| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
पुत्रं दृष्ट्वा कनिष्ठाया ज्येष्ठा दुःखमुपागता ॥ विरोधं सा चकाराशु न सहंती च तत्सुखम् ॥ १ ॥
putraṃ dṛṣṭvā kaniṣṭhāyā jyeṣṭhā duḥkhamupāgatā || virodhaṃ sā cakārāśu na sahaṃtī ca tatsukham || 1 ||
putraṃ dṛṣṭvā kaniṣṭhāyā jyeṣṭhā duḥkhamupāgatā || virodhaṃ sā cakārāśu na sahaṃtī ca tatsukham || 1 ||
सर्वे पुत्रप्रसूतिं तां प्रशशंसुर्निरन्तरम् ॥ तया तत्सह्यते न स्म शिशो रूपादिकं तथा ॥ २॥
sarve putraprasūtiṃ tāṃ praśaśaṃsurnirantaram || tayā tatsahyate na sma śiśo rūpādikaṃ tathā || 2||
sarve putraprasūtiṃ tāṃ praśaśaṃsurnirantaram || tayā tatsahyate na sma śiśo rūpādikaṃ tathā || 2||
सुप्रियं तनयं तं च पित्रोस्सद्गुणभाजनम् ॥ दृष्ट्वाऽभवत्तदा तस्या हृदयं तप्तमग्निवत् ॥ ३॥
supriyaṃ tanayaṃ taṃ ca pitrossadguṇabhājanam || dṛṣṭvā'bhavattadā tasyā hṛdayaṃ taptamagnivat || 3||
supriyaṃ tanayaṃ taṃ ca pitrossadguṇabhājanam || dṛṣṭvā'bhavattadā tasyā hṛdayaṃ taptamagnivat || 3||
एतस्मिन्नंतरे विप्राः कन्यां दातुं समागताः ॥ विवाहं तस्य तत्रैव चकार विधिवच्च सः ॥ ४॥
etasminnaṃtare viprāḥ kanyāṃ dātuṃ samāgatāḥ || vivāhaṃ tasya tatraiva cakāra vidhivacca saḥ || 4||
etasminnaṃtare viprāḥ kanyāṃ dātuṃ samāgatāḥ || vivāhaṃ tasya tatraiva cakāra vidhivacca saḥ || 4||
सुधर्मा घुश्मया सार्द्धमानन्दं परमं गतः ॥ सर्वे संबंधिनस्तस्यां घुश्मायां मानमादधुः ॥ ५॥
sudharmā ghuśmayā sārddhamānandaṃ paramaṃ gataḥ || sarve saṃbaṃdhinastasyāṃ ghuśmāyāṃ mānamādadhuḥ || 5||
sudharmā ghuśmayā sārddhamānandaṃ paramaṃ gataḥ || sarve saṃbaṃdhinastasyāṃ ghuśmāyāṃ mānamādadhuḥ || 5||
तं दृष्ट्वा सा सुदेहा हि मनसि ज्वलिता तदा ॥ अत्यन्तं दुःखमापन्ना हा हतास्मीति वादिनी ॥ ६॥
taṃ dṛṣṭvā sā sudehā hi manasi jvalitā tadā || atyantaṃ duḥkhamāpannā hā hatāsmīti vādinī || 6||
taṃ dṛṣṭvā sā sudehā hi manasi jvalitā tadā || atyantaṃ duḥkhamāpannā hā hatāsmīti vādinī || 6||
सुधर्म्मा गृहमागत्य वधूं पुत्रं विवाहितम् ॥ उत्साहं दर्शयामास प्रियाभ्यां हर्षयन्निव ॥ ७ ॥
sudharmmā gṛhamāgatya vadhūṃ putraṃ vivāhitam || utsāhaṃ darśayāmāsa priyābhyāṃ harṣayanniva || 7 ||
sudharmmā gṛhamāgatya vadhūṃ putraṃ vivāhitam || utsāhaṃ darśayāmāsa priyābhyāṃ harṣayanniva || 7 ||
अभवद्धर्षिता घुष्मा सुदेहा दुःखमागता ॥ न सहंती सुखं तच्च दुःखं कृत्वापतद्भुवि ॥ ८॥
