| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
इति श्रुत्वा वचस्तस्य सूतस्य च मुनीश्वराः ॥ समूचुस्तं सुप्रशस्य लोकानां हितकाम्यया ॥ १ ॥
iti śrutvā vacastasya sūtasya ca munīśvarāḥ .. samūcustaṃ supraśasya lokānāṃ hitakāmyayā .. 1 ..
ऋषय ऊचुः ।।
सूत सर्वं विजानासि ततः पृच्छामहे वयम् ॥ हरीश्वरस्य लिंगस्य महिमानं वद प्रभो ॥ २ ॥
sūta sarvaṃ vijānāsi tataḥ pṛcchāmahe vayam .. harīśvarasya liṃgasya mahimānaṃ vada prabho .. 2 ..
चक्रं सुदर्शनं प्राप्तं विष्णुनेति श्रुतं पुरा ॥ तदाराधनतस्तात तत्कथा च विशेषतः ॥ ३ ॥
cakraṃ sudarśanaṃ prāptaṃ viṣṇuneti śrutaṃ purā .. tadārādhanatastāta tatkathā ca viśeṣataḥ .. 3 ..
सूत उवाच ।।
श्रूयतां च ऋषिश्रेष्ठा हरीश्वरकथा शुभा ॥ यतस्सुदर्शनं लब्धं विष्णुना शंकरात्पुरा ॥ ४ ॥
śrūyatāṃ ca ṛṣiśreṣṭhā harīśvarakathā śubhā .. yatassudarśanaṃ labdhaṃ viṣṇunā śaṃkarātpurā .. 4 ..
कस्मिंश्चित्समये दैत्याः संजाता बलवत्तराः ॥ लोकांस्ते पीडयामासुर्धर्मलोपं च चक्रिरे ॥ ॥ ५ ॥
kasmiṃścitsamaye daityāḥ saṃjātā balavattarāḥ .. lokāṃste pīḍayāmāsurdharmalopaṃ ca cakrire .. .. 5 ..
ते देवाः पीडिता दैत्यैर्महाबलपराक्रमैः ॥ स्वं दुखं कथयामासुर्विष्णुं निर्जररक्षकम् ॥ ६ ॥
te devāḥ pīḍitā daityairmahābalaparākramaiḥ .. svaṃ dukhaṃ kathayāmāsurviṣṇuṃ nirjararakṣakam .. 6 ..
देवा ऊचुः ।।
कृपां कुरु प्रभो त्वं च दैत्यैस्संपीडिता भृशम् ॥ कुत्र यामश्च किं कुर्मश्शरण्यं त्वां समाश्रिताः ॥ ७ ॥
kṛpāṃ kuru prabho tvaṃ ca daityaissaṃpīḍitā bhṛśam .. kutra yāmaśca kiṃ kurmaśśaraṇyaṃ tvāṃ samāśritāḥ .. 7 ..
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा देवानां दुःखितात्मनाम् ॥ स्मृत्वा शिवपदांभोजं विष्णुर्वचनमब्रवीत ॥ ८ ॥
ityevaṃ vacanaṃ śrutvā devānāṃ duḥkhitātmanām .. smṛtvā śivapadāṃbhojaṃ viṣṇurvacanamabravīta .. 8 ..
विष्णुरुवाच ।।
करिष्यामि च वः कार्य्यमाराध्य गिरिशं सुराः ॥ बलिष्ठाश्शत्रवो ह्येते विजेतव्याः प्रयत्नतः ॥ ९ ॥
kariṣyāmi ca vaḥ kāryyamārādhya giriśaṃ surāḥ .. baliṣṭhāśśatravo hyete vijetavyāḥ prayatnataḥ .. 9 ..
सूत उवाच ।।
इत्युक्तास्ते सुरास्सर्वे विष्णुना प्रभविष्णुना ॥ मत्वा दैत्यान्हतान्दुष्टान्ययुर्धाम स्वकंस्वकम् ॥ 4.34.१० ॥
ityuktāste surāssarve viṣṇunā prabhaviṣṇunā .. matvā daityānhatānduṣṭānyayurdhāma svakaṃsvakam .. 4.34.10 ..
विष्णुरप्यमराणां तु जयार्थमभजच्छिवम्॥सर्वामराणामधिपं सर्वसाक्षिणमव्ययम् ॥ ११॥
viṣṇurapyamarāṇāṃ tu jayārthamabhajacchivam..sarvāmarāṇāmadhipaṃ sarvasākṣiṇamavyayam .. 11..
गत्वा कैलासनिकटे तपस्तेपे हरिस्स्वयम् ॥ कृत्वा कुंडं च संस्थाप्य जातवेदसमग्रतः ॥ १२॥
gatvā kailāsanikaṭe tapastepe harissvayam .. kṛtvā kuṃḍaṃ ca saṃsthāpya jātavedasamagrataḥ .. 12..
