| |
|

This overlay will guide you through the buttons:

।। ऋषय ऊचुः ।।
सूतसूत महाभाग ज्ञानवानसि सुव्रत ॥ पुनरेव शिवस्य वै चरितं ब्रूहि विस्तरात् ॥ १ ॥
sūtasūta mahābhāga jñānavānasi suvrata .. punareva śivasya vai caritaṃ brūhi vistarāt .. 1 ..
पुरातनाश्च राजान ऋषयो देवतास्तथा॥आराधनञ्च तस्यैव चकुर्देववरस्य हि ॥ २ ॥
purātanāśca rājāna ṛṣayo devatāstathā..ārādhanañca tasyaiva cakurdevavarasya hi .. 2 ..
सूत उवाच।।
साधु पृष्टमृषिश्रेष्ठाः श्रूयतां कथयामि वः ॥ ।चरित्रं शांकरं रम्यं शृण्वतां भुक्तिमुक्तिदम् ॥ ३ ॥
sādhu pṛṣṭamṛṣiśreṣṭhāḥ śrūyatāṃ kathayāmi vaḥ .. .caritraṃ śāṃkaraṃ ramyaṃ śṛṇvatāṃ bhuktimuktidam .. 3 ..
एतदेव पुरा पृष्टो नारदेन पितामहः ॥ प्रत्युवाच प्रसन्नात्मा नारदं मुनिसत्तमम् ॥ । ४ ॥
etadeva purā pṛṣṭo nāradena pitāmahaḥ .. pratyuvāca prasannātmā nāradaṃ munisattamam .. . 4 ..
ब्रह्मोवाच ।।
शृणु नारद सुप्रीत्या शांकरं चरितं वरम्॥प्रवक्ष्यामि भवत्स्नेहान्महापातकनाशनम् ॥ ५॥
śṛṇu nārada suprītyā śāṃkaraṃ caritaṃ varam..pravakṣyāmi bhavatsnehānmahāpātakanāśanam .. 5..
रमया सहितो विष्णुश्शिवपूजां चकार ह ॥ कृपया परमेशस्य सर्वान्कामानवाप हि ॥ ६ ॥
ramayā sahito viṣṇuśśivapūjāṃ cakāra ha .. kṛpayā parameśasya sarvānkāmānavāpa hi .. 6 ..
अहं पितामहश्चापि शिवपूजनकारकः ॥ तस्यैव कृपया तात विश्वसृष्टिकरस्सदा ॥ ७ ॥
ahaṃ pitāmahaścāpi śivapūjanakārakaḥ .. tasyaiva kṛpayā tāta viśvasṛṣṭikarassadā .. 7 ..
शिवपूजाकरा नित्यं मत्पुत्राः परमर्षयः ॥ अन्ये च ऋषयो ये ते शिवपूजनकारकाः ॥ ८ ॥ ॥
śivapūjākarā nityaṃ matputrāḥ paramarṣayaḥ .. anye ca ṛṣayo ye te śivapūjanakārakāḥ .. 8 .. ..
नारद त्वं विशेषेण शिवपूजनकारकः ॥ सप्तर्षयो वसिष्ठाद्याः शिवपूजनकारकाः॥९॥
nārada tvaṃ viśeṣeṇa śivapūjanakārakaḥ .. saptarṣayo vasiṣṭhādyāḥ śivapūjanakārakāḥ..9..
अरुंधती मदासाध्वी लोपामुद्रा तथैव च ॥ अहल्या गौतमस्त्री च शिवपूजनकारिकाः॥4.37.१०॥
aruṃdhatī madāsādhvī lopāmudrā tathaiva ca .. ahalyā gautamastrī ca śivapūjanakārikāḥ..4.37.10..
दुर्वासाः कौशिकश्शक्तिर्दधीचो गौतमस्तथा ॥ कणादो भार्गवो जीवो वैशंपायन एव च ॥ ११॥
durvāsāḥ kauśikaśśaktirdadhīco gautamastathā .. kaṇādo bhārgavo jīvo vaiśaṃpāyana eva ca .. 11..
