Kotirudra Samhita

Adhyaya - 38

Greatness of Shivaratri

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ।। यच्छ्रावयसि नस्तात महेश्वरकथां शुभाम् ।। १ ।।
dhanyo'si kṛtakṛtyo'si jīvitaṃ saphalaṃ tava || yacchrāvayasi nastāta maheśvarakathāṃ śubhām || 1 ||

Samhita : 8

Adhyaya :   38

Shloka :   1

बहुभिश्चर्षिभि स्सूत श्रुतं यद्यपि वस्तु सत् ।। सन्देहो न मतोऽस्माकं तदेतत्कथयामि ते ।। २।।
bahubhiścarṣibhi ssūta śrutaṃ yadyapi vastu sat || sandeho na mato'smākaṃ tadetatkathayāmi te || 2||

Samhita : 8

Adhyaya :   38

Shloka :   2

केन व्रतेन सन्तुष्टः शिवो यच्छति सत्सुखम् ।। कुशलश्शिवकृत्ये त्वं तस्मात्पृच्छामहे वयम् ।। ३ ।।
kena vratena santuṣṭaḥ śivo yacchati satsukham || kuśalaśśivakṛtye tvaṃ tasmātpṛcchāmahe vayam || 3 ||

Samhita : 8

Adhyaya :   38

Shloka :   3

भुक्तिर्मुक्तिश्च लभ्येत भक्तैर्येन व्रतेन वै ।। तद्वद त्वं विशेषेण व्यासशिष्य नमोऽस्तु ते ।। ४।।
bhuktirmuktiśca labhyeta bhaktairyena vratena vai || tadvada tvaṃ viśeṣeṇa vyāsaśiṣya namo'stu te || 4||

Samhita : 8

Adhyaya :   38

Shloka :   4

सूत उवाच ।।
सम्यक्पृष्टमृषिश्रेष्ठा भवद्भिः करुणात्मभिः ।। स्मृत्वा शिवपदांभोजं कथयामि यथाश्रुतम् ।। ५ ।।
samyakpṛṣṭamṛṣiśreṣṭhā bhavadbhiḥ karuṇātmabhiḥ || smṛtvā śivapadāṃbhojaṃ kathayāmi yathāśrutam || 5 ||

Samhita : 8

Adhyaya :   38

Shloka :   5

यथा भवद्भिः पृच्छेत तथा पृष्टं हि वेधसा ।। हरिणा शिवया चैव तथा वै शंकरं प्रति ।। ६ ।।
yathā bhavadbhiḥ pṛccheta tathā pṛṣṭaṃ hi vedhasā || hariṇā śivayā caiva tathā vai śaṃkaraṃ prati || 6 ||

Samhita : 8

Adhyaya :   38

Shloka :   6

कस्मिंश्चित्समये तैस्तु पृष्टं च परमात्मने ।। केन व्रतेन सन्तुष्टो भुक्तिं मुक्तिं च यच्छसि ।। ७ ।।
kasmiṃścitsamaye taistu pṛṣṭaṃ ca paramātmane || kena vratena santuṣṭo bhuktiṃ muktiṃ ca yacchasi || 7 ||

Samhita : 8

Adhyaya :   38

Shloka :   7

इति पृष्टस्तदा तैस्तु हरिणा तेन वै तदा ।। तदहं कथयाम्यद्य शृण्वतां पापहारकम् ।। ८
iti pṛṣṭastadā taistu hariṇā tena vai tadā || tadahaṃ kathayāmyadya śṛṇvatāṃ pāpahārakam || 8

Samhita : 8

Adhyaya :   38

Shloka :   8

।। शिव उवाच ।।
भूरि व्रतानि मे सन्ति भुक्तिमुक्तिप्रदानि च ।। मुख्यानि तत्र ज्ञेयानि दशसंख्यानि तानि वै ।। ९ ।।
bhūri vratāni me santi bhuktimuktipradāni ca || mukhyāni tatra jñeyāni daśasaṃkhyāni tāni vai || 9 ||

Samhita : 8

Adhyaya :   38

Shloka :   9

दश शैवव्रतान्याहुर्जाबालश्रुतिपारगाः ।। तानि व्रतानि यत्नेन कार्याण्येव द्विजैस्सदा ।। 4.38.१० ।।
daśa śaivavratānyāhurjābālaśrutipāragāḥ || tāni vratāni yatnena kāryāṇyeva dvijaissadā || 4.38.10 ||

Samhita : 8

Adhyaya :   38

Shloka :   10

प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ।। कालाष्टम्यां विशेषेण हरे त्याज्यं हि भोजनम् ।। ११ ।।
pratyaṣṭamyāṃ prayatnena kartavyaṃ naktabhojanam || kālāṣṭamyāṃ viśeṣeṇa hare tyājyaṃ hi bhojanam || 11 ||