पार्थिवेन विधानेन मंत्रैर्नानाविधैरपि॥स्तोत्रैश्चैवाप्यनेकैश्च गिरिशं चाभजन्मुदा ॥ १३॥
pārthivena vidhānena maṃtrairnānāvidhairapi..stotraiścaivāpyanekaiśca giriśaṃ cābhajanmudā .. 13..
कमलैस्सरसो जातैर्मानसाख्यान्मुनीश्वराः ॥ बद्ध्वा चैवासनं तत्र न चचाल हरिस्स्वयम् ॥ १४ ॥
kamalaissaraso jātairmānasākhyānmunīśvarāḥ .. baddhvā caivāsanaṃ tatra na cacāla harissvayam .. 14 ..
प्रसादावधि चैवात्र स्थेयं वै सर्वथा मया ॥ इत्येवं निश्चयं कृत्वा समानर्च शिवं हरिः॥१५॥
prasādāvadhi caivātra stheyaṃ vai sarvathā mayā .. ityevaṃ niścayaṃ kṛtvā samānarca śivaṃ hariḥ..15..
यदा नैव हरस्तुष्टो बभूव हरये द्विजाः ॥ तदा स भगवान्विष्णुर्विचारे तत्परोऽभवत्॥१६॥
yadā naiva harastuṣṭo babhūva haraye dvijāḥ .. tadā sa bhagavānviṣṇurvicāre tatparo'bhavat..16..
विचार्यैवं स्वमनसि सेवनं बहुधा कृतम् ॥ तथापि न हरस्तुष्टो बभूवोतिकरः प्रभुः ॥ १७॥
vicāryaivaṃ svamanasi sevanaṃ bahudhā kṛtam .. tathāpi na harastuṣṭo babhūvotikaraḥ prabhuḥ .. 17..
ततस्तु विस्मितो विष्णुर्भक्त्या परमयान्वितः ॥ १९ ॥ सहस्रैर्नामभिः प्रीत्या तुष्टाव परमेश्वरम् ॥ १८ ॥
tatastu vismito viṣṇurbhaktyā paramayānvitaḥ .. 19 .. sahasrairnāmabhiḥ prītyā tuṣṭāva parameśvaram .. 18 ..
प्रत्येकं कमलं तस्मै नाममंत्रमुदीर्य च ॥ पूजयामास वै शंभुं शरणागतवत्सलम् ॥ १९ ॥
pratyekaṃ kamalaṃ tasmai nāmamaṃtramudīrya ca .. pūjayāmāsa vai śaṃbhuṃ śaraṇāgatavatsalam .. 19 ..
परीक्षार्थं विष्णुभक्तेस्तदा वै शंकरेण ह ॥ कमलानां सहस्रात्तु हृतमेकं च नीरजम् ॥ 4.34.२०॥
parīkṣārthaṃ viṣṇubhaktestadā vai śaṃkareṇa ha .. kamalānāṃ sahasrāttu hṛtamekaṃ ca nīrajam .. 4.34.20..
न ज्ञातं विष्णुना तच्च मायाकारणमद्भुतम् ॥ न्यूनं तच्चापि सञ्ज्ञाय तदन्वेषणतत्परः ॥ २१ ॥
na jñātaṃ viṣṇunā tacca māyākāraṇamadbhutam .. nyūnaṃ taccāpi sañjñāya tadanveṣaṇatatparaḥ .. 21 ..
बभ्राम सकलां पृथ्वीं तत्प्रीत्यै सुदृढव्रतः ॥ तदप्राप्य विशुद्धात्मा नेत्रमेकमुदाहरत् ॥ २२ ॥
babhrāma sakalāṃ pṛthvīṃ tatprītyai sudṛḍhavrataḥ .. tadaprāpya viśuddhātmā netramekamudāharat .. 22 ..
तं दृष्ट्वा स प्रसन्नोऽभूच्छंकरस्सर्वदुःखहा ॥ आविर्बभूव तत्रैव जगाद वचनं हरिम् ॥ २३ ॥
taṃ dṛṣṭvā sa prasanno'bhūcchaṃkarassarvaduḥkhahā .. āvirbabhūva tatraiva jagāda vacanaṃ harim .. 23 ..
शिव उवाच ।।
प्रसन्नोऽस्मि हरे तुभ्यं वरं ब्रूहि यथेप्सितम् ॥ मनोऽभिलषितं दद्मि नादेयं विद्यते तव ॥ २४ ॥
prasanno'smi hare tubhyaṃ varaṃ brūhi yathepsitam .. mano'bhilaṣitaṃ dadmi nādeyaṃ vidyate tava .. 24 ..
