Kotirudra Samhita

Adhyaya - 33

Origin and glory of Ghumeshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
पुत्रं दृष्ट्वा कनिष्ठाया ज्येष्ठा दुःखमुपागता ।। विरोधं सा चकाराशु न सहंती च तत्सुखम् ।। १ ।।
putraṃ dṛṣṭvā kaniṣṭhāyā jyeṣṭhā duḥkhamupāgatā || virodhaṃ sā cakārāśu na sahaṃtī ca tatsukham || 1 ||

Samhita : 8

Adhyaya :   33

Shloka :   1

सर्वे पुत्रप्रसूतिं तां प्रशशंसुर्निरन्तरम् ।। तया तत्सह्यते न स्म शिशो रूपादिकं तथा ।। २।।
sarve putraprasūtiṃ tāṃ praśaśaṃsurnirantaram || tayā tatsahyate na sma śiśo rūpādikaṃ tathā || 2||

Samhita : 8

Adhyaya :   33

Shloka :   2

सुप्रियं तनयं तं च पित्रोस्सद्गुणभाजनम् ।। दृष्ट्वाऽभवत्तदा तस्या हृदयं तप्तमग्निवत् ।। ३।।
supriyaṃ tanayaṃ taṃ ca pitrossadguṇabhājanam || dṛṣṭvā'bhavattadā tasyā hṛdayaṃ taptamagnivat || 3||

Samhita : 8

Adhyaya :   33

Shloka :   3

एतस्मिन्नंतरे विप्राः कन्यां दातुं समागताः ।। विवाहं तस्य तत्रैव चकार विधिवच्च सः ।। ४।।
etasminnaṃtare viprāḥ kanyāṃ dātuṃ samāgatāḥ || vivāhaṃ tasya tatraiva cakāra vidhivacca saḥ || 4||

Samhita : 8

Adhyaya :   33

Shloka :   4

सुधर्मा घुश्मया सार्द्धमानन्दं परमं गतः ।। सर्वे संबंधिनस्तस्यां घुश्मायां मानमादधुः ।। ५।।
sudharmā ghuśmayā sārddhamānandaṃ paramaṃ gataḥ || sarve saṃbaṃdhinastasyāṃ ghuśmāyāṃ mānamādadhuḥ || 5||

Samhita : 8

Adhyaya :   33

Shloka :   5

तं दृष्ट्वा सा सुदेहा हि मनसि ज्वलिता तदा ।। अत्यन्तं दुःखमापन्ना हा हतास्मीति वादिनी ।। ६।।
taṃ dṛṣṭvā sā sudehā hi manasi jvalitā tadā || atyantaṃ duḥkhamāpannā hā hatāsmīti vādinī || 6||

Samhita : 8

Adhyaya :   33

Shloka :   6

सुधर्म्मा गृहमागत्य वधूं पुत्रं विवाहितम् ।। उत्साहं दर्शयामास प्रियाभ्यां हर्षयन्निव ।। ७ ।।
sudharmmā gṛhamāgatya vadhūṃ putraṃ vivāhitam || utsāhaṃ darśayāmāsa priyābhyāṃ harṣayanniva || 7 ||

Samhita : 8

Adhyaya :   33

Shloka :   7

अभवद्धर्षिता घुष्मा सुदेहा दुःखमागता ।। न सहंती सुखं तच्च दुःखं कृत्वापतद्भुवि ।। ८।।
abhavaddharṣitā ghuṣmā sudehā duḥkhamāgatā || na sahaṃtī sukhaṃ tacca duḥkhaṃ kṛtvāpatadbhuvi || 8||

Samhita : 8

Adhyaya :   33

Shloka :   8

घुश्माऽवदद्वधूपुत्रौ त्वदीयौ न मदीयकौ ।। वधूः पुत्रश्च तां प्रीत्या प्रसूं श्वश्रममन्यत ।। ९ ।।
ghuśmā'vadadvadhūputrau tvadīyau na madīyakau || vadhūḥ putraśca tāṃ prītyā prasūṃ śvaśramamanyata || 9 ||

