| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
पुत्रं दृष्ट्वा कनिष्ठाया ज्येष्ठा दुःखमुपागता ॥ विरोधं सा चकाराशु न सहंती च तत्सुखम् ॥ १ ॥
putraṃ dṛṣṭvā kaniṣṭhāyā jyeṣṭhā duḥkhamupāgatā .. virodhaṃ sā cakārāśu na sahaṃtī ca tatsukham .. 1 ..
सर्वे पुत्रप्रसूतिं तां प्रशशंसुर्निरन्तरम् ॥ तया तत्सह्यते न स्म शिशो रूपादिकं तथा ॥ २॥
sarve putraprasūtiṃ tāṃ praśaśaṃsurnirantaram .. tayā tatsahyate na sma śiśo rūpādikaṃ tathā .. 2..
सुप्रियं तनयं तं च पित्रोस्सद्गुणभाजनम् ॥ दृष्ट्वाऽभवत्तदा तस्या हृदयं तप्तमग्निवत् ॥ ३॥
supriyaṃ tanayaṃ taṃ ca pitrossadguṇabhājanam .. dṛṣṭvā'bhavattadā tasyā hṛdayaṃ taptamagnivat .. 3..
एतस्मिन्नंतरे विप्राः कन्यां दातुं समागताः ॥ विवाहं तस्य तत्रैव चकार विधिवच्च सः ॥ ४॥
etasminnaṃtare viprāḥ kanyāṃ dātuṃ samāgatāḥ .. vivāhaṃ tasya tatraiva cakāra vidhivacca saḥ .. 4..
सुधर्मा घुश्मया सार्द्धमानन्दं परमं गतः ॥ सर्वे संबंधिनस्तस्यां घुश्मायां मानमादधुः ॥ ५॥
sudharmā ghuśmayā sārddhamānandaṃ paramaṃ gataḥ .. sarve saṃbaṃdhinastasyāṃ ghuśmāyāṃ mānamādadhuḥ .. 5..
तं दृष्ट्वा सा सुदेहा हि मनसि ज्वलिता तदा ॥ अत्यन्तं दुःखमापन्ना हा हतास्मीति वादिनी ॥ ६॥
taṃ dṛṣṭvā sā sudehā hi manasi jvalitā tadā .. atyantaṃ duḥkhamāpannā hā hatāsmīti vādinī .. 6..
सुधर्म्मा गृहमागत्य वधूं पुत्रं विवाहितम् ॥ उत्साहं दर्शयामास प्रियाभ्यां हर्षयन्निव ॥ ७ ॥
sudharmmā gṛhamāgatya vadhūṃ putraṃ vivāhitam .. utsāhaṃ darśayāmāsa priyābhyāṃ harṣayanniva .. 7 ..
अभवद्धर्षिता घुष्मा सुदेहा दुःखमागता ॥ न सहंती सुखं तच्च दुःखं कृत्वापतद्भुवि ॥ ८॥
abhavaddharṣitā ghuṣmā sudehā duḥkhamāgatā .. na sahaṃtī sukhaṃ tacca duḥkhaṃ kṛtvāpatadbhuvi .. 8..
घुश्माऽवदद्वधूपुत्रौ त्वदीयौ न मदीयकौ ॥ वधूः पुत्रश्च तां प्रीत्या प्रसूं श्वश्रममन्यत ॥ ९ ॥
ghuśmā'vadadvadhūputrau tvadīyau na madīyakau .. vadhūḥ putraśca tāṃ prītyā prasūṃ śvaśramamanyata .. 9 ..
भर्त्ता प्रियां तां ज्येष्ठां च मेने नैव कनिष्ठिकाम् ॥ तथापि सा तदा ज्येष्ठा स्वान्तर्मलवती ह्यभूत् ॥ 4.33.१० ॥
bharttā priyāṃ tāṃ jyeṣṭhāṃ ca mene naiva kaniṣṭhikām .. tathāpi sā tadā jyeṣṭhā svāntarmalavatī hyabhūt .. 4.33.10 ..
एकस्मिन्दिवसे ज्येष्ठा सा सुदेहा च दुःखिनी ॥ हृदये संचिचिन्तेति दुःखशांतिः कथं भवेत् ॥ ११ ॥
ekasmindivase jyeṣṭhā sā sudehā ca duḥkhinī .. hṛdaye saṃcicinteti duḥkhaśāṃtiḥ kathaṃ bhavet .. 11 ..
