| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ॥ विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ॥ तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम् ॥ १ ॥
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathayāmi yathā śrutam .. viṣṇunā prārthito yena saṃtuṣṭaḥ parameśvaraḥ .. tadāhaṃ kathayāmyadya puṇyaṃ nāma sahasrakam .. 1 ..
श्रीविष्णुरुवाच ।।
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ॥ अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः ॥ २ ॥
śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ .. arthigamyaḥ sadācāraḥ śarvaḥ śaṃbhurmaheśvaraḥ .. 2 ..
चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ॥ वेदांतसारसंदोहः कपाली नीललोहितः ॥ ३ ॥
caṃdrāpīḍaścaṃdramaulirviśvaṃ viśvaṃbhareśvaraḥ .. vedāṃtasārasaṃdohaḥ kapālī nīlalohitaḥ .. 3 ..
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ॥ अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ॥ ४ ॥
dhyānādhāro'paricchedyo gaurībharttā gaṇeśvaraḥ .. aṣṭamūrtirviśvamūrtistrivargasvargasādhanaḥ .. 4 ..
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५ ॥
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ .. vāmadevo mahādevaḥ paṭuḥ parivṛḍho dṛḍhaḥ .. 5 ..
विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ॥ सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६ ॥
viśvarūpo virūpākṣo vāgīśaḥ śucisattamaḥ .. sarvapramāṇasaṃvādī vṛṣāṅko vṛṣavāhanaḥ .. 6 ..
ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ॥ तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७ ॥
īśaḥ pinākī khaṭvāṃgī citraveṣaściraṃtanaḥ .. tamoharo mahāyogī goptā brahmā ca dhūrjaṭiḥ .. 7 ..
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८ ॥
kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ .. unnadhraḥ puruṣo juṣyo durvāsāḥ puraśāsanaḥ .. 8 ..
दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ॥ अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९ ॥
divyāyudhaḥ skaṃdaguruḥ parameṣṭhīḥ parātparaḥ .. anādimadhyanidhano girīśo girijādhavaḥ .. 9 ..
कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ॥ समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः ॥ 4.35.१० ॥
kuberabaṃdhuḥ śrīkaṃṭho lokavarṇottamo mṛduḥ .. samādhivedyaḥ kodaṃḍī nīlakaṃṭhaḥ parasvadhīḥ .. 4.35.10 ..
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित् ॥ ११ ॥
viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ .. dharmadhāma kṣamākṣetraṃ bhagavānbhaganetrabhit .. 11 ..
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ॥ दाता दयाकरो दक्षः कर्मंदीः कामशासनः ॥ १२ ॥
ugraḥ paśupatistārkṣyaḥ priyabhaktaḥ paraṃtapaḥ .. dātā dayākaro dakṣaḥ karmaṃdīḥ kāmaśāsanaḥ .. 12 ..
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः ॥ १३॥
śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ .. lokakarttā mṛgapatirmahākarttā mahauṣadhiḥ .. 13..
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः॥नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १४॥
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ..nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī .. 14..
सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ॥ तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १५ ॥
somapo'mṛtapaḥ saumyo mahātejā mahādyutiḥ .. tejomayo'mṛtamayo'nnamayaśca sudhāpatiḥ .. 15 ..
अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ॥ लोककरो वेदकरः सूत्रकारः सनातनः ॥ १६ ॥
ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ .. lokakaro vedakaraḥ sūtrakāraḥ sanātanaḥ .. 16 ..
महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ॥ पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥ १७ ॥
maharṣikapilācāryo viśvadīptistrilocanaḥ .. pinākapāṇirbhūdevaḥ svastidaḥ svastikṛtsudhīḥ .. 17 ..
धातृधामा धामकरः सर्वगः सर्वगोचरः ॥ ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ॥ १८ ॥
dhātṛdhāmā dhāmakaraḥ sarvagaḥ sarvagocaraḥ .. brahmasṛgviśvasṛksargaḥ karṇikāraḥ priyaḥ kaviḥ .. 18 ..
शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥ गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९ ॥
śākho viśākho gośākhaḥ śivo bhiṣaganuttamaḥ .. gaṃgāplavodako bhavyaḥ puṣkalaḥ sthapatiḥ sthiraḥ .. 19 ..
विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥ सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः॥4.35.२०॥
vijitātmā vidheyātmā bhūtavāhanasārathiḥ .. sagaṇo gaṇakāyaśca sukīrticchinnasaṃśayaḥ..4.35.20..
कामदेवः कामपालो भस्मोद्धूलितविग्रहः ॥ भस्मप्रियो भस्मशायी कामी कांतः कृतागमः ॥ २१॥
kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ .. bhasmapriyo bhasmaśāyī kāmī kāṃtaḥ kṛtāgamaḥ .. 21..
समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ॥ अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः॥२२॥
samāvarto'nivṛttātmā dharmapuṃjaḥ sadāśivaḥ .. akalmaṣaśca puṇyātmā caturbāhurdurāsadaḥ..22..
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः ॥ २३॥
durlabho durgamo durgaḥ sarvāyudhaviśāradaḥ .. adhyātmayoganilayaḥ sutaṃtustaṃtuvardhanaḥ .. 23..
शुभांगो लोकसारंगो जगदीशो जनार्दनः॥भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४ ॥
śubhāṃgo lokasāraṃgo jagadīśo janārdanaḥ..bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ .. 24 ..
असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ॥ हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५ ॥
asādhyaḥ sādhusādhyaśca bhṛtyamarkaṭarūpadhṛk .. hiraṇyaretāḥ paurāṇo ripujīvaharo balī .. 25 ..
महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ॥ व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः ॥ २६ ॥
mahāhrado mahāgartassiddhovṛṃdāravaṃditaḥ .. vyāghracarmāṃbaro vyālī mahābhūto mahānidhiḥ .. 26 ..
अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ॥ पंचविंशतितत्त्वस्थः पारिजातः परात्परः ॥ २७॥
amṛto'mṛvapuḥ śrīmānpāñcajanyaḥ prabhaṃjanaḥ .. paṃcaviṃśatitattvasthaḥ pārijātaḥ parātparaḥ .. 27..
सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ॥ वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८ ॥
sulabhassuvrataśśūro vāṅmayaikanidhirnidhiḥ .. varṇāśramagururvarṇī śatrujicchatrutāpanaḥ .. 28 ..
आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ॥ प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ ॥ २९॥
āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacaleśvaraḥ .. pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ .. .. 29..
धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः॥सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः॥4.35.३०॥
dhanurdharo dhanurvedo guṇaḥ śaśiguṇākaraḥ..satyassatyaparo'dīno dharmo godharmaśāsanaḥ..4.35.30..
अनंतदृष्टिरानंदो दंडो दमयिता दमः ॥ अभिचार्य्यो महामायो विश्वकर्म विशारदः॥३१॥
anaṃtadṛṣṭirānaṃdo daṃḍo damayitā damaḥ .. abhicāryyo mahāmāyo viśvakarma viśāradaḥ..31..
वीतरागो विनीतात्मा तपस्वीभूतभावनः॥उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः॥३२॥
vītarāgo vinītātmā tapasvībhūtabhāvanaḥ..unmattaveṣaḥ pracchanno jitakāmo'jitapriyaḥ..32..
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः॥तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः ॥ ३३॥
kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ..tarasvī tārako dhīmānpradhānaḥ prabhuravyayaḥ .. 33..
लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ॥ वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ॥ ३४ ॥
lokapāloṃ'tarhitātmā kalpādiḥ kamalekṣaṇaḥ .. vedaśāstrārthatattvajño'niyamo niyatāśrayaḥ .. 34 ..
चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ॥ भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः ॥ ३५॥
caṃdraḥ sūryaḥ śaniḥ keturvarāṃgo vidrumacchaviḥ .. bhaktivaśyaḥ paraṃ brahma mṛgabāṇāparṇo'naghaḥ .. 35..
अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः॥सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः ॥ ३६ ॥
adriradryālayaḥ kāṃtaḥ paramātmā jagadguruḥ..sarvakarmālayastuṣṭo maṃgalyo maṃgalāvṛtaḥ .. 36 ..
महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ॥ अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७ ॥
mahātapā dīrghatapāḥ sthaviṣṭha sthaviro dhruvaḥ .. ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ .. 37 ..
संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ॥ अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः ॥ ३८॥
saṃvatsarakaro maṃtraḥ pratyayaḥ sarvatāpanaḥ .. ajaḥ sarveśvarassiddho mahātejā mahābalaḥ .. 38..
योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ॥ वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९ ॥
yogī yogyo mahāretā siddhiḥ sarvādiragrahaḥ .. vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ .. 39 ..
सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ॥ भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ 4.35.४० ॥
sukīrti śobhanassragvī vedāṃgo vedavinmuniḥ .. bhrājiṣṇurbhojanaṃ bhoktā lokanātho durādharaḥ .. 4.35.40 ..
अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ॥ कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥ ४१ ॥
amṛtaśśāśvataśśāṃto bāṇahastaḥ pratāpavān .. kamaṃḍaludharo dhanvī hyavāṅmanasagocaraḥ .. 41 ..
अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ॥ कालयोगी महानादो महोत्साहो महाबलः ॥ ४२ ॥
atīṃdriyo mahāmāyassarvavāsaścatuṣpathaḥ .. kālayogī mahānādo mahotsāho mahābalaḥ .. 42 ..
महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः॥निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३॥
mahābuddhirmahāvīryo bhūtacārī puraṃ daraḥ..niśācaraḥ pretacārī mahāśaktirmahādyutiḥ .. 43..
अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ॥ बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४ ॥
anirdeśyavapuḥ śrīmānsarvācāryamanogatiḥ .. bahuśrutirmahāmāyo niyatātmā dhruvo'dhruvaḥ .. 44 ..
तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ॥ नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥ ४५ ॥
tejastejo dyutidharo janakaḥ sarvaśāsakaḥ .. nṛtyapriyo nṛtyanityaḥ prakāśātmā prakāśakaḥ .. 45 ..
स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ॥ युगादिकृद्युगावर्तो गंभीरो वृषवाहनः ॥ ४६॥
spaṣṭākṣaro budho maṃtraḥ samānaḥ sārasaṃplavaḥ .. yugādikṛdyugāvarto gaṃbhīro vṛṣavāhanaḥ .. 46..
इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ॥ तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः ॥ ४७ ॥
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ sulabhaḥ sāraśo dhanaḥ .. tīrtharūpastīrthanāmā tīrthādṛśyastu tīrthadaḥ .. 47 ..
अपांनिधिरधिष्ठानं विजयो जयकालवित् ॥ प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८ ॥
apāṃnidhiradhiṣṭhānaṃ vijayo jayakālavit .. pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ .. 48 ..
विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ॥ वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥ ४९ ॥
vimocanassuragaṇo vidyeśo biṃdusaṃśrayaḥ .. vātarūpo'malonmāyī vikartā gahano guhaḥ .. 49 ..
करणं कारणं कर्ता सर्वबंधविमोचनः ॥ व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ 4.35.५० ॥
karaṇaṃ kāraṇaṃ kartā sarvabaṃdhavimocanaḥ .. vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ .. 4.35.50 ..
गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ॥ वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥ ५१ ॥
gurudo lalito'bhedo bhāvātmātmani saṃsthitaḥ .. vīreśvaro vīrabhadro vīrāsanavidhirguruḥ .. 51 ..
वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ॥ आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२ ॥
vīracūḍāmaṇirvettā cidānaṃdo nadīdharaḥ .. ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ .. 52 ..
बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ॥ अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३ ॥
bālakhilyo mahāvīrastigmāṃśurbadhiraḥ khagaḥ .. abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ .. 53 ..
मघवान्कौशिको गोमान्विरामः सर्वसाधनः ॥ ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४ ॥
maghavānkauśiko gomānvirāmaḥ sarvasādhanaḥ .. lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt .. 54 ..
अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ॥ परमार्थः परोमायी शंबरो व्याघ्रलोचनः ॥ ९५ ॥
amoghadaṃḍī madhyastho hiraṇyo brahmavarcasaḥ .. paramārthaḥ paromāyī śaṃbaro vyāghralocanaḥ .. 95 ..
रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ॥ रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः ॥ ५६ ॥
rucirbahurucirvedyo vācaspatirahaspatiḥ .. ravirvirocanaḥ skaṃdaḥ śāstā vaivasvato yamaḥ .. 56 ..
युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ॥ कैलासाधिपतिः कांतः सविता रविलोचनः ॥ ५७ ॥
yuktirunnatakīrtiśca sānurāgaḥ puraṃjayaḥ .. kailāsādhipatiḥ kāṃtaḥ savitā ravilocanaḥ .. 57 ..
विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ॥ नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः ॥ ५८ ॥
viśvottamo vītabhayo viśvabharttā'nivāritaḥ .. nityo niyatakalyāṇaḥ puṇyaśravaṇakīrttanaḥ .. 58 ..
दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः ॥ ५९ ॥
dūraśravo viśvasaho dhyeyo duḥsvapnanāśanaḥ .. uttāraṇo duṣkṛtihā vijñeyo duḥsaho'bhavaḥ .. 59 ..
अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ॥ विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः ॥ 4.35.६० ॥
anādirbhūrbhuvo lakṣmīḥ kirīṭī tridaśādhipaḥ .. viśvagoptā viśvakarttā suvīro rucirāṃgadaḥ .. 4.35.60 ..
जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ॥ वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः॥६१॥
janano janajanmādiḥ prītimānnītimāndhruvaḥ .. vaśiṣṭhaḥ kaśyapo bhānurbhīmo bhīmaparākramaḥ..61..
प्रणवः सत्पथाचारो महाकोशो महाधनः ॥ जन्माधिपो महा देवः सकलागमपारगः ॥ ६२ ॥
praṇavaḥ satpathācāro mahākośo mahādhanaḥ .. janmādhipo mahā devaḥ sakalāgamapāragaḥ .. 62 ..
तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ॥ ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः ॥ ६३ ॥
tattvaṃ tattvavidekātmā vibhurviṣṇurvibhūṣaṇaḥ .. ṛṣirbrāhmaṇa aiśvaryajanmamṛtyujarātigaḥ .. 63 ..
पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक् ॥ ६४ ॥
paṃcayajñasamutpattirviśveśo vimalodayaḥ .. ātmayoniranādyaṃto vatsalo bhaktalokadhṛk .. 64 ..
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५ ॥
gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ .. śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā .. 65 ..
अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ॥ स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः ॥ ६६ ॥
anemiriṣṭanemiśca mukundo vigatajvaraḥ .. svayaṃjyotirmahājyotistanujyotiracaṃcalaḥ .. 66 ..
पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ॥ ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७ ॥
piṃgalaḥ kapilaśmaśrurbhālanetrastrayītanuḥ .. jñānaskaṃdo mahānītirviśvotpattirupaplavaḥ .. 67 ..
भगो विवस्वानादित्यो गतपारो बृहस्पतिः ॥ कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८॥
bhago vivasvānādityo gatapāro bṛhaspatiḥ .. kalyāṇaguṇanāmā ca pāpahā puṇyadarśanaḥ .. 68..
उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ॥ नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ६९ ॥
udārakīrtirudyogī sadyogī sadasattrapaḥ .. nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ .. 69 ..
