Kotirudra Samhita

Adhyaya - 32

Narratives of Sudeha and Sudharma

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। सूत उवाच ।।
अतः परं च घुश्मेशं ज्योतिर्लिंगमुदाहृतम्।।तस्यैव च सुमाहात्म्यं श्रूयतामृषिसत्तमः ।। १।।
ataḥ paraṃ ca ghuśmeśaṃ jyotirliṃgamudāhṛtam||tasyaiva ca sumāhātmyaṃ śrūyatāmṛṣisattamaḥ || 1||

Samhita : 8

Adhyaya :   32

Shloka :   1

दक्षिणस्यां दिशि श्रेष्ठो गिरिर्देवेति संज्ञकः ।। महाशोभान्वितो नित्यं राजतेऽद्भुत दर्शनः ।। २ ।।
dakṣiṇasyāṃ diśi śreṣṭho girirdeveti saṃjñakaḥ || mahāśobhānvito nityaṃ rājate'dbhuta darśanaḥ || 2 ||

Samhita : 8

Adhyaya :   32

Shloka :   2

तस्यैव निकटे कश्चिद्भारद्वाजकुलोद्भवः ।। सुधर्मा नाम विप्रश्च न्यवसद्ब्रह्मवित्तमः ।। ३ ।।
tasyaiva nikaṭe kaścidbhāradvājakulodbhavaḥ || sudharmā nāma vipraśca nyavasadbrahmavittamaḥ || 3 ||

Samhita : 8

Adhyaya :   32

Shloka :   3

तस्य प्रिया सुदेहा च शिवधर्मपरायणः ।। पतिसेवापरा नित्यं गृहकर्मविचक्षणा ।। ४।।
tasya priyā sudehā ca śivadharmaparāyaṇaḥ || patisevāparā nityaṃ gṛhakarmavicakṣaṇā || 4||

Samhita : 8

Adhyaya :   32

Shloka :   4

सुधर्मा च द्विजश्रेष्ठो देवतातिथिपूजकः ।। वेदमार्गपरो नित्यमग्नि सेवापरायणः ।। ५।।
sudharmā ca dvijaśreṣṭho devatātithipūjakaḥ || vedamārgaparo nityamagni sevāparāyaṇaḥ || 5||

Samhita : 8

Adhyaya :   32

Shloka :   5

त्रिकालसंध्यया युक्तस्सूर्य्यरूपसमद्युतिः ।। शिष्याणां पाठकश्चैव वेदशास्त्रविचक्षणः ।। ६।।
trikālasaṃdhyayā yuktassūryyarūpasamadyutiḥ || śiṣyāṇāṃ pāṭhakaścaiva vedaśāstravicakṣaṇaḥ || 6||

Samhita : 8

Adhyaya :   32

Shloka :   6

धनवांश्च परो दाता सौजन्यगुणभाजनः ।। शिवकर्मरतो नित्यं शैवश्शैवजनप्रियः ।। ।। ७।।
dhanavāṃśca paro dātā saujanyaguṇabhājanaḥ || śivakarmarato nityaṃ śaivaśśaivajanapriyaḥ || || 7||

Samhita : 8

Adhyaya :   32

Shloka :   7

आयुर्बहु व्यतीयाय तस्य धर्मं प्रकुर्वतः ।। पुत्रश्च नाभवत्तस्य ऋतुः स्यादफलः स्त्रियाः ।। ८।।
āyurbahu vyatīyāya tasya dharmaṃ prakurvataḥ || putraśca nābhavattasya ṛtuḥ syādaphalaḥ striyāḥ || 8||

Samhita : 8

Adhyaya :   32

Shloka :   8

तेन दुःखं कृतं नैव वस्तुज्ञानपरेण हि ।। आत्मनस्तारकश्चात्मा ह्यात्मनः पावनश्च सः ।। ९ ।।
tena duḥkhaṃ kṛtaṃ naiva vastujñānapareṇa hi || ātmanastārakaścātmā hyātmanaḥ pāvanaśca saḥ || 9 ||

