| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
कदाचित्सेवकस्तस्य राक्षसस्य दुरात्मनः ॥ तदग्रे सुंदरं रूपं शंकरस्य ददर्श ह ॥ १॥
kadācitsevakastasya rākṣasasya durātmanaḥ .. tadagre suṃdaraṃ rūpaṃ śaṃkarasya dadarśa ha .. 1..
तस्मै निवेदितं राज्ञे राक्षसानां यथार्थकम् ॥ सर्वं तच्चरितं तेन सकौतुकमथाद्भुतम् ॥ २ ॥
tasmai niveditaṃ rājñe rākṣasānāṃ yathārthakam .. sarvaṃ taccaritaṃ tena sakautukamathādbhutam .. 2 ..
राजापि तत्र चागत्य राक्षसानां स दारुकः ॥ विह्वलस्सबलश्शीघ्रं पर्यपृच्छच्च तं शिवम् ॥ ३ ॥
rājāpi tatra cāgatya rākṣasānāṃ sa dārukaḥ .. vihvalassabalaśśīghraṃ paryapṛcchacca taṃ śivam .. 3 ..
दारुक उवाच ।।
किं ध्यायसि हि वैश्य त्वं सत्यं वद ममाग्रतः ॥ एवं सति न मृत्युस्ते मम वाक्यं च नान्यथा ॥ ४ ॥
kiṃ dhyāyasi hi vaiśya tvaṃ satyaṃ vada mamāgrataḥ .. evaṃ sati na mṛtyuste mama vākyaṃ ca nānyathā .. 4 ..
सूत उवाच ।।
तेनोक्तं च न जानामि तच्छ्रुत्वा कुपितस्य वै ॥ राक्षसान्प्रेरयामास हन्यतां राक्षसा अयम् ॥ ५॥
tenoktaṃ ca na jānāmi tacchrutvā kupitasya vai .. rākṣasānprerayāmāsa hanyatāṃ rākṣasā ayam .. 5..
तदुक्तास्ते तदा हंतुं नानायुधधरा गताः ॥ द्रुतं तं वैश्यशार्दूलं शंकरासक्तचेतसम् ॥ ६॥
taduktāste tadā haṃtuṃ nānāyudhadharā gatāḥ .. drutaṃ taṃ vaiśyaśārdūlaṃ śaṃkarāsaktacetasam .. 6..
तानागतांस्तदा दृष्ट्वा भयवित्रस्तलोचनः ॥ शिवं सस्मार सुप्रीत्या तन्नामानि जगौ मुहुः ॥ ७ ॥
tānāgatāṃstadā dṛṣṭvā bhayavitrastalocanaḥ .. śivaṃ sasmāra suprītyā tannāmāni jagau muhuḥ .. 7 ..
वैश्यपतिरुवाच ।।
पाहि शंकर देवेश पाहि शंभो शिवेति च ॥ दुष्टादस्मात्त्रिलोकेश खलहन्भक्तवत्सल ॥ ८॥
pāhi śaṃkara deveśa pāhi śaṃbho śiveti ca .. duṣṭādasmāttrilokeśa khalahanbhaktavatsala .. 8..
सर्वस्वं च भवानद्य मम देव त्वमेव हि ॥ त्वदधीनस्त्वदीयोऽहं त्वत्प्राणस्सर्वदा प्रभो ॥ ९ ॥
sarvasvaṃ ca bhavānadya mama deva tvameva hi .. tvadadhīnastvadīyo'haṃ tvatprāṇassarvadā prabho .. 9 ..
सूत उवाच ।।
इति संप्रार्थितश्शंभुर्विवरान्निर्गतस्तदा ॥ भवनेनोत्तमेनाथ चतुर्द्वारयुतेन च ॥ 4.30.१० ॥
iti saṃprārthitaśśaṃbhurvivarānnirgatastadā .. bhavanenottamenātha caturdvārayutena ca .. 4.30.10 ..
मध्यज्योतिस्स्वरूपं च शिवरूपं तदद्भुतम् ॥ परिवारसमायुक्तं दृष्ट्वा चापूजयत्स वै ॥ ११ ॥
madhyajyotissvarūpaṃ ca śivarūpaṃ tadadbhutam .. parivārasamāyuktaṃ dṛṣṭvā cāpūjayatsa vai .. 11 ..
