।। सूत उवाच ।।
कदाचित्स ऋषिश्रेष्ठो ह्यत्रिर्ब्रह्मविदां वरः ।। जागृतश्च जलं देहि प्रत्युवाच प्रियामिति ।। १ ।।
kadācitsa ṛṣiśreṣṭho hyatrirbrahmavidāṃ varaḥ || jāgṛtaśca jalaṃ dehi pratyuvāca priyāmiti || 1 ||
सापि साध्वी त्ववश्यं च गृहीत्वाथ कमण्डलुम् ।। जगाम विपिने तत्र जलं मे नीयते कुतः ।। २।।
sāpi sādhvī tvavaśyaṃ ca gṛhītvātha kamaṇḍalum || jagāma vipine tatra jalaṃ me nīyate kutaḥ || 2||
किं करोमि क्व गच्छामि कुतो नीयेत वै जलम्।।इति विस्मयमापन्ना तां गंगां हि ददर्श सा।। ३ ।।
kiṃ karomi kva gacchāmi kuto nīyeta vai jalam||iti vismayamāpannā tāṃ gaṃgāṃ hi dadarśa sā|| 3 ||
तामनुव्रजती यावत् साब्रवीच्च सदा हि ताम् ।। गंगा सरिद्वरा देवी बिभ्रती सुन्दरां तनुम्।।४।।
tāmanuvrajatī yāvat sābravīcca sadā hi tām || gaṃgā saridvarā devī bibhratī sundarāṃ tanum||4||
गंगोवाच ।।
प्रसन्नास्मि च ते देवि कुत्र यासि वदाधुना।।धन्या त्वं सुभगे सत्यं तवाज्ञां च करोम्यहम् ।। ५।।
prasannāsmi ca te devi kutra yāsi vadādhunā||dhanyā tvaṃ subhage satyaṃ tavājñāṃ ca karomyaham || 5||
सूत उवाच।।
तद्वचश्च तदा श्रुत्वा ऋषिपत्नी तपस्विनी।।प्रत्युवाच वचः प्रीत्या स्वयं सुचकिता द्विजाः ।। ६ ।।
tadvacaśca tadā śrutvā ṛṣipatnī tapasvinī||pratyuvāca vacaḥ prītyā svayaṃ sucakitā dvijāḥ || 6 ||
अनसूयोवाच ।।
का त्वं कमलपत्राक्षि कुतो वा त्वं समागता ।। तथ्यं ब्रूहि कृपां कृत्वा साध्वी सुप्रवदा सती।।७।।
kā tvaṃ kamalapatrākṣi kuto vā tvaṃ samāgatā || tathyaṃ brūhi kṛpāṃ kṛtvā sādhvī supravadā satī||7||
सूत उवाच।।
इत्युक्ते च तया तत्र मुनिपत्न्या मुनीश्वराः।।सरिद्वरा दिव्यरूपा गंगा वाक्यमथाब्रवीत्।।८।।
ityukte ca tayā tatra munipatnyā munīśvarāḥ||saridvarā divyarūpā gaṃgā vākyamathābravīt||8||
गंगोवाच।।
स्वामिनः सेवनं दृष्ट्वा शिवस्य च परात्मनः ।। साध्वि धर्मं च ते दृष्ट्वा स्थितास्मि तव सन्निधौ ।। ९।।
svāminaḥ sevanaṃ dṛṣṭvā śivasya ca parātmanaḥ || sādhvi dharmaṃ ca te dṛṣṭvā sthitāsmi tava sannidhau || 9||
अहं गंगा समायाता भजनात्ते शुचिस्मिते।।वशीभूता ह्यहं जाता यदिच्छसि वृणीष्व तत् ।। 4.4.१०।।
ahaṃ gaṃgā samāyātā bhajanātte śucismite||vaśībhūtā hyahaṃ jātā yadicchasi vṛṇīṣva tat || 4.4.10||
सूत उवाच।।
इत्युक्ते गंगया साध्वी नमस्कृत्य पुरः स्थिता ।। उवाचेति जलं देहि चेत्प्रसन्ना ममाऽधुना ।। ११।।
ityukte gaṃgayā sādhvī namaskṛtya puraḥ sthitā || uvāceti jalaṃ dehi cetprasannā mamā'dhunā || 11||