abhavaddharṣitā ghuṣmā sudehā duḥkhamāgatā || na sahaṃtī sukhaṃ tacca duḥkhaṃ kṛtvāpatadbhuvi || 8||
abhavaddharṣitā ghuṣmā sudehā duḥkhamāgatā || na sahaṃtī sukhaṃ tacca duḥkhaṃ kṛtvāpatadbhuvi || 8||
घुश्माऽवदद्वधूपुत्रौ त्वदीयौ न मदीयकौ ॥ वधूः पुत्रश्च तां प्रीत्या प्रसूं श्वश्रममन्यत ॥ ९ ॥
ghuśmā'vadadvadhūputrau tvadīyau na madīyakau || vadhūḥ putraśca tāṃ prītyā prasūṃ śvaśramamanyata || 9 ||
ghuśmā'vadadvadhūputrau tvadīyau na madīyakau || vadhūḥ putraśca tāṃ prītyā prasūṃ śvaśramamanyata || 9 ||
भर्त्ता प्रियां तां ज्येष्ठां च मेने नैव कनिष्ठिकाम् ॥ तथापि सा तदा ज्येष्ठा स्वान्तर्मलवती ह्यभूत् ॥ 4.33.१० ॥
bharttā priyāṃ tāṃ jyeṣṭhāṃ ca mene naiva kaniṣṭhikām || tathāpi sā tadā jyeṣṭhā svāntarmalavatī hyabhūt || 4.33.10 ||
bharttā priyāṃ tāṃ jyeṣṭhāṃ ca mene naiva kaniṣṭhikām || tathāpi sā tadā jyeṣṭhā svāntarmalavatī hyabhūt || 4.33.10 ||
एकस्मिन्दिवसे ज्येष्ठा सा सुदेहा च दुःखिनी ॥ हृदये संचिचिन्तेति दुःखशांतिः कथं भवेत् ॥ ११ ॥
ekasmindivase jyeṣṭhā sā sudehā ca duḥkhinī || hṛdaye saṃcicinteti duḥkhaśāṃtiḥ kathaṃ bhavet || 11 ||
ekasmindivase jyeṣṭhā sā sudehā ca duḥkhinī || hṛdaye saṃcicinteti duḥkhaśāṃtiḥ kathaṃ bhavet || 11 ||
सुदेहोवाच ।।
मदीयो हृदयाग्निश्च घुश्मानेत्रजलेन वै ॥ भविष्यति ध्रुवं शांतो नान्यथा दुःखजेन हि ॥ १२ ॥
madīyo hṛdayāgniśca ghuśmānetrajalena vai || bhaviṣyati dhruvaṃ śāṃto nānyathā duḥkhajena hi || 12 ||
madīyo hṛdayāgniśca ghuśmānetrajalena vai || bhaviṣyati dhruvaṃ śāṃto nānyathā duḥkhajena hi || 12 ||
अतोऽहं मारयाम्यद्य तत्पुत्रं प्रियवादिनम् ॥ अग्रे भावि भवेदेवं निश्चयः परमो मम ॥ १३॥
ato'haṃ mārayāmyadya tatputraṃ priyavādinam || agre bhāvi bhavedevaṃ niścayaḥ paramo mama || 13||
ato'haṃ mārayāmyadya tatputraṃ priyavādinam || agre bhāvi bhavedevaṃ niścayaḥ paramo mama || 13||
सूत उवाच ।।
कदर्य्याणां विचारश्च कृत्याकृत्ये भवेन्नहि॥कठोरः प्रायशो विप्राः सापत्नो भाव आत्महा ॥ १४ ॥
kadaryyāṇāṃ vicāraśca kṛtyākṛtye bhavennahi||kaṭhoraḥ prāyaśo viprāḥ sāpatno bhāva ātmahā || 14 ||
kadaryyāṇāṃ vicāraśca kṛtyākṛtye bhavennahi||kaṭhoraḥ prāyaśo viprāḥ sāpatno bhāva ātmahā || 14 ||
एकस्मिन्दिवसे ज्येष्ठा सुप्तं पुत्रं वधूयुतम् ॥ चिच्छिदे निशि चांगेषु गृहीत्वा छुरिकां च सा ॥ १५ ॥
