| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
अतः परं च घुश्मेशं ज्योतिर्लिंगमुदाहृतम्॥तस्यैव च सुमाहात्म्यं श्रूयतामृषिसत्तमः ॥ १॥
ataḥ paraṃ ca ghuśmeśaṃ jyotirliṃgamudāhṛtam..tasyaiva ca sumāhātmyaṃ śrūyatāmṛṣisattamaḥ .. 1..
दक्षिणस्यां दिशि श्रेष्ठो गिरिर्देवेति संज्ञकः ॥ महाशोभान्वितो नित्यं राजतेऽद्भुत दर्शनः ॥ २ ॥
dakṣiṇasyāṃ diśi śreṣṭho girirdeveti saṃjñakaḥ .. mahāśobhānvito nityaṃ rājate'dbhuta darśanaḥ .. 2 ..
तस्यैव निकटे कश्चिद्भारद्वाजकुलोद्भवः ॥ सुधर्मा नाम विप्रश्च न्यवसद्ब्रह्मवित्तमः ॥ ३ ॥
tasyaiva nikaṭe kaścidbhāradvājakulodbhavaḥ .. sudharmā nāma vipraśca nyavasadbrahmavittamaḥ .. 3 ..
तस्य प्रिया सुदेहा च शिवधर्मपरायणः ॥ पतिसेवापरा नित्यं गृहकर्मविचक्षणा ॥ ४॥
tasya priyā sudehā ca śivadharmaparāyaṇaḥ .. patisevāparā nityaṃ gṛhakarmavicakṣaṇā .. 4..
सुधर्मा च द्विजश्रेष्ठो देवतातिथिपूजकः ॥ वेदमार्गपरो नित्यमग्नि सेवापरायणः ॥ ५॥
sudharmā ca dvijaśreṣṭho devatātithipūjakaḥ .. vedamārgaparo nityamagni sevāparāyaṇaḥ .. 5..
त्रिकालसंध्यया युक्तस्सूर्य्यरूपसमद्युतिः ॥ शिष्याणां पाठकश्चैव वेदशास्त्रविचक्षणः ॥ ६॥
trikālasaṃdhyayā yuktassūryyarūpasamadyutiḥ .. śiṣyāṇāṃ pāṭhakaścaiva vedaśāstravicakṣaṇaḥ .. 6..
धनवांश्च परो दाता सौजन्यगुणभाजनः ॥ शिवकर्मरतो नित्यं शैवश्शैवजनप्रियः ॥ ॥ ७॥
dhanavāṃśca paro dātā saujanyaguṇabhājanaḥ .. śivakarmarato nityaṃ śaivaśśaivajanapriyaḥ .. .. 7..
आयुर्बहु व्यतीयाय तस्य धर्मं प्रकुर्वतः ॥ पुत्रश्च नाभवत्तस्य ऋतुः स्यादफलः स्त्रियाः ॥ ८॥
āyurbahu vyatīyāya tasya dharmaṃ prakurvataḥ .. putraśca nābhavattasya ṛtuḥ syādaphalaḥ striyāḥ .. 8..
तेन दुःखं कृतं नैव वस्तुज्ञानपरेण हि ॥ आत्मनस्तारकश्चात्मा ह्यात्मनः पावनश्च सः ॥ ९ ॥
tena duḥkhaṃ kṛtaṃ naiva vastujñānapareṇa hi .. ātmanastārakaścātmā hyātmanaḥ pāvanaśca saḥ .. 9 ..
इत्येवं मानसं धृत्वा दुःखं न कृतवान्स्तदा ॥ सुदेहा च तदा दुःखं चकार पुत्रसम्भवम् ॥ 4.32.१०॥
ityevaṃ mānasaṃ dhṛtvā duḥkhaṃ na kṛtavānstadā .. sudehā ca tadā duḥkhaṃ cakāra putrasambhavam .. 4.32.10..
नित्यं च स्वामिनं सा वै प्रार्थयद्यत्नसाधने ॥ पुत्रोत्पादनहेतोश्च सर्वविद्याविशारदम् ॥ ११ ॥
nityaṃ ca svāminaṃ sā vai prārthayadyatnasādhane .. putrotpādanahetośca sarvavidyāviśāradam .. 11 ..
