Kotirudra Samhita

Adhyaya - 35

Thousand names of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ।। विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ।। तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम् ।। १ ।।
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathayāmi yathā śrutam || viṣṇunā prārthito yena saṃtuṣṭaḥ parameśvaraḥ || tadāhaṃ kathayāmyadya puṇyaṃ nāma sahasrakam || 1 ||

Samhita : 8

Adhyaya :   35

Shloka :   1

श्रीविष्णुरुवाच ।।
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ।। अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः ।। २ ।।
śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ || arthigamyaḥ sadācāraḥ śarvaḥ śaṃbhurmaheśvaraḥ || 2 ||

Samhita : 8

Adhyaya :   35

Shloka :   2

चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ।। वेदांतसारसंदोहः कपाली नीललोहितः ।। ३ ।।
caṃdrāpīḍaścaṃdramaulirviśvaṃ viśvaṃbhareśvaraḥ || vedāṃtasārasaṃdohaḥ kapālī nīlalohitaḥ || 3 ||

Samhita : 8

Adhyaya :   35

Shloka :   3

ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ।। अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ।। ४ ।।
dhyānādhāro'paricchedyo gaurībharttā gaṇeśvaraḥ || aṣṭamūrtirviśvamūrtistrivargasvargasādhanaḥ || 4 ||

Samhita : 8

Adhyaya :   35

Shloka :   4

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।। वामदेवो महादेवः पटुः परिवृढो दृढः ।। ५ ।।
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ || vāmadevo mahādevaḥ paṭuḥ parivṛḍho dṛḍhaḥ || 5 ||

Samhita : 8

Adhyaya :   35

Shloka :   5

विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ।। सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ।। ६ ।।
viśvarūpo virūpākṣo vāgīśaḥ śucisattamaḥ || sarvapramāṇasaṃvādī vṛṣāṅko vṛṣavāhanaḥ || 6 ||

Samhita : 8

Adhyaya :   35

Shloka :   6

ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ।। तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ।। ७ ।।
īśaḥ pinākī khaṭvāṃgī citraveṣaściraṃtanaḥ || tamoharo mahāyogī goptā brahmā ca dhūrjaṭiḥ || 7 ||

Samhita : 8

Adhyaya :   35

Shloka :   7

कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।। उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ।। ८ ।।
kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ || unnadhraḥ puruṣo juṣyo durvāsāḥ puraśāsanaḥ || 8 ||

Samhita : 8

Adhyaya :   35

Shloka :   8

दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ।। अनादिमध्यनिधनो गिरीशो गिरिजाधवः ।। ९ ।।
divyāyudhaḥ skaṃdaguruḥ parameṣṭhīḥ parātparaḥ || anādimadhyanidhano girīśo girijādhavaḥ || 9 ||

Samhita : 8

Adhyaya :   35

Shloka :   9

कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ।। समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः ।। 4.35.१० ।।
kuberabaṃdhuḥ śrīkaṃṭho lokavarṇottamo mṛduḥ || samādhivedyaḥ kodaṃḍī nīlakaṃṭhaḥ parasvadhīḥ || 4.35.10 ||

Samhita : 8

Adhyaya :   35

Shloka :   10

विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ।। धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित् ।। ११ ।।
viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ || dharmadhāma kṣamākṣetraṃ bhagavānbhaganetrabhit || 11 ||

Samhita : 8

Adhyaya :   35

Shloka :   11

उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ।। दाता दयाकरो दक्षः कर्मंदीः कामशासनः ।। १२ ।।
ugraḥ paśupatistārkṣyaḥ priyabhaktaḥ paraṃtapaḥ || dātā dayākaro dakṣaḥ karmaṃdīḥ kāmaśāsanaḥ || 12 ||

Samhita : 8

Adhyaya :   35

Shloka :   12

श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।। लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः ।। १३।।
śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ || lokakarttā mṛgapatirmahākarttā mahauṣadhiḥ || 13||

Samhita : 8

Adhyaya :   35

Shloka :   13

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।।नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ।। १४।।
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ||nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī || 14||

Samhita : 8

Adhyaya :   35

Shloka :   14

सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ।। तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ।। १५ ।।
somapo'mṛtapaḥ saumyo mahātejā mahādyutiḥ || tejomayo'mṛtamayo'nnamayaśca sudhāpatiḥ || 15 ||

Samhita : 8

Adhyaya :   35

Shloka :   15

अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ।। लोककरो वेदकरः सूत्रकारः सनातनः ।। १६ ।।
ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ || lokakaro vedakaraḥ sūtrakāraḥ sanātanaḥ || 16 ||

Samhita : 8

Adhyaya :   35

Shloka :   16

महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।। पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ।। १७ ।।
maharṣikapilācāryo viśvadīptistrilocanaḥ || pinākapāṇirbhūdevaḥ svastidaḥ svastikṛtsudhīḥ || 17 ||