एते च मुनयस्सर्वे शिवपूजाकरा मताः॥तथा पराशरो व्यासश्शिवपूजारतस्सदा ॥ १२॥
ete ca munayassarve śivapūjākarā matāḥ..tathā parāśaro vyāsaśśivapūjāratassadā .. 12..
उपमन्युर्महाभक्तश्शिवस्य परमात्मनः ॥ याज्ञवल्क्यो महाशैवो जैमिनिर्गर्ग एव च ॥ १३॥
upamanyurmahābhaktaśśivasya paramātmanaḥ .. yājñavalkyo mahāśaivo jaiminirgarga eva ca .. 13..
शुकश्च शौनकाद्याश्च शङ्करस्य प्रपूजकाः ॥ अन्येऽपि बहवस्सन्ति मुनयो मुनिसत्तमाः ॥ १४॥
śukaśca śaunakādyāśca śaṅkarasya prapūjakāḥ .. anye'pi bahavassanti munayo munisattamāḥ .. 14..
अदितिर्देवमाता च नित्यं प्रीत्या चकार ह ॥ पार्थिवीं शैवपूजां वै सवधूः प्रेमतत्परा॥१५॥
aditirdevamātā ca nityaṃ prītyā cakāra ha .. pārthivīṃ śaivapūjāṃ vai savadhūḥ prematatparā..15..
शक्रादयो लोकपाला वसवश्च सुरास्तथा ॥ महाराजिकदेवाश्च साध्याश्च शिवपूजकाः ॥ १६॥
śakrādayo lokapālā vasavaśca surāstathā .. mahārājikadevāśca sādhyāśca śivapūjakāḥ .. 16..
गन्धर्वा किन्नराद्याश्चोपसुराश्शिवपूजकाः ॥ तथाऽसुरा महात्मानश्शिवपूजाकरा मताः ॥ १७॥
gandharvā kinnarādyāścopasurāśśivapūjakāḥ .. tathā'surā mahātmānaśśivapūjākarā matāḥ .. 17..
हिरण्यकशिपुर्देत्यस्सानुजत्ससुतो मुने॥शिवपूजाकरो नित्यं विरोचनबली तथा॥१८॥
hiraṇyakaśipurdetyassānujatsasuto mune..śivapūjākaro nityaṃ virocanabalī tathā..18..
महाशैव स्मृतो बाणो हिरण्याक्षसुतास्तथा॥वृषपर्वा दनुस्तात दानवाः शिवपूजकाः ॥ १९ ॥
mahāśaiva smṛto bāṇo hiraṇyākṣasutāstathā..vṛṣaparvā danustāta dānavāḥ śivapūjakāḥ .. 19 ..
शेषश्च वासुकिश्चैव तक्षकश्च तथा परे ॥ शिवभक्ता महानागा गरुडाद्याश्च पक्षिणः ॥ 4.37.२०॥
śeṣaśca vāsukiścaiva takṣakaśca tathā pare .. śivabhaktā mahānāgā garuḍādyāśca pakṣiṇaḥ .. 4.37.20..
सूर्यचन्द्रावुभौ देवौ पृथ्व्यां वंशप्रवर्त्तकौ॥शिवसेवारतौ नित्यं सवंश्यौ तौ मुनीश्वर ॥ २१॥
sūryacandrāvubhau devau pṛthvyāṃ vaṃśapravarttakau..śivasevāratau nityaṃ savaṃśyau tau munīśvara .. 21..
मनवश्च तथा चक्रुस्स्वायंभुवपुरस्सराः ॥ शिवपूजां विशेषेण शिववेषधरा मुने ॥ २२ ॥
manavaśca tathā cakrussvāyaṃbhuvapurassarāḥ .. śivapūjāṃ viśeṣeṇa śivaveṣadharā mune .. 22 ..
प्रियव्रतश्च तत्पुत्रास्तथा चोत्तानपात्सुतः ॥ तद्वंशाश्चैव राजानश्शिवपूजनकारकाः ॥ २३ ॥
priyavrataśca tatputrāstathā cottānapātsutaḥ .. tadvaṃśāścaiva rājānaśśivapūjanakārakāḥ .. 23 ..