Samhita : 8

Adhyaya :   33

Shloka :   9

भर्त्ता प्रियां तां ज्येष्ठां च मेने नैव कनिष्ठिकाम् ।। तथापि सा तदा ज्येष्ठा स्वान्तर्मलवती ह्यभूत् ।। 4.33.१० ।।
bharttā priyāṃ tāṃ jyeṣṭhāṃ ca mene naiva kaniṣṭhikām || tathāpi sā tadā jyeṣṭhā svāntarmalavatī hyabhūt || 4.33.10 ||

Samhita : 8

Adhyaya :   33

Shloka :   10

एकस्मिन्दिवसे ज्येष्ठा सा सुदेहा च दुःखिनी ।। हृदये संचिचिन्तेति दुःखशांतिः कथं भवेत् ।। ११ ।।
ekasmindivase jyeṣṭhā sā sudehā ca duḥkhinī || hṛdaye saṃcicinteti duḥkhaśāṃtiḥ kathaṃ bhavet || 11 ||

Samhita : 8

Adhyaya :   33

Shloka :   11

सुदेहोवाच ।।
मदीयो हृदयाग्निश्च घुश्मानेत्रजलेन वै ।। भविष्यति ध्रुवं शांतो नान्यथा दुःखजेन हि ।। १२ ।।
madīyo hṛdayāgniśca ghuśmānetrajalena vai || bhaviṣyati dhruvaṃ śāṃto nānyathā duḥkhajena hi || 12 ||

Samhita : 8

Adhyaya :   33

Shloka :   12

अतोऽहं मारयाम्यद्य तत्पुत्रं प्रियवादिनम् ।। अग्रे भावि भवेदेवं निश्चयः परमो मम ।। १३।।
ato'haṃ mārayāmyadya tatputraṃ priyavādinam || agre bhāvi bhavedevaṃ niścayaḥ paramo mama || 13||

Samhita : 8

Adhyaya :   33

Shloka :   13

सूत उवाच ।।
कदर्य्याणां विचारश्च कृत्याकृत्ये भवेन्नहि।।कठोरः प्रायशो विप्राः सापत्नो भाव आत्महा ।। १४ ।।
kadaryyāṇāṃ vicāraśca kṛtyākṛtye bhavennahi||kaṭhoraḥ prāyaśo viprāḥ sāpatno bhāva ātmahā || 14 ||

Samhita : 8

Adhyaya :   33

Shloka :   14

एकस्मिन्दिवसे ज्येष्ठा सुप्तं पुत्रं वधूयुतम् ।। चिच्छिदे निशि चांगेषु गृहीत्वा छुरिकां च सा ।। १५ ।।
ekasmindivase jyeṣṭhā suptaṃ putraṃ vadhūyutam || cicchide niśi cāṃgeṣu gṛhītvā churikāṃ ca sā || 15 ||

Samhita : 8

Adhyaya :   33

Shloka :   15

सर्वांगं खण्डयामास रात्रौ घुश्मासुतस्य सा ।। नीत्वा सरसि तत्रैवाक्षिपद्दृप्ता महाबला ।। १६ ।।
sarvāṃgaṃ khaṇḍayāmāsa rātrau ghuśmāsutasya sā || nītvā sarasi tatraivākṣipaddṛptā mahābalā || 16 ||

Samhita : 8

Adhyaya :   33

Shloka :   16

यत्र क्षिप्तानि लिंगानि घुश्मया नित्यमेव हि।।तत्र क्षिप्त्वा समायाता सुष्वाप सुखमागता।।१७।।
yatra kṣiptāni liṃgāni ghuśmayā nityameva hi||tatra kṣiptvā samāyātā suṣvāpa sukhamāgatā||17||

Samhita : 8

Adhyaya :   33

Shloka :   17

प्रातश्चैव समुत्थाय घुश्मा नित्यं तथाकरोत्।।।सुधर्मा च स्वयं श्रेष्ठो नित्यकर्म समाचरत् ।। १८।।
prātaścaiva samutthāya ghuśmā nityaṃ tathākarot|||sudharmā ca svayaṃ śreṣṭho nityakarma samācarat || 18||

Samhita : 8

Adhyaya :   33

Shloka :   18

एतस्मिन्नंतरे सा च ज्येष्ठा कार्यं गृहस्य वै ।। चकारानन्दसंयुक्ता सुशांतहृदयानला।।१९।।
etasminnaṃtare sā ca jyeṣṭhā kāryaṃ gṛhasya vai || cakārānandasaṃyuktā suśāṃtahṛdayānalā||19||