सुदेहोवाच ।।
मदीयो हृदयाग्निश्च घुश्मानेत्रजलेन वै ॥ भविष्यति ध्रुवं शांतो नान्यथा दुःखजेन हि ॥ १२ ॥
madīyo hṛdayāgniśca ghuśmānetrajalena vai .. bhaviṣyati dhruvaṃ śāṃto nānyathā duḥkhajena hi .. 12 ..
अतोऽहं मारयाम्यद्य तत्पुत्रं प्रियवादिनम् ॥ अग्रे भावि भवेदेवं निश्चयः परमो मम ॥ १३॥
ato'haṃ mārayāmyadya tatputraṃ priyavādinam .. agre bhāvi bhavedevaṃ niścayaḥ paramo mama .. 13..
सूत उवाच ।।
कदर्य्याणां विचारश्च कृत्याकृत्ये भवेन्नहि॥कठोरः प्रायशो विप्राः सापत्नो भाव आत्महा ॥ १४ ॥
kadaryyāṇāṃ vicāraśca kṛtyākṛtye bhavennahi..kaṭhoraḥ prāyaśo viprāḥ sāpatno bhāva ātmahā .. 14 ..
एकस्मिन्दिवसे ज्येष्ठा सुप्तं पुत्रं वधूयुतम् ॥ चिच्छिदे निशि चांगेषु गृहीत्वा छुरिकां च सा ॥ १५ ॥
ekasmindivase jyeṣṭhā suptaṃ putraṃ vadhūyutam .. cicchide niśi cāṃgeṣu gṛhītvā churikāṃ ca sā .. 15 ..
सर्वांगं खण्डयामास रात्रौ घुश्मासुतस्य सा ॥ नीत्वा सरसि तत्रैवाक्षिपद्दृप्ता महाबला ॥ १६ ॥
sarvāṃgaṃ khaṇḍayāmāsa rātrau ghuśmāsutasya sā .. nītvā sarasi tatraivākṣipaddṛptā mahābalā .. 16 ..
यत्र क्षिप्तानि लिंगानि घुश्मया नित्यमेव हि॥तत्र क्षिप्त्वा समायाता सुष्वाप सुखमागता॥१७॥
yatra kṣiptāni liṃgāni ghuśmayā nityameva hi..tatra kṣiptvā samāyātā suṣvāpa sukhamāgatā..17..
प्रातश्चैव समुत्थाय घुश्मा नित्यं तथाकरोत्॥।सुधर्मा च स्वयं श्रेष्ठो नित्यकर्म समाचरत् ॥ १८॥
prātaścaiva samutthāya ghuśmā nityaṃ tathākarot...sudharmā ca svayaṃ śreṣṭho nityakarma samācarat .. 18..
एतस्मिन्नंतरे सा च ज्येष्ठा कार्यं गृहस्य वै ॥ चकारानन्दसंयुक्ता सुशांतहृदयानला॥१९॥
etasminnaṃtare sā ca jyeṣṭhā kāryaṃ gṛhasya vai .. cakārānandasaṃyuktā suśāṃtahṛdayānalā..19..
प्रातःकाले समुत्थाय वधूश्शय्यां विलोक्य सा॥रुधिरार्द्रां देहखंडैर्युक्तां दुःखमुपागता ॥ 4.33.२०॥
prātaḥkāle samutthāya vadhūśśayyāṃ vilokya sā..rudhirārdrāṃ dehakhaṃḍairyuktāṃ duḥkhamupāgatā .. 4.33.20..
श्वश्रूं निवेदयामास पुत्रस्ते च कुतो गतः॥शय्या च रुधिरार्द्रा वै दृश्यंते देहखंडकाः॥२१॥
śvaśrūṃ nivedayāmāsa putraste ca kuto gataḥ..śayyā ca rudhirārdrā vai dṛśyaṃte dehakhaṃḍakāḥ..21..
हा हतास्मि कृतं केन दुष्टं कर्म शुचिव्रते॥इत्युच्चार्य रुरोदातिविविधं तत्प्रिया च सा॥२२॥
hā hatāsmi kṛtaṃ kena duṣṭaṃ karma śucivrate..ityuccārya rurodātivividhaṃ tatpriyā ca sā..22..
ज्येष्ठा दुःखं तदापन्ना हा हतास्मि किलेति च ॥ बहिर्दुःखं चकारासौ मनसा हर्षसंयुता॥२३॥
jyeṣṭhā duḥkhaṃ tadāpannā hā hatāsmi kileti ca .. bahirduḥkhaṃ cakārāsau manasā harṣasaṃyutā..23..