Samhita : 8

Adhyaya :   35

Shloka :   17

धातृधामा धामकरः सर्वगः सर्वगोचरः ।। ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ।। १८ ।।
dhātṛdhāmā dhāmakaraḥ sarvagaḥ sarvagocaraḥ || brahmasṛgviśvasṛksargaḥ karṇikāraḥ priyaḥ kaviḥ || 18 ||

Samhita : 8

Adhyaya :   35

Shloka :   18

शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ।। गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ।। १९ ।।
śākho viśākho gośākhaḥ śivo bhiṣaganuttamaḥ || gaṃgāplavodako bhavyaḥ puṣkalaḥ sthapatiḥ sthiraḥ || 19 ||

Samhita : 8

Adhyaya :   35

Shloka :   19

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।। सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः।।4.35.२०।।
vijitātmā vidheyātmā bhūtavāhanasārathiḥ || sagaṇo gaṇakāyaśca sukīrticchinnasaṃśayaḥ||4.35.20||

Samhita : 8

Adhyaya :   35

Shloka :   20

कामदेवः कामपालो भस्मोद्धूलितविग्रहः ।। भस्मप्रियो भस्मशायी कामी कांतः कृतागमः ।। २१।।
kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ || bhasmapriyo bhasmaśāyī kāmī kāṃtaḥ kṛtāgamaḥ || 21||

Samhita : 8

Adhyaya :   35

Shloka :   21

समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ।। अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः।।२२।।
samāvarto'nivṛttātmā dharmapuṃjaḥ sadāśivaḥ || akalmaṣaśca puṇyātmā caturbāhurdurāsadaḥ||22||

Samhita : 8

Adhyaya :   35

Shloka :   22

दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ।। अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः ।। २३।।
durlabho durgamo durgaḥ sarvāyudhaviśāradaḥ || adhyātmayoganilayaḥ sutaṃtustaṃtuvardhanaḥ || 23||

Samhita : 8

Adhyaya :   35

Shloka :   23

शुभांगो लोकसारंगो जगदीशो जनार्दनः।।भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ।। २४ ।।
śubhāṃgo lokasāraṃgo jagadīśo janārdanaḥ||bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ || 24 ||

Samhita : 8

Adhyaya :   35

Shloka :   24

असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ।। हिरण्यरेताः पौराणो रिपुजीवहरो बली ।। २५ ।।
asādhyaḥ sādhusādhyaśca bhṛtyamarkaṭarūpadhṛk || hiraṇyaretāḥ paurāṇo ripujīvaharo balī || 25 ||

Samhita : 8

Adhyaya :   35

Shloka :   25

महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ।। व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः ।। २६ ।।
mahāhrado mahāgartassiddhovṛṃdāravaṃditaḥ || vyāghracarmāṃbaro vyālī mahābhūto mahānidhiḥ || 26 ||

Samhita : 8

Adhyaya :   35

Shloka :   26

अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ।। पंचविंशतितत्त्वस्थः पारिजातः परात्परः ।। २७।।
amṛto'mṛvapuḥ śrīmānpāñcajanyaḥ prabhaṃjanaḥ || paṃcaviṃśatitattvasthaḥ pārijātaḥ parātparaḥ || 27||

Samhita : 8

Adhyaya :   35

Shloka :   27

सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ।। वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।। २८ ।।
sulabhassuvrataśśūro vāṅmayaikanidhirnidhiḥ || varṇāśramagururvarṇī śatrujicchatrutāpanaḥ || 28 ||

Samhita : 8

Adhyaya :   35

Shloka :   28

आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ।। प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ।। ।। २९।।
āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacaleśvaraḥ || pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ || || 29||

Samhita : 8

Adhyaya :   35

Shloka :   29

धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः।।सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः।।4.35.३०।।
dhanurdharo dhanurvedo guṇaḥ śaśiguṇākaraḥ||satyassatyaparo'dīno dharmo godharmaśāsanaḥ||4.35.30||

Samhita : 8

Adhyaya :   35

Shloka :   30

अनंतदृष्टिरानंदो दंडो दमयिता दमः ।। अभिचार्य्यो महामायो विश्वकर्म विशारदः।।३१।।
anaṃtadṛṣṭirānaṃdo daṃḍo damayitā damaḥ || abhicāryyo mahāmāyo viśvakarma viśāradaḥ||31||

Samhita : 8

Adhyaya :   35

Shloka :   31

वीतरागो विनीतात्मा तपस्वीभूतभावनः।।उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः।।३२।।
vītarāgo vinītātmā tapasvībhūtabhāvanaḥ||unmattaveṣaḥ pracchanno jitakāmo'jitapriyaḥ||32||

Samhita : 8

Adhyaya :   35

Shloka :   32

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः।।तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः ।। ३३।।
kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ||tarasvī tārako dhīmānpradhānaḥ prabhuravyayaḥ || 33||

Samhita : 8

Adhyaya :   35

Shloka :   33

लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ।। वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ।। ३४ ।।
lokapāloṃ'tarhitātmā kalpādiḥ kamalekṣaṇaḥ || vedaśāstrārthatattvajño'niyamo niyatāśrayaḥ || 34 ||