Samhita : 8

Adhyaya :   32

Shloka :   9

इत्येवं मानसं धृत्वा दुःखं न कृतवान्स्तदा ।। सुदेहा च तदा दुःखं चकार पुत्रसम्भवम् ।। 4.32.१०।।
ityevaṃ mānasaṃ dhṛtvā duḥkhaṃ na kṛtavānstadā || sudehā ca tadā duḥkhaṃ cakāra putrasambhavam || 4.32.10||

Samhita : 8

Adhyaya :   32

Shloka :   10

नित्यं च स्वामिनं सा वै प्रार्थयद्यत्नसाधने ।। पुत्रोत्पादनहेतोश्च सर्वविद्याविशारदम् ।। ११ ।।
nityaṃ ca svāminaṃ sā vai prārthayadyatnasādhane || putrotpādanahetośca sarvavidyāviśāradam || 11 ||

Samhita : 8

Adhyaya :   32

Shloka :   11

सोऽपि स्त्रियं तदा भर्त्स्य किं पुत्रश्च करिष्यति ।। का माता कः पिता पुत्रः को बंधुश्च प्रियश्च कः ।। १२ ।।
so'pi striyaṃ tadā bhartsya kiṃ putraśca kariṣyati || kā mātā kaḥ pitā putraḥ ko baṃdhuśca priyaśca kaḥ || 12 ||

Samhita : 8

Adhyaya :   32

Shloka :   12

सर्वं स्वार्थपरं देवि त्रिलोक्यां नात्र संशयः ।। जानीहि त्वं विशेषेण बुद्ध्या शोकं न वै कुरु ।। १३ ।।
sarvaṃ svārthaparaṃ devi trilokyāṃ nātra saṃśayaḥ || jānīhi tvaṃ viśeṣeṇa buddhyā śokaṃ na vai kuru || 13 ||

Samhita : 8

Adhyaya :   32

Shloka :   13

तस्माद्देवि त्वया दुःखं त्यजनीयं सुनिश्चितम् ।। नित्यं मह्यं त्वया नैव कथनीयं शुभव्रते ।। १४ ।।
tasmāddevi tvayā duḥkhaṃ tyajanīyaṃ suniścitam || nityaṃ mahyaṃ tvayā naiva kathanīyaṃ śubhavrate || 14 ||

Samhita : 8

Adhyaya :   32

Shloka :   14

एवं तां सन्निवार्य्यैव भगवद्धर्मतत्परः ।। आसीत्परमसंतुष्टो द्वन्द्वदुःखं समत्यजत् ।। १५।।
evaṃ tāṃ sannivāryyaiva bhagavaddharmatatparaḥ || āsītparamasaṃtuṣṭo dvandvaduḥkhaṃ samatyajat || 15||

Samhita : 8

Adhyaya :   32

Shloka :   15

कदाचिच्च सुदेहा वै गेहे च सहवासिनः ।। जगाम प्रियगोष्ठ्यर्थं विवादस्तत्र संगतः ।। १६।।
kadācicca sudehā vai gehe ca sahavāsinaḥ || jagāma priyagoṣṭhyarthaṃ vivādastatra saṃgataḥ || 16||

Samhita : 8

Adhyaya :   32

Shloka :   16

तत्पत्नी स्त्रीस्वभावाच्च भर्त्सिता सा तया तदा ।। उक्ता चेति दुरुक्त्या वै सुदेहा विप्रकामिनी।।१७।।
tatpatnī strīsvabhāvācca bhartsitā sā tayā tadā || uktā ceti duruktyā vai sudehā viprakāminī||17||

Samhita : 8

Adhyaya :   32

Shloka :   17

द्विजपत्न्युवाच ।।
अपुत्रिणि कथं गर्वं कुरुषे पुत्रिणी ह्यहम् ।। मद्धनं भोक्ष्यते पुत्रो धनं ते कश्च भोक्ष्यते ।। १८ ।।
aputriṇi kathaṃ garvaṃ kuruṣe putriṇī hyaham || maddhanaṃ bhokṣyate putro dhanaṃ te kaśca bhokṣyate || 18 ||