ekasmindivase jyeṣṭhā suptaṃ putraṃ vadhūyutam || cicchide niśi cāṃgeṣu gṛhītvā churikāṃ ca sā || 15 ||
ekasmindivase jyeṣṭhā suptaṃ putraṃ vadhūyutam || cicchide niśi cāṃgeṣu gṛhītvā churikāṃ ca sā || 15 ||
सर्वांगं खण्डयामास रात्रौ घुश्मासुतस्य सा ॥ नीत्वा सरसि तत्रैवाक्षिपद्दृप्ता महाबला ॥ १६ ॥
sarvāṃgaṃ khaṇḍayāmāsa rātrau ghuśmāsutasya sā || nītvā sarasi tatraivākṣipaddṛptā mahābalā || 16 ||
sarvāṃgaṃ khaṇḍayāmāsa rātrau ghuśmāsutasya sā || nītvā sarasi tatraivākṣipaddṛptā mahābalā || 16 ||
यत्र क्षिप्तानि लिंगानि घुश्मया नित्यमेव हि॥तत्र क्षिप्त्वा समायाता सुष्वाप सुखमागता॥१७॥
yatra kṣiptāni liṃgāni ghuśmayā nityameva hi||tatra kṣiptvā samāyātā suṣvāpa sukhamāgatā||17||
yatra kṣiptāni liṃgāni ghuśmayā nityameva hi||tatra kṣiptvā samāyātā suṣvāpa sukhamāgatā||17||
प्रातश्चैव समुत्थाय घुश्मा नित्यं तथाकरोत्॥।सुधर्मा च स्वयं श्रेष्ठो नित्यकर्म समाचरत् ॥ १८॥
prātaścaiva samutthāya ghuśmā nityaṃ tathākarot|||sudharmā ca svayaṃ śreṣṭho nityakarma samācarat || 18||
prātaścaiva samutthāya ghuśmā nityaṃ tathākarot|||sudharmā ca svayaṃ śreṣṭho nityakarma samācarat || 18||
एतस्मिन्नंतरे सा च ज्येष्ठा कार्यं गृहस्य वै ॥ चकारानन्दसंयुक्ता सुशांतहृदयानला॥१९॥
etasminnaṃtare sā ca jyeṣṭhā kāryaṃ gṛhasya vai || cakārānandasaṃyuktā suśāṃtahṛdayānalā||19||
etasminnaṃtare sā ca jyeṣṭhā kāryaṃ gṛhasya vai || cakārānandasaṃyuktā suśāṃtahṛdayānalā||19||
प्रातःकाले समुत्थाय वधूश्शय्यां विलोक्य सा॥रुधिरार्द्रां देहखंडैर्युक्तां दुःखमुपागता ॥ 4.33.२०॥
prātaḥkāle samutthāya vadhūśśayyāṃ vilokya sā||rudhirārdrāṃ dehakhaṃḍairyuktāṃ duḥkhamupāgatā || 4.33.20||
prātaḥkāle samutthāya vadhūśśayyāṃ vilokya sā||rudhirārdrāṃ dehakhaṃḍairyuktāṃ duḥkhamupāgatā || 4.33.20||
श्वश्रूं निवेदयामास पुत्रस्ते च कुतो गतः॥शय्या च रुधिरार्द्रा वै दृश्यंते देहखंडकाः॥२१॥
śvaśrūṃ nivedayāmāsa putraste ca kuto gataḥ||śayyā ca rudhirārdrā vai dṛśyaṃte dehakhaṃḍakāḥ||21||
śvaśrūṃ nivedayāmāsa putraste ca kuto gataḥ||śayyā ca rudhirārdrā vai dṛśyaṃte dehakhaṃḍakāḥ||21||
हा हतास्मि कृतं केन दुष्टं कर्म शुचिव्रते॥इत्युच्चार्य रुरोदातिविविधं तत्प्रिया च सा॥२२॥
hā hatāsmi kṛtaṃ kena duṣṭaṃ karma śucivrate||ityuccārya rurodātivividhaṃ tatpriyā ca sā||22||