Samhita : 8

Adhyaya :   35

Shloka :   34

चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ।। भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः ।। ३५।।
caṃdraḥ sūryaḥ śaniḥ keturvarāṃgo vidrumacchaviḥ || bhaktivaśyaḥ paraṃ brahma mṛgabāṇāparṇo'naghaḥ || 35||

Samhita : 8

Adhyaya :   35

Shloka :   35

अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः।।सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः ।। ३६ ।।
adriradryālayaḥ kāṃtaḥ paramātmā jagadguruḥ||sarvakarmālayastuṣṭo maṃgalyo maṃgalāvṛtaḥ || 36 ||

Samhita : 8

Adhyaya :   35

Shloka :   36

महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ।। अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ।। ३७ ।।
mahātapā dīrghatapāḥ sthaviṣṭha sthaviro dhruvaḥ || ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ || 37 ||

Samhita : 8

Adhyaya :   35

Shloka :   37

संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ।। अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः ।। ३८।।
saṃvatsarakaro maṃtraḥ pratyayaḥ sarvatāpanaḥ || ajaḥ sarveśvarassiddho mahātejā mahābalaḥ || 38||

Samhita : 8

Adhyaya :   35

Shloka :   38

योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ।। वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ।। ३९ ।।
yogī yogyo mahāretā siddhiḥ sarvādiragrahaḥ || vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ || 39 ||

Samhita : 8

Adhyaya :   35

Shloka :   39

सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ।। भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ।। 4.35.४० ।।
sukīrti śobhanassragvī vedāṃgo vedavinmuniḥ || bhrājiṣṇurbhojanaṃ bhoktā lokanātho durādharaḥ || 4.35.40 ||

Samhita : 8

Adhyaya :   35

Shloka :   40

अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ।। कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः ।। ४१ ।।
amṛtaśśāśvataśśāṃto bāṇahastaḥ pratāpavān || kamaṃḍaludharo dhanvī hyavāṅmanasagocaraḥ || 41 ||

Samhita : 8

Adhyaya :   35

Shloka :   41

अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ।। कालयोगी महानादो महोत्साहो महाबलः ।। ४२ ।।
atīṃdriyo mahāmāyassarvavāsaścatuṣpathaḥ || kālayogī mahānādo mahotsāho mahābalaḥ || 42 ||

Samhita : 8

Adhyaya :   35

Shloka :   42

महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः।।निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।। ४३।।
mahābuddhirmahāvīryo bhūtacārī puraṃ daraḥ||niśācaraḥ pretacārī mahāśaktirmahādyutiḥ || 43||

Samhita : 8

Adhyaya :   35

Shloka :   43

अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ।। बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ।। ४४ ।।
anirdeśyavapuḥ śrīmānsarvācāryamanogatiḥ || bahuśrutirmahāmāyo niyatātmā dhruvo'dhruvaḥ || 44 ||

Samhita : 8

Adhyaya :   35

Shloka :   44

तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ।। नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ।। ४५ ।।
tejastejo dyutidharo janakaḥ sarvaśāsakaḥ || nṛtyapriyo nṛtyanityaḥ prakāśātmā prakāśakaḥ || 45 ||

Samhita : 8

Adhyaya :   35

Shloka :   45

स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ।। युगादिकृद्युगावर्तो गंभीरो वृषवाहनः ।। ४६।।
spaṣṭākṣaro budho maṃtraḥ samānaḥ sārasaṃplavaḥ || yugādikṛdyugāvarto gaṃbhīro vṛṣavāhanaḥ || 46||

Samhita : 8

Adhyaya :   35

Shloka :   46

इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ।। तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः ।। ४७ ।।
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ sulabhaḥ sāraśo dhanaḥ || tīrtharūpastīrthanāmā tīrthādṛśyastu tīrthadaḥ || 47 ||

Samhita : 8

Adhyaya :   35

Shloka :   47

अपांनिधिरधिष्ठानं विजयो जयकालवित् ।। प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ।। ४८ ।।
apāṃnidhiradhiṣṭhānaṃ vijayo jayakālavit || pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ || 48 ||

Samhita : 8

Adhyaya :   35

Shloka :   48

विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ।। वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ।। ४९ ।।
vimocanassuragaṇo vidyeśo biṃdusaṃśrayaḥ || vātarūpo'malonmāyī vikartā gahano guhaḥ || 49 ||

Samhita : 8

Adhyaya :   35

Shloka :   49

करणं कारणं कर्ता सर्वबंधविमोचनः ।। व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।। 4.35.५० ।।
karaṇaṃ kāraṇaṃ kartā sarvabaṃdhavimocanaḥ || vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ || 4.35.50 ||

Samhita : 8

Adhyaya :   35

Shloka :   50

गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ।। वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ।। ५१ ।।
gurudo lalito'bhedo bhāvātmātmani saṃsthitaḥ || vīreśvaro vīrabhadro vīrāsanavidhirguruḥ || 51 ||

Samhita : 8

Adhyaya :   35

Shloka :   51

वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ।। आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।। ५२ ।।
vīracūḍāmaṇirvettā cidānaṃdo nadīdharaḥ || ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ || 52 ||