Samhita : 8

Adhyaya :   32

Shloka :   18

नूनं हरिष्यते राजा त्वद्धनं नात्र संशयः ।। धिग्धिक्त्वां ते धनं धिक्च धिक्ते मानं हि वन्ध्यके ।। १९ ।।
nūnaṃ hariṣyate rājā tvaddhanaṃ nātra saṃśayaḥ || dhigdhiktvāṃ te dhanaṃ dhikca dhikte mānaṃ hi vandhyake || 19 ||

Samhita : 8

Adhyaya :   32

Shloka :   19

।। सूत उवाच ।।
भर्त्सिता ताभिरिति सा गृहमागत्य दुःखिता ।। स्वामिने कथयामास तदुक्तं सर्वमादरात् ।। 4.32.२० ।।
bhartsitā tābhiriti sā gṛhamāgatya duḥkhitā || svāmine kathayāmāsa taduktaṃ sarvamādarāt || 4.32.20 ||

Samhita : 8

Adhyaya :   32

Shloka :   20

ब्राह्मणोऽपि तदा दुःखं न चकार सुबुद्धिमान् ।। कथितं कथ्यतामेव यद्भावि तद्भवेत्प्रिये ।। २१ ।।
brāhmaṇo'pi tadā duḥkhaṃ na cakāra subuddhimān || kathitaṃ kathyatāmeva yadbhāvi tadbhavetpriye || 21 ||

Samhita : 8

Adhyaya :   32

Shloka :   21

इत्येवं च तदा तेन ह्याश्वस्तापि पुनः पुनः ।। न तदा सात्यजद्दुःखं ह्याग्रहं कृतवत्यसौ ।। २२ ।।
ityevaṃ ca tadā tena hyāśvastāpi punaḥ punaḥ || na tadā sātyajadduḥkhaṃ hyāgrahaṃ kṛtavatyasau || 22 ||

Samhita : 8

Adhyaya :   32

Shloka :   22

।सुदेहोवाच ।।
यथा तथा त्वया पुत्रस्समुत्पाद्यः प्रियोऽसि मे ।। त्यक्षामि ह्यन्यथाहं च देहं देहभृतां वर ।। २३ ।।
yathā tathā tvayā putrassamutpādyaḥ priyo'si me || tyakṣāmi hyanyathāhaṃ ca dehaṃ dehabhṛtāṃ vara || 23 ||

Samhita : 8

Adhyaya :   32

Shloka :   23

सूत उवाच ।।
एवमुक्तं तया श्रुत्वा सुधर्मा ब्राह्मणोत्तमः ।। शिवं सस्मार मनसा तदाग्रहनिपीडितः।।२४।।
evamuktaṃ tayā śrutvā sudharmā brāhmaṇottamaḥ || śivaṃ sasmāra manasā tadāgrahanipīḍitaḥ||24||

Samhita : 8

Adhyaya :   32

Shloka :   24

अग्नेरग्रेऽक्षिपत्पुष्पद्वयं विप्रो ह्यतंद्रितः ।। मनसा दक्षिणं पुष्पं तन्मेने पुत्रकामदम् ।। २५ ।।
agneragre'kṣipatpuṣpadvayaṃ vipro hyataṃdritaḥ || manasā dakṣiṇaṃ puṣpaṃ tanmene putrakāmadam || 25 ||

Samhita : 8

Adhyaya :   32

Shloka :   25

एवं कृत्वा पणं पत्नीमुवाच ब्राह्मणस्स च ।। अनयोर्ग्राह्यमेकं ते पुष्पं पुत्र फलाप्तये ।। २६।।
evaṃ kṛtvā paṇaṃ patnīmuvāca brāhmaṇassa ca || anayorgrāhyamekaṃ te puṣpaṃ putra phalāptaye || 26||

