| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
अतः परं च घुश्मेशं ज्योतिर्लिंगमुदाहृतम्॥तस्यैव च सुमाहात्म्यं श्रूयतामृषिसत्तमः ॥ १॥
ataḥ paraṃ ca ghuśmeśaṃ jyotirliṃgamudāhṛtam||tasyaiva ca sumāhātmyaṃ śrūyatāmṛṣisattamaḥ || 1||
ataḥ paraṃ ca ghuśmeśaṃ jyotirliṃgamudāhṛtam||tasyaiva ca sumāhātmyaṃ śrūyatāmṛṣisattamaḥ || 1||
दक्षिणस्यां दिशि श्रेष्ठो गिरिर्देवेति संज्ञकः ॥ महाशोभान्वितो नित्यं राजतेऽद्भुत दर्शनः ॥ २ ॥
dakṣiṇasyāṃ diśi śreṣṭho girirdeveti saṃjñakaḥ || mahāśobhānvito nityaṃ rājate'dbhuta darśanaḥ || 2 ||
dakṣiṇasyāṃ diśi śreṣṭho girirdeveti saṃjñakaḥ || mahāśobhānvito nityaṃ rājate'dbhuta darśanaḥ || 2 ||
तस्यैव निकटे कश्चिद्भारद्वाजकुलोद्भवः ॥ सुधर्मा नाम विप्रश्च न्यवसद्ब्रह्मवित्तमः ॥ ३ ॥
tasyaiva nikaṭe kaścidbhāradvājakulodbhavaḥ || sudharmā nāma vipraśca nyavasadbrahmavittamaḥ || 3 ||
tasyaiva nikaṭe kaścidbhāradvājakulodbhavaḥ || sudharmā nāma vipraśca nyavasadbrahmavittamaḥ || 3 ||
तस्य प्रिया सुदेहा च शिवधर्मपरायणः ॥ पतिसेवापरा नित्यं गृहकर्मविचक्षणा ॥ ४॥
tasya priyā sudehā ca śivadharmaparāyaṇaḥ || patisevāparā nityaṃ gṛhakarmavicakṣaṇā || 4||
tasya priyā sudehā ca śivadharmaparāyaṇaḥ || patisevāparā nityaṃ gṛhakarmavicakṣaṇā || 4||
सुधर्मा च द्विजश्रेष्ठो देवतातिथिपूजकः ॥ वेदमार्गपरो नित्यमग्नि सेवापरायणः ॥ ५॥
sudharmā ca dvijaśreṣṭho devatātithipūjakaḥ || vedamārgaparo nityamagni sevāparāyaṇaḥ || 5||
sudharmā ca dvijaśreṣṭho devatātithipūjakaḥ || vedamārgaparo nityamagni sevāparāyaṇaḥ || 5||
त्रिकालसंध्यया युक्तस्सूर्य्यरूपसमद्युतिः ॥ शिष्याणां पाठकश्चैव वेदशास्त्रविचक्षणः ॥ ६॥
trikālasaṃdhyayā yuktassūryyarūpasamadyutiḥ || śiṣyāṇāṃ pāṭhakaścaiva vedaśāstravicakṣaṇaḥ || 6||
trikālasaṃdhyayā yuktassūryyarūpasamadyutiḥ || śiṣyāṇāṃ pāṭhakaścaiva vedaśāstravicakṣaṇaḥ || 6||
धनवांश्च परो दाता सौजन्यगुणभाजनः ॥ शिवकर्मरतो नित्यं शैवश्शैवजनप्रियः ॥ ॥ ७॥
dhanavāṃśca paro dātā saujanyaguṇabhājanaḥ || śivakarmarato nityaṃ śaivaśśaivajanapriyaḥ || || 7||
dhanavāṃśca paro dātā saujanyaguṇabhājanaḥ || śivakarmarato nityaṃ śaivaśśaivajanapriyaḥ || || 7||
आयुर्बहु व्यतीयाय तस्य धर्मं प्रकुर्वतः ॥ पुत्रश्च नाभवत्तस्य ऋतुः स्यादफलः स्त्रियाः ॥ ८॥
āyurbahu vyatīyāya tasya dharmaṃ prakurvataḥ || putraśca nābhavattasya ṛtuḥ syādaphalaḥ striyāḥ || 8||
āyurbahu vyatīyāya tasya dharmaṃ prakurvataḥ || putraśca nābhavattasya ṛtuḥ syādaphalaḥ striyāḥ || 8||