Samhita : 8

Adhyaya :   35

Shloka :   52

बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ।। अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।। ५३ ।।
bālakhilyo mahāvīrastigmāṃśurbadhiraḥ khagaḥ || abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ || 53 ||

Samhita : 8

Adhyaya :   35

Shloka :   53

मघवान्कौशिको गोमान्विरामः सर्वसाधनः ।। ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ।। ५४ ।।
maghavānkauśiko gomānvirāmaḥ sarvasādhanaḥ || lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt || 54 ||

Samhita : 8

Adhyaya :   35

Shloka :   54

अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ।। परमार्थः परोमायी शंबरो व्याघ्रलोचनः ।। ९५ ।।
amoghadaṃḍī madhyastho hiraṇyo brahmavarcasaḥ || paramārthaḥ paromāyī śaṃbaro vyāghralocanaḥ || 95 ||

Samhita : 8

Adhyaya :   35

Shloka :   55

रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ।। रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः ।। ५६ ।।
rucirbahurucirvedyo vācaspatirahaspatiḥ || ravirvirocanaḥ skaṃdaḥ śāstā vaivasvato yamaḥ || 56 ||

Samhita : 8

Adhyaya :   35

Shloka :   56

युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ।। कैलासाधिपतिः कांतः सविता रविलोचनः ।। ५७ ।।
yuktirunnatakīrtiśca sānurāgaḥ puraṃjayaḥ || kailāsādhipatiḥ kāṃtaḥ savitā ravilocanaḥ || 57 ||

Samhita : 8

Adhyaya :   35

Shloka :   57

विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ।। नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः ।। ५८ ।।
viśvottamo vītabhayo viśvabharttā'nivāritaḥ || nityo niyatakalyāṇaḥ puṇyaśravaṇakīrttanaḥ || 58 ||

Samhita : 8

Adhyaya :   35

Shloka :   58

दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ।। उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः ।। ५९ ।।
dūraśravo viśvasaho dhyeyo duḥsvapnanāśanaḥ || uttāraṇo duṣkṛtihā vijñeyo duḥsaho'bhavaḥ || 59 ||

Samhita : 8

Adhyaya :   35

Shloka :   59

अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।। विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः ।। 4.35.६० ।।
anādirbhūrbhuvo lakṣmīḥ kirīṭī tridaśādhipaḥ || viśvagoptā viśvakarttā suvīro rucirāṃgadaḥ || 4.35.60 ||

Samhita : 8

Adhyaya :   35

Shloka :   60

जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ।। वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः।।६१।।
janano janajanmādiḥ prītimānnītimāndhruvaḥ || vaśiṣṭhaḥ kaśyapo bhānurbhīmo bhīmaparākramaḥ||61||

Samhita : 8

Adhyaya :   35

Shloka :   61

प्रणवः सत्पथाचारो महाकोशो महाधनः ।। जन्माधिपो महा देवः सकलागमपारगः ।। ६२ ।।
praṇavaḥ satpathācāro mahākośo mahādhanaḥ || janmādhipo mahā devaḥ sakalāgamapāragaḥ || 62 ||

Samhita : 8

Adhyaya :   35

Shloka :   62

तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ।। ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः ।। ६३ ।।
tattvaṃ tattvavidekātmā vibhurviṣṇurvibhūṣaṇaḥ || ṛṣirbrāhmaṇa aiśvaryajanmamṛtyujarātigaḥ || 63 ||

Samhita : 8

Adhyaya :   35

Shloka :   63

पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ।। आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक् ।। ६४ ।।
paṃcayajñasamutpattirviśveśo vimalodayaḥ || ātmayoniranādyaṃto vatsalo bhaktalokadhṛk || 64 ||

Samhita : 8

Adhyaya :   35

Shloka :   64

गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।। शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ।। ६५ ।।
gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ || śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā || 65 ||

Samhita : 8

Adhyaya :   35

Shloka :   65

अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ।। स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः ।। ६६ ।।
anemiriṣṭanemiśca mukundo vigatajvaraḥ || svayaṃjyotirmahājyotistanujyotiracaṃcalaḥ || 66 ||

Samhita : 8

Adhyaya :   35

Shloka :   66

पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ।। ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः ।। ६७ ।।
piṃgalaḥ kapilaśmaśrurbhālanetrastrayītanuḥ || jñānaskaṃdo mahānītirviśvotpattirupaplavaḥ || 67 ||

Samhita : 8

Adhyaya :   35

Shloka :   67

भगो विवस्वानादित्यो गतपारो बृहस्पतिः ।। कल्याणगुणनामा च पापहा पुण्यदर्शनः ।। ६८।।
bhago vivasvānādityo gatapāro bṛhaspatiḥ || kalyāṇaguṇanāmā ca pāpahā puṇyadarśanaḥ || 68||

Samhita : 8

Adhyaya :   35

Shloka :   68

उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ।। नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ।। ६९ ।।
udārakīrtirudyogī sadyogī sadasattrapaḥ || nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 69 ||

