Kotirudra Samhita

Adhyaya - 31

Greatness of Rameshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।। ।।
अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम् ।। उत्पन्नं च यथा पूर्वमृषयश्शृणुतादरात् ।। १ ।।
ataḥ paraṃ pravakṣyāmi liṃgaṃ rāmeśvarābhidham || utpannaṃ ca yathā pūrvamṛṣayaśśṛṇutādarāt || 1 ||

Samhita : 8

Adhyaya :   31

Shloka :   1

पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः ।। २ ।।
purā viṣṇuḥ pṛthivyāṃ cāvatatāra satāṃ priyaḥ || 2 ||

Samhita : 8

Adhyaya :   31

Shloka :   2

तत्र सीता हृता विप्रा रावणेनोरुमायिना ।। प्रापिता स्वगृहं सा हि लंकायां जनकात्मजा ।। ३ ।।
tatra sītā hṛtā viprā rāvaṇenorumāyinā || prāpitā svagṛhaṃ sā hi laṃkāyāṃ janakātmajā || 3 ||

Samhita : 8

Adhyaya :   31

Shloka :   3

अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ।। सुग्रीवहितकृद्भूत्वा वालिनं संजघान ह ।। ४ ।।
anveṣaṇaparastasyāḥ kiṣkindhākhyāṃ purīmagāt || sugrīvahitakṛdbhūtvā vālinaṃ saṃjaghāna ha || 4 ||

Samhita : 8

Adhyaya :   31

Shloka :   4

तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ।। सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै ।। ५ ।।
tatra sthitvā kiyatkālaṃ tadanveṣaṇatatparaḥ || sugrīvādyairlakṣmaṇena vicāraṃ kṛtavānsa vai || 5 ||

Samhita : 8

Adhyaya :   31

Shloka :   5

कपीन्संप्रेषयामास चतुर्दिक्षु नृपात्मजः ।। हनुमत्प्रमुखान्रामस्तदन्वेषणहेतवे ।। ६ ।।
kapīnsaṃpreṣayāmāsa caturdikṣu nṛpātmajaḥ || hanumatpramukhānrāmastadanveṣaṇahetave || 6 ||

Samhita : 8

Adhyaya :   31

Shloka :   6

अथ ज्ञात्वा गतां लंकां सीतां कपिवराननात् ।। सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः ।। ७ ।।
atha jñātvā gatāṃ laṃkāṃ sītāṃ kapivarānanāt || sītācūḍāmaṇiṃ prāpya mumude so'ti rāghavaḥ || 7 ||

Samhita : 8

Adhyaya :   31

Shloka :   7

सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ।। सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः ।। ८ ।।
sakapīśastadā rāmo lakṣmaṇena yuto dvijāḥ || sugrīvapramukhaiḥ puṇyairvānarairbalavattaraiḥ || 8 ||

Samhita : 8

Adhyaya :   31

Shloka :   8

पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ।। दक्षिणे सागरे यो वै दृश्यते लवणाकरः।।९।।
padmairaṣṭādaśākhyaiśca yayau tīraṃ payonidheḥ || dakṣiṇe sāgare yo vai dṛśyate lavaṇākaraḥ||9||

Samhita : 8

Adhyaya :   31

Shloka :   9

तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ।। वानरैस्सेव्यमानस्तु लक्ष्मणेन शिवप्रियः ।। 4.31.१० ।।
tatrāgatya svayaṃ rāmo velāyāṃ saṃsthito hi saḥ || vānaraissevyamānastu lakṣmaṇena śivapriyaḥ || 4.31.10 ||

Samhita : 8

Adhyaya :   31

Shloka :   10

हा जानकि कुतो याता कदा चेयं मिलिष्यति ।। अगाधस्सागरश्चैवातार्या सेना च वानरी ।। ११ ।।
hā jānaki kuto yātā kadā ceyaṃ miliṣyati || agādhassāgaraścaivātāryā senā ca vānarī || 11 ||

Samhita : 8

Adhyaya :   31

Shloka :   11

राक्षसो गिरिधर्त्ता च महाबलपराक्रमः।।लंकाख्यो दुर्गमो दुर्ग इंद्रजित्तनयोस्य वै।।१२।।
rākṣaso giridharttā ca mahābalaparākramaḥ||laṃkākhyo durgamo durga iṃdrajittanayosya vai||12||