ध्रुवश्च ऋषभश्चैव भरतो नव योगिनः ॥ तद्भ्रातरः परे चापि शिवपूजनकारकाः॥२४॥
dhruvaśca ṛṣabhaścaiva bharato nava yoginaḥ .. tadbhrātaraḥ pare cāpi śivapūjanakārakāḥ..24..
वैवस्वतसुतास्तार्क्ष्य इक्ष्वाकुप्रमुखा नृपाः॥शिवपूजारतात्मानः सर्वदा सुखभोगिनः ॥ २५॥
vaivasvatasutāstārkṣya ikṣvākupramukhā nṛpāḥ..śivapūjāratātmānaḥ sarvadā sukhabhoginaḥ .. 25..
ककुत्स्थश्चापि मांधाता सगरश्शैवसत्तमः॥मुचुकुन्दो हरिश्चन्द्रः कल्माषांघ्रिस्तथैव च॥२६॥
kakutsthaścāpi māṃdhātā sagaraśśaivasattamaḥ..mucukundo hariścandraḥ kalmāṣāṃghristathaiva ca..26..
भगीरथादयो भूपा बहवो नृपसत्तमाः॥शिवपूजाकरा ज्ञेयाः शिववेषविधायिनः ॥ २७॥
bhagīrathādayo bhūpā bahavo nṛpasattamāḥ..śivapūjākarā jñeyāḥ śivaveṣavidhāyinaḥ .. 27..
खट्वांगश्च महाराजो देवसाहाय्यकारकः ॥ विधितः पार्थिवीम्मूर्तिं शिवस्यापूजयत्सदा ॥ २८॥
khaṭvāṃgaśca mahārājo devasāhāyyakārakaḥ .. vidhitaḥ pārthivīmmūrtiṃ śivasyāpūjayatsadā .. 28..
तत्पुत्रो हि दिलीपश्च शिवपूजनकृत्सदा ॥ रघुस्तत्तनयः शैवः सुप्रीत्याः शिवपूजकः ॥ २९ ॥
tatputro hi dilīpaśca śivapūjanakṛtsadā .. raghustattanayaḥ śaivaḥ suprītyāḥ śivapūjakaḥ .. 29 ..
अजश्शिवार्चकस्तस्य तनयो धर्मयुद्धकृत् ॥ जातो दशरथो भूयो महाराजो विशेषतः ॥ 4.37.३०॥
ajaśśivārcakastasya tanayo dharmayuddhakṛt .. jāto daśaratho bhūyo mahārājo viśeṣataḥ .. 4.37.30..
पुत्रार्थे पार्थिवी मूर्त्ति शैवी दशरथो हि सः ॥ समानर्च विशेषेण वसि ष्ठस्याज्ञया मुनेः ॥ ३१॥
putrārthe pārthivī mūrtti śaivī daśaratho hi saḥ .. samānarca viśeṣeṇa vasi ṣṭhasyājñayā muneḥ .. 31..
पुत्रेष्टिं च चकारासौ पार्थिवो भवभक्तिमान्॥ऋष्यशृङ्गमुनेराज्ञां संप्राप्य नृपसत्तमः ॥ ३२ ॥
putreṣṭiṃ ca cakārāsau pārthivo bhavabhaktimān..ṛṣyaśṛṅgamunerājñāṃ saṃprāpya nṛpasattamaḥ .. 32 ..
कौसल्या तत्प्रिया मूर्त्ति पार्थिवीं शांकरीं मुदा ॥ ऋष्यशृंगसमादिष्टा समानर्च सुताप्तये ॥ ३३॥
kausalyā tatpriyā mūrtti pārthivīṃ śāṃkarīṃ mudā .. ṛṣyaśṛṃgasamādiṣṭā samānarca sutāptaye .. 33..
सुमित्रा च शिवं प्रीत्या कैकेयी नृपवल्लभा॥पूजयामास सत्पुत्रप्राप्तये मुनिसत्तम ॥ ३४ ॥
sumitrā ca śivaṃ prītyā kaikeyī nṛpavallabhā..pūjayāmāsa satputraprāptaye munisattama .. 34 ..