तेन दुःखं कृतं नैव वस्तुज्ञानपरेण हि ॥ आत्मनस्तारकश्चात्मा ह्यात्मनः पावनश्च सः ॥ ९ ॥
tena duḥkhaṃ kṛtaṃ naiva vastujñānapareṇa hi || ātmanastārakaścātmā hyātmanaḥ pāvanaśca saḥ || 9 ||
tena duḥkhaṃ kṛtaṃ naiva vastujñānapareṇa hi || ātmanastārakaścātmā hyātmanaḥ pāvanaśca saḥ || 9 ||
इत्येवं मानसं धृत्वा दुःखं न कृतवान्स्तदा ॥ सुदेहा च तदा दुःखं चकार पुत्रसम्भवम् ॥ 4.32.१०॥
ityevaṃ mānasaṃ dhṛtvā duḥkhaṃ na kṛtavānstadā || sudehā ca tadā duḥkhaṃ cakāra putrasambhavam || 4.32.10||
ityevaṃ mānasaṃ dhṛtvā duḥkhaṃ na kṛtavānstadā || sudehā ca tadā duḥkhaṃ cakāra putrasambhavam || 4.32.10||
नित्यं च स्वामिनं सा वै प्रार्थयद्यत्नसाधने ॥ पुत्रोत्पादनहेतोश्च सर्वविद्याविशारदम् ॥ ११ ॥
nityaṃ ca svāminaṃ sā vai prārthayadyatnasādhane || putrotpādanahetośca sarvavidyāviśāradam || 11 ||
nityaṃ ca svāminaṃ sā vai prārthayadyatnasādhane || putrotpādanahetośca sarvavidyāviśāradam || 11 ||
सोऽपि स्त्रियं तदा भर्त्स्य किं पुत्रश्च करिष्यति ॥ का माता कः पिता पुत्रः को बंधुश्च प्रियश्च कः ॥ १२ ॥
so'pi striyaṃ tadā bhartsya kiṃ putraśca kariṣyati || kā mātā kaḥ pitā putraḥ ko baṃdhuśca priyaśca kaḥ || 12 ||
so'pi striyaṃ tadā bhartsya kiṃ putraśca kariṣyati || kā mātā kaḥ pitā putraḥ ko baṃdhuśca priyaśca kaḥ || 12 ||
सर्वं स्वार्थपरं देवि त्रिलोक्यां नात्र संशयः ॥ जानीहि त्वं विशेषेण बुद्ध्या शोकं न वै कुरु ॥ १३ ॥
sarvaṃ svārthaparaṃ devi trilokyāṃ nātra saṃśayaḥ || jānīhi tvaṃ viśeṣeṇa buddhyā śokaṃ na vai kuru || 13 ||
sarvaṃ svārthaparaṃ devi trilokyāṃ nātra saṃśayaḥ || jānīhi tvaṃ viśeṣeṇa buddhyā śokaṃ na vai kuru || 13 ||
तस्माद्देवि त्वया दुःखं त्यजनीयं सुनिश्चितम् ॥ नित्यं मह्यं त्वया नैव कथनीयं शुभव्रते ॥ १४ ॥
tasmāddevi tvayā duḥkhaṃ tyajanīyaṃ suniścitam || nityaṃ mahyaṃ tvayā naiva kathanīyaṃ śubhavrate || 14 ||
tasmāddevi tvayā duḥkhaṃ tyajanīyaṃ suniścitam || nityaṃ mahyaṃ tvayā naiva kathanīyaṃ śubhavrate || 14 ||
एवं तां सन्निवार्य्यैव भगवद्धर्मतत्परः ॥ आसीत्परमसंतुष्टो द्वन्द्वदुःखं समत्यजत् ॥ १५॥
evaṃ tāṃ sannivāryyaiva bhagavaddharmatatparaḥ || āsītparamasaṃtuṣṭo dvandvaduḥkhaṃ samatyajat || 15||
evaṃ tāṃ sannivāryyaiva bhagavaddharmatatparaḥ || āsītparamasaṃtuṣṭo dvandvaduḥkhaṃ samatyajat || 15||
कदाचिच्च सुदेहा वै गेहे च सहवासिनः ॥ जगाम प्रियगोष्ठ्यर्थं विवादस्तत्र संगतः ॥ १६॥