Samhita : 8

Adhyaya :   35

Shloka :   69

पवित्रः पापहारी च मणिपूरो नभोगतिः ।। हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः ।। 4.35.७० ।।
pavitraḥ pāpahārī ca maṇipūro nabhogatiḥ || hṛtpuṃḍarīkamāsīnaḥ śakraḥ śāṃto vṛṣākapiḥ || 4.35.70 ||

Samhita : 8

Adhyaya :   35

Shloka :   70

उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ।। अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ।। ७१ ।।
uṣṇo gṛhapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ || adharmaśatrurajñeyaḥ puruhūtaḥ puruśrutaḥ || 71 ||

Samhita : 8

Adhyaya :   35

Shloka :   71

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।। जगद्धितैषी सुगतः कुमारः कुशलागमः ।। ७२ ।।
brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ || jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ || 72 ||

Samhita : 8

Adhyaya :   35

Shloka :   72

हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ।। आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः ।। ७३ ।।
hiraṇyavarṇo jyotiṣmānnānābhūtarato dhvaniḥ || ārogyo namanādhyakṣo viśvāmitro dhaneśvaraḥ || 73 ||

Samhita : 8

Adhyaya :   35

Shloka :   73

ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ।। मातामहो मातरिश्वा नभस्वान्नागहारधृक् ।। ७४ ।।
brahmajyotirvasudhāmā mahājyotiranuttamaḥ || mātāmaho mātariśvā nabhasvānnāgahāradhṛk || 74 ||

Samhita : 8

Adhyaya :   35

Shloka :   74

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।। निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः ।। ७५ ।।
pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ || nirāvaraṇanirvāro vairaṃcyo viṣṭaraśravāḥ || 75 ||

Samhita : 8

Adhyaya :   35

Shloka :   75

आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ।। लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ।। ७६ ।।
ātmabhūraniruddho'trirjñānamūrtirmahāyaśāḥ || lokavīrāgraṇīrvīraścaṇḍaḥ satyaparākramaḥ || 76 ||

Samhita : 8

Adhyaya :   35

Shloka :   76

व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः।।अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः।।७७।।
vyālakalpo mahākalpaḥ kalpavṛkṣaḥ kalādharaḥ||alaṃkariṣṇuracalo rociṣṇurvikramonnataḥ||77||

Samhita : 8

Adhyaya :   35

Shloka :   77

आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः।।असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः ।। ७८।।
āyuḥ śabdapatirvāgmī plavanaśśikhisārathiḥ||asaṃsṛṣṭo'tithiśśatruḥ pramāthī pādapāsanaḥ || 78||

Samhita : 8

Adhyaya :   35

Shloka :   78

वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ।। जप्यो जरादिशमनो लोहितश्च तनूनपात्।।७९।।
vasuśravā kavyavāhaḥ pratapto viśvabhojanaḥ || japyo jarādiśamano lohitaśca tanūnapāt||79||

Samhita : 8

Adhyaya :   35

Shloka :   79

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।। निदाघस्तपनो मेघभक्षः परपुरंजयः ।। 4.35.८० ।।
pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā || nidāghastapano meghabhakṣaḥ parapuraṃjayaḥ || 4.35.80 ||

Samhita : 8

Adhyaya :   35

Shloka :   80

सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ।। वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।। ८१ ।।
sukhānilassuniṣpannassurabhiśśiśirātmakaḥ || vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ || 81 ||

Samhita : 8

Adhyaya :   35

Shloka :   81

अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ।। पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण ।। ८२ ।।
aṃgirā gururātreyo vimalo viśvapāvanaḥ || pāvanaḥ purajicchakrastraividyo navavāraṇa || 82 ||

Samhita : 8

Adhyaya :   35

Shloka :   82

मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।। जमदग्निर्बलनिधिर्विगालो विश्वगालवः ।। ८३ ।।
manobuddhirahaṃkāraḥ kṣetrajñaḥ kṣetrapālakaḥ || jamadagnirbalanidhirvigālo viśvagālavaḥ || 83 ||

Samhita : 8

Adhyaya :   35

Shloka :   83

अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ।। शैलो गगनकुंदाभो दानवारिररिंदमः ।। ८४ ।।
aghoro'nuttaro yajñaḥ śreyo niḥśreyasapradaḥ || śailo gaganakuṃdābho dānavārirariṃdamaḥ || 84 ||

Samhita : 8

Adhyaya :   35

Shloka :   84

चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ।। चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः ।। ८५।।
cāmuṇḍo janakaścārurniśśalyo lokaśalyadhṛk || caturvedaścaturbhāvaścaturaścatura priyaḥ || 85||

Samhita : 8

Adhyaya :   35

Shloka :   85

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।। बहुरूपो महारूपस्सर्वरूपश्चराचरः ।। ८६ ।।
āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ || bahurūpo mahārūpassarvarūpaścarācaraḥ || 86 ||