सोऽपि स्त्रियं तदा भर्त्स्य किं पुत्रश्च करिष्यति ॥ का माता कः पिता पुत्रः को बंधुश्च प्रियश्च कः ॥ १२ ॥
so'pi striyaṃ tadā bhartsya kiṃ putraśca kariṣyati .. kā mātā kaḥ pitā putraḥ ko baṃdhuśca priyaśca kaḥ .. 12 ..
सर्वं स्वार्थपरं देवि त्रिलोक्यां नात्र संशयः ॥ जानीहि त्वं विशेषेण बुद्ध्या शोकं न वै कुरु ॥ १३ ॥
sarvaṃ svārthaparaṃ devi trilokyāṃ nātra saṃśayaḥ .. jānīhi tvaṃ viśeṣeṇa buddhyā śokaṃ na vai kuru .. 13 ..
तस्माद्देवि त्वया दुःखं त्यजनीयं सुनिश्चितम् ॥ नित्यं मह्यं त्वया नैव कथनीयं शुभव्रते ॥ १४ ॥
tasmāddevi tvayā duḥkhaṃ tyajanīyaṃ suniścitam .. nityaṃ mahyaṃ tvayā naiva kathanīyaṃ śubhavrate .. 14 ..
एवं तां सन्निवार्य्यैव भगवद्धर्मतत्परः ॥ आसीत्परमसंतुष्टो द्वन्द्वदुःखं समत्यजत् ॥ १५॥
evaṃ tāṃ sannivāryyaiva bhagavaddharmatatparaḥ .. āsītparamasaṃtuṣṭo dvandvaduḥkhaṃ samatyajat .. 15..
कदाचिच्च सुदेहा वै गेहे च सहवासिनः ॥ जगाम प्रियगोष्ठ्यर्थं विवादस्तत्र संगतः ॥ १६॥
kadācicca sudehā vai gehe ca sahavāsinaḥ .. jagāma priyagoṣṭhyarthaṃ vivādastatra saṃgataḥ .. 16..
तत्पत्नी स्त्रीस्वभावाच्च भर्त्सिता सा तया तदा ॥ उक्ता चेति दुरुक्त्या वै सुदेहा विप्रकामिनी॥१७॥
tatpatnī strīsvabhāvācca bhartsitā sā tayā tadā .. uktā ceti duruktyā vai sudehā viprakāminī..17..
द्विजपत्न्युवाच ।।
अपुत्रिणि कथं गर्वं कुरुषे पुत्रिणी ह्यहम् ॥ मद्धनं भोक्ष्यते पुत्रो धनं ते कश्च भोक्ष्यते ॥ १८ ॥
aputriṇi kathaṃ garvaṃ kuruṣe putriṇī hyaham .. maddhanaṃ bhokṣyate putro dhanaṃ te kaśca bhokṣyate .. 18 ..
नूनं हरिष्यते राजा त्वद्धनं नात्र संशयः ॥ धिग्धिक्त्वां ते धनं धिक्च धिक्ते मानं हि वन्ध्यके ॥ १९ ॥
nūnaṃ hariṣyate rājā tvaddhanaṃ nātra saṃśayaḥ .. dhigdhiktvāṃ te dhanaṃ dhikca dhikte mānaṃ hi vandhyake .. 19 ..
।। सूत उवाच ।।
भर्त्सिता ताभिरिति सा गृहमागत्य दुःखिता ॥ स्वामिने कथयामास तदुक्तं सर्वमादरात् ॥ 4.32.२० ॥
bhartsitā tābhiriti sā gṛhamāgatya duḥkhitā .. svāmine kathayāmāsa taduktaṃ sarvamādarāt .. 4.32.20 ..
ब्राह्मणोऽपि तदा दुःखं न चकार सुबुद्धिमान् ॥ कथितं कथ्यतामेव यद्भावि तद्भवेत्प्रिये ॥ २१ ॥
brāhmaṇo'pi tadā duḥkhaṃ na cakāra subuddhimān .. kathitaṃ kathyatāmeva yadbhāvi tadbhavetpriye .. 21 ..
