| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ॥ विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ॥ तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम् ॥ १ ॥
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathayāmi yathā śrutam || viṣṇunā prārthito yena saṃtuṣṭaḥ parameśvaraḥ || tadāhaṃ kathayāmyadya puṇyaṃ nāma sahasrakam || 1 ||
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathayāmi yathā śrutam || viṣṇunā prārthito yena saṃtuṣṭaḥ parameśvaraḥ || tadāhaṃ kathayāmyadya puṇyaṃ nāma sahasrakam || 1 ||
श्रीविष्णुरुवाच ।।
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ॥ अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः ॥ २ ॥
śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ || arthigamyaḥ sadācāraḥ śarvaḥ śaṃbhurmaheśvaraḥ || 2 ||
śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ || arthigamyaḥ sadācāraḥ śarvaḥ śaṃbhurmaheśvaraḥ || 2 ||
चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ॥ वेदांतसारसंदोहः कपाली नीललोहितः ॥ ३ ॥
caṃdrāpīḍaścaṃdramaulirviśvaṃ viśvaṃbhareśvaraḥ || vedāṃtasārasaṃdohaḥ kapālī nīlalohitaḥ || 3 ||
caṃdrāpīḍaścaṃdramaulirviśvaṃ viśvaṃbhareśvaraḥ || vedāṃtasārasaṃdohaḥ kapālī nīlalohitaḥ || 3 ||
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ॥ अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ॥ ४ ॥
dhyānādhāro'paricchedyo gaurībharttā gaṇeśvaraḥ || aṣṭamūrtirviśvamūrtistrivargasvargasādhanaḥ || 4 ||
dhyānādhāro'paricchedyo gaurībharttā gaṇeśvaraḥ || aṣṭamūrtirviśvamūrtistrivargasvargasādhanaḥ || 4 ||
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५ ॥
ज्ञान-गम्यः दृढ-प्रज्ञः देवदेवः त्रिलोचनः ॥ वामदेवः महादेवः पटुः परिवृढः दृढः ॥ ५ ॥
jñāna-gamyaḥ dṛḍha-prajñaḥ devadevaḥ trilocanaḥ .. vāmadevaḥ mahādevaḥ paṭuḥ parivṛḍhaḥ dṛḍhaḥ .. 5 ..
विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ॥ सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६ ॥
viśvarūpo virūpākṣo vāgīśaḥ śucisattamaḥ || sarvapramāṇasaṃvādī vṛṣāṅko vṛṣavāhanaḥ || 6 ||
viśvarūpo virūpākṣo vāgīśaḥ śucisattamaḥ || sarvapramāṇasaṃvādī vṛṣāṅko vṛṣavāhanaḥ || 6 ||
ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ॥ तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७ ॥
ईशः पिनाकी खट्वांगी चित्रवेषः चिरंतनः ॥ तमोहरः महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७ ॥
īśaḥ pinākī khaṭvāṃgī citraveṣaḥ ciraṃtanaḥ .. tamoharaḥ mahāyogī goptā brahmā ca dhūrjaṭiḥ .. 7 ..
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८ ॥
॥ उन्नध्रः पुरुषः जुष्यः दुर्वासाः पुर-शासनः ॥ ८ ॥
.. unnadhraḥ puruṣaḥ juṣyaḥ durvāsāḥ pura-śāsanaḥ .. 8 ..
दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ॥ अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९ ॥
divyāyudhaḥ skaṃdaguruḥ parameṣṭhīḥ parātparaḥ || anādimadhyanidhano girīśo girijādhavaḥ || 9 ||
divyāyudhaḥ skaṃdaguruḥ parameṣṭhīḥ parātparaḥ || anādimadhyanidhano girīśo girijādhavaḥ || 9 ||
कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ॥ समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः ॥ 4.35.१० ॥
kuberabaṃdhuḥ śrīkaṃṭho lokavarṇottamo mṛduḥ || samādhivedyaḥ kodaṃḍī nīlakaṃṭhaḥ parasvadhīḥ || 4.35.10 ||
kuberabaṃdhuḥ śrīkaṃṭho lokavarṇottamo mṛduḥ || samādhivedyaḥ kodaṃḍī nīlakaṃṭhaḥ parasvadhīḥ || 4.35.10 ||
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित् ॥ ११ ॥
॥ धर्म-धाम क्षमा-क्षेत्रम् भगवान् भग-नेत्र-भिद् ॥ ११ ॥
.. dharma-dhāma kṣamā-kṣetram bhagavān bhaga-netra-bhid .. 11 ..
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ॥ दाता दयाकरो दक्षः कर्मंदीः कामशासनः ॥ १२ ॥
उग्रः पशुपतिः तार्क्ष्यः प्रिय-भक्तः परंतपः ॥ करः ॥ १२ ॥
ugraḥ paśupatiḥ tārkṣyaḥ priya-bhaktaḥ paraṃtapaḥ .. karaḥ .. 12 ..
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः ॥ १३॥
श्मशाननिलयः सूक्ष्मः श्मशान-स्थः महेश्वरः ॥ ॥ १३॥
śmaśānanilayaḥ sūkṣmaḥ śmaśāna-sthaḥ maheśvaraḥ .. .. 13..
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः॥नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १४॥
उत्तरः गोपतिः गोप्ता ज्ञान-गम्यः पुरातनः॥नीतिः सुनीतिः शुद्ध-आत्मा सोमः सोम-रतः सुखी ॥ १४॥
uttaraḥ gopatiḥ goptā jñāna-gamyaḥ purātanaḥ..nītiḥ sunītiḥ śuddha-ātmā somaḥ soma-rataḥ sukhī .. 14..
सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ॥ तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १५ ॥
सोमपः अमृतपः सौम्यः महा-तेजाः महा-द्युतिः ॥ तेजः-मयः अमृत-मयः अन्न-मयः च सुधा-पतिः ॥ १५ ॥
somapaḥ amṛtapaḥ saumyaḥ mahā-tejāḥ mahā-dyutiḥ .. tejaḥ-mayaḥ amṛta-mayaḥ anna-mayaḥ ca sudhā-patiḥ .. 15 ..
अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ॥ लोककरो वेदकरः सूत्रकारः सनातनः ॥ १६ ॥
अजातशत्रुः आलोकः संभाव्यः हव्यवाहनः ॥ लोक-करः वेद-करः सूत्र-कारः सनातनः ॥ १६ ॥
ajātaśatruḥ ālokaḥ saṃbhāvyaḥ havyavāhanaḥ .. loka-karaḥ veda-karaḥ sūtra-kāraḥ sanātanaḥ .. 16 ..
महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ॥ पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥ १७ ॥
॥ पिनाकपाणिः भूदेवः स्वस्ति-दः स्वस्ति-कृत् सुधीः ॥ १७ ॥
.. pinākapāṇiḥ bhūdevaḥ svasti-daḥ svasti-kṛt sudhīḥ .. 17 ..
धातृधामा धामकरः सर्वगः सर्वगोचरः ॥ ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ॥ १८ ॥
करः ॥ ॥ १८ ॥
karaḥ .. .. 18 ..
शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥ गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९ ॥
शाखः विशाखः गो-शाखः शिवः भिषज् अनुत्तमः ॥ ॥ १९ ॥
śākhaḥ viśākhaḥ go-śākhaḥ śivaḥ bhiṣaj anuttamaḥ .. .. 19 ..
विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥ सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः॥4.35.२०॥
विजित-आत्मा विधेय-आत्मा भूत-वाहन-सारथिः ॥ स गणः गण-कायः च सु कीर्ति-छिन्न-संशयः॥४।३५।२०॥
vijita-ātmā vidheya-ātmā bhūta-vāhana-sārathiḥ .. sa gaṇaḥ gaṇa-kāyaḥ ca su kīrti-chinna-saṃśayaḥ..4.35.20..
कामदेवः कामपालो भस्मोद्धूलितविग्रहः ॥ भस्मप्रियो भस्मशायी कामी कांतः कृतागमः ॥ २१॥
kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ || bhasmapriyo bhasmaśāyī kāmī kāṃtaḥ kṛtāgamaḥ || 21||
kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ || bhasmapriyo bhasmaśāyī kāmī kāṃtaḥ kṛtāgamaḥ || 21||
समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ॥ अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः॥२२॥
समावर्तः अनिवृत्त-आत्मा धर्म-पुंजः सदाशिवः ॥ अकल्मषः च पुण्य-आत्मा चतुर्-बाहुः दुरासदः॥२२॥
samāvartaḥ anivṛtta-ātmā dharma-puṃjaḥ sadāśivaḥ .. akalmaṣaḥ ca puṇya-ātmā catur-bāhuḥ durāsadaḥ..22..
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः ॥ २३॥
सर्व ॥ अध्यात्म-योग-निलयः सुतंतुः तंतुवर्धनः ॥ २३॥
sarva .. adhyātma-yoga-nilayaḥ sutaṃtuḥ taṃtuvardhanaḥ .. 23..
शुभांगो लोकसारंगो जगदीशो जनार्दनः॥भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४ ॥
शुभ-अंगः लोक-सारंगः जगदीशः जनार्दनः॥भस्म-शुद्धि-करः मेरुः ओजस्वी शुद्ध-विग्रहः ॥ २४ ॥
śubha-aṃgaḥ loka-sāraṃgaḥ jagadīśaḥ janārdanaḥ..bhasma-śuddhi-karaḥ meruḥ ojasvī śuddha-vigrahaḥ .. 24 ..
असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ॥ हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५ ॥
असाध्यः साधु-साध्यः च भृत्य-मर्कट-रूपधृक् ॥ ॥ २५ ॥
asādhyaḥ sādhu-sādhyaḥ ca bhṛtya-markaṭa-rūpadhṛk .. .. 25 ..
महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ॥ व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः ॥ २६ ॥
महाह्रदः महागर्तः सिद्धः वृंदार-वंदितः ॥ ॥ २६ ॥
mahāhradaḥ mahāgartaḥ siddhaḥ vṛṃdāra-vaṃditaḥ .. .. 26 ..
अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ॥ पंचविंशतितत्त्वस्थः पारिजातः परात्परः ॥ २७॥
अमृतः अमृवपुः श्रीमान् पाञ्चजन्यः प्रभंजनः ॥ पंचविंशति-तत्त्व-स्थः पारिजातः परात्परः ॥ २७॥
amṛtaḥ amṛvapuḥ śrīmān pāñcajanyaḥ prabhaṃjanaḥ .. paṃcaviṃśati-tattva-sthaḥ pārijātaḥ parātparaḥ .. 27..
सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ॥ वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८ ॥
सुलभः सुव्रतः शूरः वाच्-मय-एक-निधिः निधिः ॥ ॥ २८ ॥
sulabhaḥ suvrataḥ śūraḥ vāc-maya-eka-nidhiḥ nidhiḥ .. .. 28 ..
आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ॥ प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ ॥ २९॥
॥ प्रमाण-भूतः दुर्ज्ञेयः सुपर्णः वायु-वाहनः ॥ ॥ २९॥
.. pramāṇa-bhūtaḥ durjñeyaḥ suparṇaḥ vāyu-vāhanaḥ .. .. 29..
धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः॥सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः॥4.35.३०॥
॥सत्यः सत्य-परः अदीनः धर्मः गो धर्म-शासनः॥४।३५।३०॥
..satyaḥ satya-paraḥ adīnaḥ dharmaḥ go dharma-śāsanaḥ..4.35.30..
अनंतदृष्टिरानंदो दंडो दमयिता दमः ॥ अभिचार्य्यो महामायो विश्वकर्म विशारदः॥३१॥
अनंतदृष्टिः आनंदः दंडः दमयिता दमः ॥ ॥३१॥
anaṃtadṛṣṭiḥ ānaṃdaḥ daṃḍaḥ damayitā damaḥ .. ..31..
वीतरागो विनीतात्मा तपस्वीभूतभावनः॥उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः॥३२॥
वीत-रागः विनीत-आत्मा तपस्वीभूत-भावनः॥उन्मत्तवेषः प्रच्छन्नः जित-कामः अजित-प्रियः॥३२॥
vīta-rāgaḥ vinīta-ātmā tapasvībhūta-bhāvanaḥ..unmattaveṣaḥ pracchannaḥ jita-kāmaḥ ajita-priyaḥ..32..
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः॥तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः ॥ ३३॥
सर्व॥तरस्वी तारकः धीमान् प्रधानः प्रभुः अव्ययः ॥ ३३॥
sarva..tarasvī tārakaḥ dhīmān pradhānaḥ prabhuḥ avyayaḥ .. 33..
लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ॥ वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ॥ ३४ ॥
॥ वेद-शास्त्र-अर्थ-तत्त्व-ज्ञः अनियमः नियत-आश्रयः ॥ ३४ ॥
.. veda-śāstra-artha-tattva-jñaḥ aniyamaḥ niyata-āśrayaḥ .. 34 ..
चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ॥ भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः ॥ ३५॥
चंद्रः सूर्यः शनिः केतुः वर-अंगः विद्रुम-छविः ॥ भक्ति-वश्यः परम् ब्रह्म मृग-बाण-अपर्णः अनघः ॥ ३५॥
caṃdraḥ sūryaḥ śaniḥ ketuḥ vara-aṃgaḥ vidruma-chaviḥ .. bhakti-vaśyaḥ param brahma mṛga-bāṇa-aparṇaḥ anaghaḥ .. 35..
अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः॥सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः ॥ ३६ ॥
॥सर्व-कर्म-आलयः तुष्टः मंगल्यः मंगल-आवृतः ॥ ३६ ॥
..sarva-karma-ālayaḥ tuṣṭaḥ maṃgalyaḥ maṃgala-āvṛtaḥ .. 36 ..
महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ॥ अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७ ॥
महा-तपाः दीर्घतपाः स्थविष्ठ स्थविरः ध्रुवः ॥ अहर् संवत्सरः व्याप्तिः प्रमाणम् परमम् तपः ॥ ३७ ॥
mahā-tapāḥ dīrghatapāḥ sthaviṣṭha sthaviraḥ dhruvaḥ .. ahar saṃvatsaraḥ vyāptiḥ pramāṇam paramam tapaḥ .. 37 ..
संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ॥ अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः ॥ ३८॥
सर्व ॥ अजः सर्वेश्वरः सिद्धः महा-तेजाः महा-बलः ॥ ३८॥
sarva .. ajaḥ sarveśvaraḥ siddhaḥ mahā-tejāḥ mahā-balaḥ .. 38..
योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ॥ वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९ ॥
योगी योग्यः महारेता सिद्धिः सर्व-आदिः अग्रहः ॥ सर्व ॥ ३९ ॥
yogī yogyaḥ mahāretā siddhiḥ sarva-ādiḥ agrahaḥ .. sarva .. 39 ..
सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ॥ भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ 4.35.४० ॥
शोभनः स्रग्वी वेद-अंगः वेद-विद् मुनिः ॥ भ्राजिष्णुः भोजनम् भोक्ता लोकनाथः दुराधरः ॥ ४।३५।४० ॥
śobhanaḥ sragvī veda-aṃgaḥ veda-vid muniḥ .. bhrājiṣṇuḥ bhojanam bhoktā lokanāthaḥ durādharaḥ .. 4.35.40 ..
अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ॥ कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥ ४१ ॥
अमृतः शाश्वतः शांतः बाण-हस्तः प्रतापवान् ॥ कमंडलु-धरः धन्वी हि अ वाच्-मनस-गोचरः ॥ ४१ ॥
amṛtaḥ śāśvataḥ śāṃtaḥ bāṇa-hastaḥ pratāpavān .. kamaṃḍalu-dharaḥ dhanvī hi a vāc-manasa-gocaraḥ .. 41 ..
अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ॥ कालयोगी महानादो महोत्साहो महाबलः ॥ ४२ ॥
अतींद्रियः महामायः सर्व-वासः चतुष्पथः ॥ ॥ ४२ ॥
atīṃdriyaḥ mahāmāyaḥ sarva-vāsaḥ catuṣpathaḥ .. .. 42 ..
महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः॥निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३॥
महाबुद्धिः महावीर्यः भूतचारी पुरम् दरः॥ ॥ ४३॥
mahābuddhiḥ mahāvīryaḥ bhūtacārī puram daraḥ.. .. 43..
अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ॥ बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४ ॥
अनिर्देश्य-वपुः श्रीमान् सर्व-आचार्य-मनोगतिः ॥ बहु-श्रुतिः महा-मायः नियत-आत्मा ध्रुवः अध्रुवः ॥ ४४ ॥
anirdeśya-vapuḥ śrīmān sarva-ācārya-manogatiḥ .. bahu-śrutiḥ mahā-māyaḥ niyata-ātmā dhruvaḥ adhruvaḥ .. 44 ..
तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ॥ नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥ ४५ ॥
tejastejo dyutidharo janakaḥ sarvaśāsakaḥ || nṛtyapriyo nṛtyanityaḥ prakāśātmā prakāśakaḥ || 45 ||
tejastejo dyutidharo janakaḥ sarvaśāsakaḥ || nṛtyapriyo nṛtyanityaḥ prakāśātmā prakāśakaḥ || 45 ||
स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ॥ युगादिकृद्युगावर्तो गंभीरो वृषवाहनः ॥ ४६॥
स्पष्ट-अक्षरः बुधः मंत्रः समानः सार-संप्लवः ॥ युग-आदि-कृत् युग-आवर्तः गंभीरः वृषवाहनः ॥ ४६॥
spaṣṭa-akṣaraḥ budhaḥ maṃtraḥ samānaḥ sāra-saṃplavaḥ .. yuga-ādi-kṛt yuga-āvartaḥ gaṃbhīraḥ vṛṣavāhanaḥ .. 46..
इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ॥ तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः ॥ ४७ ॥
इष्टः विशिष्टः शिष्ट-इष्टः सुलभः सारशः धनः ॥ तीर्थ-रूपः तीर्थ-नामा तीर्थ-अदृश्यः तु तीर्थ-दः ॥ ४७ ॥
iṣṭaḥ viśiṣṭaḥ śiṣṭa-iṣṭaḥ sulabhaḥ sāraśaḥ dhanaḥ .. tīrtha-rūpaḥ tīrtha-nāmā tīrtha-adṛśyaḥ tu tīrtha-daḥ .. 47 ..
अपांनिधिरधिष्ठानं विजयो जयकालवित् ॥ प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८ ॥
अपांनिधिः अधिष्ठानम् विजयः जय-काल-विद् ॥ प्रतिष्ठितः प्रमाणज्ञः हिरण्यकवचः हरिः ॥ ४८ ॥
apāṃnidhiḥ adhiṣṭhānam vijayaḥ jaya-kāla-vid .. pratiṣṭhitaḥ pramāṇajñaḥ hiraṇyakavacaḥ hariḥ .. 48 ..
विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ॥ वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥ ४९ ॥
vimocanassuragaṇo vidyeśo biṃdusaṃśrayaḥ || vātarūpo'malonmāyī vikartā gahano guhaḥ || 49 ||
vimocanassuragaṇo vidyeśo biṃdusaṃśrayaḥ || vātarūpo'malonmāyī vikartā gahano guhaḥ || 49 ||
करणं कारणं कर्ता सर्वबंधविमोचनः ॥ व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ 4.35.५० ॥
करणम् कारणम् कर्ता सर्वबंधविमोचनः ॥ ॥ ४।३५।५० ॥
karaṇam kāraṇam kartā sarvabaṃdhavimocanaḥ .. .. 4.35.50 ..
गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ॥ वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥ ५१ ॥
गुरु-दः ललितः अभेदः भाव-आत्म-आत्मनि संस्थितः ॥ ॥ ५१ ॥
guru-daḥ lalitaḥ abhedaḥ bhāva-ātma-ātmani saṃsthitaḥ .. .. 51 ..
वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ॥ आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२ ॥
॥ आज्ञा-धारः त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२ ॥
.. ājñā-dhāraḥ triśūlī ca śipiviṣṭaḥ śivālayaḥ .. 52 ..
बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ॥ अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३ ॥
बालखिल्यः महावीरः तिग्मांशुः बधिरः खगः ॥ ॥ ५३ ॥
bālakhilyaḥ mahāvīraḥ tigmāṃśuḥ badhiraḥ khagaḥ .. .. 53 ..
मघवान्कौशिको गोमान्विरामः सर्वसाधनः ॥ ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४ ॥
मघवान् कौशिकः गोमान् विरामः सर्व-साधनः ॥ ॥ ५४ ॥
maghavān kauśikaḥ gomān virāmaḥ sarva-sādhanaḥ .. .. 54 ..
अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ॥ परमार्थः परोमायी शंबरो व्याघ्रलोचनः ॥ ९५ ॥
अमोघ-दंडी मध्य-स्थः हिरण्यः ब्रह्मवर्चसः ॥ ॥ ९५ ॥
amogha-daṃḍī madhya-sthaḥ hiraṇyaḥ brahmavarcasaḥ .. .. 95 ..
रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ॥ रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः ॥ ५६ ॥
रुचिः बहुरुचिः वेद्यः वाचस्पति-रहस्पतिः ॥ रविः विरोचनः स्कंदः शास्ता वैवस्वतः यमः ॥ ५६ ॥
ruciḥ bahuruciḥ vedyaḥ vācaspati-rahaspatiḥ .. raviḥ virocanaḥ skaṃdaḥ śāstā vaivasvataḥ yamaḥ .. 56 ..
युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ॥ कैलासाधिपतिः कांतः सविता रविलोचनः ॥ ५७ ॥
युक्तिः उन्नत-कीर्तिः च स अनुरागः पुरंजयः ॥ ॥ ५७ ॥
yuktiḥ unnata-kīrtiḥ ca sa anurāgaḥ puraṃjayaḥ .. .. 57 ..
विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ॥ नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः ॥ ५८ ॥
॥ नित्यः नियत-कल्याणः पुण्य-श्रवण-कीर्त्तनः ॥ ५८ ॥
.. nityaḥ niyata-kalyāṇaḥ puṇya-śravaṇa-kīrttanaḥ .. 58 ..
दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः ॥ ५९ ॥
॥ उत्तारणः दुष्कृति-हा विज्ञेयः दुःसहः अभवः ॥ ५९ ॥
.. uttāraṇaḥ duṣkṛti-hā vijñeyaḥ duḥsahaḥ abhavaḥ .. 59 ..
अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ॥ विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः ॥ 4.35.६० ॥
अनादिः भूर्भुवः लक्ष्मीः किरीटी त्रिदशाधिपः ॥ ॥ ४।३५।६० ॥
anādiḥ bhūrbhuvaḥ lakṣmīḥ kirīṭī tridaśādhipaḥ .. .. 4.35.60 ..
जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ॥ वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः॥६१॥
जननः जन-जन्म-आदिः प्रीतिमान् नीतिमान् ध्रुवः ॥ वशिष्ठः कश्यपः भानुः भीमः भीम-पराक्रमः॥६१॥
jananaḥ jana-janma-ādiḥ prītimān nītimān dhruvaḥ .. vaśiṣṭhaḥ kaśyapaḥ bhānuḥ bhīmaḥ bhīma-parākramaḥ..61..
प्रणवः सत्पथाचारो महाकोशो महाधनः ॥ जन्माधिपो महा देवः सकलागमपारगः ॥ ६२ ॥
प्रणवः सत्-पथ-आचारः महा-कोशः महा-धनः ॥ जन्माधिपः महा देवः सकल-आगम-पारगः ॥ ६२ ॥
praṇavaḥ sat-patha-ācāraḥ mahā-kośaḥ mahā-dhanaḥ .. janmādhipaḥ mahā devaḥ sakala-āgama-pāragaḥ .. 62 ..
तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ॥ ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः ॥ ६३ ॥
तत्त्वम् तत्त्व-विद् एक-आत्मा विभुः विष्णुः विभूषणः ॥ ऋषिः ब्राह्मणः ऐश्वर्य-जन्म-मृत्यु-जरा-अतिगः ॥ ६३ ॥
tattvam tattva-vid eka-ātmā vibhuḥ viṣṇuḥ vibhūṣaṇaḥ .. ṛṣiḥ brāhmaṇaḥ aiśvarya-janma-mṛtyu-jarā-atigaḥ .. 63 ..
पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक् ॥ ६४ ॥
paṃcayajñasamutpattirviśveśo vimalodayaḥ || ātmayoniranādyaṃto vatsalo bhaktalokadhṛk || 64 ||
paṃcayajñasamutpattirviśveśo vimalodayaḥ || ātmayoniranādyaṃto vatsalo bhaktalokadhṛk || 64 ||
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५ ॥
॥ शिशुः गिरि-रतः सम्राज् सुषेणः सुर-शत्रु-हा ॥ ६५ ॥
.. śiśuḥ giri-rataḥ samrāj suṣeṇaḥ sura-śatru-hā .. 65 ..
अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ॥ स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः ॥ ६६ ॥
अनेमिः इष्टनेमिः च मुकुन्दः विगत-ज्वरः ॥ ॥ ६६ ॥
anemiḥ iṣṭanemiḥ ca mukundaḥ vigata-jvaraḥ .. .. 66 ..
पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ॥ ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७ ॥
पिंगलः कपिल-श्मश्रुः भाल-नेत्रः त्रयीतनुः ॥ ज्ञान-स्कंदः महा-नीतिः विश्व-उत्पत्तिः उपप्लवः ॥ ६७ ॥
piṃgalaḥ kapila-śmaśruḥ bhāla-netraḥ trayītanuḥ .. jñāna-skaṃdaḥ mahā-nītiḥ viśva-utpattiḥ upaplavaḥ .. 67 ..
भगो विवस्वानादित्यो गतपारो बृहस्पतिः ॥ कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८॥
भगः विवस्वान् आदित्यः गत-पारः बृहस्पतिः ॥ च पाप-हा पुण्य-दर्शनः ॥ ६८॥
bhagaḥ vivasvān ādityaḥ gata-pāraḥ bṛhaspatiḥ .. ca pāpa-hā puṇya-darśanaḥ .. 68..
उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ॥ नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ६९ ॥
udārakīrtirudyogī sadyogī sadasattrapaḥ || nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 69 ||
udārakīrtirudyogī sadyogī sadasattrapaḥ || nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 69 ||
पवित्रः पापहारी च मणिपूरो नभोगतिः ॥ हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः ॥ 4.35.७० ॥
पवित्रः पापहारी च मणिपूरः नभोगतिः ॥ हृद्-पुंडरीकम् आसीनः शक्रः शांतः वृषाकपिः ॥ ४।३५।७० ॥
pavitraḥ pāpahārī ca maṇipūraḥ nabhogatiḥ .. hṛd-puṃḍarīkam āsīnaḥ śakraḥ śāṃtaḥ vṛṣākapiḥ .. 4.35.70 ..
उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ॥ अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ॥ ७१ ॥
उष्णः गृहपतिः कृष्णः समर्थः अनर्थ-नाशनः ॥ अधर्म-शत्रुः अज्ञेयः पुरुहूतः पुरु-श्रुतः ॥ ७१ ॥
uṣṇaḥ gṛhapatiḥ kṛṣṇaḥ samarthaḥ anartha-nāśanaḥ .. adharma-śatruḥ ajñeyaḥ puruhūtaḥ puru-śrutaḥ .. 71 ..
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ॥ जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२ ॥
॥ जगत्-हित-एषी सुगतः कुमारः कुशल-आगमः ॥ ७२ ॥
.. jagat-hita-eṣī sugataḥ kumāraḥ kuśala-āgamaḥ .. 72 ..
हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ॥ आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३ ॥
hiraṇyavarṇo jyotiṣmānnānābhūtarato dhvaniḥ || ārogyo namanādhyakṣo viśvāmitro dhaneśvaraḥ || 73 ||
hiraṇyavarṇo jyotiṣmānnānābhūtarato dhvaniḥ || ārogyo namanādhyakṣo viśvāmitro dhaneśvaraḥ || 73 ||
ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ॥ मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४ ॥
ब्रह्मज्योतिः-वसुधामा महाज्योतिः-अनुत्तमः ॥ मातामहः मातरिश्वा नभस्वान् नाग-हार-धृक् ॥ ७४ ॥
brahmajyotiḥ-vasudhāmā mahājyotiḥ-anuttamaḥ .. mātāmahaḥ mātariśvā nabhasvān nāga-hāra-dhṛk .. 74 ..
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥ निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः ॥ ७५ ॥
पुलस्त्यः पुलहः अगस्त्यः जातूकर्ण्यः पराशरः ॥ ॥ ७५ ॥
pulastyaḥ pulahaḥ agastyaḥ jātūkarṇyaḥ parāśaraḥ .. .. 75 ..
आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥ लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६ ॥
आत्मभूः अनिरुद्धः अत्रिः ज्ञान-मूर्तिः महा-यशाः ॥ ॥ ७६ ॥
ātmabhūḥ aniruddhaḥ atriḥ jñāna-mūrtiḥ mahā-yaśāḥ .. .. 76 ..
व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः॥अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः॥७७॥
॥अलंकरिष्णुः अचलः रोचिष्णुः विक्रम-उन्नतः॥७७॥
..alaṃkariṣṇuḥ acalaḥ rociṣṇuḥ vikrama-unnataḥ..77..
आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः॥असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः ॥ ७८॥
आयुः शब्द-पतिः वाग्मी प्लवनः शिखि-सारथिः॥असंसृष्टः अतिथिः शत्रुः प्रमाथी पादप-असनः ॥ ७८॥
āyuḥ śabda-patiḥ vāgmī plavanaḥ śikhi-sārathiḥ..asaṃsṛṣṭaḥ atithiḥ śatruḥ pramāthī pādapa-asanaḥ .. 78..
वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ॥ जप्यो जरादिशमनो लोहितश्च तनूनपात्॥७९॥
॥ जप्यः जरा-आदि-शमनः लोहितः च तनूनपात्॥७९॥
.. japyaḥ jarā-ādi-śamanaḥ lohitaḥ ca tanūnapāt..79..
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥ निदाघस्तपनो मेघभक्षः परपुरंजयः ॥ 4.35.८० ॥
पृषदश्वः नभोयोनिः सुप्रतीकः तमिस्रहा ॥ निदाघः तपनः मेघभक्षः परपुरंजयः ॥ ४।३५।८० ॥
pṛṣadaśvaḥ nabhoyoniḥ supratīkaḥ tamisrahā .. nidāghaḥ tapanaḥ meghabhakṣaḥ parapuraṃjayaḥ .. 4.35.80 ..
सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ॥ वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१ ॥
सुख-अनिलः सु निष्पन्नः सुरभिः शिशिर-आत्मकः ॥ वसंतः माधवः ग्रीष्मः नभस्यः बीज-वाहनः ॥ ८१ ॥
sukha-anilaḥ su niṣpannaḥ surabhiḥ śiśira-ātmakaḥ .. vasaṃtaḥ mādhavaḥ grīṣmaḥ nabhasyaḥ bīja-vāhanaḥ .. 81 ..
अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ॥ पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण ॥ ८२ ॥
अंगिराः गुरुः आत्रेयः विमलः विश्व-पावनः ॥ पावनः पुरजित् शक्रः त्रैविद्यः नव-वारण ॥ ८२ ॥
aṃgirāḥ guruḥ ātreyaḥ vimalaḥ viśva-pāvanaḥ .. pāvanaḥ purajit śakraḥ traividyaḥ nava-vāraṇa .. 82 ..
मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ॥ जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३ ॥
मनः-बुद्धिः अहंकारः क्षेत्रज्ञः क्षेत्रपालकः ॥ जमदग्निः बलनिधिः विगालः विश्वगालवः ॥ ८३ ॥
manaḥ-buddhiḥ ahaṃkāraḥ kṣetrajñaḥ kṣetrapālakaḥ .. jamadagniḥ balanidhiḥ vigālaḥ viśvagālavaḥ .. 83 ..
अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ॥ शैलो गगनकुंदाभो दानवारिररिंदमः ॥ ८४ ॥
अघोरः अनुत्तरः यज्ञः श्रेयः निःश्रेयस-प्रदः ॥ शैलः गगन-कुंद-आभः दानवारिः अरिंदमः ॥ ८४ ॥
aghoraḥ anuttaraḥ yajñaḥ śreyaḥ niḥśreyasa-pradaḥ .. śailaḥ gagana-kuṃda-ābhaḥ dānavāriḥ ariṃdamaḥ .. 84 ..
चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ॥ चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः ॥ ८५॥
चामुण्डः जनकः चारुः निश्शल्यः लोक-शल्य-धृक् ॥ चतुर्-वेदः चतुर्-भावः चतुरः चतुर प्रियः ॥ ८५॥
cāmuṇḍaḥ janakaḥ cāruḥ niśśalyaḥ loka-śalya-dhṛk .. catur-vedaḥ catur-bhāvaḥ caturaḥ catura priyaḥ .. 85..