kadācicca sudehā vai gehe ca sahavāsinaḥ || jagāma priyagoṣṭhyarthaṃ vivādastatra saṃgataḥ || 16||
kadācicca sudehā vai gehe ca sahavāsinaḥ || jagāma priyagoṣṭhyarthaṃ vivādastatra saṃgataḥ || 16||
तत्पत्नी स्त्रीस्वभावाच्च भर्त्सिता सा तया तदा ॥ उक्ता चेति दुरुक्त्या वै सुदेहा विप्रकामिनी॥१७॥
tatpatnī strīsvabhāvācca bhartsitā sā tayā tadā || uktā ceti duruktyā vai sudehā viprakāminī||17||
tatpatnī strīsvabhāvācca bhartsitā sā tayā tadā || uktā ceti duruktyā vai sudehā viprakāminī||17||
द्विजपत्न्युवाच ।।
अपुत्रिणि कथं गर्वं कुरुषे पुत्रिणी ह्यहम् ॥ मद्धनं भोक्ष्यते पुत्रो धनं ते कश्च भोक्ष्यते ॥ १८ ॥
aputriṇi kathaṃ garvaṃ kuruṣe putriṇī hyaham || maddhanaṃ bhokṣyate putro dhanaṃ te kaśca bhokṣyate || 18 ||
aputriṇi kathaṃ garvaṃ kuruṣe putriṇī hyaham || maddhanaṃ bhokṣyate putro dhanaṃ te kaśca bhokṣyate || 18 ||
नूनं हरिष्यते राजा त्वद्धनं नात्र संशयः ॥ धिग्धिक्त्वां ते धनं धिक्च धिक्ते मानं हि वन्ध्यके ॥ १९ ॥
nūnaṃ hariṣyate rājā tvaddhanaṃ nātra saṃśayaḥ || dhigdhiktvāṃ te dhanaṃ dhikca dhikte mānaṃ hi vandhyake || 19 ||
nūnaṃ hariṣyate rājā tvaddhanaṃ nātra saṃśayaḥ || dhigdhiktvāṃ te dhanaṃ dhikca dhikte mānaṃ hi vandhyake || 19 ||
।। सूत उवाच ।।
भर्त्सिता ताभिरिति सा गृहमागत्य दुःखिता ॥ स्वामिने कथयामास तदुक्तं सर्वमादरात् ॥ 4.32.२० ॥
bhartsitā tābhiriti sā gṛhamāgatya duḥkhitā || svāmine kathayāmāsa taduktaṃ sarvamādarāt || 4.32.20 ||
bhartsitā tābhiriti sā gṛhamāgatya duḥkhitā || svāmine kathayāmāsa taduktaṃ sarvamādarāt || 4.32.20 ||
ब्राह्मणोऽपि तदा दुःखं न चकार सुबुद्धिमान् ॥ कथितं कथ्यतामेव यद्भावि तद्भवेत्प्रिये ॥ २१ ॥
brāhmaṇo'pi tadā duḥkhaṃ na cakāra subuddhimān || kathitaṃ kathyatāmeva yadbhāvi tadbhavetpriye || 21 ||
brāhmaṇo'pi tadā duḥkhaṃ na cakāra subuddhimān || kathitaṃ kathyatāmeva yadbhāvi tadbhavetpriye || 21 ||
इत्येवं च तदा तेन ह्याश्वस्तापि पुनः पुनः ॥ न तदा सात्यजद्दुःखं ह्याग्रहं कृतवत्यसौ ॥ २२ ॥
ityevaṃ ca tadā tena hyāśvastāpi punaḥ punaḥ || na tadā sātyajadduḥkhaṃ hyāgrahaṃ kṛtavatyasau || 22 ||
ityevaṃ ca tadā tena hyāśvastāpi punaḥ punaḥ || na tadā sātyajadduḥkhaṃ hyāgrahaṃ kṛtavatyasau || 22 ||
।सुदेहोवाच ।।
यथा तथा त्वया पुत्रस्समुत्पाद्यः प्रियोऽसि मे ॥ त्यक्षामि ह्यन्यथाहं च देहं देहभृतां वर ॥ २३ ॥
yathā tathā tvayā putrassamutpādyaḥ priyo'si me || tyakṣāmi hyanyathāhaṃ ca dehaṃ dehabhṛtāṃ vara || 23 ||