इत्येवं च तदा तेन ह्याश्वस्तापि पुनः पुनः ॥ न तदा सात्यजद्दुःखं ह्याग्रहं कृतवत्यसौ ॥ २२ ॥
ityevaṃ ca tadā tena hyāśvastāpi punaḥ punaḥ .. na tadā sātyajadduḥkhaṃ hyāgrahaṃ kṛtavatyasau .. 22 ..
।सुदेहोवाच ।।
यथा तथा त्वया पुत्रस्समुत्पाद्यः प्रियोऽसि मे ॥ त्यक्षामि ह्यन्यथाहं च देहं देहभृतां वर ॥ २३ ॥
yathā tathā tvayā putrassamutpādyaḥ priyo'si me .. tyakṣāmi hyanyathāhaṃ ca dehaṃ dehabhṛtāṃ vara .. 23 ..
सूत उवाच ।।
एवमुक्तं तया श्रुत्वा सुधर्मा ब्राह्मणोत्तमः ॥ शिवं सस्मार मनसा तदाग्रहनिपीडितः॥२४॥
evamuktaṃ tayā śrutvā sudharmā brāhmaṇottamaḥ .. śivaṃ sasmāra manasā tadāgrahanipīḍitaḥ..24..
अग्नेरग्रेऽक्षिपत्पुष्पद्वयं विप्रो ह्यतंद्रितः ॥ मनसा दक्षिणं पुष्पं तन्मेने पुत्रकामदम् ॥ २५ ॥
agneragre'kṣipatpuṣpadvayaṃ vipro hyataṃdritaḥ .. manasā dakṣiṇaṃ puṣpaṃ tanmene putrakāmadam .. 25 ..
एवं कृत्वा पणं पत्नीमुवाच ब्राह्मणस्स च ॥ अनयोर्ग्राह्यमेकं ते पुष्पं पुत्र फलाप्तये ॥ २६॥
evaṃ kṛtvā paṇaṃ patnīmuvāca brāhmaṇassa ca .. anayorgrāhyamekaṃ te puṣpaṃ putra phalāptaye .. 26..
तया च मनसा धृत्वा पुत्रश्चैव भवेन्मम ॥ तदा च स्वामिना यच्च धृतं पुष्पं समेतु माम् ॥ २७ ॥
tayā ca manasā dhṛtvā putraścaiva bhavenmama .. tadā ca svāminā yacca dhṛtaṃ puṣpaṃ sametu mām .. 27 ..
इत्युक्त्वा च तया तत्र नमस्कृत्य शिवं तदा ॥ नत्वा चाग्निं पुनः प्रार्थ्य गृहीतं पुष्पमेककम् ॥ २८ ॥
ityuktvā ca tayā tatra namaskṛtya śivaṃ tadā .. natvā cāgniṃ punaḥ prārthya gṛhītaṃ puṣpamekakam .. 28 ..
स्वामिना चिंतितं यच्च तद्गृहीतं तया न हि ॥ सुदेहया विमोहेन शिवेच्छासंभवेन वै॥२९॥
svāminā ciṃtitaṃ yacca tadgṛhītaṃ tayā na hi .. sudehayā vimohena śivecchāsaṃbhavena vai..29..
तद्दृष्ट्वा पुरुषश्चैव निश्वासं पर्यमोचयत् ॥ स्मृत्वा शिवपदांभोजमुवाच निजकामिनीम् ॥ 4.32.३०॥
taddṛṣṭvā puruṣaścaiva niśvāsaṃ paryamocayat .. smṛtvā śivapadāṃbhojamuvāca nijakāminīm .. 4.32.30..
सुधर्मोवाच ।।
निर्मितं चेश्वरेणैव कथं चैवान्यथा भवेत् ॥ आशां त्यज प्रिये त्वं च परिचर्य्यां कुरु प्रभोः ॥ ३१॥
nirmitaṃ ceśvareṇaiva kathaṃ caivānyathā bhavet .. āśāṃ tyaja priye tvaṃ ca paricaryyāṃ kuru prabhoḥ .. 31..