Samhita : 8

Adhyaya :   35

Shloka :   86

न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ।। सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः ।। ८७ ।।
nyāyanirmāyako neyo nyāyagamyo niraṃjanaḥ || sahasramūrddhā deveṃdrassarvaśastraprabhaṃjanaḥ || 87 ||

Samhita : 8

Adhyaya :   35

Shloka :   87

मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ।। पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः ।। ८८।।
muṃḍī virūpo vikṛto daṃḍī nādī guṇottamaḥ || piṃgalākṣo hi bahvayo nīlagrīvo nirāmayaḥ || 88||

Samhita : 8

Adhyaya :   35

Shloka :   88

सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक्।।पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः।।८९।।
sahasrabāhussarveśaśśaraṇyassarvalokadhṛk||padmāsanaḥ paraṃ jyotiḥ pāramparyyaphalapradaḥ||89||

Samhita : 8

Adhyaya :   35

Shloka :   89

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।। परावरज्ञो वरदो वरेण्यश्च महास्वनः ।। 4.35.९० ।।
padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ || parāvarajño varado vareṇyaśca mahāsvanaḥ || 4.35.90 ||

Samhita : 8

Adhyaya :   35

Shloka :   90

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।। देवासुरमहा मित्रो देवासुरमहेश्वरः ।। ९१ ।।
devāsuragururdevo devāsuranamaskṛtaḥ || devāsuramahā mitro devāsuramaheśvaraḥ || 91 ||

Samhita : 8

Adhyaya :   35

Shloka :   91

देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ।। देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः ।। ९२ ।। ।
devāsureśvaro divyo devāsuramahāśrayāḥ || devadevo'nayo'ciṃtyo devatātmātmasaṃbhavaḥ || 92 || |

Samhita : 8

Adhyaya :   35

Shloka :   92

सद्यो महासुरव्याधो देवसिंहो दिवाकरः।।विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम।।९३।।
sadyo mahāsuravyādho devasiṃho divākaraḥ||vibudhāmacaraḥ śreṣṭhaḥ sarvadevottamottama||93||

Samhita : 8

Adhyaya :   35

Shloka :   93

शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः।।वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः ।। ९४।।
śivajñānarataḥ śrīmāñśikhī śrīparvatapriyaḥ||vajrahastassiddhakhaṅgo narasiṃhanipātanaḥ || 94||

Samhita : 8

Adhyaya :   35

Shloka :   94

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।। नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः ।। ९५ ।।
brahmacārī lokacārī dharmacārī dhanādhipaḥ || nandī naṃdīśvaro'naṃto nagnavratadharaśśuciḥ || 95 ||

Samhita : 8

Adhyaya :   35

Shloka :   95

लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ।। स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ।। ९६ ।।
liṃgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāpahaḥ || svadhāmā svagataḥ svargī svaraḥ svaramayaḥ svanaḥ || 96 ||

Samhita : 8

Adhyaya :   35

Shloka :   96

बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ।। दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः ।। ९७।।
bāṇādhyakṣo bījakartā karmakṛddharmasaṃbhavaḥ || daṃbho lobho'tha vai śaṃbhussarva bhūtamaheśvaraḥ || 97||

Samhita : 8

Adhyaya :   35

Shloka :   97

श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः।।लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः ।। ९८।।
śmaśānanilayastryakṣassa turapratimākṛtiḥ||lokottarasphuṭolokaḥ tryaṃbako nāgabhūṣaṇaḥ || 98||

Samhita : 8

Adhyaya :   35

Shloka :   98

अंधकारि मखद्वेषी विष्णुकंधरपातनः ।। हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित्।।९९।।
aṃdhakāri makhadveṣī viṣṇukaṃdharapātanaḥ || hīnadoṣo'kṣayaguṇo dakṣāriḥ pūṣadaṃtabhit||99||

Samhita : 8

Adhyaya :   35

Shloka :   99

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।। सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः ।। 4.35.१०० ।।
pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ || sanmārgamapriyo dhūrttaḥ puṇyakīrtiranāmayaḥ || 4.35.100 ||

Samhita : 8

Adhyaya :   35

Shloka :   100

मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ।। जीवितांतकरो नित्यो वसुरेता वसुप्रदः ।। १०१ ।।
manojavastīrthakaro jaṭilo niyameśvaraḥ || jīvitāṃtakaro nityo vasuretā vasupradaḥ || 101 ||

Samhita : 8

Adhyaya :   35

Shloka :   101

सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः।।कलाधरो महाकालभूतः सत्यपरायणः ।। १०२ ।।
sadgatiḥ siddhidaḥ siddhiḥ sajjātiḥ khalakaṃṭakaḥ||kalādharo mahākālabhūtaḥ satyaparāyaṇaḥ || 102 ||

Samhita : 8

Adhyaya :   35

Shloka :   102

लोकलावण्यकर्ता च लोकोत्तरसुखालयः ।। चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः ।। १०३ ।।
lokalāvaṇyakartā ca lokottarasukhālayaḥ || caṃdrasaṃjīvanaśśāstā lokagrāho mahādhipaḥ || 103 ||