सूत उवाच ।।
तच्छ्रुत्वा शंभुवचनं केशवः प्रीतमानसः ॥ महाहर्षसमापन्नो ह्यब्रवीत्सांजलिश्शिवम् ॥ २५ ॥
tacchrutvā śaṃbhuvacanaṃ keśavaḥ prītamānasaḥ .. mahāharṣasamāpanno hyabravītsāṃjaliśśivam .. 25 ..
विष्णुरुवाच ।।
वाच्यं किं मे त्वदग्रे वै ह्यन्तर्यामी त्वमास्थितः ॥ तथापि कथ्यते नाथ तव शासनगौरवात्॥२६॥
vācyaṃ kiṃ me tvadagre vai hyantaryāmī tvamāsthitaḥ .. tathāpi kathyate nātha tava śāsanagauravāt..26..
दैत्यैश्च पीडितं विश्वं सुखं नो नस्सदा शिव ॥ दैत्यान्हंतुं मम स्वामिन्स्वायुधं न प्रवर्त्तते॥२७॥
daityaiśca pīḍitaṃ viśvaṃ sukhaṃ no nassadā śiva .. daityānhaṃtuṃ mama svāminsvāyudhaṃ na pravarttate..27..
किं करोमि क्व गच्छामि नान्यो मे रक्षकः परः॥अतोऽहं परमेशान शरणं त्वां समागतः ॥ २८॥
kiṃ karomi kva gacchāmi nānyo me rakṣakaḥ paraḥ..ato'haṃ parameśāna śaraṇaṃ tvāṃ samāgataḥ .. 28..
सूत उवाच ।।
इत्युक्त्वा च नमस्कृत्य शिवाय परमात्मने॥स्थितश्चैवाग्रतश्शंभोः स्वयं च पुरुपीडितः॥२९॥
ityuktvā ca namaskṛtya śivāya paramātmane..sthitaścaivāgrataśśaṃbhoḥ svayaṃ ca purupīḍitaḥ..29..
सूत उवाच ।।
इति श्रुत्वा वचो विष्णोर्देवदेवो महेश्वरः ॥ ददौ तस्मै स्वकं चक्रं तेजोराशिं सुदर्शनम्॥4.34.३०॥
iti śrutvā vaco viṣṇordevadevo maheśvaraḥ .. dadau tasmai svakaṃ cakraṃ tejorāśiṃ sudarśanam..4.34.30..
तत्प्राप्य भगवान्विष्णुर्दैत्यांस्तान्बलवत्तरान् ॥ जघान तेन चक्रेण द्रुतं सर्वान्विना श्रमम् ॥ ३१ ॥
tatprāpya bhagavānviṣṇurdaityāṃstānbalavattarān .. jaghāna tena cakreṇa drutaṃ sarvānvinā śramam .. 31 ..
जगत्स्वास्थ्यं परं लेभे बभूवुस्सुखिनस्सुराः ॥ सुप्रीतः स्वायुधं प्राप्य हरिरासीन्महासुखी ॥ ३२ ॥
jagatsvāsthyaṃ paraṃ lebhe babhūvussukhinassurāḥ .. suprītaḥ svāyudhaṃ prāpya harirāsīnmahāsukhī .. 32 ..
ऋषय ऊचुः ।।
किं तन्नामसहस्रं वै कथय त्वं हि शांकरम् ॥ येन तुष्टो ददौ चक्रं हरये स महेश्वरः ॥ ३३ ॥
kiṃ tannāmasahasraṃ vai kathaya tvaṃ hi śāṃkaram .. yena tuṣṭo dadau cakraṃ haraye sa maheśvaraḥ .. 33 ..
तन्माहात्म्यम्मम ब्रूहि शिवसंवादपूर्वकम् ॥ कृपालुत्वं च शंभोर्हि विष्णूपरि यथातथम् ॥ ३४॥
tanmāhātmyammama brūhi śivasaṃvādapūrvakam .. kṛpālutvaṃ ca śaṃbhorhi viṣṇūpari yathātatham .. 34..
व्यास उवाच ।।
इति तेषां वचश्श्रुत्वा मुनीनां भावितात्मनाम् ॥ स्मृत्वा शिवपदांभोजं सूतो वचनमब्रवीत् ॥ ३५॥
iti teṣāṃ vacaśśrutvā munīnāṃ bhāvitātmanām .. smṛtvā śivapadāṃbhojaṃ sūto vacanamabravīt .. 35..
इति श्रीशिव महापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विष्णुसुदर्शनचक्रलाभवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
iti śrīśiva mahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ viṣṇusudarśanacakralābhavarṇanaṃ nāma catustriṃśo'dhyāyaḥ .. 34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In