इत्युक्त्वा तु स्वयं विप्र आशां परिविहाय च ॥ धर्मकार्यरतस्सोऽभूच्छंकरध्यानतत्परः ॥ ३२ ॥
ityuktvā tu svayaṃ vipra āśāṃ parivihāya ca .. dharmakāryaratasso'bhūcchaṃkaradhyānatatparaḥ .. 32 ..
सा सुदेहाग्रहं नैव मुमोचात्मजकाम्यया ॥ प्रत्युवाच पतिं प्रेम्णा सांजलिर्नतमस्तका ॥ ३३ ॥
sā sudehāgrahaṃ naiva mumocātmajakāmyayā .. pratyuvāca patiṃ premṇā sāṃjalirnatamastakā .. 33 ..
सुदेहोवाच ।।
मयि पुत्रो न चास्त्वन्या पत्नीं कुरु मदाज्ञया ॥ तस्यां नूनं सुतश्चैव भविष्यति न संशयः ॥ ३४॥
mayi putro na cāstvanyā patnīṃ kuru madājñayā .. tasyāṃ nūnaṃ sutaścaiva bhaviṣyati na saṃśayaḥ .. 34..
सूत उवाच ।।
तदैव प्रथितो वै स ब्रह्मणश्शैवसत्तमः ॥ उवाच स्वप्रियां तां च सुदेहां धर्म तत्परः ॥ ३५॥
tadaiva prathito vai sa brahmaṇaśśaivasattamaḥ .. uvāca svapriyāṃ tāṃ ca sudehāṃ dharma tatparaḥ .. 35..
सुधर्मोवाच ।।
त्वदीयं च मदीयं च सर्वं दुःखं गतं ध्रुवम् ॥ तस्मात्त्वं धर्मविघ्नं च प्रियो मा कुरु सांप्रतम् ॥ ३६॥
tvadīyaṃ ca madīyaṃ ca sarvaṃ duḥkhaṃ gataṃ dhruvam .. tasmāttvaṃ dharmavighnaṃ ca priyo mā kuru sāṃpratam .. 36..
सूत उवाच ।।
इत्येवं वारिता सा च स्वामातुः पुत्रिकां तदा ॥ गृहमानीय भर्तारं वृणु त्वेनामिदं जगौ ॥ ३७॥
ityevaṃ vāritā sā ca svāmātuḥ putrikāṃ tadā .. gṛhamānīya bhartāraṃ vṛṇu tvenāmidaṃ jagau .. 37..
सुधर्मोवाच ।।
इदानीं वदसि त्वं च मत्प्रियेयं ततः पुनः ॥ पुत्रसूश्च यदा स्याद्वै तदा स्पर्द्धां करिष्यसि ॥ ३८॥
idānīṃ vadasi tvaṃ ca matpriyeyaṃ tataḥ punaḥ .. putrasūśca yadā syādvai tadā sparddhāṃ kariṣyasi .. 38..
सूत उवाच।।
इत्युक्त्वा तेन पतिना सा सुदेहा च तत्प्रिया ॥ पुनः प्राह करौ बद्ध्वा सुधर्माणं पतिं द्विजाः ॥ ३९ ॥
ityuktvā tena patinā sā sudehā ca tatpriyā .. punaḥ prāha karau baddhvā sudharmāṇaṃ patiṃ dvijāḥ .. 39 ..
( नाहं स्पर्द्धां भगिन्या वै करिष्ये द्विजसत्तम ॥ उपयच्छस्व पुत्रार्थमिमामाज्ञापयामि च ॥ )इत्येवं प्रार्थितस्सोऽपि सुधर्मा प्रियया तया ॥ घुश्मां तां समुपायंस्त विवाहविधिना द्विजः॥4.32.४०॥
( nāhaṃ sparddhāṃ bhaginyā vai kariṣye dvijasattama .. upayacchasva putrārthamimāmājñāpayāmi ca .. )ityevaṃ prārthitasso'pi sudharmā priyayā tayā .. ghuśmāṃ tāṃ samupāyaṃsta vivāhavidhinā dvijaḥ..4.32.40..
ततस्तां परिणीयाथ प्रार्थयामास तां द्विजः ॥ त्वदीयेयं कनिष्ठा हि सदा पोष्यानघे प्रिये ॥ ४१॥
tatastāṃ pariṇīyātha prārthayāmāsa tāṃ dvijaḥ .. tvadīyeyaṃ kaniṣṭhā hi sadā poṣyānaghe priye .. 41..