शिवप्रसादतस्ता वै पुत्रान्प्रापुश्शुभंकरान् ॥ महाप्रतापिनो वीरान्सन्मार्गनिरतान्मुने ॥ ३५॥
śivaprasādatastā vai putrānprāpuśśubhaṃkarān .. mahāpratāpino vīrānsanmārganiratānmune .. 35..
ततः शिवाज्ञया तस्मात्तासु राज्ञस्स्वयं हरिः ॥ चतुर्भिश्चैव रूपैश्चाविर्बभूव नृपात्मजः ॥ ३६ ॥
tataḥ śivājñayā tasmāttāsu rājñassvayaṃ hariḥ .. caturbhiścaiva rūpaiścāvirbabhūva nṛpātmajaḥ .. 36 ..
कौसल्यायाः सुतो राम सुमित्रायाश्च लक्ष्मण ॥ शत्रुघ्नश्चैव कैकेय्या भरतश्चेति सुव्रताः ॥ ३७॥
kausalyāyāḥ suto rāma sumitrāyāśca lakṣmaṇa .. śatrughnaścaiva kaikeyyā bharataśceti suvratāḥ .. 37..
रामस्ससहजो नित्यं पार्थिवं समपूजयत् ॥ भस्म रुद्राक्षधारी च विरजागममास्थितः ॥ ३८ ॥
rāmassasahajo nityaṃ pārthivaṃ samapūjayat .. bhasma rudrākṣadhārī ca virajāgamamāsthitaḥ .. 38 ..
तद्वंशे ये समुत्पन्ना राजानः सानुगा मुने ॥ ते सर्वे पार्थिवं लिंगं शिवस्य समपूजयन् ॥ ३९॥
tadvaṃśe ye samutpannā rājānaḥ sānugā mune .. te sarve pārthivaṃ liṃgaṃ śivasya samapūjayan .. 39..
सुद्युम्नश्च महाराजश्शैवो मुनिसुतो मुने ॥ शिवशापात्प्रियाहेतोरभून्नारी ससेवकः ॥ 4.37.४०॥
sudyumnaśca mahārājaśśaivo munisuto mune .. śivaśāpātpriyāhetorabhūnnārī sasevakaḥ .. 4.37.40..
पार्थिवेशसमर्चातः पुनस्सोऽभूत्पुमान्वरः ॥ मासं स्त्री पुरुषो मासमेवं स्त्रीत्वं न्यवर्त्तत ॥ ४१ ॥
pārthiveśasamarcātaḥ punasso'bhūtpumānvaraḥ .. māsaṃ strī puruṣo māsamevaṃ strītvaṃ nyavarttata .. 41 ..
ततो राज्यं परित्यज्य शिवधर्मपरायणः ॥ शिववेषधरो भक्त्या दुर्लभं मोक्षमाप्तवान् ॥ ४२॥
tato rājyaṃ parityajya śivadharmaparāyaṇaḥ .. śivaveṣadharo bhaktyā durlabhaṃ mokṣamāptavān .. 42..
पुरूरवाश्च तत्पुत्रो महाराजस्तु पूजक ॥ शिवस्य देवदेवस्य तत्सुतः शिवपूजकः ॥ ४३ ॥
purūravāśca tatputro mahārājastu pūjaka .. śivasya devadevasya tatsutaḥ śivapūjakaḥ .. 43 ..
भरतस्तु महापूजां शिवस्यैव सदाकरोत् ॥ नहुषश्च महा शैवः शिवपूजारतो ह्यभूत् ॥ ४४॥
bharatastu mahāpūjāṃ śivasyaiva sadākarot .. nahuṣaśca mahā śaivaḥ śivapūjārato hyabhūt .. 44..
ययातिः शिवपूजातः सर्वान्कामानवाप्तवान् ॥ अजीजनत्सुतान्पंच शिवधर्मपरायणान् ॥ ४५॥
yayātiḥ śivapūjātaḥ sarvānkāmānavāptavān .. ajījanatsutānpaṃca śivadharmaparāyaṇān .. 45..