इत्येतद्वचनं श्रुत्वा गर्तं कुर्ष्विति साऽब्रवीत् ।शीघ्रं चायाच्च तत्कृत्वा स्थिता तत्क्षणमात्रतः ।। १२।।
ityetadvacanaṃ śrutvā gartaṃ kurṣviti sā'bravīt |śīghraṃ cāyācca tatkṛtvā sthitā tatkṣaṇamātrataḥ || 12||
तत्र सा च प्रविष्टा च जलरूपमभूत्तदा ।। आश्चर्य्यं परमं गत्वा गृहीतं च जलं तया ।। १३ ।।
tatra sā ca praviṣṭā ca jalarūpamabhūttadā || āścaryyaṃ paramaṃ gatvā gṛhītaṃ ca jalaṃ tayā || 13 ||
उवाच वचनं चैतल्लोकानां सुखहेतवे ।। अनसूया मुनेः पत्नी दिव्यरूपां सरिद्वराम् ।। १४ ।।
uvāca vacanaṃ caitallokānāṃ sukhahetave || anasūyā muneḥ patnī divyarūpāṃ saridvarām || 14 ||
अनसूयोवाच ।।
यदि त्वं सुप्रसन्ना मे वर्तसे च कृपामयि ।। स्थातव्यं च त्वया तावन्मत्स्वामी यावदा व्रजेत् ।। १५।।
yadi tvaṃ suprasannā me vartase ca kṛpāmayi || sthātavyaṃ ca tvayā tāvanmatsvāmī yāvadā vrajet || 15||
सूत उवाच ।।
इति श्रुत्वानसूयाया वचनं सुखदं सताम्।।गंगोवाच प्रसन्नाति ह्यत्रेर्दास्यसि मेऽनघे ।। १६।।
iti śrutvānasūyāyā vacanaṃ sukhadaṃ satām||gaṃgovāca prasannāti hyatrerdāsyasi me'naghe || 16||
इत्युक्ते च तया तत्र ह्यनपायि कृतन्तथा ।। स्वामिने तज्जलं दिव्यं दत्त्वा तत्पुरतः स्थिता ।। १७ ।।
ityukte ca tayā tatra hyanapāyi kṛtantathā || svāmine tajjalaṃ divyaṃ dattvā tatpurataḥ sthitā || 17 ||
स ऋषिश्चापि सुप्रीत्या स्वाचम्य विधिपूर्वकम् ।। पपौ दिव्यं जलं तच्च पीत्वा सुखमवाप ह ।। १८ ।।
sa ṛṣiścāpi suprītyā svācamya vidhipūrvakam || papau divyaṃ jalaṃ tacca pītvā sukhamavāpa ha || 18 ||
अहो नित्यं जलं यच्च पीयते तज्जलं न हि ।। विचार्येति च तेनाशु परितश्चावलोकितम् ।। १९।।
aho nityaṃ jalaṃ yacca pīyate tajjalaṃ na hi || vicāryeti ca tenāśu paritaścāvalokitam || 19||
शुष्कान्वृक्षान्समालोक्य दिशो रूक्षतरास्तथा।।उवाच तामृषिश्रेष्ठो न जातं वर्षणं पुनः ।। 4.4.२०।।
śuṣkānvṛkṣānsamālokya diśo rūkṣatarāstathā||uvāca tāmṛṣiśreṣṭho na jātaṃ varṣaṇaṃ punaḥ || 4.4.20||
तदुक्तं तत्समाकर्ण्य नेतिनेति प्रियान्तदा ।। तामुवाच पुनः सोऽपि जलं नीतं कुतस्त्वया ।। २१ ।।
taduktaṃ tatsamākarṇya netineti priyāntadā || tāmuvāca punaḥ so'pi jalaṃ nītaṃ kutastvayā || 21 ||
इत्युक्ते तु तदा तेन विस्मयं परमं गता ।। अनसूया स्वमनसि सचिन्ता तु मुनीश्वराः ।। २२ ।।
ityukte tu tadā tena vismayaṃ paramaṃ gatā || anasūyā svamanasi sacintā tu munīśvarāḥ || 22 ||
निवेद्यते मया चेद्वै तदोत्कर्षो भवेन्मम ।। निवेद्यते यदा नैव व्रतभङ्गो भवेन्मम ।। २३।।
nivedyate mayā cedvai tadotkarṣo bhavenmama || nivedyate yadā naiva vratabhaṅgo bhavenmama || 23||