Samhita : 8

Adhyaya :   32

Shloka :   26

तया च मनसा धृत्वा पुत्रश्चैव भवेन्मम ।। तदा च स्वामिना यच्च धृतं पुष्पं समेतु माम् ।। २७ ।।
tayā ca manasā dhṛtvā putraścaiva bhavenmama || tadā ca svāminā yacca dhṛtaṃ puṣpaṃ sametu mām || 27 ||

Samhita : 8

Adhyaya :   32

Shloka :   27

इत्युक्त्वा च तया तत्र नमस्कृत्य शिवं तदा ।। नत्वा चाग्निं पुनः प्रार्थ्य गृहीतं पुष्पमेककम् ।। २८ ।।
ityuktvā ca tayā tatra namaskṛtya śivaṃ tadā || natvā cāgniṃ punaḥ prārthya gṛhītaṃ puṣpamekakam || 28 ||

Samhita : 8

Adhyaya :   32

Shloka :   28

स्वामिना चिंतितं यच्च तद्गृहीतं तया न हि ।। सुदेहया विमोहेन शिवेच्छासंभवेन वै।।२९।।
svāminā ciṃtitaṃ yacca tadgṛhītaṃ tayā na hi || sudehayā vimohena śivecchāsaṃbhavena vai||29||

Samhita : 8

Adhyaya :   32

Shloka :   29

तद्दृष्ट्वा पुरुषश्चैव निश्वासं पर्यमोचयत् ।। स्मृत्वा शिवपदांभोजमुवाच निजकामिनीम् ।। 4.32.३०।।
taddṛṣṭvā puruṣaścaiva niśvāsaṃ paryamocayat || smṛtvā śivapadāṃbhojamuvāca nijakāminīm || 4.32.30||

Samhita : 8

Adhyaya :   32

Shloka :   30

सुधर्मोवाच ।।
निर्मितं चेश्वरेणैव कथं चैवान्यथा भवेत् ।। आशां त्यज प्रिये त्वं च परिचर्य्यां कुरु प्रभोः ।। ३१।।
nirmitaṃ ceśvareṇaiva kathaṃ caivānyathā bhavet || āśāṃ tyaja priye tvaṃ ca paricaryyāṃ kuru prabhoḥ || 31||

Samhita : 8

Adhyaya :   32

Shloka :   31

इत्युक्त्वा तु स्वयं विप्र आशां परिविहाय च ।। धर्मकार्यरतस्सोऽभूच्छंकरध्यानतत्परः ।। ३२ ।।
ityuktvā tu svayaṃ vipra āśāṃ parivihāya ca || dharmakāryaratasso'bhūcchaṃkaradhyānatatparaḥ || 32 ||

Samhita : 8

Adhyaya :   32

Shloka :   32

सा सुदेहाग्रहं नैव मुमोचात्मजकाम्यया ।। प्रत्युवाच पतिं प्रेम्णा सांजलिर्नतमस्तका ।। ३३ ।।
sā sudehāgrahaṃ naiva mumocātmajakāmyayā || pratyuvāca patiṃ premṇā sāṃjalirnatamastakā || 33 ||

Samhita : 8

Adhyaya :   32

Shloka :   33

सुदेहोवाच ।।
मयि पुत्रो न चास्त्वन्या पत्नीं कुरु मदाज्ञया ।। तस्यां नूनं सुतश्चैव भविष्यति न संशयः ।। ३४।।
mayi putro na cāstvanyā patnīṃ kuru madājñayā || tasyāṃ nūnaṃ sutaścaiva bhaviṣyati na saṃśayaḥ || 34||

Samhita : 8

Adhyaya :   32

Shloka :   34

सूत उवाच ।।
तदैव प्रथितो वै स ब्रह्मणश्शैवसत्तमः ।। उवाच स्वप्रियां तां च सुदेहां धर्म तत्परः ।। ३५।।
tadaiva prathito vai sa brahmaṇaśśaivasattamaḥ || uvāca svapriyāṃ tāṃ ca sudehāṃ dharma tatparaḥ || 35||