yathā tathā tvayā putrassamutpādyaḥ priyo'si me || tyakṣāmi hyanyathāhaṃ ca dehaṃ dehabhṛtāṃ vara || 23 ||
सूत उवाच ।।
एवमुक्तं तया श्रुत्वा सुधर्मा ब्राह्मणोत्तमः ॥ शिवं सस्मार मनसा तदाग्रहनिपीडितः॥२४॥
evamuktaṃ tayā śrutvā sudharmā brāhmaṇottamaḥ || śivaṃ sasmāra manasā tadāgrahanipīḍitaḥ||24||
evamuktaṃ tayā śrutvā sudharmā brāhmaṇottamaḥ || śivaṃ sasmāra manasā tadāgrahanipīḍitaḥ||24||
अग्नेरग्रेऽक्षिपत्पुष्पद्वयं विप्रो ह्यतंद्रितः ॥ मनसा दक्षिणं पुष्पं तन्मेने पुत्रकामदम् ॥ २५ ॥
agneragre'kṣipatpuṣpadvayaṃ vipro hyataṃdritaḥ || manasā dakṣiṇaṃ puṣpaṃ tanmene putrakāmadam || 25 ||
agneragre'kṣipatpuṣpadvayaṃ vipro hyataṃdritaḥ || manasā dakṣiṇaṃ puṣpaṃ tanmene putrakāmadam || 25 ||
एवं कृत्वा पणं पत्नीमुवाच ब्राह्मणस्स च ॥ अनयोर्ग्राह्यमेकं ते पुष्पं पुत्र फलाप्तये ॥ २६॥
evaṃ kṛtvā paṇaṃ patnīmuvāca brāhmaṇassa ca || anayorgrāhyamekaṃ te puṣpaṃ putra phalāptaye || 26||
evaṃ kṛtvā paṇaṃ patnīmuvāca brāhmaṇassa ca || anayorgrāhyamekaṃ te puṣpaṃ putra phalāptaye || 26||
तया च मनसा धृत्वा पुत्रश्चैव भवेन्मम ॥ तदा च स्वामिना यच्च धृतं पुष्पं समेतु माम् ॥ २७ ॥
tayā ca manasā dhṛtvā putraścaiva bhavenmama || tadā ca svāminā yacca dhṛtaṃ puṣpaṃ sametu mām || 27 ||
tayā ca manasā dhṛtvā putraścaiva bhavenmama || tadā ca svāminā yacca dhṛtaṃ puṣpaṃ sametu mām || 27 ||
इत्युक्त्वा च तया तत्र नमस्कृत्य शिवं तदा ॥ नत्वा चाग्निं पुनः प्रार्थ्य गृहीतं पुष्पमेककम् ॥ २८ ॥
ityuktvā ca tayā tatra namaskṛtya śivaṃ tadā || natvā cāgniṃ punaḥ prārthya gṛhītaṃ puṣpamekakam || 28 ||
ityuktvā ca tayā tatra namaskṛtya śivaṃ tadā || natvā cāgniṃ punaḥ prārthya gṛhītaṃ puṣpamekakam || 28 ||
स्वामिना चिंतितं यच्च तद्गृहीतं तया न हि ॥ सुदेहया विमोहेन शिवेच्छासंभवेन वै॥२९॥
svāminā ciṃtitaṃ yacca tadgṛhītaṃ tayā na hi || sudehayā vimohena śivecchāsaṃbhavena vai||29||
svāminā ciṃtitaṃ yacca tadgṛhītaṃ tayā na hi || sudehayā vimohena śivecchāsaṃbhavena vai||29||
तद्दृष्ट्वा पुरुषश्चैव निश्वासं पर्यमोचयत् ॥ स्मृत्वा शिवपदांभोजमुवाच निजकामिनीम् ॥ 4.32.३०॥
taddṛṣṭvā puruṣaścaiva niśvāsaṃ paryamocayat || smṛtvā śivapadāṃbhojamuvāca nijakāminīm || 4.32.30||
taddṛṣṭvā puruṣaścaiva niśvāsaṃ paryamocayat || smṛtvā śivapadāṃbhojamuvāca nijakāminīm || 4.32.30||
सुधर्मोवाच ।।
निर्मितं चेश्वरेणैव कथं चैवान्यथा भवेत् ॥ आशां त्यज प्रिये त्वं च परिचर्य्यां कुरु प्रभोः ॥ ३१॥