Samhita : 8

Adhyaya :   38

Shloka :   11

एकादश्यां सितायां तु त्याज्यं विष्णो हि भोजनम् ।। असितायां तु भोक्तव्यं नक्तमभ्यर्च्य मां हरे ।। १२ ।।
ekādaśyāṃ sitāyāṃ tu tyājyaṃ viṣṇo hi bhojanam || asitāyāṃ tu bhoktavyaṃ naktamabhyarcya māṃ hare || 12 ||

Samhita : 8

Adhyaya :   38

Shloka :   12

त्रयोदश्यां सितायां तु कर्तव्यं निशि भोजनम् ।। असितायां तु भूतायां तत्र कार्यं शिवव्रतैः ।। १३।।
trayodaśyāṃ sitāyāṃ tu kartavyaṃ niśi bhojanam || asitāyāṃ tu bhūtāyāṃ tatra kāryaṃ śivavrataiḥ || 13||

Samhita : 8

Adhyaya :   38

Shloka :   13

निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ।। उभयोः पक्षयोर्विष्णो सर्वस्मिञ्छिव तत्परैः ।। १४।।
niśi yatnena kartavyaṃ bhojanaṃ somavāsare || ubhayoḥ pakṣayorviṣṇo sarvasmiñchiva tatparaiḥ || 14||

Samhita : 8

Adhyaya :   38

Shloka :   14

व्रतेष्वेतेषु सर्वेषु शैवा भोज्याः प्रयत्नतः ।। यथाशक्ति द्विजश्रेष्ठा व्रतसंपूर्तिहेतवे ।। १५।।
vrateṣveteṣu sarveṣu śaivā bhojyāḥ prayatnataḥ || yathāśakti dvijaśreṣṭhā vratasaṃpūrtihetave || 15||

Samhita : 8

Adhyaya :   38

Shloka :   15

व्रतान्येतानि नियमात्कर्तव्यानि द्विजन्मभिः ।। व्रतान्येतानि तु त्यक्त्वा जायन्ते तस्करा द्विजाः ।। १६ ।।
vratānyetāni niyamātkartavyāni dvijanmabhiḥ || vratānyetāni tu tyaktvā jāyante taskarā dvijāḥ || 16 ||

Samhita : 8

Adhyaya :   38

Shloka :   16

मुक्तिमार्गप्रवीणैश्च कर्तव्यं नियमादिति ।। मुक्तेस्तु प्रापकं चैव चतुष्टयमुदाहृतम् ।। १७ ।।
muktimārgapravīṇaiśca kartavyaṃ niyamāditi || muktestu prāpakaṃ caiva catuṣṭayamudāhṛtam || 17 ||

Samhita : 8

Adhyaya :   38

Shloka :   17

शिवार्चनं रुद्रजपं उपवासश्शिवालये ।। वाराणस्यां च मरणं मुक्तिरेषा सनातनी ।। १८ ।।
śivārcanaṃ rudrajapaṃ upavāsaśśivālaye || vārāṇasyāṃ ca maraṇaṃ muktireṣā sanātanī || 18 ||

Samhita : 8

Adhyaya :   38

Shloka :   18

अष्टमी सोमवारे च कृष्णपक्षे चतुर्दशी।।शिवतुष्टिकरं चैतन्नात्र कार्या विचारणा।।१९।।
aṣṭamī somavāre ca kṛṣṇapakṣe caturdaśī||śivatuṣṭikaraṃ caitannātra kāryā vicāraṇā||19||

Samhita : 8

Adhyaya :   38

Shloka :   19

चतुर्ष्वपि बलिष्ठं हि शिवरात्रिव्रतं हरे।।तस्मात्तदेव कर्तव्यं भुक्तिमुक्तिफलेप्सुभिः।।4.38.२०।।
caturṣvapi baliṣṭhaṃ hi śivarātrivrataṃ hare||tasmāttadeva kartavyaṃ bhuktimuktiphalepsubhiḥ||4.38.20||

Samhita : 8

Adhyaya :   38

Shloka :   20

एतस्माच्च मतादन्यन्नास्ति नृणां हितावहम्।।एतद्व्रतन्तु सर्वेषां धर्मसाधनमुत्तमम्।।२१।।
etasmācca matādanyannāsti nṛṇāṃ hitāvaham||etadvratantu sarveṣāṃ dharmasādhanamuttamam||21||

Samhita : 8

Adhyaya :   38

Shloka :   21

निष्कामानां सकामानां सर्वेषां च नृणान्तथा।।वर्णानामाश्रमाणां च स्त्रीबालानां तथा हरे ।। २२।।
niṣkāmānāṃ sakāmānāṃ sarveṣāṃ ca nṛṇāntathā||varṇānāmāśramāṇāṃ ca strībālānāṃ tathā hare || 22||