Samhita : 8

Adhyaya :   33

Shloka :   19

प्रातःकाले समुत्थाय वधूश्शय्यां विलोक्य सा।।रुधिरार्द्रां देहखंडैर्युक्तां दुःखमुपागता ।। 4.33.२०।।
prātaḥkāle samutthāya vadhūśśayyāṃ vilokya sā||rudhirārdrāṃ dehakhaṃḍairyuktāṃ duḥkhamupāgatā || 4.33.20||

Samhita : 8

Adhyaya :   33

Shloka :   20

श्वश्रूं निवेदयामास पुत्रस्ते च कुतो गतः।।शय्या च रुधिरार्द्रा वै दृश्यंते देहखंडकाः।।२१।।
śvaśrūṃ nivedayāmāsa putraste ca kuto gataḥ||śayyā ca rudhirārdrā vai dṛśyaṃte dehakhaṃḍakāḥ||21||

Samhita : 8

Adhyaya :   33

Shloka :   21

हा हतास्मि कृतं केन दुष्टं कर्म शुचिव्रते।।इत्युच्चार्य रुरोदातिविविधं तत्प्रिया च सा।।२२।।
hā hatāsmi kṛtaṃ kena duṣṭaṃ karma śucivrate||ityuccārya rurodātivividhaṃ tatpriyā ca sā||22||

Samhita : 8

Adhyaya :   33

Shloka :   22

ज्येष्ठा दुःखं तदापन्ना हा हतास्मि किलेति च ।। बहिर्दुःखं चकारासौ मनसा हर्षसंयुता।।२३।।
jyeṣṭhā duḥkhaṃ tadāpannā hā hatāsmi kileti ca || bahirduḥkhaṃ cakārāsau manasā harṣasaṃyutā||23||

Samhita : 8

Adhyaya :   33

Shloka :   23

घुश्मा चापि तदा तस्या वध्वा दुखं निशम्य सा।।न चचाल व्रतात्तस्मान्नित्यपार्थिवपूजनात्।।२४।।
ghuśmā cāpi tadā tasyā vadhvā dukhaṃ niśamya sā||na cacāla vratāttasmānnityapārthivapūjanāt||24||

Samhita : 8

Adhyaya :   33

Shloka :   24

मनश्चैवोत्सुकं नैव जातं तस्या मनागपि।।भर्तापि च तथैवासीद्यावद्व्रतविधिर्भवेत्।।२५।।
manaścaivotsukaṃ naiva jātaṃ tasyā manāgapi||bhartāpi ca tathaivāsīdyāvadvratavidhirbhavet||25||

Samhita : 8

Adhyaya :   33

Shloka :   25

मध्याह्ने पूजनांते च दृष्ट्वा शय्यां भयावहाम्।।तथापि न तदा किञ्चित्कृतं दुःखं हि घुश्मया।।२६।।
madhyāhne pūjanāṃte ca dṛṣṭvā śayyāṃ bhayāvahām||tathāpi na tadā kiñcitkṛtaṃ duḥkhaṃ hi ghuśmayā||26||

Samhita : 8

Adhyaya :   33

Shloka :   26

येनैव चार्पितश्चायं स वै रक्षां करिष्यति ।। भक्तप्रियस्स विख्यातः कालकालस्सतां गतिः ।। २७ ।।
yenaiva cārpitaścāyaṃ sa vai rakṣāṃ kariṣyati || bhaktapriyassa vikhyātaḥ kālakālassatāṃ gatiḥ || 27 ||

Samhita : 8

Adhyaya :   33

Shloka :   27

यदि नो रक्षिता शंभुरीश्वरः प्रभुरेकलः ।। मालाकार इवासौ यान्युङ्क्ते तान्वियुनक्ति च ।। २८ ।।
yadi no rakṣitā śaṃbhurīśvaraḥ prabhurekalaḥ || mālākāra ivāsau yānyuṅkte tānviyunakti ca || 28 ||

Samhita : 8

Adhyaya :   33

Shloka :   28

अद्य मे चिंतया किं स्यादिति तत्त्वं विचार्य सा ।। न चकार तदा दुःखं शिवे धैर्यं समागता ।। २९।।
adya me ciṃtayā kiṃ syāditi tattvaṃ vicārya sā || na cakāra tadā duḥkhaṃ śive dhairyaṃ samāgatā || 29||