hā hatāsmi kṛtaṃ kena duṣṭaṃ karma śucivrate||ityuccārya rurodātivividhaṃ tatpriyā ca sā||22||
ज्येष्ठा दुःखं तदापन्ना हा हतास्मि किलेति च ॥ बहिर्दुःखं चकारासौ मनसा हर्षसंयुता॥२३॥
jyeṣṭhā duḥkhaṃ tadāpannā hā hatāsmi kileti ca || bahirduḥkhaṃ cakārāsau manasā harṣasaṃyutā||23||
jyeṣṭhā duḥkhaṃ tadāpannā hā hatāsmi kileti ca || bahirduḥkhaṃ cakārāsau manasā harṣasaṃyutā||23||
घुश्मा चापि तदा तस्या वध्वा दुखं निशम्य सा॥न चचाल व्रतात्तस्मान्नित्यपार्थिवपूजनात्॥२४॥
ghuśmā cāpi tadā tasyā vadhvā dukhaṃ niśamya sā||na cacāla vratāttasmānnityapārthivapūjanāt||24||
ghuśmā cāpi tadā tasyā vadhvā dukhaṃ niśamya sā||na cacāla vratāttasmānnityapārthivapūjanāt||24||
मनश्चैवोत्सुकं नैव जातं तस्या मनागपि॥भर्तापि च तथैवासीद्यावद्व्रतविधिर्भवेत्॥२५॥
manaścaivotsukaṃ naiva jātaṃ tasyā manāgapi||bhartāpi ca tathaivāsīdyāvadvratavidhirbhavet||25||
manaścaivotsukaṃ naiva jātaṃ tasyā manāgapi||bhartāpi ca tathaivāsīdyāvadvratavidhirbhavet||25||
मध्याह्ने पूजनांते च दृष्ट्वा शय्यां भयावहाम्॥तथापि न तदा किञ्चित्कृतं दुःखं हि घुश्मया॥२६॥
madhyāhne pūjanāṃte ca dṛṣṭvā śayyāṃ bhayāvahām||tathāpi na tadā kiñcitkṛtaṃ duḥkhaṃ hi ghuśmayā||26||
madhyāhne pūjanāṃte ca dṛṣṭvā śayyāṃ bhayāvahām||tathāpi na tadā kiñcitkṛtaṃ duḥkhaṃ hi ghuśmayā||26||
येनैव चार्पितश्चायं स वै रक्षां करिष्यति ॥ भक्तप्रियस्स विख्यातः कालकालस्सतां गतिः ॥ २७ ॥
yenaiva cārpitaścāyaṃ sa vai rakṣāṃ kariṣyati || bhaktapriyassa vikhyātaḥ kālakālassatāṃ gatiḥ || 27 ||
yenaiva cārpitaścāyaṃ sa vai rakṣāṃ kariṣyati || bhaktapriyassa vikhyātaḥ kālakālassatāṃ gatiḥ || 27 ||
यदि नो रक्षिता शंभुरीश्वरः प्रभुरेकलः ॥ मालाकार इवासौ यान्युङ्क्ते तान्वियुनक्ति च ॥ २८ ॥
yadi no rakṣitā śaṃbhurīśvaraḥ prabhurekalaḥ || mālākāra ivāsau yānyuṅkte tānviyunakti ca || 28 ||
yadi no rakṣitā śaṃbhurīśvaraḥ prabhurekalaḥ || mālākāra ivāsau yānyuṅkte tānviyunakti ca || 28 ||
अद्य मे चिंतया किं स्यादिति तत्त्वं विचार्य सा ॥ न चकार तदा दुःखं शिवे धैर्यं समागता ॥ २९॥
adya me ciṃtayā kiṃ syāditi tattvaṃ vicārya sā || na cakāra tadā duḥkhaṃ śive dhairyaṃ samāgatā || 29||
adya me ciṃtayā kiṃ syāditi tattvaṃ vicārya sā || na cakāra tadā duḥkhaṃ śive dhairyaṃ samāgatā || 29||