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ॥ बहुरूपो महारूपस्सर्वरूपश्चराचरः ॥ ८६ ॥
आम्नायः अथ समाम्नायः तीर्थदेव-शिवालयः ॥ बहु-रूपः महा-रूपः सर्व-रूपः चराचरः ॥ ८६ ॥
āmnāyaḥ atha samāmnāyaḥ tīrthadeva-śivālayaḥ .. bahu-rūpaḥ mahā-rūpaḥ sarva-rūpaḥ carācaraḥ .. 86 ..
न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ॥ सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः ॥ ८७ ॥
॥ सहस्रमूर्द्धा देवेंद्रः सर्व-शस्त्र-प्रभंजनः ॥ ८७ ॥
.. sahasramūrddhā deveṃdraḥ sarva-śastra-prabhaṃjanaḥ .. 87 ..
मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ॥ पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः ॥ ८८॥
मुंडी विरूपः विकृतः दंडी नादी गुण-उत्तमः ॥ पिंगल-अक्षः हि बहु-अयः नीलग्रीवः निरामयः ॥ ८८॥
muṃḍī virūpaḥ vikṛtaḥ daṃḍī nādī guṇa-uttamaḥ .. piṃgala-akṣaḥ hi bahu-ayaḥ nīlagrīvaḥ nirāmayaḥ .. 88..
सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक्॥पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः॥८९॥
सहस्र-बाहुः सर्व-ईशः शरण्यः सर्व-लोक-धृक्॥॥८९॥
sahasra-bāhuḥ sarva-īśaḥ śaraṇyaḥ sarva-loka-dhṛk....89..
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ॥ परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ 4.35.९० ॥
पद्मगर्भः महागर्भः विश्वगर्भः विचक्षणः ॥ परावर-ज्ञः वर-दः वरेण्यः च महा-स्वनः ॥ ४।३५।९० ॥
padmagarbhaḥ mahāgarbhaḥ viśvagarbhaḥ vicakṣaṇaḥ .. parāvara-jñaḥ vara-daḥ vareṇyaḥ ca mahā-svanaḥ .. 4.35.90 ..
देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ देवासुरमहा मित्रो देवासुरमहेश्वरः ॥ ९१ ॥
devāsuragururdevo devāsuranamaskṛtaḥ || devāsuramahā mitro devāsuramaheśvaraḥ || 91 ||
devāsuragururdevo devāsuranamaskṛtaḥ || devāsuramahā mitro devāsuramaheśvaraḥ || 91 ||
देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ॥ देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः ॥ ९२ ॥ ।
देव-असुर-ईश्वरः दिव्यः देव-असुर-महा-आश्रयाः ॥ देवदेवः अनयः अचिंत्यः देवतात्मा आत्मसंभवः ॥ ९२ ॥ ।
deva-asura-īśvaraḥ divyaḥ deva-asura-mahā-āśrayāḥ .. devadevaḥ anayaḥ aciṃtyaḥ devatātmā ātmasaṃbhavaḥ .. 92 .. .
सद्यो महासुरव्याधो देवसिंहो दिवाकरः॥विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम॥९३॥
॥विबुधाम् अचरः श्रेष्ठः सर्व-देव-उत्तम-उत्तम॥९३॥
..vibudhām acaraḥ śreṣṭhaḥ sarva-deva-uttama-uttama..93..
शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः॥वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः ॥ ९४॥
śivajñānarataḥ śrīmāñśikhī śrīparvatapriyaḥ||vajrahastassiddhakhaṅgo narasiṃhanipātanaḥ || 94||
śivajñānarataḥ śrīmāñśikhī śrīparvatapriyaḥ||vajrahastassiddhakhaṅgo narasiṃhanipātanaḥ || 94||
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः ॥ ९५ ॥
ब्रह्मचारी लोक-चारी धर्मचारी धनाधिपः ॥ ॥ ९५ ॥
brahmacārī loka-cārī dharmacārī dhanādhipaḥ .. .. 95 ..
लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ॥ स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥ ९६ ॥
॥ स्व-धामा स्व-गतः स्वर्गी स्वरः स्वर-मयः स्वनः ॥ ९६ ॥
.. sva-dhāmā sva-gataḥ svargī svaraḥ svara-mayaḥ svanaḥ .. 96 ..
बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ॥ दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः ॥ ९७॥
बाणाध्यक्षः बीजकर्ता कर्म-कृत् धर्मसंभवः ॥ दंभः लोभः अथ वै शंभुः सर्व-भूत-महेश्वरः ॥ ९७॥
bāṇādhyakṣaḥ bījakartā karma-kṛt dharmasaṃbhavaḥ .. daṃbhaḥ lobhaḥ atha vai śaṃbhuḥ sarva-bhūta-maheśvaraḥ .. 97..
श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः॥लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः ॥ ९८॥
श्मशाननिलयः त्रि-अक्षः स तुर-प्रतिमा-आकृतिः॥त्र्यंबकः नागभूषणः ॥ ९८॥
śmaśānanilayaḥ tri-akṣaḥ sa tura-pratimā-ākṛtiḥ..tryaṃbakaḥ nāgabhūṣaṇaḥ .. 98..
अंधकारि मखद्वेषी विष्णुकंधरपातनः ॥ हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित्॥९९॥
अन्धक-अरि-मख-द्वेषी विष्णु-कंधर-पातनः ॥ हीन-दोषः अक्षय-गुणः दक्षारिः पूष-दन्त-भिद्॥९९॥
andhaka-ari-makha-dveṣī viṣṇu-kaṃdhara-pātanaḥ .. hīna-doṣaḥ akṣaya-guṇaḥ dakṣāriḥ pūṣa-danta-bhid..99..
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः ॥ 4.35.१०० ॥
पूर्णः पूरयिता पुण्यः सुकुमारः सु लोचनः ॥ सत्-मार्गम् अप्रियः धूर्त्तः पुण्य-कीर्तिः अनामयः ॥ ४।३५।१०० ॥
pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ su locanaḥ .. sat-mārgam apriyaḥ dhūrttaḥ puṇya-kīrtiḥ anāmayaḥ .. 4.35.100 ..
मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ॥ जीवितांतकरो नित्यो वसुरेता वसुप्रदः ॥ १०१ ॥
॥ जीवित-अंत-करः नित्यः वसुरेताः वसु-प्रदः ॥ १०१ ॥
.. jīvita-aṃta-karaḥ nityaḥ vasuretāḥ vasu-pradaḥ .. 101 ..
सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः॥कलाधरो महाकालभूतः सत्यपरायणः ॥ १०२ ॥
sadgatiḥ siddhidaḥ siddhiḥ sajjātiḥ khalakaṃṭakaḥ||kalādharo mahākālabhūtaḥ satyaparāyaṇaḥ || 102 ||
sadgatiḥ siddhidaḥ siddhiḥ sajjātiḥ khalakaṃṭakaḥ||kalādharo mahākālabhūtaḥ satyaparāyaṇaḥ || 102 ||
लोकलावण्यकर्ता च लोकोत्तरसुखालयः ॥ चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः ॥ १०३ ॥
च ॥ चंद्र-संजीवनः शास्ता लोक-ग्राहः महा-अधिपः ॥ १०३ ॥
ca .. caṃdra-saṃjīvanaḥ śāstā loka-grāhaḥ mahā-adhipaḥ .. 103 ..
लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ॥ अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः ॥ १०४ ॥
॥ अनपायः अक्षरः कांतः सर्व-शस्त्रभृताम् वरः ॥ १०४ ॥
.. anapāyaḥ akṣaraḥ kāṃtaḥ sarva-śastrabhṛtām varaḥ .. 104 ..
तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ॥ शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥ १०५ ॥
श्रुति-धरः लोक-मानी घृणा-अर्णवः ॥ शुचि-स्मितः प्रसन्न-आत्मा हि अजेयः दुरतिक्रमः ॥ १०५ ॥
śruti-dharaḥ loka-mānī ghṛṇā-arṇavaḥ .. śuci-smitaḥ prasanna-ātmā hi ajeyaḥ duratikramaḥ .. 105 ..
ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ॥ तुम्बवीणो महाकायो विशोकश्शोकनाशनः ॥ १०६॥
ज्योतिः-मयः जगन्नाथः निराकारः जलेश्वरः ॥ तुम्ब-वीणः महा-कायः विशोकः शोक-नाशनः ॥ १०६॥
jyotiḥ-mayaḥ jagannāthaḥ nirākāraḥ jaleśvaraḥ .. tumba-vīṇaḥ mahā-kāyaḥ viśokaḥ śoka-nāśanaḥ .. 106..
त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ॥ अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः॥१०७॥
त्रिलोकपः त्रिलोक-ईशः सर्व-शुद्धिः अधोक्षजः ॥ अव्यक्त-लक्षणः देवः व्यक्तः अव्यक्तः विशां पतिः॥१०७॥
trilokapaḥ triloka-īśaḥ sarva-śuddhiḥ adhokṣajaḥ .. avyakta-lakṣaṇaḥ devaḥ vyaktaḥ avyaktaḥ viśāṃ patiḥ..107..
परः शिवो वसुर्नासासारो मानधरो यमः ॥ ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०८॥
॥ ब्रह्मा विष्णुः प्रजापालः हंसः हंस-गतिः वयः ॥ १०८॥
.. brahmā viṣṇuḥ prajāpālaḥ haṃsaḥ haṃsa-gatiḥ vayaḥ .. 108..
वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ॥ कैलासशिखरावासी सर्वावासी सदागति ॥ १०९ ॥
वेधाः विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ॥ कैलास-शिखर-आवासी सर्व-आवासी सदागति ॥ १०९ ॥
vedhāḥ vidhātā dhātā ca sraṣṭā harttā caturmukhaḥ .. kailāsa-śikhara-āvāsī sarva-āvāsī sadāgati .. 109 ..
हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ॥ सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय ॥ 4.35.११० ॥
हिरण्यगर्भः द्रुहिणः भूतपालः अथ भूपतिः ॥ ॥ ४।३५।११० ॥
hiraṇyagarbhaḥ druhiṇaḥ bhūtapālaḥ atha bhūpatiḥ .. .. 4.35.110 ..
देवप्रियो देवनाथो देवको देवचिंतकः ॥ विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ १११ ॥
॥ विषम-अक्षः विरूप-अक्षः वृषदः वृष-वर्धनः ॥ १११ ॥
.. viṣama-akṣaḥ virūpa-akṣaḥ vṛṣadaḥ vṛṣa-vardhanaḥ .. 111 ..
निर्ममो निरहंकारो निर्मोहो निरुपद्रवः॥दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः ॥ ११२॥
निर्ममः निरहंकारः निर्मोहः निरुपद्रवः॥सर्व ॥ ११२॥
nirmamaḥ nirahaṃkāraḥ nirmohaḥ nirupadravaḥ..sarva .. 112..
सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ॥ भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥ ११३ ॥
सहस्र-अर्चिः-भूतिभूषः स्निग्ध-आकृतिः अदक्षिणः ॥ ॥ ११३ ॥
sahasra-arciḥ-bhūtibhūṣaḥ snigdha-ākṛtiḥ adakṣiṇaḥ .. .. 113 ..
अर्थोऽनर्थो महाकोश परकायैकपंडित ॥ निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः ॥ ११४॥
अर्थः अनर्थः महा-कोश पर-काय-एक-पंडित ॥ ॥ ११४॥
arthaḥ anarthaḥ mahā-kośa para-kāya-eka-paṃḍita .. .. 114..
सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ॥ अकंपितो गुणग्राही नैकात्मानैककर्मकृत्॥११५॥
सत्त्ववान् सात्त्विकः सत्यः कृत-स्नेहः कृत-आगमः ॥ अकंपितः गुण-ग्राही न एक-आत्मा अन् एक-कर्म-कृत्॥११५॥
sattvavān sāttvikaḥ satyaḥ kṛta-snehaḥ kṛta-āgamaḥ .. akaṃpitaḥ guṇa-grāhī na eka-ātmā an eka-karma-kṛt..115..
सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ॥ नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः ॥ ११६ ॥
सु प्रीतः सुख-दः सूक्ष्मः सु करः दक्षिण-अनिलः ॥ ॥ ११६ ॥
su prītaḥ sukha-daḥ sūkṣmaḥ su karaḥ dakṣiṇa-anilaḥ .. .. 116 ..
अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ॥ अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११७॥
॥ अधृतः स्व-धृतः सिद्धः पूत-मूर्तिः यशस्-धनः ॥ ११७॥
.. adhṛtaḥ sva-dhṛtaḥ siddhaḥ pūta-mūrtiḥ yaśas-dhanaḥ .. 117..
वाराहशृंगधृक् शृंगी बलवानेकनायकः ॥ श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक् ॥ ११८ ॥
शृंगी बलवान् एक-नायकः ॥ श्रुति-प्रकाशः श्रुति-मान् एकबंधुः ॥ ११८ ॥
śṛṃgī balavān eka-nāyakaḥ .. śruti-prakāśaḥ śruti-mān ekabaṃdhuḥ .. 118 ..