nirmitaṃ ceśvareṇaiva kathaṃ caivānyathā bhavet || āśāṃ tyaja priye tvaṃ ca paricaryyāṃ kuru prabhoḥ || 31||
nirmitaṃ ceśvareṇaiva kathaṃ caivānyathā bhavet || āśāṃ tyaja priye tvaṃ ca paricaryyāṃ kuru prabhoḥ || 31||
इत्युक्त्वा तु स्वयं विप्र आशां परिविहाय च ॥ धर्मकार्यरतस्सोऽभूच्छंकरध्यानतत्परः ॥ ३२ ॥
ityuktvā tu svayaṃ vipra āśāṃ parivihāya ca || dharmakāryaratasso'bhūcchaṃkaradhyānatatparaḥ || 32 ||
ityuktvā tu svayaṃ vipra āśāṃ parivihāya ca || dharmakāryaratasso'bhūcchaṃkaradhyānatatparaḥ || 32 ||
सा सुदेहाग्रहं नैव मुमोचात्मजकाम्यया ॥ प्रत्युवाच पतिं प्रेम्णा सांजलिर्नतमस्तका ॥ ३३ ॥
sā sudehāgrahaṃ naiva mumocātmajakāmyayā || pratyuvāca patiṃ premṇā sāṃjalirnatamastakā || 33 ||
sā sudehāgrahaṃ naiva mumocātmajakāmyayā || pratyuvāca patiṃ premṇā sāṃjalirnatamastakā || 33 ||
सुदेहोवाच ।।
मयि पुत्रो न चास्त्वन्या पत्नीं कुरु मदाज्ञया ॥ तस्यां नूनं सुतश्चैव भविष्यति न संशयः ॥ ३४॥
mayi putro na cāstvanyā patnīṃ kuru madājñayā || tasyāṃ nūnaṃ sutaścaiva bhaviṣyati na saṃśayaḥ || 34||
mayi putro na cāstvanyā patnīṃ kuru madājñayā || tasyāṃ nūnaṃ sutaścaiva bhaviṣyati na saṃśayaḥ || 34||
सूत उवाच ।।
तदैव प्रथितो वै स ब्रह्मणश्शैवसत्तमः ॥ उवाच स्वप्रियां तां च सुदेहां धर्म तत्परः ॥ ३५॥
tadaiva prathito vai sa brahmaṇaśśaivasattamaḥ || uvāca svapriyāṃ tāṃ ca sudehāṃ dharma tatparaḥ || 35||
tadaiva prathito vai sa brahmaṇaśśaivasattamaḥ || uvāca svapriyāṃ tāṃ ca sudehāṃ dharma tatparaḥ || 35||
सुधर्मोवाच ।।
त्वदीयं च मदीयं च सर्वं दुःखं गतं ध्रुवम् ॥ तस्मात्त्वं धर्मविघ्नं च प्रियो मा कुरु सांप्रतम् ॥ ३६॥
tvadīyaṃ ca madīyaṃ ca sarvaṃ duḥkhaṃ gataṃ dhruvam || tasmāttvaṃ dharmavighnaṃ ca priyo mā kuru sāṃpratam || 36||
tvadīyaṃ ca madīyaṃ ca sarvaṃ duḥkhaṃ gataṃ dhruvam || tasmāttvaṃ dharmavighnaṃ ca priyo mā kuru sāṃpratam || 36||
सूत उवाच ।।
इत्येवं वारिता सा च स्वामातुः पुत्रिकां तदा ॥ गृहमानीय भर्तारं वृणु त्वेनामिदं जगौ ॥ ३७॥
ityevaṃ vāritā sā ca svāmātuḥ putrikāṃ tadā || gṛhamānīya bhartāraṃ vṛṇu tvenāmidaṃ jagau || 37||
ityevaṃ vāritā sā ca svāmātuḥ putrikāṃ tadā || gṛhamānīya bhartāraṃ vṛṇu tvenāmidaṃ jagau || 37||
सुधर्मोवाच ।।
इदानीं वदसि त्वं च मत्प्रियेयं ततः पुनः ॥ पुत्रसूश्च यदा स्याद्वै तदा स्पर्द्धां करिष्यसि ॥ ३८॥
idānīṃ vadasi tvaṃ ca matpriyeyaṃ tataḥ punaḥ || putrasūśca yadā syādvai tadā sparddhāṃ kariṣyasi || 38||
