| |
|

This overlay will guide you through the buttons:

सूत उवाच ।। ।।
अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम् ॥ उत्पन्नं च यथा पूर्वमृषयश्शृणुतादरात् ॥ १ ॥
ataḥ paraṃ pravakṣyāmi liṃgaṃ rāmeśvarābhidham .. utpannaṃ ca yathā pūrvamṛṣayaśśṛṇutādarāt .. 1 ..
पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः ॥ २ ॥
purā viṣṇuḥ pṛthivyāṃ cāvatatāra satāṃ priyaḥ .. 2 ..
तत्र सीता हृता विप्रा रावणेनोरुमायिना ॥ प्रापिता स्वगृहं सा हि लंकायां जनकात्मजा ॥ ३ ॥
tatra sītā hṛtā viprā rāvaṇenorumāyinā .. prāpitā svagṛhaṃ sā hi laṃkāyāṃ janakātmajā .. 3 ..
अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ॥ सुग्रीवहितकृद्भूत्वा वालिनं संजघान ह ॥ ४ ॥
anveṣaṇaparastasyāḥ kiṣkindhākhyāṃ purīmagāt .. sugrīvahitakṛdbhūtvā vālinaṃ saṃjaghāna ha .. 4 ..
तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ॥ सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै ॥ ५ ॥
tatra sthitvā kiyatkālaṃ tadanveṣaṇatatparaḥ .. sugrīvādyairlakṣmaṇena vicāraṃ kṛtavānsa vai .. 5 ..
कपीन्संप्रेषयामास चतुर्दिक्षु नृपात्मजः ॥ हनुमत्प्रमुखान्रामस्तदन्वेषणहेतवे ॥ ६ ॥
kapīnsaṃpreṣayāmāsa caturdikṣu nṛpātmajaḥ .. hanumatpramukhānrāmastadanveṣaṇahetave .. 6 ..
अथ ज्ञात्वा गतां लंकां सीतां कपिवराननात् ॥ सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः ॥ ७ ॥
atha jñātvā gatāṃ laṃkāṃ sītāṃ kapivarānanāt .. sītācūḍāmaṇiṃ prāpya mumude so'ti rāghavaḥ .. 7 ..
सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ॥ सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः ॥ ८ ॥
sakapīśastadā rāmo lakṣmaṇena yuto dvijāḥ .. sugrīvapramukhaiḥ puṇyairvānarairbalavattaraiḥ .. 8 ..
पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ॥ दक्षिणे सागरे यो वै दृश्यते लवणाकरः॥९॥
padmairaṣṭādaśākhyaiśca yayau tīraṃ payonidheḥ .. dakṣiṇe sāgare yo vai dṛśyate lavaṇākaraḥ..9..
तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ॥ वानरैस्सेव्यमानस्तु लक्ष्मणेन शिवप्रियः ॥ 4.31.१० ॥
tatrāgatya svayaṃ rāmo velāyāṃ saṃsthito hi saḥ .. vānaraissevyamānastu lakṣmaṇena śivapriyaḥ .. 4.31.10 ..
हा जानकि कुतो याता कदा चेयं मिलिष्यति ॥ अगाधस्सागरश्चैवातार्या सेना च वानरी ॥ ११ ॥
hā jānaki kuto yātā kadā ceyaṃ miliṣyati .. agādhassāgaraścaivātāryā senā ca vānarī .. 11 ..
राक्षसो गिरिधर्त्ता च महाबलपराक्रमः॥लंकाख्यो दुर्गमो दुर्ग इंद्रजित्तनयोस्य वै॥१२॥
rākṣaso giridharttā ca mahābalaparākramaḥ..laṃkākhyo durgamo durga iṃdrajittanayosya vai..12..
इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः॥आश्वासितो वनौकोभिरंगदादिपुरस्सरैः ॥ १३॥
ityevaṃ sa vicāryaiva taṭe sthitvā salakṣmaṇaḥ..āśvāsito vanaukobhiraṃgadādipurassaraiḥ .. 13..
एतस्मिन्नंतरे तत्र राघवश्शैवसत्तमः॥उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम् ॥ १४ ॥
etasminnaṃtare tatra rāghavaśśaivasattamaḥ..uvāca bhrātaraṃ prītyā jalārthī lakṣmaṇābhidham .. 14 ..
राम उवाच ।।
भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ॥ तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि ॥ १५॥
bhrātarlakṣmaṇa vīreśāhaṃ jalārthī pipāsitaḥ .. tadānaya drutaṃ pātho vānaraiḥ kaiścideva hi .. 15..
सूत उवाच ।।
तच्छ्रुत्वा वानरास्तत्र ह्यधावंत दिशो दश ॥ नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः ॥ १६ ॥
tacchrutvā vānarāstatra hyadhāvaṃta diśo daśa .. nītvā jalaṃ ca te procuḥ praṇipatya puraḥ sthitāḥ .. 16 ..