Samhita : 8

Adhyaya :   38

Shloka :   22

दासानां दासिकानां च देवादीनां तथैव च।।शरीरिणां च सर्वेषां हितमेतद्व्रतं वरम् ।। २३।।
dāsānāṃ dāsikānāṃ ca devādīnāṃ tathaiva ca||śarīriṇāṃ ca sarveṣāṃ hitametadvrataṃ varam || 23||

Samhita : 8

Adhyaya :   38

Shloka :   23

माघस्य ह्यसिते पक्षे विशिष्टा सातिकीर्तिता ।। निशीथव्यापिनी ग्राह्या हत्याकोटिविनाशिनी ।। २४।।
māghasya hyasite pakṣe viśiṣṭā sātikīrtitā || niśīthavyāpinī grāhyā hatyākoṭivināśinī || 24||

Samhita : 8

Adhyaya :   38

Shloka :   24

तद्दिने चैव यत्कार्यं प्रातरारभ्य केशव ।। श्रूयतान्तन्मनो दत्त्वा सुप्रीत्या कथयामि ते ।। २५ ।।
taddine caiva yatkāryaṃ prātarārabhya keśava || śrūyatāntanmano dattvā suprītyā kathayāmi te || 25 ||

Samhita : 8

Adhyaya :   38

Shloka :   25

प्रातरुत्थाय मेधावी परमानन्दसंयुतः ।। समाचरेन्नित्यकृत्यं स्नानादिकमतन्द्रितः ।। २६ ।।
prātarutthāya medhāvī paramānandasaṃyutaḥ || samācarennityakṛtyaṃ snānādikamatandritaḥ || 26 ||

Samhita : 8

Adhyaya :   38

Shloka :   26

शिवालये ततो गत्वा पूजयित्वा यथाविधि ।। नमस्कृत्य शिवं पश्चात्संकल्पं सम्यगाचरेत् ।। २७ ।।
śivālaye tato gatvā pūjayitvā yathāvidhi || namaskṛtya śivaṃ paścātsaṃkalpaṃ samyagācaret || 27 ||

Samhita : 8

Adhyaya :   38

Shloka :   27

देवदेव महादेव नीलकण्ठ नमोऽस्तु ते ।। कर्तुमिच्छाम्यहं देव शिवरात्रिव्रतं तव ।। २८ ।।
devadeva mahādeva nīlakaṇṭha namo'stu te || kartumicchāmyahaṃ deva śivarātrivrataṃ tava || 28 ||

Samhita : 8

Adhyaya :   38

Shloka :   28

तव प्रभावाद्देवेश निर्विघ्नेन भवेदिति ।। कामाद्याः शत्रवो मां वै पीडां कुर्वन्तु नैव हि।।२९।।
tava prabhāvāddeveśa nirvighnena bhavediti || kāmādyāḥ śatravo māṃ vai pīḍāṃ kurvantu naiva hi||29||

Samhita : 8

Adhyaya :   38

Shloka :   29

एवं संकल्पमास्थाय पूजाद्रव्यं समाहरेत्।।सुस्थले चैव यल्लिंगं प्रसिद्धं चागमेषु वै।।4.38.३०।।
evaṃ saṃkalpamāsthāya pūjādravyaṃ samāharet||susthale caiva yalliṃgaṃ prasiddhaṃ cāgameṣu vai||4.38.30||

Samhita : 8

Adhyaya :   38

Shloka :   30

रात्रौ तत्र स्वयं गत्वा संपाद्य विधिमुत्तमम्।।शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे
rātrau tatra svayaṃ gatvā saṃpādya vidhimuttamam||śivasya dakṣiṇe bhāge paścime vā sthale śubhe

Samhita : 8

Adhyaya :   38

Shloka :   31

निधाय चैव तद्द्रव्यं पूजार्थं शिवसन्निधौ ।। पुनः स्नायात्तदा तत्र विधिपूर्वं नरोत्तमः ।। ३२ ।।
nidhāya caiva taddravyaṃ pūjārthaṃ śivasannidhau || punaḥ snāyāttadā tatra vidhipūrvaṃ narottamaḥ || 32 ||

Samhita : 8

Adhyaya :   38

Shloka :   32

परिधाय शुभं वस्त्रमन्तर्वासश्शुभन्तथा।।आचम्य च त्रिवारं हि पूजारंभं समाचरेत् ।। ३३।।
paridhāya śubhaṃ vastramantarvāsaśśubhantathā||ācamya ca trivāraṃ hi pūjāraṃbhaṃ samācaret || 33||

Samhita : 8

Adhyaya :   38

Shloka :   33

यस्य मंत्रस्य यद्द्रव्यं तेन पूजां समाचरेत्।।अमंत्रकं न कर्तव्यं पूजनं तु हरस्य च ।। ३४।।
yasya maṃtrasya yaddravyaṃ tena pūjāṃ samācaret||amaṃtrakaṃ na kartavyaṃ pūjanaṃ tu harasya ca || 34||