Samhita : 8

Adhyaya :   33

Shloka :   29

पार्थिवांश्च गृहीत्वा सा पूर्ववत्स्वस्थमानसा ।। शंभोर्नामान्युच्चरंती जगाम सरसस्तटे ।। 4.33.३० ।। ।
pārthivāṃśca gṛhītvā sā pūrvavatsvasthamānasā || śaṃbhornāmānyuccaraṃtī jagāma sarasastaṭe || 4.33.30 || |

Samhita : 8

Adhyaya :   33

Shloka :   30

क्षिप्त्वा च पार्थिवांस्तत्र परावर्त्तत सा यदा ।। तदा पुत्रस्तडागस्थो दृश्यते स्म तटे तया।।३१।।
kṣiptvā ca pārthivāṃstatra parāvarttata sā yadā || tadā putrastaḍāgastho dṛśyate sma taṭe tayā||31||

Samhita : 8

Adhyaya :   33

Shloka :   31

पुत्र उवाच ।।
मातरेहि मिलिष्यामि मृतोऽहं जीवितोऽधुना ।। तव पुण्यप्रभावाद्धि कृपया शंकरस्य वै ।। ३२ ।।
mātarehi miliṣyāmi mṛto'haṃ jīvito'dhunā || tava puṇyaprabhāvāddhi kṛpayā śaṃkarasya vai || 32 ||

Samhita : 8

Adhyaya :   33

Shloka :   32

।। सूत उवाच ।।
जीवितं तं सुतं दृष्ट्वा घुष्मा सा तत्प्रसूर्द्विजाः ।। प्रहृष्ट्वा नाभवत्तत्र दुःखिता न यथा पुरा ।। ३३ ।।
jīvitaṃ taṃ sutaṃ dṛṣṭvā ghuṣmā sā tatprasūrdvijāḥ || prahṛṣṭvā nābhavattatra duḥkhitā na yathā purā || 33 ||

Samhita : 8

Adhyaya :   33

Shloka :   33

एतस्मिन्समये तत्र स्वाविरासीच्छिवो द्रुतम् ।। ज्योतिरूपो महेशश्च संतुष्टः प्रत्युवाच ह ।। ३४।।
etasminsamaye tatra svāvirāsīcchivo drutam || jyotirūpo maheśaśca saṃtuṣṭaḥ pratyuvāca ha || 34||

Samhita : 8

Adhyaya :   33

Shloka :   34

शिव उवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि दुष्टया मारितो ह्ययम् ।। एनां च मारयिष्यामि त्रिशूलेन वरानने ।। ३५ ।।
prasanno'smi varaṃ brūhi duṣṭayā mārito hyayam || enāṃ ca mārayiṣyāmi triśūlena varānane || 35 ||

Samhita : 8

Adhyaya :   33

Shloka :   35

।। सूत उवाच ।।
पुरा तदा वरं वव्रे सुप्रणम्य शिवं नता ।। रक्षणीया त्वया नाथ सुदेहेयं स्वसा मम ।। ३६ ।।
purā tadā varaṃ vavre supraṇamya śivaṃ natā || rakṣaṇīyā tvayā nātha sudeheyaṃ svasā mama || 36 ||

Samhita : 8

Adhyaya :   33

Shloka :   36

शिव उवाच ।।
अपकारः कृतस्तस्यामुपकारः कथं त्वया ।। क्रियते हननीया च सुदेहा दुष्टकारिणी ।। ३७ ।।
apakāraḥ kṛtastasyāmupakāraḥ kathaṃ tvayā || kriyate hananīyā ca sudehā duṣṭakāriṇī || 37 ||

Samhita : 8

Adhyaya :   33

Shloka :   37

घुश्मोवाच ।।
तव दर्शनमात्रेण पातकं नैव तिष्ठति ।। इदानीं त्वां च वै दृष्ट्वा तत्पापं भस्मतां व्रजेत् ।। ३८।।
tava darśanamātreṇa pātakaṃ naiva tiṣṭhati || idānīṃ tvāṃ ca vai dṛṣṭvā tatpāpaṃ bhasmatāṃ vrajet || 38||