पार्थिवांश्च गृहीत्वा सा पूर्ववत्स्वस्थमानसा ॥ शंभोर्नामान्युच्चरंती जगाम सरसस्तटे ॥ 4.33.३० ॥ ।
pārthivāṃśca gṛhītvā sā pūrvavatsvasthamānasā || śaṃbhornāmānyuccaraṃtī jagāma sarasastaṭe || 4.33.30 || |
pārthivāṃśca gṛhītvā sā pūrvavatsvasthamānasā || śaṃbhornāmānyuccaraṃtī jagāma sarasastaṭe || 4.33.30 || |
क्षिप्त्वा च पार्थिवांस्तत्र परावर्त्तत सा यदा ॥ तदा पुत्रस्तडागस्थो दृश्यते स्म तटे तया॥३१॥
kṣiptvā ca pārthivāṃstatra parāvarttata sā yadā || tadā putrastaḍāgastho dṛśyate sma taṭe tayā||31||
kṣiptvā ca pārthivāṃstatra parāvarttata sā yadā || tadā putrastaḍāgastho dṛśyate sma taṭe tayā||31||
पुत्र उवाच ।।
मातरेहि मिलिष्यामि मृतोऽहं जीवितोऽधुना ॥ तव पुण्यप्रभावाद्धि कृपया शंकरस्य वै ॥ ३२ ॥
mātarehi miliṣyāmi mṛto'haṃ jīvito'dhunā || tava puṇyaprabhāvāddhi kṛpayā śaṃkarasya vai || 32 ||
mātarehi miliṣyāmi mṛto'haṃ jīvito'dhunā || tava puṇyaprabhāvāddhi kṛpayā śaṃkarasya vai || 32 ||
।। सूत उवाच ।।
जीवितं तं सुतं दृष्ट्वा घुष्मा सा तत्प्रसूर्द्विजाः ॥ प्रहृष्ट्वा नाभवत्तत्र दुःखिता न यथा पुरा ॥ ३३ ॥
jīvitaṃ taṃ sutaṃ dṛṣṭvā ghuṣmā sā tatprasūrdvijāḥ || prahṛṣṭvā nābhavattatra duḥkhitā na yathā purā || 33 ||
jīvitaṃ taṃ sutaṃ dṛṣṭvā ghuṣmā sā tatprasūrdvijāḥ || prahṛṣṭvā nābhavattatra duḥkhitā na yathā purā || 33 ||
एतस्मिन्समये तत्र स्वाविरासीच्छिवो द्रुतम् ॥ ज्योतिरूपो महेशश्च संतुष्टः प्रत्युवाच ह ॥ ३४॥
etasminsamaye tatra svāvirāsīcchivo drutam || jyotirūpo maheśaśca saṃtuṣṭaḥ pratyuvāca ha || 34||
etasminsamaye tatra svāvirāsīcchivo drutam || jyotirūpo maheśaśca saṃtuṣṭaḥ pratyuvāca ha || 34||
शिव उवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि दुष्टया मारितो ह्ययम् ॥ एनां च मारयिष्यामि त्रिशूलेन वरानने ॥ ३५ ॥
prasanno'smi varaṃ brūhi duṣṭayā mārito hyayam || enāṃ ca mārayiṣyāmi triśūlena varānane || 35 ||
prasanno'smi varaṃ brūhi duṣṭayā mārito hyayam || enāṃ ca mārayiṣyāmi triśūlena varānane || 35 ||
।। सूत उवाच ।।
पुरा तदा वरं वव्रे सुप्रणम्य शिवं नता ॥ रक्षणीया त्वया नाथ सुदेहेयं स्वसा मम ॥ ३६ ॥
purā tadā varaṃ vavre supraṇamya śivaṃ natā || rakṣaṇīyā tvayā nātha sudeheyaṃ svasā mama || 36 ||
purā tadā varaṃ vavre supraṇamya śivaṃ natā || rakṣaṇīyā tvayā nātha sudeheyaṃ svasā mama || 36 ||
शिव उवाच ।।
अपकारः कृतस्तस्यामुपकारः कथं त्वया ॥ क्रियते हननीया च सुदेहा दुष्टकारिणी ॥ ३७ ॥