Samhita : 8

Adhyaya :   38

Shloka :   34

गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितः ।। पूजनं प्रथमे यामे कृत्वा मंत्रं जपेद्बुधः ।। ३५।।
gītairvādyaistathā nṛtyairbhaktibhāvasamanvitaḥ || pūjanaṃ prathame yāme kṛtvā maṃtraṃ japedbudhaḥ || 35||

Samhita : 8

Adhyaya :   38

Shloka :   35

पार्थिवं च तदा श्रेष्ठं विदध्यान्मंत्रवान्यदि ।। कृतनित्यक्रियः पश्चात्पार्थिवं च समर्चयेत् ।। ३६।।
pārthivaṃ ca tadā śreṣṭhaṃ vidadhyānmaṃtravānyadi || kṛtanityakriyaḥ paścātpārthivaṃ ca samarcayet || 36||

Samhita : 8

Adhyaya :   38

Shloka :   36

प्रथमं पार्थिवं कृत्वा पश्चात्स्थापनमाचरेत् ।। स्तोत्रैर्नानाविधैर्देवं तोषयेद्वृषभध्वजम् ।। ३७।।
prathamaṃ pārthivaṃ kṛtvā paścātsthāpanamācaret || stotrairnānāvidhairdevaṃ toṣayedvṛṣabhadhvajam || 37||

Samhita : 8

Adhyaya :   38

Shloka :   37

माहात्म्यं व्रतसंभूतं पठितव्यं सुधीमता ।। श्रोतव्यं भक्तवर्येण व्रतसम्पूर्तिकाम्यया ।। ३८।।
māhātmyaṃ vratasaṃbhūtaṃ paṭhitavyaṃ sudhīmatā || śrotavyaṃ bhaktavaryeṇa vratasampūrtikāmyayā || 38||

Samhita : 8

Adhyaya :   38

Shloka :   38

चतुर्ष्वपि च यामेषु मूर्तीनां च चतुष्टयम् ।। कृत्वावाहनपूर्वं हि विसर्गावधि वै क्रमात् ।। ३९ ।।
caturṣvapi ca yāmeṣu mūrtīnāṃ ca catuṣṭayam || kṛtvāvāhanapūrvaṃ hi visargāvadhi vai kramāt || 39 ||

Samhita : 8

Adhyaya :   38

Shloka :   39

कार्यं जागरणं प्रीत्या महोत्सव समन्वितम् ।। प्रातः स्नात्वा पुनस्तत्र स्थापयेत्पूजयेच्छिवम् ।। 4.38.४०।।
kāryaṃ jāgaraṇaṃ prītyā mahotsava samanvitam || prātaḥ snātvā punastatra sthāpayetpūjayecchivam || 4.38.40||

Samhita : 8

Adhyaya :   38

Shloka :   40

ततः संप्रार्थयेच्छंभुं नतस्कन्धः कृताञ्जलिः ।। कृतसम्पूर्ण व्रतको नत्वा तं च पुनः पुनः ।। ४१ ।।
tataḥ saṃprārthayecchaṃbhuṃ nataskandhaḥ kṛtāñjaliḥ || kṛtasampūrṇa vratako natvā taṃ ca punaḥ punaḥ || 41 ||

Samhita : 8

Adhyaya :   38

Shloka :   41

नियमो यो महादेव कृतश्चैव त्वदाज्ञया ।। विसृज्यते मया स्वामिन्व्रतं जातमनुत्तमम् ।। ४२ ।।
niyamo yo mahādeva kṛtaścaiva tvadājñayā || visṛjyate mayā svāminvrataṃ jātamanuttamam || 42 ||

Samhita : 8

Adhyaya :   38

Shloka :   42

व्रतेनानेन देवेश यथाशक्तिकृतेन च ।। सन्तुष्टो भव शर्वाद्य कृपां कुरु ममोपरि ।। ४३ ।।
vratenānena deveśa yathāśaktikṛtena ca || santuṣṭo bhava śarvādya kṛpāṃ kuru mamopari || 43 ||

Samhita : 8

Adhyaya :   38

Shloka :   43

पुष्पाञ्जलिं शिवे दत्त्वा दद्याद्दानं यथाविधि ।। नमस्कृत्य शिवायैव नियमं तं विसर्जयेत् ।। ४४।।
puṣpāñjaliṃ śive dattvā dadyāddānaṃ yathāvidhi || namaskṛtya śivāyaiva niyamaṃ taṃ visarjayet || 44||

Samhita : 8

Adhyaya :   38

Shloka :   44

यथाशक्ति द्विजाञ्छैवान्यतिनश्च विशेषतः ।। भोजयित्वा सुसन्तोष्य स्वयं भोजनमाचरेत् ।। ४५ ।।
yathāśakti dvijāñchaivānyatinaśca viśeṣataḥ || bhojayitvā susantoṣya svayaṃ bhojanamācaret || 45 ||