Samhita : 8

Adhyaya :   33

Shloka :   38

अपकारेषु यश्चैव ह्युपकारं करोति च ।। तस्य दर्शनमात्रेण पापं दूरतरं व्रजेत् ।। ३९।।
apakāreṣu yaścaiva hyupakāraṃ karoti ca || tasya darśanamātreṇa pāpaṃ dūrataraṃ vrajet || 39||

Samhita : 8

Adhyaya :   33

Shloka :   39

इति श्रुतं मया देव भगवद्वाक्यमद्भुतम् ।। तस्माच्चैवं कृतं येन क्रियतां च सदाशिव ।। 4.33.४०।।
iti śrutaṃ mayā deva bhagavadvākyamadbhutam || tasmāccaivaṃ kṛtaṃ yena kriyatāṃ ca sadāśiva || 4.33.40||

Samhita : 8

Adhyaya :   33

Shloka :   40

सूत उवाच ।।
इत्युक्तस्तु तया तत्र प्रसन्नोऽत्यभवत्पुनः ।। महेश्वरः कृपासिंधुः समूचे भक्तवत्सलः।।४१।।
ityuktastu tayā tatra prasanno'tyabhavatpunaḥ || maheśvaraḥ kṛpāsiṃdhuḥ samūce bhaktavatsalaḥ||41||

Samhita : 8

Adhyaya :   33

Shloka :   41

शिव उवाच।।
अन्यद्वरं ब्रूहि घुश्मे ददामि च हितं तव ।। त्वद्भक्त्या सुप्रसन्नोऽस्मि निर्विकारस्वभावतः ।। ४२ ।।
anyadvaraṃ brūhi ghuśme dadāmi ca hitaṃ tava || tvadbhaktyā suprasanno'smi nirvikārasvabhāvataḥ || 42 ||

Samhita : 8

Adhyaya :   33

Shloka :   42

सूत उवाच ।।
सोवाच तद्वचश्श्रुत्वा यदि देयो वरस्त्वया ।। लोकानां चैव रक्षार्थमत्र स्थेयं मदाख्यया ।। ४३।।
sovāca tadvacaśśrutvā yadi deyo varastvayā || lokānāṃ caiva rakṣārthamatra stheyaṃ madākhyayā || 43||

Samhita : 8

Adhyaya :   33

Shloka :   43

तदोवाच शिवस्तत्र सुप्रसन्नो महेश्वरः ।। स्थास्येऽत्र तव नाम्नाहं घुश्मेशाख्यस्सुखप्रदः ।। ४४ ।।
tadovāca śivastatra suprasanno maheśvaraḥ || sthāsye'tra tava nāmnāhaṃ ghuśmeśākhyassukhapradaḥ || 44 ||

Samhita : 8

Adhyaya :   33

Shloka :   44

घुश्मेशाख्यं सुप्रसिद्धं लिंगं मे जायतां शुभम् ।। इदं सरस्तु लिंगानामालयं जायतां सदा ।। ४५ ।।
ghuśmeśākhyaṃ suprasiddhaṃ liṃgaṃ me jāyatāṃ śubham || idaṃ sarastu liṃgānāmālayaṃ jāyatāṃ sadā || 45 ||

Samhita : 8

Adhyaya :   33

Shloka :   45

तस्माच्छिवालयं नाम प्रसिद्धं भुवनत्रये ।। सर्वकामप्रदं ह्येतद्दर्शनात्स्यात्सदा सरः ।। ४६।।
tasmācchivālayaṃ nāma prasiddhaṃ bhuvanatraye || sarvakāmapradaṃ hyetaddarśanātsyātsadā saraḥ || 46||

Samhita : 8

Adhyaya :   33

Shloka :   46

तव वंशे शतं चैकं पुरुषावधि सुव्रते ।। ईदृशाः पुत्रकाः श्रेष्ठा भविष्यंति न संशयः ।। ४७ ।।
tava vaṃśe śataṃ caikaṃ puruṣāvadhi suvrate || īdṛśāḥ putrakāḥ śreṣṭhā bhaviṣyaṃti na saṃśayaḥ || 47 ||

Samhita : 8

Adhyaya :   33

Shloka :   47

सुस्त्रीकास्सुधनाश्चैव स्वायुष्याश्च विचक्षणाः ।। विद्यावंतो ह्युदाराश्च भुक्तिमुक्तिफलाप्तये ।। ४८।।
sustrīkāssudhanāścaiva svāyuṣyāśca vicakṣaṇāḥ || vidyāvaṃto hyudārāśca bhuktimuktiphalāptaye || 48||