वानरा ऊचुः ।।
जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया॥महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम्॥१७॥
jalaṃ ca gṛhyatāṃ svāminnānītaṃ tattvadājñayā..mahottamaṃ ca susvādu śītalaṃ prāṇatarpaṇam..17..
सूत उवाच।।
सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ॥ तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम्॥१८॥
suprasannataro bhūtvā kṛpādṛṣṭyā vilokya tān .. tacchrutvā rāmacandro'sau svayaṃ jagrāha tajjalam..18..
स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ॥ तदा च स्मरणं जातमित्थमस्य शिवेच्छया ॥ १९ ॥
sa śaivastajjalaṃ nītvā pātumārabdhavānyadā .. tadā ca smaraṇaṃ jātamitthamasya śivecchayā .. 19 ..
न कृतं दर्शनं शंभोर्गृह्यते च जलं कथम् ॥ स्वस्वामिनः परेशस्य सर्वानंदप्रदस्य वै । 4.31.२० ॥
na kṛtaṃ darśanaṃ śaṃbhorgṛhyate ca jalaṃ katham .. svasvāminaḥ pareśasya sarvānaṃdapradasya vai . 4.31.20 ..
इत्युक्त्वा च जलं पीतं तदा रघुवरेण च॥पश्चाच्च पार्थिवीं पूजां चकार रघुनंदनः॥२१॥
ityuktvā ca jalaṃ pītaṃ tadā raghuvareṇa ca..paścācca pārthivīṃ pūjāṃ cakāra raghunaṃdanaḥ..21..
आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै ।विधिवत्षोडश प्रीत्या देवमानर्च शङ्करम् ॥ २२॥
āvāhanādikāṃścaiva hyupacārānprakalpya vai .vidhivatṣoḍaśa prītyā devamānarca śaṅkaram .. 22..
प्रणिपातैस्स्तवैर्दिव्यैश्शिवं संतोष्य यत्नतः॥प्रार्थयामास सद्भक्त्या स रामश्शंकरं मुदा ॥ २३ ॥
praṇipātaisstavairdivyaiśśivaṃ saṃtoṣya yatnataḥ..prārthayāmāsa sadbhaktyā sa rāmaśśaṃkaraṃ mudā .. 23 ..
राम उवाच ।। ।।
स्वामिञ्छंभो महादेव सर्वदा भक्तवत्सल ॥ पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम् ॥ २४ ॥
svāmiñchaṃbho mahādeva sarvadā bhaktavatsala .. pāhi māṃ śaraṇāpannaṃ tvadbhaktaṃ dīnamānasam .. 24 ..
एतज्जलमगाधं च वारिधेर्भवतारण ॥ रावणाख्यो महावीरो राक्षसो बलवत्तरः ॥ २५॥
etajjalamagādhaṃ ca vāridherbhavatāraṇa .. rāvaṇākhyo mahāvīro rākṣaso balavattaraḥ .. 25..
वानराणां बलं ह्येतच्चंचलं युद्धसाधनम् ॥ ममकार्यं कथं सिद्धं भविष्यति प्रियाप्तये ॥ २६॥
vānarāṇāṃ balaṃ hyetaccaṃcalaṃ yuddhasādhanam .. mamakāryaṃ kathaṃ siddhaṃ bhaviṣyati priyāptaye .. 26..
तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ॥ साहाय्यं ते विना नाथ मम कार्य्यं हि दुर्लभम् ॥ २७ ॥
tasmindeva tvayā kāryaṃ sāhāyyaṃ mama suvrata .. sāhāyyaṃ te vinā nātha mama kāryyaṃ hi durlabham .. 27 ..
त्वदीयो रावणोऽपीह दुर्ज्जयस्सर्वथाखिलैः ॥ त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित् ॥ २८ ॥
tvadīyo rāvaṇo'pīha durjjayassarvathākhilaiḥ .. tvaddattavaradṛptaśca mahāvīrastrilokajit .. 28 ..
अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ॥ विचार्येति त्वया कार्यः पक्षपातस्सदाशिव ॥ २९ ॥
apyahaṃ tava dāso'smi tvadadhīnaśca sarvathā .. vicāryeti tvayā kāryaḥ pakṣapātassadāśiva .. 29 ..
सूत उवाच ।।
इत्येवं स च संप्रार्थ्य नमस्कृत्य पुनःपुनः ॥ तदा जयजयेत्युच्चैरुद्धोषैश्शंकरेति च ॥ 4.31.३० ॥
ityevaṃ sa ca saṃprārthya namaskṛtya punaḥpunaḥ .. tadā jayajayetyuccairuddhoṣaiśśaṃkareti ca .. 4.31.30 ..