Samhita : 8

Adhyaya :   35

Shloka :   103

लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ।। अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः ।। १०४ ।।
lokabaṃdhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣitaḥ || anapāyo'kṣaraḥ kāṃtaḥ sarvaśastrabhṛtāṃ varaḥ || 104 ||

Samhita : 8

Adhyaya :   35

Shloka :   104

तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ।। शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ।। १०५ ।।
tejomayo śrutidharo lokamānī ghṛṇārṇavaḥ || śucismitaḥ prasannātmā hyajeyo duratikramaḥ || 105 ||

Samhita : 8

Adhyaya :   35

Shloka :   105

ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ।। तुम्बवीणो महाकायो विशोकश्शोकनाशनः ।। १०६।।
jyotirmayo jagannātho nirākāro jaleśvaraḥ || tumbavīṇo mahākāyo viśokaśśokanāśanaḥ || 106||

Samhita : 8

Adhyaya :   35

Shloka :   106

त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ।। अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः।।१०७।।
trilokapastrilokeśaḥ sarvaśuddhiradhokṣajaḥ || avyaktalakṣaṇo devo vyakto'vyakto viśāṃpatiḥ||107||

Samhita : 8

Adhyaya :   35

Shloka :   107

परः शिवो वसुर्नासासारो मानधरो यमः ।। ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ।। १०८।।
paraḥ śivo vasurnāsāsāro mānadharo yamaḥ || brahmā viṣṇuḥ prajāpālo haṃso haṃsagatirvayaḥ || 108||

Samhita : 8

Adhyaya :   35

Shloka :   108

वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ।। कैलासशिखरावासी सर्वावासी सदागति ।। १०९ ।।
vedhā vidhātā dhātā ca sraṣṭā harttā caturmukhaḥ || kailāsaśikharāvāsī sarvāvāsī sadāgati || 109 ||

Samhita : 8

Adhyaya :   35

Shloka :   109

हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ।। सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय ।। 4.35.११० ।।
hiraṇyagarbho druhiṇo bhūtapālo'tha bhūpatiḥ || sadyogī yogavidyogīvarado brāhmaṇapriya || 4.35.110 ||

Samhita : 8

Adhyaya :   35

Shloka :   110

देवप्रियो देवनाथो देवको देवचिंतकः ।। विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ।। १११ ।।
devapriyo devanātho devako devaciṃtakaḥ || viṣamākṣo virūpākṣo vṛṣado vṛṣavardhanaḥ || 111 ||

Samhita : 8

Adhyaya :   35

Shloka :   111

निर्ममो निरहंकारो निर्मोहो निरुपद्रवः।।दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः ।। ११२।।
nirmamo nirahaṃkāro nirmoho nirupadravaḥ||darpahā darpado dṛptaḥ sarvārthaparivarttakaḥ || 112||

Samhita : 8

Adhyaya :   35

Shloka :   112

सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ।। भूतभव्यभवन्नाथो विभवो भूतिनाशनः ।। ११३ ।।
sahasrārcirbhūtibhūṣaḥ snigdhākṛtiradakṣiṇaḥ || bhūtabhavyabhavannātho vibhavo bhūtināśanaḥ || 113 ||

Samhita : 8

Adhyaya :   35

Shloka :   113

अर्थोऽनर्थो महाकोश परकायैकपंडित ।। निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः ।। ११४।।
artho'nartho mahākośa parakāyaikapaṃḍita || niṣkaṃṭakaḥ kṛtānaṃdo nirvyājo vyājamardanaḥ || 114||

Samhita : 8

Adhyaya :   35

Shloka :   114

सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ।। अकंपितो गुणग्राही नैकात्मानैककर्मकृत्।।११५।।
sattvavānsāttvikaḥ satyaḥ kṛtasnehaḥ kṛtāgamaḥ || akaṃpito guṇagrāhī naikātmānaikakarmakṛt||115||

Samhita : 8

Adhyaya :   35

Shloka :   115

सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ।। नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः ।। ११६ ।।
suprītaḥ sukhadaḥ sūkṣmaḥ sukaro dakṣiṇānilaḥ || naṃdiskaṃdo dharo dhuryaḥ prakaṭaḥ prītivardhanaḥ || 116 ||

Samhita : 8

Adhyaya :   35

Shloka :   116

अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ।। अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ।। ११७।।
aparājitaḥ sarvasaho goviṃdaḥ sattvavāhanaḥ || adhṛtaḥ svadhṛtaḥ siddhaḥ pūtamūrtiryaśodhanaḥ || 117||

Samhita : 8

Adhyaya :   35

Shloka :   117

वाराहशृंगधृक् शृंगी बलवानेकनायकः ।। श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक् ।। ११८ ।।
vārāhaśṛṃgadhṛk śṛṃgī balavānekanāyakaḥ || śrutiprakāśaḥ śrutimāne kabaṃdhuranekadhṛk || 118 ||

