व्यास उवाच ।।
इति श्रुत्वा वचस्तस्य सूतस्य च मुनीश्वराः ।। समूचुस्तं सुप्रशस्य लोकानां हितकाम्यया ।। १ ।।
iti śrutvā vacastasya sūtasya ca munīśvarāḥ || samūcustaṃ supraśasya lokānāṃ hitakāmyayā || 1 ||
ऋषय ऊचुः ।।
सूत सर्वं विजानासि ततः पृच्छामहे वयम् ।। हरीश्वरस्य लिंगस्य महिमानं वद प्रभो ।। २ ।।
sūta sarvaṃ vijānāsi tataḥ pṛcchāmahe vayam || harīśvarasya liṃgasya mahimānaṃ vada prabho || 2 ||
चक्रं सुदर्शनं प्राप्तं विष्णुनेति श्रुतं पुरा ।। तदाराधनतस्तात तत्कथा च विशेषतः ।। ३ ।।
cakraṃ sudarśanaṃ prāptaṃ viṣṇuneti śrutaṃ purā || tadārādhanatastāta tatkathā ca viśeṣataḥ || 3 ||
सूत उवाच ।।
श्रूयतां च ऋषिश्रेष्ठा हरीश्वरकथा शुभा ।। यतस्सुदर्शनं लब्धं विष्णुना शंकरात्पुरा ।। ४ ।।
śrūyatāṃ ca ṛṣiśreṣṭhā harīśvarakathā śubhā || yatassudarśanaṃ labdhaṃ viṣṇunā śaṃkarātpurā || 4 ||
कस्मिंश्चित्समये दैत्याः संजाता बलवत्तराः ।। लोकांस्ते पीडयामासुर्धर्मलोपं च चक्रिरे ।। ।। ५ ।।
kasmiṃścitsamaye daityāḥ saṃjātā balavattarāḥ || lokāṃste pīḍayāmāsurdharmalopaṃ ca cakrire || || 5 ||
ते देवाः पीडिता दैत्यैर्महाबलपराक्रमैः ।। स्वं दुखं कथयामासुर्विष्णुं निर्जररक्षकम् ।। ६ ।।
te devāḥ pīḍitā daityairmahābalaparākramaiḥ || svaṃ dukhaṃ kathayāmāsurviṣṇuṃ nirjararakṣakam || 6 ||
देवा ऊचुः ।।
कृपां कुरु प्रभो त्वं च दैत्यैस्संपीडिता भृशम् ।। कुत्र यामश्च किं कुर्मश्शरण्यं त्वां समाश्रिताः ।। ७ ।।
kṛpāṃ kuru prabho tvaṃ ca daityaissaṃpīḍitā bhṛśam || kutra yāmaśca kiṃ kurmaśśaraṇyaṃ tvāṃ samāśritāḥ || 7 ||
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा देवानां दुःखितात्मनाम् ।। स्मृत्वा शिवपदांभोजं विष्णुर्वचनमब्रवीत ।। ८ ।।
ityevaṃ vacanaṃ śrutvā devānāṃ duḥkhitātmanām || smṛtvā śivapadāṃbhojaṃ viṣṇurvacanamabravīta || 8 ||
विष्णुरुवाच ।।
करिष्यामि च वः कार्य्यमाराध्य गिरिशं सुराः ।। बलिष्ठाश्शत्रवो ह्येते विजेतव्याः प्रयत्नतः ।। ९ ।।
kariṣyāmi ca vaḥ kāryyamārādhya giriśaṃ surāḥ || baliṣṭhāśśatravo hyete vijetavyāḥ prayatnataḥ || 9 ||
सूत उवाच ।।
इत्युक्तास्ते सुरास्सर्वे विष्णुना प्रभविष्णुना ।। मत्वा दैत्यान्हतान्दुष्टान्ययुर्धाम स्वकंस्वकम् ।। 4.34.१० ।।
ityuktāste surāssarve viṣṇunā prabhaviṣṇunā || matvā daityānhatānduṣṭānyayurdhāma svakaṃsvakam || 4.34.10 ||
विष्णुरप्यमराणां तु जयार्थमभजच्छिवम्।।सर्वामराणामधिपं सर्वसाक्षिणमव्ययम् ।। ११।।
viṣṇurapyamarāṇāṃ tu jayārthamabhajacchivam||sarvāmarāṇāmadhipaṃ sarvasākṣiṇamavyayam || 11||
गत्वा कैलासनिकटे तपस्तेपे हरिस्स्वयम् ।। कृत्वा कुंडं च संस्थाप्य जातवेदसमग्रतः ।। १२।।
gatvā kailāsanikaṭe tapastepe harissvayam || kṛtvā kuṃḍaṃ ca saṃsthāpya jātavedasamagrataḥ || 12||