Samhita : 8

Adhyaya :   31

Shloka :   12

इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः।।आश्वासितो वनौकोभिरंगदादिपुरस्सरैः ।। १३।।
ityevaṃ sa vicāryaiva taṭe sthitvā salakṣmaṇaḥ||āśvāsito vanaukobhiraṃgadādipurassaraiḥ || 13||

Samhita : 8

Adhyaya :   31

Shloka :   13

एतस्मिन्नंतरे तत्र राघवश्शैवसत्तमः।।उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम् ।। १४ ।।
etasminnaṃtare tatra rāghavaśśaivasattamaḥ||uvāca bhrātaraṃ prītyā jalārthī lakṣmaṇābhidham || 14 ||

Samhita : 8

Adhyaya :   31

Shloka :   14

राम उवाच ।।
भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ।। तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि ।। १५।।
bhrātarlakṣmaṇa vīreśāhaṃ jalārthī pipāsitaḥ || tadānaya drutaṃ pātho vānaraiḥ kaiścideva hi || 15||

Samhita : 8

Adhyaya :   31

Shloka :   15

सूत उवाच ।।
तच्छ्रुत्वा वानरास्तत्र ह्यधावंत दिशो दश ।। नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः ।। १६ ।।
tacchrutvā vānarāstatra hyadhāvaṃta diśo daśa || nītvā jalaṃ ca te procuḥ praṇipatya puraḥ sthitāḥ || 16 ||

Samhita : 8

Adhyaya :   31

Shloka :   16

वानरा ऊचुः ।।
जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया।।महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम्।।१७।।
jalaṃ ca gṛhyatāṃ svāminnānītaṃ tattvadājñayā||mahottamaṃ ca susvādu śītalaṃ prāṇatarpaṇam||17||

Samhita : 8

Adhyaya :   31

Shloka :   17

सूत उवाच।।
सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ।। तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम्।।१८।।
suprasannataro bhūtvā kṛpādṛṣṭyā vilokya tān || tacchrutvā rāmacandro'sau svayaṃ jagrāha tajjalam||18||

Samhita : 8

Adhyaya :   31

Shloka :   18

स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ।। तदा च स्मरणं जातमित्थमस्य शिवेच्छया ।। १९ ।।
sa śaivastajjalaṃ nītvā pātumārabdhavānyadā || tadā ca smaraṇaṃ jātamitthamasya śivecchayā || 19 ||

Samhita : 8

Adhyaya :   31

Shloka :   19

न कृतं दर्शनं शंभोर्गृह्यते च जलं कथम् ।। स्वस्वामिनः परेशस्य सर्वानंदप्रदस्य वै । 4.31.२० ।।
na kṛtaṃ darśanaṃ śaṃbhorgṛhyate ca jalaṃ katham || svasvāminaḥ pareśasya sarvānaṃdapradasya vai | 4.31.20 ||

Samhita : 8

Adhyaya :   31

Shloka :   20

इत्युक्त्वा च जलं पीतं तदा रघुवरेण च।।पश्चाच्च पार्थिवीं पूजां चकार रघुनंदनः।।२१।।
ityuktvā ca jalaṃ pītaṃ tadā raghuvareṇa ca||paścācca pārthivīṃ pūjāṃ cakāra raghunaṃdanaḥ||21||

Samhita : 8

Adhyaya :   31

Shloka :   21

आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै ।विधिवत्षोडश प्रीत्या देवमानर्च शङ्करम् ।। २२।।
āvāhanādikāṃścaiva hyupacārānprakalpya vai |vidhivatṣoḍaśa prītyā devamānarca śaṅkaram || 22||

Samhita : 8

Adhyaya :   31

Shloka :   22

प्रणिपातैस्स्तवैर्दिव्यैश्शिवं संतोष्य यत्नतः।।प्रार्थयामास सद्भक्त्या स रामश्शंकरं मुदा ।। २३ ।।
praṇipātaisstavairdivyaiśśivaṃ saṃtoṣya yatnataḥ||prārthayāmāsa sadbhaktyā sa rāmaśśaṃkaraṃ mudā || 23 ||