श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ॥ भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः ॥ ११९॥
śrīvatsalaḥ śivāraṃbhaḥ śāṃtabhadraḥ samo yaśaḥ || bhūyaśo bhūṣaṇo bhūtirbhūtikṛdbhūtabhāvanaḥ || 119||
śrīvatsalaḥ śivāraṃbhaḥ śāṃtabhadraḥ samo yaśaḥ || bhūyaśo bhūṣaṇo bhūtirbhūtikṛdbhūtabhāvanaḥ || 119||
अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ॥ सत्यव्रती महात्यागी नित्यशांतिपरायणः ॥ 4.35.१२०॥
अकंपः भक्ति-कायः तु कालहानिः कलाविभुः ॥ ॥ ४।३५।१२०॥
akaṃpaḥ bhakti-kāyaḥ tu kālahāniḥ kalāvibhuḥ .. .. 4.35.120..
परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः॥शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२१ ॥
परार्थ-वृत्तिः वर-दः विरक्तः तु विशारदः॥शुभ-दः शुभ-कर्ता च शुभ-नामा शुभः स्वयम् ॥ १२१ ॥
parārtha-vṛttiḥ vara-daḥ viraktaḥ tu viśāradaḥ..śubha-daḥ śubha-kartā ca śubha-nāmā śubhaḥ svayam .. 121 ..
अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ॥ स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः ॥ १२२॥
अन् अर्थितः गुण-ग्राही हि अकर्ता कनक-प्रभः ॥ स्वभाव-भद्रः मध्यस्थ शत्रु-घ्नः विघ्न-नाशनः ॥ १२२॥
an arthitaḥ guṇa-grāhī hi akartā kanaka-prabhaḥ .. svabhāva-bhadraḥ madhyastha śatru-ghnaḥ vighna-nāśanaḥ .. 122..
शिखंडी कवची शूली जटी मुंडी च कुंडली ॥ अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥ १२३ ॥
शिखंडी कवची शूली जटी मुंडी च कुंडली ॥ अमृत्युः सर्व-दृश् सिंहः तेजः-राशिः महामणिः ॥ १२३ ॥
śikhaṃḍī kavacī śūlī jaṭī muṃḍī ca kuṃḍalī .. amṛtyuḥ sarva-dṛś siṃhaḥ tejaḥ-rāśiḥ mahāmaṇiḥ .. 123 ..
असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ॥ वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः ॥ १२४ ॥
असंख्येयः अप्रमेयात्मा वीर्यवान् वीर्य-कोविदः ॥ वेद्यः च वै वियोग-आत्मा सप्त-अवर-मुनि-ईश्वरः ॥ १२४ ॥
asaṃkhyeyaḥ aprameyātmā vīryavān vīrya-kovidaḥ .. vedyaḥ ca vai viyoga-ātmā sapta-avara-muni-īśvaraḥ .. 124 ..
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः ॥ १२५ ॥
अनुत्तमः दुराधर्षः मधुरः प्रिय-दर्शनः ॥ सुरेश स्मरणः सर्वः शब्दः प्रतपताम् वरः ॥ १२५ ॥
anuttamaḥ durādharṣaḥ madhuraḥ priya-darśanaḥ .. sureśa smaraṇaḥ sarvaḥ śabdaḥ pratapatām varaḥ .. 125 ..
कालपक्षः कालकालः सुकृती कृतवासुकिः ॥ महेष्वासो महीभर्ता निष्कलंको विशृंखल॥१२६॥
kālapakṣaḥ kālakālaḥ sukṛtī kṛtavāsukiḥ || maheṣvāso mahībhartā niṣkalaṃko viśṛṃkhala||126||
kālapakṣaḥ kālakālaḥ sukṛtī kṛtavāsukiḥ || maheṣvāso mahībhartā niṣkalaṃko viśṛṃkhala||126||
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः ॥ १२७॥
॥ विश्वतस् संवृतः तु व्यूढ-उरस्कः महा-भुजः ॥ १२७॥
.. viśvatas saṃvṛtaḥ tu vyūḍha-uraskaḥ mahā-bhujaḥ .. 127..
सर्वयोनिर्निरातंको नरनारायणप्रियः ॥ निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः ॥ १२८॥
॥ निर्लेपः यति-संग-आत्मा निर्व्यंगः व्यंग-नाशनः ॥ १२८॥
.. nirlepaḥ yati-saṃga-ātmā nirvyaṃgaḥ vyaṃga-nāśanaḥ .. 128..
स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ॥ निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥ १२९ ॥
स्तव्यः स्तव-प्रियः स्तोता व्यास-मूर्तिः निरंकुलः ॥ निरवद्य-मय-उपायः विद्या-राशिः च सत्कृतः ॥ १२९ ॥
stavyaḥ stava-priyaḥ stotā vyāsa-mūrtiḥ niraṃkulaḥ .. niravadya-maya-upāyaḥ vidyā-rāśiḥ ca satkṛtaḥ .. 129 ..
प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ॥ वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः ॥ 4.35.१३० ॥
प्रशांत-बुद्धिः अक्षुण्णः संग्रहः नित्य-सुंदरः ॥ ॥ ४।३५।१३० ॥
praśāṃta-buddhiḥ akṣuṇṇaḥ saṃgrahaḥ nitya-suṃdaraḥ .. .. 4.35.130 ..
परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ॥ सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः ॥ १३१॥
परम-अर्थ-गुरुः दत्तः सूरिः आश्रित-वत्सलः ॥ सोमः रसज्ञः रसदः सर्व-सत्त्व-अवलंबनः ॥ १३१॥
parama-artha-guruḥ dattaḥ sūriḥ āśrita-vatsalaḥ .. somaḥ rasajñaḥ rasadaḥ sarva-sattva-avalaṃbanaḥ .. 131..
एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ॥ प्रार्थयामास शम्भुं वै पूजयामास पंकजः ॥ १३२ ॥
एवम् नाम्नाम् सहस्रेण तुष्टाव हि हरम् हरिः ॥ प्रार्थयामास शम्भुम् वै पूजयामास पंकजः ॥ १३२ ॥
evam nāmnām sahasreṇa tuṣṭāva hi haram hariḥ .. prārthayāmāsa śambhum vai pūjayāmāsa paṃkajaḥ .. 132 ..
ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ॥ महाद्भुतं सुखकरं तदेव शृणुतादरात् ॥ १३३ ॥
ततस् स कौतुकी शम्भुः चकार चरितम् द्विजाः ॥ महा-अद्भुतम् सुख-करम् तत् एव शृणुत आदरात् ॥ १३३ ॥
tatas sa kautukī śambhuḥ cakāra caritam dvijāḥ .. mahā-adbhutam sukha-karam tat eva śṛṇuta ādarāt .. 133 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोध्यायः ॥ ३५॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् शिवसहस्रनामवर्णनम् नाम पञ्चत्रिंशः उध्यायः ॥ ३५॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām śivasahasranāmavarṇanam nāma pañcatriṃśaḥ udhyāyaḥ .. 35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In