पार्थिवेन विधानेन मंत्रैर्नानाविधैरपि।।स्तोत्रैश्चैवाप्यनेकैश्च गिरिशं चाभजन्मुदा ।। १३।।
pārthivena vidhānena maṃtrairnānāvidhairapi||stotraiścaivāpyanekaiśca giriśaṃ cābhajanmudā || 13||
कमलैस्सरसो जातैर्मानसाख्यान्मुनीश्वराः ।। बद्ध्वा चैवासनं तत्र न चचाल हरिस्स्वयम् ।। १४ ।।
kamalaissaraso jātairmānasākhyānmunīśvarāḥ || baddhvā caivāsanaṃ tatra na cacāla harissvayam || 14 ||
प्रसादावधि चैवात्र स्थेयं वै सर्वथा मया ।। इत्येवं निश्चयं कृत्वा समानर्च शिवं हरिः।।१५।।
prasādāvadhi caivātra stheyaṃ vai sarvathā mayā || ityevaṃ niścayaṃ kṛtvā samānarca śivaṃ hariḥ||15||
यदा नैव हरस्तुष्टो बभूव हरये द्विजाः ।। तदा स भगवान्विष्णुर्विचारे तत्परोऽभवत्।।१६।।
yadā naiva harastuṣṭo babhūva haraye dvijāḥ || tadā sa bhagavānviṣṇurvicāre tatparo'bhavat||16||
विचार्यैवं स्वमनसि सेवनं बहुधा कृतम् ।। तथापि न हरस्तुष्टो बभूवोतिकरः प्रभुः ।। १७।।
vicāryaivaṃ svamanasi sevanaṃ bahudhā kṛtam || tathāpi na harastuṣṭo babhūvotikaraḥ prabhuḥ || 17||
ततस्तु विस्मितो विष्णुर्भक्त्या परमयान्वितः ।। १९ ।। सहस्रैर्नामभिः प्रीत्या तुष्टाव परमेश्वरम् ।। १८ ।।
tatastu vismito viṣṇurbhaktyā paramayānvitaḥ || 19 || sahasrairnāmabhiḥ prītyā tuṣṭāva parameśvaram || 18 ||
प्रत्येकं कमलं तस्मै नाममंत्रमुदीर्य च ।। पूजयामास वै शंभुं शरणागतवत्सलम् ।। १९ ।।
pratyekaṃ kamalaṃ tasmai nāmamaṃtramudīrya ca || pūjayāmāsa vai śaṃbhuṃ śaraṇāgatavatsalam || 19 ||
परीक्षार्थं विष्णुभक्तेस्तदा वै शंकरेण ह ।। कमलानां सहस्रात्तु हृतमेकं च नीरजम् ।। 4.34.२०।।
parīkṣārthaṃ viṣṇubhaktestadā vai śaṃkareṇa ha || kamalānāṃ sahasrāttu hṛtamekaṃ ca nīrajam || 4.34.20||
न ज्ञातं विष्णुना तच्च मायाकारणमद्भुतम् ।। न्यूनं तच्चापि सञ्ज्ञाय तदन्वेषणतत्परः ।। २१ ।।
na jñātaṃ viṣṇunā tacca māyākāraṇamadbhutam || nyūnaṃ taccāpi sañjñāya tadanveṣaṇatatparaḥ || 21 ||
बभ्राम सकलां पृथ्वीं तत्प्रीत्यै सुदृढव्रतः ।। तदप्राप्य विशुद्धात्मा नेत्रमेकमुदाहरत् ।। २२ ।।
babhrāma sakalāṃ pṛthvīṃ tatprītyai sudṛḍhavrataḥ || tadaprāpya viśuddhātmā netramekamudāharat || 22 ||
तं दृष्ट्वा स प्रसन्नोऽभूच्छंकरस्सर्वदुःखहा ।। आविर्बभूव तत्रैव जगाद वचनं हरिम् ।। २३ ।।
taṃ dṛṣṭvā sa prasanno'bhūcchaṃkarassarvaduḥkhahā || āvirbabhūva tatraiva jagāda vacanaṃ harim || 23 ||
शिव उवाच ।।
प्रसन्नोऽस्मि हरे तुभ्यं वरं ब्रूहि यथेप्सितम् ।। मनोऽभिलषितं दद्मि नादेयं विद्यते तव ।। २४ ।।
prasanno'smi hare tubhyaṃ varaṃ brūhi yathepsitam || mano'bhilaṣitaṃ dadmi nādeyaṃ vidyate tava || 24 ||
सूत उवाच ।।