नोभयं च तथा स्याद्वै निवेद्यं तत्तथा मम ।। इति यावद्विचार्येत तावत्पृष्टा पुनः पुनः ।। २४ ।।
nobhayaṃ ca tathā syādvai nivedyaṃ tattathā mama || iti yāvadvicāryeta tāvatpṛṣṭā punaḥ punaḥ || 24 ||
अथानुग्रहतः शंभोः प्राप्तबुद्धिः पतिव्रता ।। उवाच श्रूयतां स्वामिन्यज्जातं कथयामि ते ।। २५।।
athānugrahataḥ śaṃbhoḥ prāptabuddhiḥ pativratā || uvāca śrūyatāṃ svāminyajjātaṃ kathayāmi te || 25||
अनसूयोवाच ।।
शंकरस्य प्रतापाच्च तवैव सुकृतैस्तथा ।। गंगा समागतात्रैव तदीयं सलिलन्त्विदम् ।। २६ ।।
śaṃkarasya pratāpācca tavaiva sukṛtaistathā || gaṃgā samāgatātraiva tadīyaṃ salilantvidam || 26 ||
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा मुनिर्विस्मयमानसः ।। प्रियामुवाच सुप्रीत्या शंकरं मनसा स्मरन्।। २७ ।।
evaṃ vacastadā śrutvā munirvismayamānasaḥ || priyāmuvāca suprītyā śaṃkaraṃ manasā smaran|| 27 ||
अत्रिरुवाच ।।
प्रिये सुन्दरि त्वं सत्यमथ वाचं व्यलीककाम् ।। ब्रवीषि च यथार्थं त्वं न मन्ये दुर्लभन्त्विदम् ।। २८ ।।
priye sundari tvaṃ satyamatha vācaṃ vyalīkakām || bravīṣi ca yathārthaṃ tvaṃ na manye durlabhantvidam || 28 ||
असाध्यं योगिभिर्यच्च देवैरपि सदा शुभे ।। तच्चैवाद्य कथं जातं विस्मयः परमो मम ।। २९ ।।
asādhyaṃ yogibhiryacca devairapi sadā śubhe || taccaivādya kathaṃ jātaṃ vismayaḥ paramo mama || 29 ||
यद्येवं दृश्यते चेद्वै तन्मयेहं न चान्यथा ।। इति तद्वचनं श्रुत्वा प्रत्युवाच पतिप्रिया ।। 4.4.३० ।।
yadyevaṃ dṛśyate cedvai tanmayehaṃ na cānyathā || iti tadvacanaṃ śrutvā pratyuvāca patipriyā || 4.4.30 ||
अनसूयोवाच ।।
आगम्यतां मया सार्द्धं त्वया नाथ महामुने ।। सरिद्वराया गंगाया द्रष्टुमिच्छा भवेद्यदि ।। ३१ ।।
āgamyatāṃ mayā sārddhaṃ tvayā nātha mahāmune || saridvarāyā gaṃgāyā draṣṭumicchā bhavedyadi || 31 ||
सूत उवाच ।।
इत्युक्त्वा तु समादाय पतिं तं सा पतिव्रता ।। गता द्रुतं शिवं स्मृत्वा यत्र गंगा सरिद्वरा।।३२।।
ityuktvā tu samādāya patiṃ taṃ sā pativratā || gatā drutaṃ śivaṃ smṛtvā yatra gaṃgā saridvarā||32||
दर्शयामास तां तत्र गंगां पत्ये पतिव्रता ।। गर्ते च संस्थितां तत्र स्वयं दिव्यस्वरूपिणीम् ।। ३३।।
darśayāmāsa tāṃ tatra gaṃgāṃ patye pativratā || garte ca saṃsthitāṃ tatra svayaṃ divyasvarūpiṇīm || 33||
तत्र गत्वा ऋषिश्रेष्ठो गर्तं च जलपूरितम् ।। आकण्ठं सुन्दरं दृष्ट्वा धन्येयमिति चाब्रवीत् ।। ३४।।