Samhita : 8

Adhyaya :   38

Shloka :   45

यामेयामे यथा पूजा कार्या भक्तवरैर्हरे ।। शिवरात्रौ विशेषेण तामहं कथयामि ते ।। ।४६।।
yāmeyāme yathā pūjā kāryā bhaktavarairhare || śivarātrau viśeṣeṇa tāmahaṃ kathayāmi te || |46||

Samhita : 8

Adhyaya :   38

Shloka :   46

प्रथमे चैव यामे च स्थापितं पार्थिवं हरे ।। पूजयेत्परया भक्त्या सूपचारैरनेकशः ।। ४७ ।।
prathame caiva yāme ca sthāpitaṃ pārthivaṃ hare || pūjayetparayā bhaktyā sūpacārairanekaśaḥ || 47 ||

Samhita : 8

Adhyaya :   38

Shloka :   47

पंचद्रव्यैश्च प्रथमं पूजनीयो हरस्सदा ।। तस्य तस्य च मन्त्रेण पृथग्द्रव्यं समर्पयेत् ।। ४८।।
paṃcadravyaiśca prathamaṃ pūjanīyo harassadā || tasya tasya ca mantreṇa pṛthagdravyaṃ samarpayet || 48||

Samhita : 8

Adhyaya :   38

Shloka :   48

तच्च द्रव्यं समर्प्यैव जलधारां ददेत वै ।। पश्चाच्च जलधाराभिर्द्रव्याणुत्तारयेद्बुधः ।। ४९ ।।
tacca dravyaṃ samarpyaiva jaladhārāṃ dadeta vai || paścācca jaladhārābhirdravyāṇuttārayedbudhaḥ || 49 ||

Samhita : 8

Adhyaya :   38

Shloka :   49

शतमष्टोत्तरं मन्त्रं पठित्वा जलधारया ।। पूजयेच्च शिवं तत्र निर्गुणं गुणरूपिणम् ।। 4.38.५० ।।
śatamaṣṭottaraṃ mantraṃ paṭhitvā jaladhārayā || pūjayecca śivaṃ tatra nirguṇaṃ guṇarūpiṇam || 4.38.50 ||

Samhita : 8

Adhyaya :   38

Shloka :   50

गुरुदत्तेन मंत्रेण पूजयेद्वृषभध्जम्।।अन्यथा नाममंत्रेण पूजयेद्वै सदाशिवम् ।। ५१।।
gurudattena maṃtreṇa pūjayedvṛṣabhadhjam||anyathā nāmamaṃtreṇa pūjayedvai sadāśivam || 51||

Samhita : 8

Adhyaya :   38

Shloka :   51

चन्दनेन विचित्रेण तण्डुलैश्चाप्यखण्डितैः ।। कृष्णैश्चैव तिलैः पूजा कार्या शंभोः परात्मनः ।। ५२।।
candanena vicitreṇa taṇḍulaiścāpyakhaṇḍitaiḥ || kṛṣṇaiścaiva tilaiḥ pūjā kāryā śaṃbhoḥ parātmanaḥ || 52||

Samhita : 8

Adhyaya :   38

Shloka :   52

पुष्पैश्च शतपत्रैश्च करवीरैस्तथा पुनः ।। अष्टभिर्नाममंत्रैश्चार्पयेत्पुष्पाणि शंकरे ।। ५३ ।।
puṣpaiśca śatapatraiśca karavīraistathā punaḥ || aṣṭabhirnāmamaṃtraiścārpayetpuṣpāṇi śaṃkare || 53 ||

Samhita : 8

Adhyaya :   38

Shloka :   53

भवः शर्वस्तथा रुद्रः पुनः पशुपतिस्तथा ।। उग्रो महांस्तथा भीम ईशान इति तानि वै ।। ५४ ।।
bhavaḥ śarvastathā rudraḥ punaḥ paśupatistathā || ugro mahāṃstathā bhīma īśāna iti tāni vai || 54 ||

Samhita : 8

Adhyaya :   38

Shloka :   54

श्रीपूर्वैश्च चतुर्थ्यंतैर्नामभिः पूजयेच्छिवम् ।। पश्चाद्धूपं च दीपं च नैवेद्यं च ततः परम् ।। ५५ ।।
śrīpūrvaiśca caturthyaṃtairnāmabhiḥ pūjayecchivam || paścāddhūpaṃ ca dīpaṃ ca naivedyaṃ ca tataḥ param || 55 ||

Samhita : 8

Adhyaya :   38

Shloka :   55

आद्ये यामे च नैवेद्यं पक्वान्नं कारयेद्बुधः ।। अर्घं च श्रीफलं दत्त्वा ताम्बूलं च निवेदयेत् ।। ५६ ।।
ādye yāme ca naivedyaṃ pakvānnaṃ kārayedbudhaḥ || arghaṃ ca śrīphalaṃ dattvā tāmbūlaṃ ca nivedayet || 56 ||