तच्छ्रुत्वा शंभुवचनं केशवः प्रीतमानसः ।। महाहर्षसमापन्नो ह्यब्रवीत्सांजलिश्शिवम् ।। २५ ।।
tacchrutvā śaṃbhuvacanaṃ keśavaḥ prītamānasaḥ || mahāharṣasamāpanno hyabravītsāṃjaliśśivam || 25 ||
विष्णुरुवाच ।।
वाच्यं किं मे त्वदग्रे वै ह्यन्तर्यामी त्वमास्थितः ।। तथापि कथ्यते नाथ तव शासनगौरवात्।।२६।।
vācyaṃ kiṃ me tvadagre vai hyantaryāmī tvamāsthitaḥ || tathāpi kathyate nātha tava śāsanagauravāt||26||
दैत्यैश्च पीडितं विश्वं सुखं नो नस्सदा शिव ।। दैत्यान्हंतुं मम स्वामिन्स्वायुधं न प्रवर्त्तते।।२७।।
daityaiśca pīḍitaṃ viśvaṃ sukhaṃ no nassadā śiva || daityānhaṃtuṃ mama svāminsvāyudhaṃ na pravarttate||27||
किं करोमि क्व गच्छामि नान्यो मे रक्षकः परः।।अतोऽहं परमेशान शरणं त्वां समागतः ।। २८।।
kiṃ karomi kva gacchāmi nānyo me rakṣakaḥ paraḥ||ato'haṃ parameśāna śaraṇaṃ tvāṃ samāgataḥ || 28||
सूत उवाच ।।
इत्युक्त्वा च नमस्कृत्य शिवाय परमात्मने।।स्थितश्चैवाग्रतश्शंभोः स्वयं च पुरुपीडितः।।२९।।
ityuktvā ca namaskṛtya śivāya paramātmane||sthitaścaivāgrataśśaṃbhoḥ svayaṃ ca purupīḍitaḥ||29||
सूत उवाच ।।
इति श्रुत्वा वचो विष्णोर्देवदेवो महेश्वरः ।। ददौ तस्मै स्वकं चक्रं तेजोराशिं सुदर्शनम्।।4.34.३०।।
iti śrutvā vaco viṣṇordevadevo maheśvaraḥ || dadau tasmai svakaṃ cakraṃ tejorāśiṃ sudarśanam||4.34.30||
तत्प्राप्य भगवान्विष्णुर्दैत्यांस्तान्बलवत्तरान् ।। जघान तेन चक्रेण द्रुतं सर्वान्विना श्रमम् ।। ३१ ।।
tatprāpya bhagavānviṣṇurdaityāṃstānbalavattarān || jaghāna tena cakreṇa drutaṃ sarvānvinā śramam || 31 ||
जगत्स्वास्थ्यं परं लेभे बभूवुस्सुखिनस्सुराः ।। सुप्रीतः स्वायुधं प्राप्य हरिरासीन्महासुखी ।। ३२ ।।
jagatsvāsthyaṃ paraṃ lebhe babhūvussukhinassurāḥ || suprītaḥ svāyudhaṃ prāpya harirāsīnmahāsukhī || 32 ||
ऋषय ऊचुः ।।
किं तन्नामसहस्रं वै कथय त्वं हि शांकरम् ।। येन तुष्टो ददौ चक्रं हरये स महेश्वरः ।। ३३ ।।
kiṃ tannāmasahasraṃ vai kathaya tvaṃ hi śāṃkaram || yena tuṣṭo dadau cakraṃ haraye sa maheśvaraḥ || 33 ||
तन्माहात्म्यम्मम ब्रूहि शिवसंवादपूर्वकम् ।। कृपालुत्वं च शंभोर्हि विष्णूपरि यथातथम् ।। ३४।।
tanmāhātmyammama brūhi śivasaṃvādapūrvakam || kṛpālutvaṃ ca śaṃbhorhi viṣṇūpari yathātatham || 34||
व्यास उवाच ।।
इति तेषां वचश्श्रुत्वा मुनीनां भावितात्मनाम् ।। स्मृत्वा शिवपदांभोजं सूतो वचनमब्रवीत् ।। ३५।।
iti teṣāṃ vacaśśrutvā munīnāṃ bhāvitātmanām || smṛtvā śivapadāṃbhojaṃ sūto vacanamabravīt || 35||
इति श्रीशिव महापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४।।
iti śrīśiva mahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ viṣṇusudarśanacakralābhavarṇanaṃ nāma catustriṃśo'dhyāyaḥ || 34||
ॐ श्री परमात्मने नमः