घुश्मा चापि तदा तस्या वध्वा दुखं निशम्य सा॥न चचाल व्रतात्तस्मान्नित्यपार्थिवपूजनात्॥२४॥
ghuśmā cāpi tadā tasyā vadhvā dukhaṃ niśamya sā..na cacāla vratāttasmānnityapārthivapūjanāt..24..
मनश्चैवोत्सुकं नैव जातं तस्या मनागपि॥भर्तापि च तथैवासीद्यावद्व्रतविधिर्भवेत्॥२५॥
manaścaivotsukaṃ naiva jātaṃ tasyā manāgapi..bhartāpi ca tathaivāsīdyāvadvratavidhirbhavet..25..
मध्याह्ने पूजनांते च दृष्ट्वा शय्यां भयावहाम्॥तथापि न तदा किञ्चित्कृतं दुःखं हि घुश्मया॥२६॥
madhyāhne pūjanāṃte ca dṛṣṭvā śayyāṃ bhayāvahām..tathāpi na tadā kiñcitkṛtaṃ duḥkhaṃ hi ghuśmayā..26..
येनैव चार्पितश्चायं स वै रक्षां करिष्यति ॥ भक्तप्रियस्स विख्यातः कालकालस्सतां गतिः ॥ २७ ॥
yenaiva cārpitaścāyaṃ sa vai rakṣāṃ kariṣyati .. bhaktapriyassa vikhyātaḥ kālakālassatāṃ gatiḥ .. 27 ..
यदि नो रक्षिता शंभुरीश्वरः प्रभुरेकलः ॥ मालाकार इवासौ यान्युङ्क्ते तान्वियुनक्ति च ॥ २८ ॥
yadi no rakṣitā śaṃbhurīśvaraḥ prabhurekalaḥ .. mālākāra ivāsau yānyuṅkte tānviyunakti ca .. 28 ..
अद्य मे चिंतया किं स्यादिति तत्त्वं विचार्य सा ॥ न चकार तदा दुःखं शिवे धैर्यं समागता ॥ २९॥
adya me ciṃtayā kiṃ syāditi tattvaṃ vicārya sā .. na cakāra tadā duḥkhaṃ śive dhairyaṃ samāgatā .. 29..
पार्थिवांश्च गृहीत्वा सा पूर्ववत्स्वस्थमानसा ॥ शंभोर्नामान्युच्चरंती जगाम सरसस्तटे ॥ 4.33.३० ॥ ।
pārthivāṃśca gṛhītvā sā pūrvavatsvasthamānasā .. śaṃbhornāmānyuccaraṃtī jagāma sarasastaṭe .. 4.33.30 .. .
क्षिप्त्वा च पार्थिवांस्तत्र परावर्त्तत सा यदा ॥ तदा पुत्रस्तडागस्थो दृश्यते स्म तटे तया॥३१॥
kṣiptvā ca pārthivāṃstatra parāvarttata sā yadā .. tadā putrastaḍāgastho dṛśyate sma taṭe tayā..31..
पुत्र उवाच ।।
मातरेहि मिलिष्यामि मृतोऽहं जीवितोऽधुना ॥ तव पुण्यप्रभावाद्धि कृपया शंकरस्य वै ॥ ३२ ॥
mātarehi miliṣyāmi mṛto'haṃ jīvito'dhunā .. tava puṇyaprabhāvāddhi kṛpayā śaṃkarasya vai .. 32 ..
।। सूत उवाच ।।
जीवितं तं सुतं दृष्ट्वा घुष्मा सा तत्प्रसूर्द्विजाः ॥ प्रहृष्ट्वा नाभवत्तत्र दुःखिता न यथा पुरा ॥ ३३ ॥
jīvitaṃ taṃ sutaṃ dṛṣṭvā ghuṣmā sā tatprasūrdvijāḥ .. prahṛṣṭvā nābhavattatra duḥkhitā na yathā purā .. 33 ..
एतस्मिन्समये तत्र स्वाविरासीच्छिवो द्रुतम् ॥ ज्योतिरूपो महेशश्च संतुष्टः प्रत्युवाच ह ॥ ३४॥
etasminsamaye tatra svāvirāsīcchivo drutam .. jyotirūpo maheśaśca saṃtuṣṭaḥ pratyuvāca ha .. 34..