Samhita : 8

Adhyaya :   38

Shloka :   56

नमस्कारं ततो ध्यानं जपः प्रोक्तो गुरोर्मनोः ।। अन्यथा पंचवर्णेन तोषयेत्तेन शंकरम् ।। ५७ ।।
namaskāraṃ tato dhyānaṃ japaḥ prokto gurormanoḥ || anyathā paṃcavarṇena toṣayettena śaṃkaram || 57 ||

Samhita : 8

Adhyaya :   38

Shloka :   57

धेनुमुद्रां प्रदर्श्याथ सुजलैस्तर्पणं चरेत् ।। पंचब्राह्मणभोजं च कल्पयेद्वै यथाबलम् ।। ५८ ।।
dhenumudrāṃ pradarśyātha sujalaistarpaṇaṃ caret || paṃcabrāhmaṇabhojaṃ ca kalpayedvai yathābalam || 58 ||

Samhita : 8

Adhyaya :   38

Shloka :   58

महोत्सवश्च कर्तव्यो यावद्यामो भवेदिह ।। ततः पूजाफलं तस्मै निवेद्य च विसर्जयेत् ।। ५९।।
mahotsavaśca kartavyo yāvadyāmo bhavediha || tataḥ pūjāphalaṃ tasmai nivedya ca visarjayet || 59||

Samhita : 8

Adhyaya :   38

Shloka :   59

पुनर्द्वितीये यामे च संकल्पं सुसमा चरेत् ।। अथवैकदैव संकल्प्य कुर्यात्पूजां तथाविधाम् ।। 4.38.६०।।
punardvitīye yāme ca saṃkalpaṃ susamā caret || athavaikadaiva saṃkalpya kuryātpūjāṃ tathāvidhām || 4.38.60||

Samhita : 8

Adhyaya :   38

Shloka :   60

द्रव्यैः पूर्वैस्तथा पूजां कृत्वा धारां समर्पयेत्।।पूर्वतो द्विगुणं मंत्रं समुच्चार्यार्चयेच्छिवम् ।। ६१ ।।
dravyaiḥ pūrvaistathā pūjāṃ kṛtvā dhārāṃ samarpayet||pūrvato dviguṇaṃ maṃtraṃ samuccāryārcayecchivam || 61 ||

Samhita : 8

Adhyaya :   38

Shloka :   61

पूर्वैस्तिलयवैश्चाथ कमलैः पूजयेच्छिवम् ।। बिल्वपत्रैर्विशेषेण पूजयेत्परमेश्वरम् ।। ६२।।
pūrvaistilayavaiścātha kamalaiḥ pūjayecchivam || bilvapatrairviśeṣeṇa pūjayetparameśvaram || 62||

Samhita : 8

Adhyaya :   38

Shloka :   62

अर्घ्यं च बीजपूरेण नैवेद्यं पायसन्तथा ।। मंत्रावृत्तिस्तु द्विगुणा पूर्वतोऽपि जनार्दन ।। ६३ ।।
arghyaṃ ca bījapūreṇa naivedyaṃ pāyasantathā || maṃtrāvṛttistu dviguṇā pūrvato'pi janārdana || 63 ||

Samhita : 8

Adhyaya :   38

Shloka :   63

ततश्च ब्राह्मणानां हि भोज्यो संकल्पमाचरेत् ।। अन्यत्सर्वं तथा कुर्याद्यावच्च द्वितयावधि ।। ६४।।
tataśca brāhmaṇānāṃ hi bhojyo saṃkalpamācaret || anyatsarvaṃ tathā kuryādyāvacca dvitayāvadhi || 64||

Samhita : 8

Adhyaya :   38

Shloka :   64

यामे प्राप्ते तृतीये च पूर्ववत्पूजनं चरेत्।।यवस्थाने च गोधूमाः पुष्पाण्यर्कभवानि च ।। ६५।।
yāme prāpte tṛtīye ca pūrvavatpūjanaṃ caret||yavasthāne ca godhūmāḥ puṣpāṇyarkabhavāni ca || 65||

Samhita : 8

Adhyaya :   38

Shloka :   65

धूपैश्च विविधैस्तत्र दीपैर्नानाविधैरपि ।। नैवेद्यापूपकैर्विष्णो शाकैर्नानाविधैरपि ।। ६६ ।।
dhūpaiśca vividhaistatra dīpairnānāvidhairapi || naivedyāpūpakairviṣṇo śākairnānāvidhairapi || 66 ||

Samhita : 8

Adhyaya :   38

Shloka :   66

कृत्वैव चाथ कर्पूरैरारार्तिक विधिं चरेत ।अर्घ्यं सदाडिमं दद्याद्द्विगुणं जपमाचरेत् ।। ६७ ।।
kṛtvaiva cātha karpūrairārārtika vidhiṃ careta |arghyaṃ sadāḍimaṃ dadyāddviguṇaṃ japamācaret || 67 ||