Samhita : 8

Adhyaya :   33

Shloka :   48

शतमेकोत्तरं चैव भविष्यंति गुणाधिकाः ।। ईदृशो वंशविस्तारो भविष्यति सुशोभनः ।। ४९।।
śatamekottaraṃ caiva bhaviṣyaṃti guṇādhikāḥ || īdṛśo vaṃśavistāro bhaviṣyati suśobhanaḥ || 49||

Samhita : 8

Adhyaya :   33

Shloka :   49

सूत उवाच ।।
इत्युक्त्वा च शिवस्तत्र लिंगरूपोऽभवत्तदा ।। घुश्मेशो नाम विख्यातः सरश्चैव शिवालयम् ।। 4.33.५० ।।
ityuktvā ca śivastatra liṃgarūpo'bhavattadā || ghuśmeśo nāma vikhyātaḥ saraścaiva śivālayam || 4.33.50 ||

Samhita : 8

Adhyaya :   33

Shloka :   50

सुधर्मा स च घुश्मा च सुदेहा च समागताः ।। प्रदक्षिणं शिवस्याशु शतमेकोत्तरं दधुः ।। ५१ ।।
sudharmā sa ca ghuśmā ca sudehā ca samāgatāḥ || pradakṣiṇaṃ śivasyāśu śatamekottaraṃ dadhuḥ || 51 ||

Samhita : 8

Adhyaya :   33

Shloka :   51

पूजां कृत्वा महेशस्य मिलित्वा च परस्परम् ।। हित्वा चांतर्मलं तत्र लेभिरे परमं सुखम् ।। ५२ ।।
pūjāṃ kṛtvā maheśasya militvā ca parasparam || hitvā cāṃtarmalaṃ tatra lebhire paramaṃ sukham || 52 ||

Samhita : 8

Adhyaya :   33

Shloka :   52

पुत्रं दृष्ट्वा सुदेहा सा जीवितं लज्जिताभवत् ।। तौ क्षमाप्याचरद्विप्रा निजपापापहं व्रतम् ।। ५३ ।।
putraṃ dṛṣṭvā sudehā sā jīvitaṃ lajjitābhavat || tau kṣamāpyācaradviprā nijapāpāpahaṃ vratam || 53 ||

Samhita : 8

Adhyaya :   33

Shloka :   53

घुश्मेशाख्यमिदं लिंगमित्थं जातं मुनीश्वराः ।। तं दृष्ट्वा पूजयित्वा हि सुखं संवर्द्धते सदा ।। ५४ ।।
ghuśmeśākhyamidaṃ liṃgamitthaṃ jātaṃ munīśvarāḥ || taṃ dṛṣṭvā pūjayitvā hi sukhaṃ saṃvarddhate sadā || 54 ||

Samhita : 8

Adhyaya :   33

Shloka :   54

इति वश्च समाख्याता ज्योतिर्लिंगावली मया ।। द्वादशप्रमिता सर्वकामदा भुक्ति मुक्तिदा ।। ५५ ।।
iti vaśca samākhyātā jyotirliṃgāvalī mayā || dvādaśapramitā sarvakāmadā bhukti muktidā || 55 ||

Samhita : 8

Adhyaya :   33

Shloka :   55

एतज्ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि ।। मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विंदति ।। ५६ ।।
etajjyotirliṃgakathāṃ yaḥ paṭhecchṛṇuyādapi || mucyate sarvapāpebhyo bhuktiṃ muktiṃ ca viṃdati || 56 ||

Samhita : 8

Adhyaya :   33

Shloka :   56

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां धुश्मेशज्योतिर्लिंगोत्पत्तिमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasahitāyāṃ dhuśmeśajyotirliṃgotpattimāhātmyavarṇanaṃ nāma trayastriṃśo'dhyāyaḥ || 33 ||

Samhita : 8

Adhyaya :   33

Shloka :   57

इति द्वादशज्योतिर्लिंगमाहात्म्यं समाप्तम् ।।
iti dvādaśajyotirliṃgamāhātmyaṃ samāptam ||

Samhita : 8

Adhyaya :   33

Shloka :   58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In