Samhita : 8

Adhyaya :   35

Shloka :   118

श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ।। भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः ।। ११९।।
śrīvatsalaḥ śivāraṃbhaḥ śāṃtabhadraḥ samo yaśaḥ || bhūyaśo bhūṣaṇo bhūtirbhūtikṛdbhūtabhāvanaḥ || 119||

Samhita : 8

Adhyaya :   35

Shloka :   119

अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ।। सत्यव्रती महात्यागी नित्यशांतिपरायणः ।। 4.35.१२०।।
akaṃpo bhaktikāyastu kālahāniḥ kalāvibhuḥ || satyavratī mahātyāgī nityaśāṃtiparāyaṇaḥ || 4.35.120||

Samhita : 8

Adhyaya :   35

Shloka :   120

परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः।।शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ।। १२१ ।।
parārthavṛttirvarado viraktastu viśāradaḥ||śubhadaḥ śubhakartā ca śubhanāmā śubhaḥ svayam || 121 ||

Samhita : 8

Adhyaya :   35

Shloka :   121

अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ।। स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः ।। १२२।।
anarthito guṇagrāhī hyakartā kanakaprabhaḥ || svabhāvabhadro madhyastha śatrughno vighnanāśanaḥ || 122||

Samhita : 8

Adhyaya :   35

Shloka :   122

शिखंडी कवची शूली जटी मुंडी च कुंडली ।। अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ।। १२३ ।।
śikhaṃḍī kavacī śūlī jaṭī muṃḍī ca kuṃḍalī || amṛtyuḥ sarvadṛk siṃhastejorāśirmahāmaṇiḥ || 123 ||

Samhita : 8

Adhyaya :   35

Shloka :   123

असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ।। वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः ।। १२४ ।।
asaṃkhyeyo'prameyātmā vīryavān vīryakovidaḥ || vedyaśca vai viyogātmā saptāvaramunīśvaraḥ || 124 ||

Samhita : 8

Adhyaya :   35

Shloka :   124

अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।। सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः ।। १२५ ।।
anuttamo durādharṣo madhuraḥ priyadarśanaḥ || sureśa smaraṇaḥ sarvaḥ śabdaḥ pratapatāṃ varaḥ || 125 ||

Samhita : 8

Adhyaya :   35

Shloka :   125

कालपक्षः कालकालः सुकृती कृतवासुकिः ।। महेष्वासो महीभर्ता निष्कलंको विशृंखल।।१२६।।
kālapakṣaḥ kālakālaḥ sukṛtī kṛtavāsukiḥ || maheṣvāso mahībhartā niṣkalaṃko viśṛṃkhala||126||

Samhita : 8

Adhyaya :   35

Shloka :   126

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।। विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः ।। १२७।।
dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ || viśvatassaṃvṛtastu vyūḍhorasko mahābhujaḥ || 127||

Samhita : 8

Adhyaya :   35

Shloka :   127

सर्वयोनिर्निरातंको नरनारायणप्रियः ।। निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः ।। १२८।।
sarvayonirnirātaṃko naranārāyaṇapriyaḥ || nirlepo yatisaṃgātmā nirvyaṃgo vyaṃganāśanaḥ || 128||

Samhita : 8

Adhyaya :   35

Shloka :   128

स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ।। निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ।। १२९ ।।
stavyaḥ stavapriyaḥ stotā vyāsamūrtirniraṃkulaḥ || niravadyamayopāyo vidyārāśiśca satkṛtaḥ || 129 ||

Samhita : 8

Adhyaya :   35

Shloka :   129

प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ।। वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः ।। 4.35.१३० ।।
praśāṃtabuddhirakṣuṇṇaḥ saṃgraho nityasuṃdaraḥ || vaiyāghradhuryo dhātrīśaḥ saṃkalpaḥ śarvarīpatiḥ || 4.35.130 ||

Samhita : 8

Adhyaya :   35

Shloka :   130

परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ।। सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः ।। १३१।।
paramārthagururdattaḥ sūrirāśritavatsalaḥ || somo rasajño rasadaḥ sarvasattvāvalaṃbanaḥ || 131||

Samhita : 8

Adhyaya :   35

Shloka :   131

एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ।। प्रार्थयामास शम्भुं वै पूजयामास पंकजः ।। १३२ ।।
evaṃ nāmnāṃ sahasreṇa tuṣṭāva hi haraṃ hariḥ || prārthayāmāsa śambhuṃ vai pūjayāmāsa paṃkajaḥ || 132 ||

Samhita : 8

Adhyaya :   35

Shloka :   132

ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ।। महाद्भुतं सुखकरं तदेव शृणुतादरात् ।। १३३ ।।
tataḥ sa kautukī śambhuścakāra caritaṃ dvijāḥ || mahādbhutaṃ sukhakaraṃ tadeva śṛṇutādarāt || 133 ||

Samhita : 8

Adhyaya :   35

Shloka :   133

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोध्यायः ।। ३५।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivasahasranāmavarṇanaṃ nāma pañcatriṃśodhyāyaḥ || 35||

Samhita : 8

Adhyaya :   35

Shloka :   134

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In