Samhita : 8

Adhyaya :   38

Shloka :   67

ततश्च ब्रह्मभोजस्य संकल्पं च सदक्षिणम्।।उत्सवं पूर्ववत्कुर्या द्यावद्यामावधिर्भवेत् ।। ६८ ।।
tataśca brahmabhojasya saṃkalpaṃ ca sadakṣiṇam||utsavaṃ pūrvavatkuryā dyāvadyāmāvadhirbhavet || 68 ||

Samhita : 8

Adhyaya :   38

Shloka :   68

यामे चतुर्थे संप्राते कुर्यात्तस्य विसर्जनम् ।। प्रयोगादि पुनः कृत्वा पूजां विधिवदाचरेत् ।। ६९।।
yāme caturthe saṃprāte kuryāttasya visarjanam || prayogādi punaḥ kṛtvā pūjāṃ vidhivadācaret || 69||

Samhita : 8

Adhyaya :   38

Shloka :   69

माषैः प्रियंगुभिर्मुद्गैस्सप्तधान्यैस्तथाथवा ।। शंखीपुष्पैर्बिल्वपत्रैः पूजयेत्परमेश्वरम् ।। 4.38.७० ।।
māṣaiḥ priyaṃgubhirmudgaissaptadhānyaistathāthavā || śaṃkhīpuṣpairbilvapatraiḥ pūjayetparameśvaram || 4.38.70 ||

Samhita : 8

Adhyaya :   38

Shloka :   70

नैवेद्यं तत्र दद्याद्वै मधुरैर्विविधैरपि।।अथवा चैव माषान्नैस्तोषयेच्च सदाशिवम् ।। ७१।।
naivedyaṃ tatra dadyādvai madhurairvividhairapi||athavā caiva māṣānnaistoṣayecca sadāśivam || 71||

Samhita : 8

Adhyaya :   38

Shloka :   71

अर्घं दद्यात्कदल्याश्च फलेनैवाथवा हरे ।। विविधैश्च फलैश्चैव दद्यादर्घ्यं शिवाय च ।। ७२ ।।
arghaṃ dadyātkadalyāśca phalenaivāthavā hare || vividhaiśca phalaiścaiva dadyādarghyaṃ śivāya ca || 72 ||

Samhita : 8

Adhyaya :   38

Shloka :   72

पूर्वतो द्विगुणं कुर्यान्मंत्रजापं नरोत्तमः ।। संकल्पं ब्रह्मभोजस्य यथाशक्ति चरेद्बुधः ।। ७३।।
pūrvato dviguṇaṃ kuryānmaṃtrajāpaṃ narottamaḥ || saṃkalpaṃ brahmabhojasya yathāśakti caredbudhaḥ || 73||

Samhita : 8

Adhyaya :   38

Shloka :   73

गीतैर्वाद्यैस्तथा नृत्यैर्नयेत्कालं च भक्तितः ।। महोत्सवैर्भक्तजनैर्यावत्स्यादरुणोदयः ।। ७४ ।।
gītairvādyaistathā nṛtyairnayetkālaṃ ca bhaktitaḥ || mahotsavairbhaktajanairyāvatsyādaruṇodayaḥ || 74 ||

Samhita : 8

Adhyaya :   38

Shloka :   74

उदये च तथा जाते पुनस्स्नात्वार्चयेच्छिवम्।।नानापूजोपहारैश्च स्वाभिषेकमथाचरेत् ।। ७५।।
udaye ca tathā jāte punassnātvārcayecchivam||nānāpūjopahāraiśca svābhiṣekamathācaret || 75||

Samhita : 8

Adhyaya :   38

Shloka :   75

नानाविधानि दानानि भोज्यं च विविधन्तथा ।। ब्राह्मणानां यतीनां च कर्तव्यं यामसंख्यया ।। ७६ ।।
nānāvidhāni dānāni bhojyaṃ ca vividhantathā || brāhmaṇānāṃ yatīnāṃ ca kartavyaṃ yāmasaṃkhyayā || 76 ||

Samhita : 8

Adhyaya :   38

Shloka :   76

शंकराय नमस्कृत्य पुष्पाञ्जलिमथाचरेत् ।। प्रार्थयेत्सुस्तुतिं कृत्वा मन्त्रैरेतैर्विचक्षणः ।। ७७ ।।
śaṃkarāya namaskṛtya puṣpāñjalimathācaret || prārthayetsustutiṃ kṛtvā mantrairetairvicakṣaṇaḥ || 77 ||

Samhita : 8

Adhyaya :   38

Shloka :   77

तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।। कृपानिधे इति ज्ञात्वा यथा योग्यं तथा कुरु ।। ७८ ।।
tāvakastvadgataprāṇastvaccitto'haṃ sadā mṛḍa || kṛpānidhe iti jñātvā yathā yogyaṃ tathā kuru || 78 ||