Samhita : 8

Adhyaya :   32

Shloka :   35

सुधर्मोवाच ।।
त्वदीयं च मदीयं च सर्वं दुःखं गतं ध्रुवम् ।। तस्मात्त्वं धर्मविघ्नं च प्रियो मा कुरु सांप्रतम् ।। ३६।।
tvadīyaṃ ca madīyaṃ ca sarvaṃ duḥkhaṃ gataṃ dhruvam || tasmāttvaṃ dharmavighnaṃ ca priyo mā kuru sāṃpratam || 36||

Samhita : 8

Adhyaya :   32

Shloka :   36

सूत उवाच ।।
इत्येवं वारिता सा च स्वामातुः पुत्रिकां तदा ।। गृहमानीय भर्तारं वृणु त्वेनामिदं जगौ ।। ३७।।
ityevaṃ vāritā sā ca svāmātuḥ putrikāṃ tadā || gṛhamānīya bhartāraṃ vṛṇu tvenāmidaṃ jagau || 37||

Samhita : 8

Adhyaya :   32

Shloka :   37

सुधर्मोवाच ।।
इदानीं वदसि त्वं च मत्प्रियेयं ततः पुनः ।। पुत्रसूश्च यदा स्याद्वै तदा स्पर्द्धां करिष्यसि ।। ३८।।
idānīṃ vadasi tvaṃ ca matpriyeyaṃ tataḥ punaḥ || putrasūśca yadā syādvai tadā sparddhāṃ kariṣyasi || 38||

Samhita : 8

Adhyaya :   32

Shloka :   38

सूत उवाच।।
इत्युक्त्वा तेन पतिना सा सुदेहा च तत्प्रिया ।। पुनः प्राह करौ बद्ध्वा सुधर्माणं पतिं द्विजाः ।। ३९ ।।
ityuktvā tena patinā sā sudehā ca tatpriyā || punaḥ prāha karau baddhvā sudharmāṇaṃ patiṃ dvijāḥ || 39 ||

Samhita : 8

Adhyaya :   32

Shloka :   39

( नाहं स्पर्द्धां भगिन्या वै करिष्ये द्विजसत्तम ।। उपयच्छस्व पुत्रार्थमिमामाज्ञापयामि च ।। )इत्येवं प्रार्थितस्सोऽपि सुधर्मा प्रियया तया ।। घुश्मां तां समुपायंस्त विवाहविधिना द्विजः।।4.32.४०।।
( nāhaṃ sparddhāṃ bhaginyā vai kariṣye dvijasattama || upayacchasva putrārthamimāmājñāpayāmi ca || )ityevaṃ prārthitasso'pi sudharmā priyayā tayā || ghuśmāṃ tāṃ samupāyaṃsta vivāhavidhinā dvijaḥ||4.32.40||

Samhita : 8

Adhyaya :   32

Shloka :   40

ततस्तां परिणीयाथ प्रार्थयामास तां द्विजः ।। त्वदीयेयं कनिष्ठा हि सदा पोष्यानघे प्रिये ।। ४१।।
tatastāṃ pariṇīyātha prārthayāmāsa tāṃ dvijaḥ || tvadīyeyaṃ kaniṣṭhā hi sadā poṣyānaghe priye || 41||

Samhita : 8

Adhyaya :   32

Shloka :   41

उक्तैव स च धर्मात्मा सुधर्मा शैवसत्तमः ।। यथायोग्यं चकाराशु धर्मसंग्रहमात्मनः ।। ४२।।
uktaiva sa ca dharmātmā sudharmā śaivasattamaḥ || yathāyogyaṃ cakārāśu dharmasaṃgrahamātmanaḥ || 42||

Samhita : 8

Adhyaya :   32

Shloka :   42

सा चापि मातृपुत्रीं तां दासीवत्पर्यवर्त्तत ।। परित्यज्य विरोधं हि पुपोषाहर्निशं प्रिया ।। ४३।।
sā cāpi mātṛputrīṃ tāṃ dāsīvatparyavarttata || parityajya virodhaṃ hi pupoṣāharniśaṃ priyā || 43||