शिव उवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि दुष्टया मारितो ह्ययम् ॥ एनां च मारयिष्यामि त्रिशूलेन वरानने ॥ ३५ ॥
prasanno'smi varaṃ brūhi duṣṭayā mārito hyayam .. enāṃ ca mārayiṣyāmi triśūlena varānane .. 35 ..
।। सूत उवाच ।।
पुरा तदा वरं वव्रे सुप्रणम्य शिवं नता ॥ रक्षणीया त्वया नाथ सुदेहेयं स्वसा मम ॥ ३६ ॥
purā tadā varaṃ vavre supraṇamya śivaṃ natā .. rakṣaṇīyā tvayā nātha sudeheyaṃ svasā mama .. 36 ..
शिव उवाच ।।
अपकारः कृतस्तस्यामुपकारः कथं त्वया ॥ क्रियते हननीया च सुदेहा दुष्टकारिणी ॥ ३७ ॥
apakāraḥ kṛtastasyāmupakāraḥ kathaṃ tvayā .. kriyate hananīyā ca sudehā duṣṭakāriṇī .. 37 ..
घुश्मोवाच ।।
तव दर्शनमात्रेण पातकं नैव तिष्ठति ॥ इदानीं त्वां च वै दृष्ट्वा तत्पापं भस्मतां व्रजेत् ॥ ३८॥
tava darśanamātreṇa pātakaṃ naiva tiṣṭhati .. idānīṃ tvāṃ ca vai dṛṣṭvā tatpāpaṃ bhasmatāṃ vrajet .. 38..
अपकारेषु यश्चैव ह्युपकारं करोति च ॥ तस्य दर्शनमात्रेण पापं दूरतरं व्रजेत् ॥ ३९॥
apakāreṣu yaścaiva hyupakāraṃ karoti ca .. tasya darśanamātreṇa pāpaṃ dūrataraṃ vrajet .. 39..
इति श्रुतं मया देव भगवद्वाक्यमद्भुतम् ॥ तस्माच्चैवं कृतं येन क्रियतां च सदाशिव ॥ 4.33.४०॥
iti śrutaṃ mayā deva bhagavadvākyamadbhutam .. tasmāccaivaṃ kṛtaṃ yena kriyatāṃ ca sadāśiva .. 4.33.40..
सूत उवाच ।।
इत्युक्तस्तु तया तत्र प्रसन्नोऽत्यभवत्पुनः ॥ महेश्वरः कृपासिंधुः समूचे भक्तवत्सलः॥४१॥
ityuktastu tayā tatra prasanno'tyabhavatpunaḥ .. maheśvaraḥ kṛpāsiṃdhuḥ samūce bhaktavatsalaḥ..41..
शिव उवाच।।
अन्यद्वरं ब्रूहि घुश्मे ददामि च हितं तव ॥ त्वद्भक्त्या सुप्रसन्नोऽस्मि निर्विकारस्वभावतः ॥ ४२ ॥
anyadvaraṃ brūhi ghuśme dadāmi ca hitaṃ tava .. tvadbhaktyā suprasanno'smi nirvikārasvabhāvataḥ .. 42 ..
सूत उवाच ।।
सोवाच तद्वचश्श्रुत्वा यदि देयो वरस्त्वया ॥ लोकानां चैव रक्षार्थमत्र स्थेयं मदाख्यया ॥ ४३॥
sovāca tadvacaśśrutvā yadi deyo varastvayā .. lokānāṃ caiva rakṣārthamatra stheyaṃ madākhyayā .. 43..
तदोवाच शिवस्तत्र सुप्रसन्नो महेश्वरः ॥ स्थास्येऽत्र तव नाम्नाहं घुश्मेशाख्यस्सुखप्रदः ॥ ४४ ॥
tadovāca śivastatra suprasanno maheśvaraḥ .. sthāsye'tra tava nāmnāhaṃ ghuśmeśākhyassukhapradaḥ .. 44 ..
घुश्मेशाख्यं सुप्रसिद्धं लिंगं मे जायतां शुभम् ॥ इदं सरस्तु लिंगानामालयं जायतां सदा ॥ ४५ ॥
ghuśmeśākhyaṃ suprasiddhaṃ liṃgaṃ me jāyatāṃ śubham .. idaṃ sarastu liṃgānāmālayaṃ jāyatāṃ sadā .. 45 ..
तस्माच्छिवालयं नाम प्रसिद्धं भुवनत्रये ॥ सर्वकामप्रदं ह्येतद्दर्शनात्स्यात्सदा सरः ॥ ४६॥
tasmācchivālayaṃ nāma prasiddhaṃ bhuvanatraye .. sarvakāmapradaṃ hyetaddarśanātsyātsadā saraḥ .. 46..