उक्तैव स च धर्मात्मा सुधर्मा शैवसत्तमः ॥ यथायोग्यं चकाराशु धर्मसंग्रहमात्मनः ॥ ४२॥
uktaiva sa ca dharmātmā sudharmā śaivasattamaḥ .. yathāyogyaṃ cakārāśu dharmasaṃgrahamātmanaḥ .. 42..
सा चापि मातृपुत्रीं तां दासीवत्पर्यवर्त्तत ॥ परित्यज्य विरोधं हि पुपोषाहर्निशं प्रिया ॥ ४३॥
sā cāpi mātṛputrīṃ tāṃ dāsīvatparyavarttata .. parityajya virodhaṃ hi pupoṣāharniśaṃ priyā .. 43..
कनिष्ठा चैव या पत्नी स्वस्रनुज्ञामवाप्य च ॥ पार्थिवान्सा चकाराशु श्रियमेकोत्तरं शतम् ॥ ४४॥
kaniṣṭhā caiva yā patnī svasranujñāmavāpya ca .. pārthivānsā cakārāśu śriyamekottaraṃ śatam .. 44..
विधानपूर्वकं घुष्मा सोपचारसमन्वितम् ॥ कृत्वा तान्प्राक्षिपत्तत्र तडागे निकटस्थिते ॥ ४५ ॥
vidhānapūrvakaṃ ghuṣmā sopacārasamanvitam .. kṛtvā tānprākṣipattatra taḍāge nikaṭasthite .. 45 ..
एवं नित्यं सा चकार शिवपूजां स्वकामदाम् ॥ विसृज्य पुनरावाह्य तत्सपर्य्याविधानतः ॥ ४६ ॥
evaṃ nityaṃ sā cakāra śivapūjāṃ svakāmadām .. visṛjya punarāvāhya tatsaparyyāvidhānataḥ .. 46 ..
कुर्वन्त्या नित्यमेवं हि तस्याश्शंकरपूजनम् ॥ लक्षसंख्याभवत्पूर्णा सर्वकामफलप्रदा ॥ ४७ ॥
kurvantyā nityamevaṃ hi tasyāśśaṃkarapūjanam .. lakṣasaṃkhyābhavatpūrṇā sarvakāmaphalapradā .. 47 ..
कृपया शंकरस्यैव तस्याः पुत्रो व्यजायत ॥ सुन्दरस्सुभगश्चैव कल्याणगुणभाजम् ॥ ४८ ॥
kṛpayā śaṃkarasyaiva tasyāḥ putro vyajāyata .. sundarassubhagaścaiva kalyāṇaguṇabhājam .. 48 ..
तं दृष्ट्वा परमप्रीतः स विप्रो धर्मवित्तमः ॥ अनासक्तस्सुखं भेजे ज्ञानधर्मपरायणः ॥ ४९ ॥
taṃ dṛṣṭvā paramaprītaḥ sa vipro dharmavittamaḥ .. anāsaktassukhaṃ bheje jñānadharmaparāyaṇaḥ .. 49 ..
सुदेहा तावदस्यास्तु स्पर्द्धामुग्रां चकार सा ॥ प्रथमं शीतलं तस्या हृदयं ह्यसिवत्पुनः ॥ 4.32.५० ॥
sudehā tāvadasyāstu sparddhāmugrāṃ cakāra sā .. prathamaṃ śītalaṃ tasyā hṛdayaṃ hyasivatpunaḥ .. 4.32.50 ..
ततः परं च यज्जातं कुत्सितं कर्म दुःखदम् ॥ सावधानेन मनसा श्रूयतां तन्मुनीश्वरा ॥ ५१ ॥
tataḥ paraṃ ca yajjātaṃ kutsitaṃ karma duḥkhadam .. sāvadhānena manasā śrūyatāṃ tanmunīśvarā .. 51 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां घुश्मेश्वरमाहात्म्ये सुदेहासुधर्मचरितवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ ghuśmeśvaramāhātmye sudehāsudharmacaritavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In