Samhita : 8

Adhyaya :   32

Shloka :   43

कनिष्ठा चैव या पत्नी स्वस्रनुज्ञामवाप्य च ।। पार्थिवान्सा चकाराशु श्रियमेकोत्तरं शतम् ।। ४४।।
kaniṣṭhā caiva yā patnī svasranujñāmavāpya ca || pārthivānsā cakārāśu śriyamekottaraṃ śatam || 44||

Samhita : 8

Adhyaya :   32

Shloka :   44

विधानपूर्वकं घुष्मा सोपचारसमन्वितम् ।। कृत्वा तान्प्राक्षिपत्तत्र तडागे निकटस्थिते ।। ४५ ।।
vidhānapūrvakaṃ ghuṣmā sopacārasamanvitam || kṛtvā tānprākṣipattatra taḍāge nikaṭasthite || 45 ||

Samhita : 8

Adhyaya :   32

Shloka :   45

एवं नित्यं सा चकार शिवपूजां स्वकामदाम् ।। विसृज्य पुनरावाह्य तत्सपर्य्याविधानतः ।। ४६ ।।
evaṃ nityaṃ sā cakāra śivapūjāṃ svakāmadām || visṛjya punarāvāhya tatsaparyyāvidhānataḥ || 46 ||

Samhita : 8

Adhyaya :   32

Shloka :   46

कुर्वन्त्या नित्यमेवं हि तस्याश्शंकरपूजनम् ।। लक्षसंख्याभवत्पूर्णा सर्वकामफलप्रदा ।। ४७ ।।
kurvantyā nityamevaṃ hi tasyāśśaṃkarapūjanam || lakṣasaṃkhyābhavatpūrṇā sarvakāmaphalapradā || 47 ||

Samhita : 8

Adhyaya :   32

Shloka :   47

कृपया शंकरस्यैव तस्याः पुत्रो व्यजायत ।। सुन्दरस्सुभगश्चैव कल्याणगुणभाजम् ।। ४८ ।।
kṛpayā śaṃkarasyaiva tasyāḥ putro vyajāyata || sundarassubhagaścaiva kalyāṇaguṇabhājam || 48 ||

Samhita : 8

Adhyaya :   32

Shloka :   48

तं दृष्ट्वा परमप्रीतः स विप्रो धर्मवित्तमः ।। अनासक्तस्सुखं भेजे ज्ञानधर्मपरायणः ।। ४९ ।।
taṃ dṛṣṭvā paramaprītaḥ sa vipro dharmavittamaḥ || anāsaktassukhaṃ bheje jñānadharmaparāyaṇaḥ || 49 ||

Samhita : 8

Adhyaya :   32

Shloka :   49

सुदेहा तावदस्यास्तु स्पर्द्धामुग्रां चकार सा ।। प्रथमं शीतलं तस्या हृदयं ह्यसिवत्पुनः ।। 4.32.५० ।।
sudehā tāvadasyāstu sparddhāmugrāṃ cakāra sā || prathamaṃ śītalaṃ tasyā hṛdayaṃ hyasivatpunaḥ || 4.32.50 ||

Samhita : 8

Adhyaya :   32

Shloka :   50

ततः परं च यज्जातं कुत्सितं कर्म दुःखदम् ।। सावधानेन मनसा श्रूयतां तन्मुनीश्वरा ।। ५१ ।।
tataḥ paraṃ ca yajjātaṃ kutsitaṃ karma duḥkhadam || sāvadhānena manasā śrūyatāṃ tanmunīśvarā || 51 ||

Samhita : 8

Adhyaya :   32

Shloka :   51

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां घुश्मेश्वरमाहात्म्ये सुदेहासुधर्मचरितवर्णनं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ ghuśmeśvaramāhātmye sudehāsudharmacaritavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||

Samhita : 8

Adhyaya :   32

Shloka :   52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In