apakāraḥ kṛtastasyāmupakāraḥ kathaṃ tvayā || kriyate hananīyā ca sudehā duṣṭakāriṇī || 37 ||
apakāraḥ kṛtastasyāmupakāraḥ kathaṃ tvayā || kriyate hananīyā ca sudehā duṣṭakāriṇī || 37 ||
घुश्मोवाच ।।
तव दर्शनमात्रेण पातकं नैव तिष्ठति ॥ इदानीं त्वां च वै दृष्ट्वा तत्पापं भस्मतां व्रजेत् ॥ ३८॥
tava darśanamātreṇa pātakaṃ naiva tiṣṭhati || idānīṃ tvāṃ ca vai dṛṣṭvā tatpāpaṃ bhasmatāṃ vrajet || 38||
tava darśanamātreṇa pātakaṃ naiva tiṣṭhati || idānīṃ tvāṃ ca vai dṛṣṭvā tatpāpaṃ bhasmatāṃ vrajet || 38||
अपकारेषु यश्चैव ह्युपकारं करोति च ॥ तस्य दर्शनमात्रेण पापं दूरतरं व्रजेत् ॥ ३९॥
apakāreṣu yaścaiva hyupakāraṃ karoti ca || tasya darśanamātreṇa pāpaṃ dūrataraṃ vrajet || 39||
apakāreṣu yaścaiva hyupakāraṃ karoti ca || tasya darśanamātreṇa pāpaṃ dūrataraṃ vrajet || 39||
इति श्रुतं मया देव भगवद्वाक्यमद्भुतम् ॥ तस्माच्चैवं कृतं येन क्रियतां च सदाशिव ॥ 4.33.४०॥
iti śrutaṃ mayā deva bhagavadvākyamadbhutam || tasmāccaivaṃ kṛtaṃ yena kriyatāṃ ca sadāśiva || 4.33.40||
iti śrutaṃ mayā deva bhagavadvākyamadbhutam || tasmāccaivaṃ kṛtaṃ yena kriyatāṃ ca sadāśiva || 4.33.40||
सूत उवाच ।।
इत्युक्तस्तु तया तत्र प्रसन्नोऽत्यभवत्पुनः ॥ महेश्वरः कृपासिंधुः समूचे भक्तवत्सलः॥४१॥
ityuktastu tayā tatra prasanno'tyabhavatpunaḥ || maheśvaraḥ kṛpāsiṃdhuḥ samūce bhaktavatsalaḥ||41||
ityuktastu tayā tatra prasanno'tyabhavatpunaḥ || maheśvaraḥ kṛpāsiṃdhuḥ samūce bhaktavatsalaḥ||41||
शिव उवाच।।
अन्यद्वरं ब्रूहि घुश्मे ददामि च हितं तव ॥ त्वद्भक्त्या सुप्रसन्नोऽस्मि निर्विकारस्वभावतः ॥ ४२ ॥
anyadvaraṃ brūhi ghuśme dadāmi ca hitaṃ tava || tvadbhaktyā suprasanno'smi nirvikārasvabhāvataḥ || 42 ||
anyadvaraṃ brūhi ghuśme dadāmi ca hitaṃ tava || tvadbhaktyā suprasanno'smi nirvikārasvabhāvataḥ || 42 ||
सूत उवाच ।।
सोवाच तद्वचश्श्रुत्वा यदि देयो वरस्त्वया ॥ लोकानां चैव रक्षार्थमत्र स्थेयं मदाख्यया ॥ ४३॥
sovāca tadvacaśśrutvā yadi deyo varastvayā || lokānāṃ caiva rakṣārthamatra stheyaṃ madākhyayā || 43||
sovāca tadvacaśśrutvā yadi deyo varastvayā || lokānāṃ caiva rakṣārthamatra stheyaṃ madākhyayā || 43||
तदोवाच शिवस्तत्र सुप्रसन्नो महेश्वरः ॥ स्थास्येऽत्र तव नाम्नाहं घुश्मेशाख्यस्सुखप्रदः ॥ ४४ ॥