पवित्रः पापहारी च मणिपूरो नभोगतिः ॥ हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः ॥ 4.35.७० ॥
pavitraḥ pāpahārī ca maṇipūro nabhogatiḥ .. hṛtpuṃḍarīkamāsīnaḥ śakraḥ śāṃto vṛṣākapiḥ .. 4.35.70 ..
उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ॥ अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ॥ ७१ ॥
uṣṇo gṛhapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ .. adharmaśatrurajñeyaḥ puruhūtaḥ puruśrutaḥ .. 71 ..
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ॥ जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२ ॥
brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ .. jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ .. 72 ..
हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ॥ आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३ ॥
hiraṇyavarṇo jyotiṣmānnānābhūtarato dhvaniḥ .. ārogyo namanādhyakṣo viśvāmitro dhaneśvaraḥ .. 73 ..
ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ॥ मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४ ॥
brahmajyotirvasudhāmā mahājyotiranuttamaḥ .. mātāmaho mātariśvā nabhasvānnāgahāradhṛk .. 74 ..
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥ निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः ॥ ७५ ॥
pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ .. nirāvaraṇanirvāro vairaṃcyo viṣṭaraśravāḥ .. 75 ..
आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥ लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६ ॥
ātmabhūraniruddho'trirjñānamūrtirmahāyaśāḥ .. lokavīrāgraṇīrvīraścaṇḍaḥ satyaparākramaḥ .. 76 ..
व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः॥अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः॥७७॥
vyālakalpo mahākalpaḥ kalpavṛkṣaḥ kalādharaḥ..alaṃkariṣṇuracalo rociṣṇurvikramonnataḥ..77..
आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः॥असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः ॥ ७८॥
āyuḥ śabdapatirvāgmī plavanaśśikhisārathiḥ..asaṃsṛṣṭo'tithiśśatruḥ pramāthī pādapāsanaḥ .. 78..
वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ॥ जप्यो जरादिशमनो लोहितश्च तनूनपात्॥७९॥
vasuśravā kavyavāhaḥ pratapto viśvabhojanaḥ .. japyo jarādiśamano lohitaśca tanūnapāt..79..
पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥ निदाघस्तपनो मेघभक्षः परपुरंजयः ॥ 4.35.८० ॥
pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā .. nidāghastapano meghabhakṣaḥ parapuraṃjayaḥ .. 4.35.80 ..
सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ॥ वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१ ॥
sukhānilassuniṣpannassurabhiśśiśirātmakaḥ .. vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ .. 81 ..
अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ॥ पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण ॥ ८२ ॥
aṃgirā gururātreyo vimalo viśvapāvanaḥ .. pāvanaḥ purajicchakrastraividyo navavāraṇa .. 82 ..
मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ॥ जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३ ॥
manobuddhirahaṃkāraḥ kṣetrajñaḥ kṣetrapālakaḥ .. jamadagnirbalanidhirvigālo viśvagālavaḥ .. 83 ..
अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ॥ शैलो गगनकुंदाभो दानवारिररिंदमः ॥ ८४ ॥
aghoro'nuttaro yajñaḥ śreyo niḥśreyasapradaḥ .. śailo gaganakuṃdābho dānavārirariṃdamaḥ .. 84 ..
चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ॥ चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः ॥ ८५॥
cāmuṇḍo janakaścārurniśśalyo lokaśalyadhṛk .. caturvedaścaturbhāvaścaturaścatura priyaḥ .. 85..
आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ॥ बहुरूपो महारूपस्सर्वरूपश्चराचरः ॥ ८६ ॥
āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ .. bahurūpo mahārūpassarvarūpaścarācaraḥ .. 86 ..
न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ॥ सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः ॥ ८७ ॥
nyāyanirmāyako neyo nyāyagamyo niraṃjanaḥ .. sahasramūrddhā deveṃdrassarvaśastraprabhaṃjanaḥ .. 87 ..
मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ॥ पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः ॥ ८८॥
muṃḍī virūpo vikṛto daṃḍī nādī guṇottamaḥ .. piṃgalākṣo hi bahvayo nīlagrīvo nirāmayaḥ .. 88..
सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक्॥पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः॥८९॥
sahasrabāhussarveśaśśaraṇyassarvalokadhṛk..padmāsanaḥ paraṃ jyotiḥ pāramparyyaphalapradaḥ..89..
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ॥ परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ 4.35.९० ॥
padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ .. parāvarajño varado vareṇyaśca mahāsvanaḥ .. 4.35.90 ..
देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ देवासुरमहा मित्रो देवासुरमहेश्वरः ॥ ९१ ॥
devāsuragururdevo devāsuranamaskṛtaḥ .. devāsuramahā mitro devāsuramaheśvaraḥ .. 91 ..
देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ॥ देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः ॥ ९२ ॥ ।
devāsureśvaro divyo devāsuramahāśrayāḥ .. devadevo'nayo'ciṃtyo devatātmātmasaṃbhavaḥ .. 92 .. .
सद्यो महासुरव्याधो देवसिंहो दिवाकरः॥विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम॥९३॥
sadyo mahāsuravyādho devasiṃho divākaraḥ..vibudhāmacaraḥ śreṣṭhaḥ sarvadevottamottama..93..
शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः॥वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः ॥ ९४॥
śivajñānarataḥ śrīmāñśikhī śrīparvatapriyaḥ..vajrahastassiddhakhaṅgo narasiṃhanipātanaḥ .. 94..
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः ॥ ९५ ॥
brahmacārī lokacārī dharmacārī dhanādhipaḥ .. nandī naṃdīśvaro'naṃto nagnavratadharaśśuciḥ .. 95 ..
लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ॥ स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥ ९६ ॥
liṃgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāpahaḥ .. svadhāmā svagataḥ svargī svaraḥ svaramayaḥ svanaḥ .. 96 ..
बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ॥ दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः ॥ ९७॥
bāṇādhyakṣo bījakartā karmakṛddharmasaṃbhavaḥ .. daṃbho lobho'tha vai śaṃbhussarva bhūtamaheśvaraḥ .. 97..
श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः॥लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः ॥ ९८॥
śmaśānanilayastryakṣassa turapratimākṛtiḥ..lokottarasphuṭolokaḥ tryaṃbako nāgabhūṣaṇaḥ .. 98..
अंधकारि मखद्वेषी विष्णुकंधरपातनः ॥ हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित्॥९९॥
aṃdhakāri makhadveṣī viṣṇukaṃdharapātanaḥ .. hīnadoṣo'kṣayaguṇo dakṣāriḥ pūṣadaṃtabhit..99..
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः ॥ 4.35.१०० ॥
pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ .. sanmārgamapriyo dhūrttaḥ puṇyakīrtiranāmayaḥ .. 4.35.100 ..
मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ॥ जीवितांतकरो नित्यो वसुरेता वसुप्रदः ॥ १०१ ॥
manojavastīrthakaro jaṭilo niyameśvaraḥ .. jīvitāṃtakaro nityo vasuretā vasupradaḥ .. 101 ..
सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः॥कलाधरो महाकालभूतः सत्यपरायणः ॥ १०२ ॥
sadgatiḥ siddhidaḥ siddhiḥ sajjātiḥ khalakaṃṭakaḥ..kalādharo mahākālabhūtaḥ satyaparāyaṇaḥ .. 102 ..
लोकलावण्यकर्ता च लोकोत्तरसुखालयः ॥ चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः ॥ १०३ ॥
lokalāvaṇyakartā ca lokottarasukhālayaḥ .. caṃdrasaṃjīvanaśśāstā lokagrāho mahādhipaḥ .. 103 ..
लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ॥ अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः ॥ १०४ ॥
lokabaṃdhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣitaḥ .. anapāyo'kṣaraḥ kāṃtaḥ sarvaśastrabhṛtāṃ varaḥ .. 104 ..
तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ॥ शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥ १०५ ॥
tejomayo śrutidharo lokamānī ghṛṇārṇavaḥ .. śucismitaḥ prasannātmā hyajeyo duratikramaḥ .. 105 ..
ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ॥ तुम्बवीणो महाकायो विशोकश्शोकनाशनः ॥ १०६॥
jyotirmayo jagannātho nirākāro jaleśvaraḥ .. tumbavīṇo mahākāyo viśokaśśokanāśanaḥ .. 106..
त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ॥ अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः॥१०७॥
trilokapastrilokeśaḥ sarvaśuddhiradhokṣajaḥ .. avyaktalakṣaṇo devo vyakto'vyakto viśāṃpatiḥ..107..
परः शिवो वसुर्नासासारो मानधरो यमः ॥ ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०८॥
paraḥ śivo vasurnāsāsāro mānadharo yamaḥ .. brahmā viṣṇuḥ prajāpālo haṃso haṃsagatirvayaḥ .. 108..
वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ॥ कैलासशिखरावासी सर्वावासी सदागति ॥ १०९ ॥
vedhā vidhātā dhātā ca sraṣṭā harttā caturmukhaḥ .. kailāsaśikharāvāsī sarvāvāsī sadāgati .. 109 ..
हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ॥ सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय ॥ 4.35.११० ॥
hiraṇyagarbho druhiṇo bhūtapālo'tha bhūpatiḥ .. sadyogī yogavidyogīvarado brāhmaṇapriya .. 4.35.110 ..
देवप्रियो देवनाथो देवको देवचिंतकः ॥ विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ १११ ॥
devapriyo devanātho devako devaciṃtakaḥ .. viṣamākṣo virūpākṣo vṛṣado vṛṣavardhanaḥ .. 111 ..
निर्ममो निरहंकारो निर्मोहो निरुपद्रवः॥दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः ॥ ११२॥
nirmamo nirahaṃkāro nirmoho nirupadravaḥ..darpahā darpado dṛptaḥ sarvārthaparivarttakaḥ .. 112..
सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ॥ भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥ ११३ ॥
sahasrārcirbhūtibhūṣaḥ snigdhākṛtiradakṣiṇaḥ .. bhūtabhavyabhavannātho vibhavo bhūtināśanaḥ .. 113 ..
अर्थोऽनर्थो महाकोश परकायैकपंडित ॥ निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः ॥ ११४॥
artho'nartho mahākośa parakāyaikapaṃḍita .. niṣkaṃṭakaḥ kṛtānaṃdo nirvyājo vyājamardanaḥ .. 114..
सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ॥ अकंपितो गुणग्राही नैकात्मानैककर्मकृत्॥११५॥
sattvavānsāttvikaḥ satyaḥ kṛtasnehaḥ kṛtāgamaḥ .. akaṃpito guṇagrāhī naikātmānaikakarmakṛt..115..
सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ॥ नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः ॥ ११६ ॥
suprītaḥ sukhadaḥ sūkṣmaḥ sukaro dakṣiṇānilaḥ .. naṃdiskaṃdo dharo dhuryaḥ prakaṭaḥ prītivardhanaḥ .. 116 ..
अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ॥ अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११७॥
aparājitaḥ sarvasaho goviṃdaḥ sattvavāhanaḥ .. adhṛtaḥ svadhṛtaḥ siddhaḥ pūtamūrtiryaśodhanaḥ .. 117..
वाराहशृंगधृक् शृंगी बलवानेकनायकः ॥ श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक् ॥ ११८ ॥
vārāhaśṛṃgadhṛk śṛṃgī balavānekanāyakaḥ .. śrutiprakāśaḥ śrutimāne kabaṃdhuranekadhṛk .. 118 ..
श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ॥ भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः ॥ ११९॥
śrīvatsalaḥ śivāraṃbhaḥ śāṃtabhadraḥ samo yaśaḥ .. bhūyaśo bhūṣaṇo bhūtirbhūtikṛdbhūtabhāvanaḥ .. 119..
अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ॥ सत्यव्रती महात्यागी नित्यशांतिपरायणः ॥ 4.35.१२०॥
akaṃpo bhaktikāyastu kālahāniḥ kalāvibhuḥ .. satyavratī mahātyāgī nityaśāṃtiparāyaṇaḥ .. 4.35.120..
परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः॥शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२१ ॥
parārthavṛttirvarado viraktastu viśāradaḥ..śubhadaḥ śubhakartā ca śubhanāmā śubhaḥ svayam .. 121 ..
अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ॥ स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः ॥ १२२॥
anarthito guṇagrāhī hyakartā kanakaprabhaḥ .. svabhāvabhadro madhyastha śatrughno vighnanāśanaḥ .. 122..
शिखंडी कवची शूली जटी मुंडी च कुंडली ॥ अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥ १२३ ॥
śikhaṃḍī kavacī śūlī jaṭī muṃḍī ca kuṃḍalī .. amṛtyuḥ sarvadṛk siṃhastejorāśirmahāmaṇiḥ .. 123 ..
असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ॥ वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः ॥ १२४ ॥
asaṃkhyeyo'prameyātmā vīryavān vīryakovidaḥ .. vedyaśca vai viyogātmā saptāvaramunīśvaraḥ .. 124 ..
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः ॥ १२५ ॥
anuttamo durādharṣo madhuraḥ priyadarśanaḥ .. sureśa smaraṇaḥ sarvaḥ śabdaḥ pratapatāṃ varaḥ .. 125 ..
कालपक्षः कालकालः सुकृती कृतवासुकिः ॥ महेष्वासो महीभर्ता निष्कलंको विशृंखल॥१२६॥
kālapakṣaḥ kālakālaḥ sukṛtī kṛtavāsukiḥ .. maheṣvāso mahībhartā niṣkalaṃko viśṛṃkhala..126..
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः ॥ १२७॥
dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ .. viśvatassaṃvṛtastu vyūḍhorasko mahābhujaḥ .. 127..
सर्वयोनिर्निरातंको नरनारायणप्रियः ॥ निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः ॥ १२८॥
sarvayonirnirātaṃko naranārāyaṇapriyaḥ .. nirlepo yatisaṃgātmā nirvyaṃgo vyaṃganāśanaḥ .. 128..
स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ॥ निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥ १२९ ॥
stavyaḥ stavapriyaḥ stotā vyāsamūrtirniraṃkulaḥ .. niravadyamayopāyo vidyārāśiśca satkṛtaḥ .. 129 ..
प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ॥ वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः ॥ 4.35.१३० ॥
praśāṃtabuddhirakṣuṇṇaḥ saṃgraho nityasuṃdaraḥ .. vaiyāghradhuryo dhātrīśaḥ saṃkalpaḥ śarvarīpatiḥ .. 4.35.130 ..
परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ॥ सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः ॥ १३१॥
paramārthagururdattaḥ sūrirāśritavatsalaḥ .. somo rasajño rasadaḥ sarvasattvāvalaṃbanaḥ .. 131..
एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ॥ प्रार्थयामास शम्भुं वै पूजयामास पंकजः ॥ १३२ ॥
evaṃ nāmnāṃ sahasreṇa tuṣṭāva hi haraṃ hariḥ .. prārthayāmāsa śambhuṃ vai pūjayāmāsa paṃkajaḥ .. 132 ..
ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ॥ महाद्भुतं सुखकरं तदेव शृणुतादरात् ॥ १३३ ॥
tataḥ sa kautukī śambhuścakāra caritaṃ dvijāḥ .. mahādbhutaṃ sukhakaraṃ tadeva śṛṇutādarāt .. 133 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोध्यायः ॥ ३५॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivasahasranāmavarṇanaṃ nāma pañcatriṃśodhyāyaḥ .. 35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In