Samhita : 8

Adhyaya :   31

Shloka :   23

राम उवाच ।। ।।
स्वामिञ्छंभो महादेव सर्वदा भक्तवत्सल ।। पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम् ।। २४ ।।
svāmiñchaṃbho mahādeva sarvadā bhaktavatsala || pāhi māṃ śaraṇāpannaṃ tvadbhaktaṃ dīnamānasam || 24 ||

Samhita : 8

Adhyaya :   31

Shloka :   24

एतज्जलमगाधं च वारिधेर्भवतारण ।। रावणाख्यो महावीरो राक्षसो बलवत्तरः ।। २५।।
etajjalamagādhaṃ ca vāridherbhavatāraṇa || rāvaṇākhyo mahāvīro rākṣaso balavattaraḥ || 25||

Samhita : 8

Adhyaya :   31

Shloka :   25

वानराणां बलं ह्येतच्चंचलं युद्धसाधनम् ।। ममकार्यं कथं सिद्धं भविष्यति प्रियाप्तये ।। २६।।
vānarāṇāṃ balaṃ hyetaccaṃcalaṃ yuddhasādhanam || mamakāryaṃ kathaṃ siddhaṃ bhaviṣyati priyāptaye || 26||

Samhita : 8

Adhyaya :   31

Shloka :   26

तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ।। साहाय्यं ते विना नाथ मम कार्य्यं हि दुर्लभम् ।। २७ ।।
tasmindeva tvayā kāryaṃ sāhāyyaṃ mama suvrata || sāhāyyaṃ te vinā nātha mama kāryyaṃ hi durlabham || 27 ||

Samhita : 8

Adhyaya :   31

Shloka :   27

त्वदीयो रावणोऽपीह दुर्ज्जयस्सर्वथाखिलैः ।। त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित् ।। २८ ।।
tvadīyo rāvaṇo'pīha durjjayassarvathākhilaiḥ || tvaddattavaradṛptaśca mahāvīrastrilokajit || 28 ||

Samhita : 8

Adhyaya :   31

Shloka :   28

अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ।। विचार्येति त्वया कार्यः पक्षपातस्सदाशिव ।। २९ ।।
apyahaṃ tava dāso'smi tvadadhīnaśca sarvathā || vicāryeti tvayā kāryaḥ pakṣapātassadāśiva || 29 ||

Samhita : 8

Adhyaya :   31

Shloka :   29

सूत उवाच ।।
इत्येवं स च संप्रार्थ्य नमस्कृत्य पुनःपुनः ।। तदा जयजयेत्युच्चैरुद्धोषैश्शंकरेति च ।। 4.31.३० ।।
ityevaṃ sa ca saṃprārthya namaskṛtya punaḥpunaḥ || tadā jayajayetyuccairuddhoṣaiśśaṃkareti ca || 4.31.30 ||

Samhita : 8

Adhyaya :   31

Shloka :   30

इति स्तुत्वा शिवं तत्र मंत्रध्यानपरायणः ।। पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह ।। ३१।।
iti stutvā śivaṃ tatra maṃtradhyānaparāyaṇaḥ || punaḥ pūjāṃ tataḥ kṛtvā svāmyagre sa nanarta ha || 31||

Samhita : 8

Adhyaya :   31

Shloka :   31

प्रेमी विक्लिन्नहृदयो गल्लनादं यदाकरोत् ।। तदा च शंकरो देवस्सुप्रसन्नो बभूव ह ।। ३२ ।।
premī viklinnahṛdayo gallanādaṃ yadākarot || tadā ca śaṃkaro devassuprasanno babhūva ha || 32 ||

Samhita : 8

Adhyaya :   31

Shloka :   32

सांगस्सपरिवारश्च ज्योतीरूपो महेश्वरः ।। यथोक्तरूपममलं कृत्वाविरभवद्द्रुतम्।। ३३।।
sāṃgassaparivāraśca jyotīrūpo maheśvaraḥ || yathoktarūpamamalaṃ kṛtvāvirabhavaddrutam|| 33||

Samhita : 8

Adhyaya :   31

Shloka :   33

ततस्संतुष्टहृदयो रामभक्त्या महेश्वरः ।। शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत् ।। ३४ ।।
tatassaṃtuṣṭahṛdayo rāmabhaktyā maheśvaraḥ || śivamastu varaṃ brūhi rāmeti sa tadābravīt || 34 ||