तत्सुता यदुमुख्याश्च पंचापि शिवपूजकाः ॥ शिवपूजाप्रभावेण सर्वान्कामांश्च लेभिरे ॥ ४६ ॥
tatsutā yadumukhyāśca paṃcāpi śivapūjakāḥ .. śivapūjāprabhāveṇa sarvānkāmāṃśca lebhire .. 46 ..
अन्येऽपि ये महाभागाः समानर्चुश्शिवं हि ते ॥ तद्वंश्या अन्यवंश्याश्च भुक्तिमुक्तिप्रदं मुने॥ ४७ ॥
anye'pi ye mahābhāgāḥ samānarcuśśivaṃ hi te .. tadvaṃśyā anyavaṃśyāśca bhuktimuktipradaṃ mune.. 47 ..
कृष्णेन च कृतं नित्यं बदरीपर्वतोत्तमे ॥ पूजनं तु शिवस्यैव सप्तमासावधि स्वयम् ॥ ४८ ॥
kṛṣṇena ca kṛtaṃ nityaṃ badarīparvatottame .. pūjanaṃ tu śivasyaiva saptamāsāvadhi svayam .. 48 ..
प्रसन्नाद्भगवांस्तस्माद्वरान्दिव्यानने कशः॥सम्प्राप्य च जगत्सर्वं वशेऽनयत शङ्करात् ॥ ४९ ॥
prasannādbhagavāṃstasmādvarāndivyānane kaśaḥ..samprāpya ca jagatsarvaṃ vaśe'nayata śaṅkarāt .. 49 ..
प्रद्युम्नः तत्सुतस्तात शिवपूजाकरस्सदा ॥ अन्ये च कार्ष्णिप्रवरास्साम्बाद्याश्शिवपूजकाः ॥ 4.37.५०
pradyumnaḥ tatsutastāta śivapūjākarassadā .. anye ca kārṣṇipravarāssāmbādyāśśivapūjakāḥ .. 4.37.50
जरासंधो महाशैवस्तद्वंश्याश्च नृपास्तथा ॥ निमिश्शैवश्च जनकस्तत्पुत्राश्शिवपूजकाः॥५१॥
jarāsaṃdho mahāśaivastadvaṃśyāśca nṛpāstathā .. nimiśśaivaśca janakastatputrāśśivapūjakāḥ..51..
नलेन च कृता पूजा वीरसेनसुतेन वै ॥ पूर्वजन्मनि यो भिल्लो वने पान्थसुरक्षकः ॥ ५२ ॥
nalena ca kṛtā pūjā vīrasenasutena vai .. pūrvajanmani yo bhillo vane pānthasurakṣakaḥ .. 52 ..
यतिश्च रक्षितस्तेन पुरा हरसमीपतः ॥ स्वयंव्याघ्रादिभी रात्रौ भक्षितश्च मृतो वृषात् ॥ ५३ ॥
yatiśca rakṣitastena purā harasamīpataḥ .. svayaṃvyāghrādibhī rātrau bhakṣitaśca mṛto vṛṣāt .. 53 ..
तेन पुण्यप्रभावेण स भिल्लो हि नलोऽभवत् ॥ चक्रवर्ती महाराजो दमयन्ती प्रियोऽभवत् ॥ ५४ ॥
tena puṇyaprabhāveṇa sa bhillo hi nalo'bhavat .. cakravartī mahārājo damayantī priyo'bhavat .. 54 ..
इति ते कथितं तात यत्पृष्टं भवतानघ ॥ शाङ्करं चरितं दिव्यं किमन्यत्प्रष्टुमिच्छसि ॥ ५५ ॥
iti te kathitaṃ tāta yatpṛṣṭaṃ bhavatānagha .. śāṅkaraṃ caritaṃ divyaṃ kimanyatpraṣṭumicchasi .. 55 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां देवर्षिनृपशैवत्ववर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasahitāyāṃ devarṣinṛpaśaivatvavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In