idānīṃ vadasi tvaṃ ca matpriyeyaṃ tataḥ punaḥ || putrasūśca yadā syādvai tadā sparddhāṃ kariṣyasi || 38||
सूत उवाच।।
इत्युक्त्वा तेन पतिना सा सुदेहा च तत्प्रिया ॥ पुनः प्राह करौ बद्ध्वा सुधर्माणं पतिं द्विजाः ॥ ३९ ॥
ityuktvā tena patinā sā sudehā ca tatpriyā || punaḥ prāha karau baddhvā sudharmāṇaṃ patiṃ dvijāḥ || 39 ||
ityuktvā tena patinā sā sudehā ca tatpriyā || punaḥ prāha karau baddhvā sudharmāṇaṃ patiṃ dvijāḥ || 39 ||
( नाहं स्पर्द्धां भगिन्या वै करिष्ये द्विजसत्तम ॥ उपयच्छस्व पुत्रार्थमिमामाज्ञापयामि च ॥ )इत्येवं प्रार्थितस्सोऽपि सुधर्मा प्रियया तया ॥ घुश्मां तां समुपायंस्त विवाहविधिना द्विजः॥4.32.४०॥
( nāhaṃ sparddhāṃ bhaginyā vai kariṣye dvijasattama || upayacchasva putrārthamimāmājñāpayāmi ca || )ityevaṃ prārthitasso'pi sudharmā priyayā tayā || ghuśmāṃ tāṃ samupāyaṃsta vivāhavidhinā dvijaḥ||4.32.40||
( nāhaṃ sparddhāṃ bhaginyā vai kariṣye dvijasattama || upayacchasva putrārthamimāmājñāpayāmi ca || )ityevaṃ prārthitasso'pi sudharmā priyayā tayā || ghuśmāṃ tāṃ samupāyaṃsta vivāhavidhinā dvijaḥ||4.32.40||
ततस्तां परिणीयाथ प्रार्थयामास तां द्विजः ॥ त्वदीयेयं कनिष्ठा हि सदा पोष्यानघे प्रिये ॥ ४१॥
tatastāṃ pariṇīyātha prārthayāmāsa tāṃ dvijaḥ || tvadīyeyaṃ kaniṣṭhā hi sadā poṣyānaghe priye || 41||
tatastāṃ pariṇīyātha prārthayāmāsa tāṃ dvijaḥ || tvadīyeyaṃ kaniṣṭhā hi sadā poṣyānaghe priye || 41||
उक्तैव स च धर्मात्मा सुधर्मा शैवसत्तमः ॥ यथायोग्यं चकाराशु धर्मसंग्रहमात्मनः ॥ ४२॥
uktaiva sa ca dharmātmā sudharmā śaivasattamaḥ || yathāyogyaṃ cakārāśu dharmasaṃgrahamātmanaḥ || 42||
uktaiva sa ca dharmātmā sudharmā śaivasattamaḥ || yathāyogyaṃ cakārāśu dharmasaṃgrahamātmanaḥ || 42||
सा चापि मातृपुत्रीं तां दासीवत्पर्यवर्त्तत ॥ परित्यज्य विरोधं हि पुपोषाहर्निशं प्रिया ॥ ४३॥
sā cāpi mātṛputrīṃ tāṃ dāsīvatparyavarttata || parityajya virodhaṃ hi pupoṣāharniśaṃ priyā || 43||
sā cāpi mātṛputrīṃ tāṃ dāsīvatparyavarttata || parityajya virodhaṃ hi pupoṣāharniśaṃ priyā || 43||
कनिष्ठा चैव या पत्नी स्वस्रनुज्ञामवाप्य च ॥ पार्थिवान्सा चकाराशु श्रियमेकोत्तरं शतम् ॥ ४४॥
kaniṣṭhā caiva yā patnī svasranujñāmavāpya ca || pārthivānsā cakārāśu śriyamekottaraṃ śatam || 44||
kaniṣṭhā caiva yā patnī svasranujñāmavāpya ca || pārthivānsā cakārāśu śriyamekottaraṃ śatam || 44||
विधानपूर्वकं घुष्मा सोपचारसमन्वितम् ॥ कृत्वा तान्प्राक्षिपत्तत्र तडागे निकटस्थिते ॥ ४५ ॥