पूजितश्च तदा शंभुः प्रसन्नो ह्यभवत्स्वयम् ॥ अस्त्रं पाशुपतं नाम दत्त्वा राक्षसपुंगवान् ॥ १२ ॥
pūjitaśca tadā śaṃbhuḥ prasanno hyabhavatsvayam .. astraṃ pāśupataṃ nāma dattvā rākṣasapuṃgavān .. 12 ..
जघान सोपकरणांस्तान्सर्वान्सगणान्द्रुतम् ॥ अरक्षच्च स्वभक्तं वै दुष्टहा स हि शंकरः ॥ १३॥
jaghāna sopakaraṇāṃstānsarvānsagaṇāndrutam .. arakṣacca svabhaktaṃ vai duṣṭahā sa hi śaṃkaraḥ .. 13..
सर्वांस्तांश्च तदा हत्वा वरं प्रादाद्वनस्य च ॥ अत्यद्भुतकरश्शंभुस्स्वलीलात्तसुविग्रहः ॥ १४॥
sarvāṃstāṃśca tadā hatvā varaṃ prādādvanasya ca .. atyadbhutakaraśśaṃbhussvalīlāttasuvigrahaḥ .. 14..
अस्मिन्वने सदा वर्णधर्मा वै संभवंतु च ॥ ब्राह्मणक्षत्रियविशां शूद्राणां हि तथैव च ॥ १५ ॥
asminvane sadā varṇadharmā vai saṃbhavaṃtu ca .. brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ hi tathaiva ca .. 15 ..
भवत्वत्र मुनिश्रेष्ठास्तामसा न कदाचन ॥ शिवधर्मप्रवक्तारश्शिवधर्मप्रवर्तकाः ॥ १६॥
bhavatvatra muniśreṣṭhāstāmasā na kadācana .. śivadharmapravaktāraśśivadharmapravartakāḥ .. 16..
सूत उवाच ।।
एतस्मिन्समये सा वै राक्षसी दारुकाह्वया ॥ देव्याः स्तुतिं चकारासौ पार्वत्या दीनमानसा ॥ १७ ॥
etasminsamaye sā vai rākṣasī dārukāhvayā .. devyāḥ stutiṃ cakārāsau pārvatyā dīnamānasā .. 17 ..
प्रसन्ना च तदा देवी किं करोमीत्युवाच हि ॥ साप्युवाच पुनस्तत्र वंशो मे रक्ष्यतां त्वया ॥ १८ ॥
prasannā ca tadā devī kiṃ karomītyuvāca hi .. sāpyuvāca punastatra vaṃśo me rakṣyatāṃ tvayā .. 18 ..
रक्षयिष्यामि ते वंशं सत्यं च कथ्यते मया ॥ इत्युक्त्वा च शिवेनैव विग्रहं सा चकार ह ॥ १९ ॥
rakṣayiṣyāmi te vaṃśaṃ satyaṃ ca kathyate mayā .. ityuktvā ca śivenaiva vigrahaṃ sā cakāra ha .. 19 ..
शिवोपि कुपितां देवीं दृष्ट्वा वरवशः प्रभुः ॥ प्रत्युवाचेति सुप्रीत्या यथेच्छसि तथा कुरु ॥ 4.30.२० ॥
śivopi kupitāṃ devīṃ dṛṣṭvā varavaśaḥ prabhuḥ .. pratyuvāceti suprītyā yathecchasi tathā kuru .. 4.30.20 ..
सूत् उवाच ।।
इति श्रुत्वा वचस्तस्य स्वपतेश्शंकरस्य वै ॥ सुप्रसन्ना विहस्याशु पार्वती वाक्यमब्रवीत् ॥ २१ ॥
iti śrutvā vacastasya svapateśśaṃkarasya vai .. suprasannā vihasyāśu pārvatī vākyamabravīt .. 21 ..
पार्वत्युवाच ।।
भवदीयं वचस्तथ्यं युगांते संभविष्यति ॥ तावच्च तामसी सृष्टिर्भवत्विति मतं मम ॥ २२॥
bhavadīyaṃ vacastathyaṃ yugāṃte saṃbhaviṣyati .. tāvacca tāmasī sṛṣṭirbhavatviti mataṃ mama .. 22..