Samhita : 8

Adhyaya :   38

Shloka :   78

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।। कृपानिधित्वाज्ज्ञात्वैव भूतनाथ प्रसीद मे ।। ७९।।
ajñānādyadi vā jñānājjapapūjādikaṃ mayā || kṛpānidhitvājjñātvaiva bhūtanātha prasīda me || 79||

Samhita : 8

Adhyaya :   38

Shloka :   79

अनेनैवोपवासेन यज्जातं फलमेव च ।। तेनैव प्रीयतां देवः शंकरः सुखदायकः।।4.38.८०।।
anenaivopavāsena yajjātaṃ phalameva ca || tenaiva prīyatāṃ devaḥ śaṃkaraḥ sukhadāyakaḥ||4.38.80||

Samhita : 8

Adhyaya :   38

Shloka :   80

कुले मम महादेव भजनं तेऽस्तु सर्वदा ।। माभूत्तस्य कुले जन्म यत्र त्वं नहि देवता ।। ८१।।
kule mama mahādeva bhajanaṃ te'stu sarvadā || mābhūttasya kule janma yatra tvaṃ nahi devatā || 81||

Samhita : 8

Adhyaya :   38

Shloka :   81

पुष्पांजलिं समर्प्यैवं तिलकाशिष एव च।।गृह्णीयाद्ब्राह्मणेभ्यश्च ततश्शंभुं विसर्जयेत् ।। ८२।।
puṣpāṃjaliṃ samarpyaivaṃ tilakāśiṣa eva ca||gṛhṇīyādbrāhmaṇebhyaśca tataśśaṃbhuṃ visarjayet || 82||

Samhita : 8

Adhyaya :   38

Shloka :   82

एवं व्रतं कृतं येन तस्माद्दूरो हरो न हि ।। न शक्यते फलं वक्तुं नादेयं विद्यते मम ।। ८३ ।।
evaṃ vrataṃ kṛtaṃ yena tasmāddūro haro na hi || na śakyate phalaṃ vaktuṃ nādeyaṃ vidyate mama || 83 ||

Samhita : 8

Adhyaya :   38

Shloka :   83

अनायासतया चेद्वै कृतं व्रतमिदम्परम् ।। तस्य वै मुक्तिबीजं च जातं नात्र विचारणा ।। ८४।।
anāyāsatayā cedvai kṛtaṃ vratamidamparam || tasya vai muktibījaṃ ca jātaṃ nātra vicāraṇā || 84||

Samhita : 8

Adhyaya :   38

Shloka :   84

प्रतिमासं व्रतं चैव कर्तव्यं भक्तितो नरैः ।। उद्यापनविधिं पश्चात्कृत्वा सांगफलं लभेत् ।। ८५।।
pratimāsaṃ vrataṃ caiva kartavyaṃ bhaktito naraiḥ || udyāpanavidhiṃ paścātkṛtvā sāṃgaphalaṃ labhet || 85||

Samhita : 8

Adhyaya :   38

Shloka :   85

व्रतस्य करणान्नूनं शिवोऽहं सर्वदुःखहा ।। दद्मि भुक्तिं च मुक्तिं च सर्वं वै वाञ्छितं फलम् ।। ८६।।
vratasya karaṇānnūnaṃ śivo'haṃ sarvaduḥkhahā || dadmi bhuktiṃ ca muktiṃ ca sarvaṃ vai vāñchitaṃ phalam || 86||

Samhita : 8

Adhyaya :   38

Shloka :   86

सूत उवाच ।।
इति शिववचनं निशम्य विष्णुर्हिततरमद्भुतमाजगाम धाम ।। तदनु व्रतमुत्तमं जनेषु समचरदात्महितेषु चैतदेव ।। ८७ ।।
iti śivavacanaṃ niśamya viṣṇurhitataramadbhutamājagāma dhāma || tadanu vratamuttamaṃ janeṣu samacaradātmahiteṣu caitadeva || 87 ||

Samhita : 8

Adhyaya :   38

Shloka :   87

कदाचिन्नारदायाथ शिवरात्रिव्रतन्त्विदम् ।। भुक्तिमुक्तिप्रदं दिव्यं कथयामास केशवः ।। ८८ ।।
kadācinnāradāyātha śivarātrivratantvidam || bhuktimuktipradaṃ divyaṃ kathayāmāsa keśavaḥ || 88 ||

Samhita : 8

Adhyaya :   38

Shloka :   88

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणंनामाष्टत्रिंशोऽध्यायः।३८।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vyādheśvaramāhātmye śivarātrivratamahimanirūpaṇaṃnāmāṣṭatriṃśo'dhyāyaḥ|38||

Samhita : 8

Adhyaya :   38

Shloka :   89

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In