vidhānapūrvakaṃ ghuṣmā sopacārasamanvitam || kṛtvā tānprākṣipattatra taḍāge nikaṭasthite || 45 ||
vidhānapūrvakaṃ ghuṣmā sopacārasamanvitam || kṛtvā tānprākṣipattatra taḍāge nikaṭasthite || 45 ||
एवं नित्यं सा चकार शिवपूजां स्वकामदाम् ॥ विसृज्य पुनरावाह्य तत्सपर्य्याविधानतः ॥ ४६ ॥
evaṃ nityaṃ sā cakāra śivapūjāṃ svakāmadām || visṛjya punarāvāhya tatsaparyyāvidhānataḥ || 46 ||
evaṃ nityaṃ sā cakāra śivapūjāṃ svakāmadām || visṛjya punarāvāhya tatsaparyyāvidhānataḥ || 46 ||
कुर्वन्त्या नित्यमेवं हि तस्याश्शंकरपूजनम् ॥ लक्षसंख्याभवत्पूर्णा सर्वकामफलप्रदा ॥ ४७ ॥
kurvantyā nityamevaṃ hi tasyāśśaṃkarapūjanam || lakṣasaṃkhyābhavatpūrṇā sarvakāmaphalapradā || 47 ||
kurvantyā nityamevaṃ hi tasyāśśaṃkarapūjanam || lakṣasaṃkhyābhavatpūrṇā sarvakāmaphalapradā || 47 ||
कृपया शंकरस्यैव तस्याः पुत्रो व्यजायत ॥ सुन्दरस्सुभगश्चैव कल्याणगुणभाजम् ॥ ४८ ॥
kṛpayā śaṃkarasyaiva tasyāḥ putro vyajāyata || sundarassubhagaścaiva kalyāṇaguṇabhājam || 48 ||
kṛpayā śaṃkarasyaiva tasyāḥ putro vyajāyata || sundarassubhagaścaiva kalyāṇaguṇabhājam || 48 ||
तं दृष्ट्वा परमप्रीतः स विप्रो धर्मवित्तमः ॥ अनासक्तस्सुखं भेजे ज्ञानधर्मपरायणः ॥ ४९ ॥
taṃ dṛṣṭvā paramaprītaḥ sa vipro dharmavittamaḥ || anāsaktassukhaṃ bheje jñānadharmaparāyaṇaḥ || 49 ||
taṃ dṛṣṭvā paramaprītaḥ sa vipro dharmavittamaḥ || anāsaktassukhaṃ bheje jñānadharmaparāyaṇaḥ || 49 ||
सुदेहा तावदस्यास्तु स्पर्द्धामुग्रां चकार सा ॥ प्रथमं शीतलं तस्या हृदयं ह्यसिवत्पुनः ॥ 4.32.५० ॥
sudehā tāvadasyāstu sparddhāmugrāṃ cakāra sā || prathamaṃ śītalaṃ tasyā hṛdayaṃ hyasivatpunaḥ || 4.32.50 ||
sudehā tāvadasyāstu sparddhāmugrāṃ cakāra sā || prathamaṃ śītalaṃ tasyā hṛdayaṃ hyasivatpunaḥ || 4.32.50 ||
ततः परं च यज्जातं कुत्सितं कर्म दुःखदम् ॥ सावधानेन मनसा श्रूयतां तन्मुनीश्वरा ॥ ५१ ॥
tataḥ paraṃ ca yajjātaṃ kutsitaṃ karma duḥkhadam || sāvadhānena manasā śrūyatāṃ tanmunīśvarā || 51 ||
tataḥ paraṃ ca yajjātaṃ kutsitaṃ karma duḥkhadam || sāvadhānena manasā śrūyatāṃ tanmunīśvarā || 51 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां घुश्मेश्वरमाहात्म्ये सुदेहासुधर्मचरितवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ ghuśmeśvaramāhātmye sudehāsudharmacaritavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ ghuśmeśvaramāhātmye sudehāsudharmacaritavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In