अन्यथा प्रलयस्स्याद्वै सत्यं मे व्याहृतं शिव ॥ प्रमाणीक्रियतां नाथ त्वदीयास्मि त्वदाश्रया ॥ २३॥
anyathā pralayassyādvai satyaṃ me vyāhṛtaṃ śiva .. pramāṇīkriyatāṃ nātha tvadīyāsmi tvadāśrayā .. 23..
इयं च दारुका देवी राक्षसी शक्तिका मम ॥ बलिष्ठा राक्षसीनां च रक्षोराज्यं प्रशास्तु च ॥ २४॥
iyaṃ ca dārukā devī rākṣasī śaktikā mama .. baliṣṭhā rākṣasīnāṃ ca rakṣorājyaṃ praśāstu ca .. 24..
इमा राक्षसपत्न्यस्तु प्रसविष्यंति पुत्रकान् ॥ ते सर्वे मिलिताश्चैव वने वासाय मे मताः ॥ २५ ॥
imā rākṣasapatnyastu prasaviṣyaṃti putrakān .. te sarve militāścaiva vane vāsāya me matāḥ .. 25 ..
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा पार्वत्यास्स्वस्त्रियाः प्रभुः ॥ प्रसन्नमानसो भूत्वा शंकरो वाक्यमब्रवीत् ॥ २६ ॥
ityevaṃ vacanaṃ śrutvā pārvatyāssvastriyāḥ prabhuḥ .. prasannamānaso bhūtvā śaṃkaro vākyamabravīt .. 26 ..
शङ्कर उवाच ।।
इति ब्रवीषि त्वं वै चेच्छृणु मद्वचनं प्रिये ॥ स्थास्याम्यस्मिन्वने प्रीत्या भक्तानां पालनाय च ॥ २७ ॥
iti bravīṣi tvaṃ vai cecchṛṇu madvacanaṃ priye .. sthāsyāmyasminvane prītyā bhaktānāṃ pālanāya ca .. 27 ..
अत्र मे वर्णधर्मस्थो दर्शनं प्रीतिसंयुतम् ॥ करिष्यति च यो वै स चक्रवर्ती भविष्यति ॥ २८ ॥
atra me varṇadharmastho darśanaṃ prītisaṃyutam .. kariṣyati ca yo vai sa cakravartī bhaviṣyati .. 28 ..
अन्यथा कलिपर्याये सत्यस्यादौ नृपेश्वर ॥ महासेनसुतो यो वै वीरसेनेति विश्रुतः ॥ २९ ॥
anyathā kaliparyāye satyasyādau nṛpeśvara .. mahāsenasuto yo vai vīraseneti viśrutaḥ .. 29 ..
स मे भक्त्यातिविक्रांतो दर्शनं मे करिष्यति ॥ दर्शनं मे स कृत्वैव चक्रवर्ती भविष्यति ॥ 4.30.३०॥
sa me bhaktyātivikrāṃto darśanaṃ me kariṣyati .. darśanaṃ me sa kṛtvaiva cakravartī bhaviṣyati .. 4.30.30..
सूत उवाच ।। ।।
इत्येवं दंपती तौ च कृत्वा हास्यं परस्परम् ।स्थितौ तत्र स्वयं साक्षान्महत्त्वकारकौ द्विजाः ॥ ३१ ॥
ityevaṃ daṃpatī tau ca kṛtvā hāsyaṃ parasparam .sthitau tatra svayaṃ sākṣānmahattvakārakau dvijāḥ .. 31 ..
ज्योतिर्लिंगस्वरूपो हि नाम्ना नागेश्वरश्शिवः ॥ नागेश्वरी शिवा देवी बभूव च सतां प्रियौ ॥ ३५२ ॥
jyotirliṃgasvarūpo hi nāmnā nāgeśvaraśśivaḥ .. nāgeśvarī śivā devī babhūva ca satāṃ priyau .. 352 ..
ऋषय ऊचुः ।।
वीरसेनः कथं तत्र यास्यते दारुकावने ॥ कथमर्चिष्यति शिवं त्वं तद्वद महामते ॥ ३३ ॥
vīrasenaḥ kathaṃ tatra yāsyate dārukāvane .. kathamarciṣyati śivaṃ tvaṃ tadvada mahāmate .. 33 ..