tadovāca śivastatra suprasanno maheśvaraḥ || sthāsye'tra tava nāmnāhaṃ ghuśmeśākhyassukhapradaḥ || 44 ||
tadovāca śivastatra suprasanno maheśvaraḥ || sthāsye'tra tava nāmnāhaṃ ghuśmeśākhyassukhapradaḥ || 44 ||
घुश्मेशाख्यं सुप्रसिद्धं लिंगं मे जायतां शुभम् ॥ इदं सरस्तु लिंगानामालयं जायतां सदा ॥ ४५ ॥
ghuśmeśākhyaṃ suprasiddhaṃ liṃgaṃ me jāyatāṃ śubham || idaṃ sarastu liṃgānāmālayaṃ jāyatāṃ sadā || 45 ||
ghuśmeśākhyaṃ suprasiddhaṃ liṃgaṃ me jāyatāṃ śubham || idaṃ sarastu liṃgānāmālayaṃ jāyatāṃ sadā || 45 ||
तस्माच्छिवालयं नाम प्रसिद्धं भुवनत्रये ॥ सर्वकामप्रदं ह्येतद्दर्शनात्स्यात्सदा सरः ॥ ४६॥
tasmācchivālayaṃ nāma prasiddhaṃ bhuvanatraye || sarvakāmapradaṃ hyetaddarśanātsyātsadā saraḥ || 46||
tasmācchivālayaṃ nāma prasiddhaṃ bhuvanatraye || sarvakāmapradaṃ hyetaddarśanātsyātsadā saraḥ || 46||
तव वंशे शतं चैकं पुरुषावधि सुव्रते ॥ ईदृशाः पुत्रकाः श्रेष्ठा भविष्यंति न संशयः ॥ ४७ ॥
tava vaṃśe śataṃ caikaṃ puruṣāvadhi suvrate || īdṛśāḥ putrakāḥ śreṣṭhā bhaviṣyaṃti na saṃśayaḥ || 47 ||
tava vaṃśe śataṃ caikaṃ puruṣāvadhi suvrate || īdṛśāḥ putrakāḥ śreṣṭhā bhaviṣyaṃti na saṃśayaḥ || 47 ||
सुस्त्रीकास्सुधनाश्चैव स्वायुष्याश्च विचक्षणाः ॥ विद्यावंतो ह्युदाराश्च भुक्तिमुक्तिफलाप्तये ॥ ४८॥
sustrīkāssudhanāścaiva svāyuṣyāśca vicakṣaṇāḥ || vidyāvaṃto hyudārāśca bhuktimuktiphalāptaye || 48||
sustrīkāssudhanāścaiva svāyuṣyāśca vicakṣaṇāḥ || vidyāvaṃto hyudārāśca bhuktimuktiphalāptaye || 48||
शतमेकोत्तरं चैव भविष्यंति गुणाधिकाः ॥ ईदृशो वंशविस्तारो भविष्यति सुशोभनः ॥ ४९॥
śatamekottaraṃ caiva bhaviṣyaṃti guṇādhikāḥ || īdṛśo vaṃśavistāro bhaviṣyati suśobhanaḥ || 49||
śatamekottaraṃ caiva bhaviṣyaṃti guṇādhikāḥ || īdṛśo vaṃśavistāro bhaviṣyati suśobhanaḥ || 49||
सूत उवाच ।।
इत्युक्त्वा च शिवस्तत्र लिंगरूपोऽभवत्तदा ॥ घुश्मेशो नाम विख्यातः सरश्चैव शिवालयम् ॥ 4.33.५० ॥
ityuktvā ca śivastatra liṃgarūpo'bhavattadā || ghuśmeśo nāma vikhyātaḥ saraścaiva śivālayam || 4.33.50 ||
ityuktvā ca śivastatra liṃgarūpo'bhavattadā || ghuśmeśo nāma vikhyātaḥ saraścaiva śivālayam || 4.33.50 ||
सुधर्मा स च घुश्मा च सुदेहा च समागताः ॥ प्रदक्षिणं शिवस्याशु शतमेकोत्तरं दधुः ॥ ५१ ॥
sudharmā sa ca ghuśmā ca sudehā ca samāgatāḥ || pradakṣiṇaṃ śivasyāśu śatamekottaraṃ dadhuḥ || 51 ||