Samhita : 8

Adhyaya :   31

Shloka :   34

तद्रूपं च तदा दृष्ट्वा सर्वे पूतास्ततस्स्वयम् ।। कृतवान्राघवः पूजां शिवधर्मपरायणः ।। ३५ ।।
tadrūpaṃ ca tadā dṛṣṭvā sarve pūtāstatassvayam || kṛtavānrāghavaḥ pūjāṃ śivadharmaparāyaṇaḥ || 35 ||

Samhita : 8

Adhyaya :   31

Shloka :   35

स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ।। जयं च प्रार्थयामास रावणाजौ तदात्मनः ।। ३६ ।।
stutiṃ ca vividhāṃ kṛtvā praṇipatya śivaṃ mudā || jayaṃ ca prārthayāmāsa rāvaṇājau tadātmanaḥ || 36 ||

Samhita : 8

Adhyaya :   31

Shloka :   36

ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ।। जयोस्तु ते महाराज प्रीत्या स पुनरब्रवीत् ।। ३७ ।।
tataḥ prasannahṛdayo rāmabhaktyā maheśvaraḥ || jayostu te mahārāja prītyā sa punarabravīt || 37 ||

Samhita : 8

Adhyaya :   31

Shloka :   37

शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ।। पुनश्च प्रार्थयामास सांजलिर्नतमस्तकः ।। ३८ ।।
śivadattaṃ jayaṃ prāpya hyanujñāṃ samavāpya ca || punaśca prārthayāmāsa sāṃjalirnatamastakaḥ || 38 ||

Samhita : 8

Adhyaya :   31

Shloka :   38

।। राम उवाच ।।
त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ।। परेषामुपकारार्थं यदि तुष्टोऽसि शंकर ।। ३९ ।।
tvayā stheyamiha svāmiṃllokānāṃ pāvanāya ca || pareṣāmupakārārthaṃ yadi tuṣṭo'si śaṃkara || 39 ||

Samhita : 8

Adhyaya :   31

Shloka :   39

।। सूत उवाच ।।
इत्युक्तस्तु शिवस्तत्र लिंगरूपोऽभवत्तदा ।। रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले ।। 4.31.४० ।।
ityuktastu śivastatra liṃgarūpo'bhavattadā || rāmeśvaraśca nāmnā vai prasiddho jagatītale || 4.31.40 ||

Samhita : 8

Adhyaya :   31

Shloka :   40

रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चांजसा ।। रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम् ।। ४१।।
rāmastu tatprabhāvādvai sindhumuttīrya cāṃjasā || rāvaṇādīnnihatyāśu rākṣasānprāpa tāṃ priyām || 41||

Samhita : 8

Adhyaya :   31

Shloka :   41

रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।। भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः ।। ४२ ।।
rāmeśvarasya mahimādbhuto'bhūdbhuvi cātulaḥ || bhuktimuktipradaścaiva sarvadā bhaktakāmadaḥ || 42 ||

Samhita : 8

Adhyaya :   31

Shloka :   42

दिव्यगंगाजलेनैव स्नापयिष्यति यश्शिवम् ।। रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ।। ४३ ।।
divyagaṃgājalenaiva snāpayiṣyati yaśśivam || rāmeśvaraṃ ca sadbhaktyā sa jīvanmukta eva hi || 43 ||

Samhita : 8

Adhyaya :   31

Shloka :   43

इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ।। अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद्ध्रुवम् ।। ४४ ।।
iha bhuktvākhilānbhogāndevānāṃ durlabhānapi || aṃte prāpya paraṃ jñānaṃ kaivalyaṃ prāpnuyāddhruvam || 44 ||

Samhita : 8

Adhyaya :   31

Shloka :   44

इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ।। रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम्।।४५।।
iti vaśca samākhyātaṃ jyotirligaṃ śivasya tu || rāmeśvarābhidhaṃ divyaṃ śṛṇvatāṃ pāpahārakam||45||

Samhita : 8

Adhyaya :   31

Shloka :   45

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंतायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ।। ३१ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃtāyāṃ rāmeśvaramāhātmyavarṇanaṃ nāmaikatriṃśo'dhyāyaḥ || 31 ||

Samhita : 8

Adhyaya :   31

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In