सूत उवाच ।।
निषधे सुंदरे देशे क्षत्रियाणां कुले च सः ॥ महासेनसुतो वीरसेनश्चैव शिवप्रियः ॥ ३४ ॥
niṣadhe suṃdare deśe kṣatriyāṇāṃ kule ca saḥ .. mahāsenasuto vīrasenaścaiva śivapriyaḥ .. 34 ..
पार्थिवेशार्चनं कृत्वा तपः परमदुष्करम् ॥ चकार वीरसेनो वै वर्षाणां द्वादशावधिः ॥ ३५॥
pārthiveśārcanaṃ kṛtvā tapaḥ paramaduṣkaram .. cakāra vīraseno vai varṣāṇāṃ dvādaśāvadhiḥ .. 35..
ततः प्रसन्नो देवेशः प्रत्यक्षं प्राह शंकरः ॥ काष्ठस्य मत्स्यिकां कृत्वा त्रपुधातु विलेपनाम् ॥ ३६ ॥
tataḥ prasanno deveśaḥ pratyakṣaṃ prāha śaṃkaraḥ .. kāṣṭhasya matsyikāṃ kṛtvā trapudhātu vilepanām .. 36 ..
विधाय योगमायां च दास्यामि वीरसेनक ॥ तां गृहीत्वा प्रविश्यैतं नृभिस्सह व्रजाधुना ॥ ३७ ॥
vidhāya yogamāyāṃ ca dāsyāmi vīrasenaka .. tāṃ gṛhītvā praviśyaitaṃ nṛbhissaha vrajādhunā .. 37 ..
ततस्त्वं तत्र गत्वा च विवरे च कृते मया ॥ प्रविश्य च तदा पूजां कृत्वा नागेश्वरस्य च ॥ ३८॥
tatastvaṃ tatra gatvā ca vivare ca kṛte mayā .. praviśya ca tadā pūjāṃ kṛtvā nāgeśvarasya ca .. 38..
ततः पाशुपतं प्राप्य हत्वा च राक्षसीमुखान् ॥ मयि दृष्टे तदा किंचिन्न्यूनं ते न भविष्यति ॥ ३९॥
tataḥ pāśupataṃ prāpya hatvā ca rākṣasīmukhān .. mayi dṛṣṭe tadā kiṃcinnyūnaṃ te na bhaviṣyati .. 39..
पार्वत्याश्च बलं चैव संपूर्णं वै भविष्यति॥अन्ये च म्लेच्छरूपा ये भविष्यंति वने शुभाः ॥ 4.30.४० ॥
pārvatyāśca balaṃ caiva saṃpūrṇaṃ vai bhaviṣyati..anye ca mleccharūpā ye bhaviṣyaṃti vane śubhāḥ .. 4.30.40 ..
सूत उवाच ।।
इत्युक्त्वा शंकरस्तत्र वीरसेनं हि दुःखह ॥ कृत्वा कृपां च महतीं तत्रैवांतर्द्दधे प्रभुः ॥ ४१॥
ityuktvā śaṃkarastatra vīrasenaṃ hi duḥkhaha .. kṛtvā kṛpāṃ ca mahatīṃ tatraivāṃtarddadhe prabhuḥ .. 41..
इति दत्तवरस्सोऽपि शिवेन परमात्मना ॥ शक्तस्स वै तदा कर्तुं संबभूव न संशयः ॥ ४२॥
iti dattavarasso'pi śivena paramātmanā .. śaktassa vai tadā kartuṃ saṃbabhūva na saṃśayaḥ .. 42..
एवं नागेश्वरो देव उत्पन्नो ज्योतिषां पतिः ॥ लिंगरूपस्त्रिलोकस्य सर्वकामप्रदस्सदा ॥ ४३॥
evaṃ nāgeśvaro deva utpanno jyotiṣāṃ patiḥ .. liṃgarūpastrilokasya sarvakāmapradassadā .. 43..
एतद्यश्शृणुयान्नित्यं नागेशोद्भवमादरात् ॥ सर्वान्कामानियाद्धीमान्महापातकनाशनान् ॥ ४४॥
etadyaśśṛṇuyānnityaṃ nāgeśodbhavamādarāt .. sarvānkāmāniyāddhīmānmahāpātakanāśanān .. 44..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नागेश्वरज्योतिर्लिंगोद्भवमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ nāgeśvarajyotirliṃgodbhavamāhātmyavarṇanaṃ nāma triṃśo'dhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In