sudharmā sa ca ghuśmā ca sudehā ca samāgatāḥ || pradakṣiṇaṃ śivasyāśu śatamekottaraṃ dadhuḥ || 51 ||
पूजां कृत्वा महेशस्य मिलित्वा च परस्परम् ॥ हित्वा चांतर्मलं तत्र लेभिरे परमं सुखम् ॥ ५२ ॥
pūjāṃ kṛtvā maheśasya militvā ca parasparam || hitvā cāṃtarmalaṃ tatra lebhire paramaṃ sukham || 52 ||
pūjāṃ kṛtvā maheśasya militvā ca parasparam || hitvā cāṃtarmalaṃ tatra lebhire paramaṃ sukham || 52 ||
पुत्रं दृष्ट्वा सुदेहा सा जीवितं लज्जिताभवत् ॥ तौ क्षमाप्याचरद्विप्रा निजपापापहं व्रतम् ॥ ५३ ॥
putraṃ dṛṣṭvā sudehā sā jīvitaṃ lajjitābhavat || tau kṣamāpyācaradviprā nijapāpāpahaṃ vratam || 53 ||
putraṃ dṛṣṭvā sudehā sā jīvitaṃ lajjitābhavat || tau kṣamāpyācaradviprā nijapāpāpahaṃ vratam || 53 ||
घुश्मेशाख्यमिदं लिंगमित्थं जातं मुनीश्वराः ॥ तं दृष्ट्वा पूजयित्वा हि सुखं संवर्द्धते सदा ॥ ५४ ॥
ghuśmeśākhyamidaṃ liṃgamitthaṃ jātaṃ munīśvarāḥ || taṃ dṛṣṭvā pūjayitvā hi sukhaṃ saṃvarddhate sadā || 54 ||
ghuśmeśākhyamidaṃ liṃgamitthaṃ jātaṃ munīśvarāḥ || taṃ dṛṣṭvā pūjayitvā hi sukhaṃ saṃvarddhate sadā || 54 ||
इति वश्च समाख्याता ज्योतिर्लिंगावली मया ॥ द्वादशप्रमिता सर्वकामदा भुक्ति मुक्तिदा ॥ ५५ ॥
iti vaśca samākhyātā jyotirliṃgāvalī mayā || dvādaśapramitā sarvakāmadā bhukti muktidā || 55 ||
iti vaśca samākhyātā jyotirliṃgāvalī mayā || dvādaśapramitā sarvakāmadā bhukti muktidā || 55 ||
एतज्ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि ॥ मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विंदति ॥ ५६ ॥
etajjyotirliṃgakathāṃ yaḥ paṭhecchṛṇuyādapi || mucyate sarvapāpebhyo bhuktiṃ muktiṃ ca viṃdati || 56 ||
etajjyotirliṃgakathāṃ yaḥ paṭhecchṛṇuyādapi || mucyate sarvapāpebhyo bhuktiṃ muktiṃ ca viṃdati || 56 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां धुश्मेशज्योतिर्लिंगोत्पत्तिमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasahitāyāṃ dhuśmeśajyotirliṃgotpattimāhātmyavarṇanaṃ nāma trayastriṃśo'dhyāyaḥ || 33 ||
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasahitāyāṃ dhuśmeśajyotirliṃgotpattimāhātmyavarṇanaṃ nāma trayastriṃśo'dhyāyaḥ || 33 ||
इति द्वादशज्योतिर्लिंगमाहात्म्यं समाप्तम् ॥
iti dvādaśajyotirliṃgamāhātmyaṃ samāptam ||
iti dvādaśajyotirliṃgamāhātmyaṃ samāptam ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In