इति स्तुत्वा शिवं तत्र मंत्रध्यानपरायणः ॥ पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह ॥ ३१॥
iti stutvā śivaṃ tatra maṃtradhyānaparāyaṇaḥ .. punaḥ pūjāṃ tataḥ kṛtvā svāmyagre sa nanarta ha .. 31..
प्रेमी विक्लिन्नहृदयो गल्लनादं यदाकरोत् ॥ तदा च शंकरो देवस्सुप्रसन्नो बभूव ह ॥ ३२ ॥
premī viklinnahṛdayo gallanādaṃ yadākarot .. tadā ca śaṃkaro devassuprasanno babhūva ha .. 32 ..
सांगस्सपरिवारश्च ज्योतीरूपो महेश्वरः ॥ यथोक्तरूपममलं कृत्वाविरभवद्द्रुतम्॥ ३३॥
sāṃgassaparivāraśca jyotīrūpo maheśvaraḥ .. yathoktarūpamamalaṃ kṛtvāvirabhavaddrutam.. 33..
ततस्संतुष्टहृदयो रामभक्त्या महेश्वरः ॥ शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत् ॥ ३४ ॥
tatassaṃtuṣṭahṛdayo rāmabhaktyā maheśvaraḥ .. śivamastu varaṃ brūhi rāmeti sa tadābravīt .. 34 ..
तद्रूपं च तदा दृष्ट्वा सर्वे पूतास्ततस्स्वयम् ॥ कृतवान्राघवः पूजां शिवधर्मपरायणः ॥ ३५ ॥
tadrūpaṃ ca tadā dṛṣṭvā sarve pūtāstatassvayam .. kṛtavānrāghavaḥ pūjāṃ śivadharmaparāyaṇaḥ .. 35 ..
स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ॥ जयं च प्रार्थयामास रावणाजौ तदात्मनः ॥ ३६ ॥
stutiṃ ca vividhāṃ kṛtvā praṇipatya śivaṃ mudā .. jayaṃ ca prārthayāmāsa rāvaṇājau tadātmanaḥ .. 36 ..
ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ॥ जयोस्तु ते महाराज प्रीत्या स पुनरब्रवीत् ॥ ३७ ॥
tataḥ prasannahṛdayo rāmabhaktyā maheśvaraḥ .. jayostu te mahārāja prītyā sa punarabravīt .. 37 ..
शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ॥ पुनश्च प्रार्थयामास सांजलिर्नतमस्तकः ॥ ३८ ॥
śivadattaṃ jayaṃ prāpya hyanujñāṃ samavāpya ca .. punaśca prārthayāmāsa sāṃjalirnatamastakaḥ .. 38 ..
।। राम उवाच ।।
त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ॥ परेषामुपकारार्थं यदि तुष्टोऽसि शंकर ॥ ३९ ॥
tvayā stheyamiha svāmiṃllokānāṃ pāvanāya ca .. pareṣāmupakārārthaṃ yadi tuṣṭo'si śaṃkara .. 39 ..
।। सूत उवाच ।।
इत्युक्तस्तु शिवस्तत्र लिंगरूपोऽभवत्तदा ॥ रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले ॥ 4.31.४० ॥
ityuktastu śivastatra liṃgarūpo'bhavattadā .. rāmeśvaraśca nāmnā vai prasiddho jagatītale .. 4.31.40 ..
रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चांजसा ॥ रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम् ॥ ४१॥
rāmastu tatprabhāvādvai sindhumuttīrya cāṃjasā .. rāvaṇādīnnihatyāśu rākṣasānprāpa tāṃ priyām .. 41..
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ॥ भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः ॥ ४२ ॥
rāmeśvarasya mahimādbhuto'bhūdbhuvi cātulaḥ .. bhuktimuktipradaścaiva sarvadā bhaktakāmadaḥ .. 42 ..
दिव्यगंगाजलेनैव स्नापयिष्यति यश्शिवम् ॥ रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ॥ ४३ ॥
divyagaṃgājalenaiva snāpayiṣyati yaśśivam .. rāmeśvaraṃ ca sadbhaktyā sa jīvanmukta eva hi .. 43 ..
इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ॥ अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद्ध्रुवम् ॥ ४४ ॥
iha bhuktvākhilānbhogāndevānāṃ durlabhānapi .. aṃte prāpya paraṃ jñānaṃ kaivalyaṃ prāpnuyāddhruvam .. 44 ..
इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ॥ रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम्॥४५॥
iti vaśca samākhyātaṃ jyotirligaṃ śivasya tu .. rāmeśvarābhidhaṃ divyaṃ śṛṇvatāṃ pāpahārakam..45..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंतायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃtāyāṃ rāmeśvaramāhātmyavarṇanaṃ nāmaikatriṃśo'dhyāyaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In