तव वंशे शतं चैकं पुरुषावधि सुव्रते ॥ ईदृशाः पुत्रकाः श्रेष्ठा भविष्यंति न संशयः ॥ ४७ ॥
tava vaṃśe śataṃ caikaṃ puruṣāvadhi suvrate .. īdṛśāḥ putrakāḥ śreṣṭhā bhaviṣyaṃti na saṃśayaḥ .. 47 ..
सुस्त्रीकास्सुधनाश्चैव स्वायुष्याश्च विचक्षणाः ॥ विद्यावंतो ह्युदाराश्च भुक्तिमुक्तिफलाप्तये ॥ ४८॥
sustrīkāssudhanāścaiva svāyuṣyāśca vicakṣaṇāḥ .. vidyāvaṃto hyudārāśca bhuktimuktiphalāptaye .. 48..
शतमेकोत्तरं चैव भविष्यंति गुणाधिकाः ॥ ईदृशो वंशविस्तारो भविष्यति सुशोभनः ॥ ४९॥
śatamekottaraṃ caiva bhaviṣyaṃti guṇādhikāḥ .. īdṛśo vaṃśavistāro bhaviṣyati suśobhanaḥ .. 49..
सूत उवाच ।।
इत्युक्त्वा च शिवस्तत्र लिंगरूपोऽभवत्तदा ॥ घुश्मेशो नाम विख्यातः सरश्चैव शिवालयम् ॥ 4.33.५० ॥
ityuktvā ca śivastatra liṃgarūpo'bhavattadā .. ghuśmeśo nāma vikhyātaḥ saraścaiva śivālayam .. 4.33.50 ..
सुधर्मा स च घुश्मा च सुदेहा च समागताः ॥ प्रदक्षिणं शिवस्याशु शतमेकोत्तरं दधुः ॥ ५१ ॥
sudharmā sa ca ghuśmā ca sudehā ca samāgatāḥ .. pradakṣiṇaṃ śivasyāśu śatamekottaraṃ dadhuḥ .. 51 ..
पूजां कृत्वा महेशस्य मिलित्वा च परस्परम् ॥ हित्वा चांतर्मलं तत्र लेभिरे परमं सुखम् ॥ ५२ ॥
pūjāṃ kṛtvā maheśasya militvā ca parasparam .. hitvā cāṃtarmalaṃ tatra lebhire paramaṃ sukham .. 52 ..
पुत्रं दृष्ट्वा सुदेहा सा जीवितं लज्जिताभवत् ॥ तौ क्षमाप्याचरद्विप्रा निजपापापहं व्रतम् ॥ ५३ ॥
putraṃ dṛṣṭvā sudehā sā jīvitaṃ lajjitābhavat .. tau kṣamāpyācaradviprā nijapāpāpahaṃ vratam .. 53 ..
घुश्मेशाख्यमिदं लिंगमित्थं जातं मुनीश्वराः ॥ तं दृष्ट्वा पूजयित्वा हि सुखं संवर्द्धते सदा ॥ ५४ ॥
ghuśmeśākhyamidaṃ liṃgamitthaṃ jātaṃ munīśvarāḥ .. taṃ dṛṣṭvā pūjayitvā hi sukhaṃ saṃvarddhate sadā .. 54 ..
इति वश्च समाख्याता ज्योतिर्लिंगावली मया ॥ द्वादशप्रमिता सर्वकामदा भुक्ति मुक्तिदा ॥ ५५ ॥
iti vaśca samākhyātā jyotirliṃgāvalī mayā .. dvādaśapramitā sarvakāmadā bhukti muktidā .. 55 ..
एतज्ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि ॥ मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विंदति ॥ ५६ ॥
etajjyotirliṃgakathāṃ yaḥ paṭhecchṛṇuyādapi .. mucyate sarvapāpebhyo bhuktiṃ muktiṃ ca viṃdati .. 56 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां धुश्मेशज्योतिर्लिंगोत्पत्तिमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasahitāyāṃ dhuśmeśajyotirliṃgotpattimāhātmyavarṇanaṃ nāma trayastriṃśo'dhyāyaḥ .. 33 ..
इति द्वादशज्योतिर्लिंगमाहात्म्यं समाप्तम् ॥
iti dvādaśajyotirliṃgamāhātmyaṃ samāptam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In