tatra gatvā ṛṣiśreṣṭho gartaṃ ca jalapūritam || ākaṇṭhaṃ sundaraṃ dṛṣṭvā dhanyeyamiti cābravīt || 34||
किं मदीयं तपश्चैव किमन्येषां पुनस्तदा ।। इत्युक्तो मुनिशार्दूलो भक्त्या तुष्टाव तां तदा ।। ३५।।
kiṃ madīyaṃ tapaścaiva kimanyeṣāṃ punastadā || ityukto muniśārdūlo bhaktyā tuṣṭāva tāṃ tadā || 35||
ततो हि स मुनिस्तत्र सुस्नातः सुभगे जले ।। आचम्य पुनरेवात्र स्तुतिं चक्रे पुनः पुनः ।। ३६ ।।
tato hi sa munistatra susnātaḥ subhage jale || ācamya punarevātra stutiṃ cakre punaḥ punaḥ || 36 ||
अनसूयापि संस्नाता सुन्दरे तज्जले तदा ।। नित्यं चक्रे मुनिः कर्म सानसूयापि सुव्रता ।। ३७।।
anasūyāpi saṃsnātā sundare tajjale tadā || nityaṃ cakre muniḥ karma sānasūyāpi suvratā || 37||
ततस्सोवाच तां गंगा गम्यते स्वस्थलं मया ।। इत्युक्ते च पुनः साध्वी तामुवाच सरिद्वराम् ।। ३८।।
tatassovāca tāṃ gaṃgā gamyate svasthalaṃ mayā || ityukte ca punaḥ sādhvī tāmuvāca saridvarām || 38||
अनसूयोवाच ।।
यदि प्रसन्ना देवेशि यद्यस्ति च कृपा मयि ।। त्वया स्थेयं निश्चलत्वादस्मिन्देवि तपोवने ।। ३९ ।।
yadi prasannā deveśi yadyasti ca kṛpā mayi || tvayā stheyaṃ niścalatvādasmindevi tapovane || 39 ||
महतां च स्वभावश्च नांगीकृत्य परित्यजेत्।।इत्युक्ता च करौ बद्ध्वा तां तुष्टाव पुनःपुनः।।4.4.४०।।
mahatāṃ ca svabhāvaśca nāṃgīkṛtya parityajet||ityuktā ca karau baddhvā tāṃ tuṣṭāva punaḥpunaḥ||4.4.40||
ऋषिश्चापि तथोवाच त्वया स्थेयं सरिद्वरे ।। सानुकूला भव त्वं हि सनाथान्देवि नः कुरु ।। ४१ ।।
ṛṣiścāpi tathovāca tvayā stheyaṃ saridvare || sānukūlā bhava tvaṃ hi sanāthāndevi naḥ kuru || 41 ||
तदीयं तद्वचः श्रुत्वा रम्यं गंगा सरिद्वरा ।। प्रसन्नमानसा गंगाऽनसूयां वाक्यमब्रवीत् ।। ४२ ।।
tadīyaṃ tadvacaḥ śrutvā ramyaṃ gaṃgā saridvarā || prasannamānasā gaṃgā'nasūyāṃ vākyamabravīt || 42 ||
गंगोवाच ।।
शंकरार्चनसंभूतफलं वर्षस्य यच्छसि ।। स्वामिनश्च तदा स्थास्ये देवानामुपकारणात। ।। ४३।।
śaṃkarārcanasaṃbhūtaphalaṃ varṣasya yacchasi || svāminaśca tadā sthāsye devānāmupakāraṇāta| || 43||
तथा दानैर्न मे तुष्टिस्तीर्थस्नानैस्तथा च वै ।। यज्ञैस्तथाथ वा योगैर्यथा पातिव्रतेन च ।। ४४ ।।
tathā dānairna me tuṣṭistīrthasnānaistathā ca vai || yajñaistathātha vā yogairyathā pātivratena ca || 44 ||
पतिव्रतां यथा दृष्ट्वा मनसः प्रीणनं भवेत् ।। तथा नान्यैरुपायैश्च सत्यं मे व्याहृतं सति ।। ४५।।
pativratāṃ yathā dṛṣṭvā manasaḥ prīṇanaṃ bhavet || tathā nānyairupāyaiśca satyaṃ me vyāhṛtaṃ sati || 45||
पतिव्रतां स्त्रियं दृष्ट्वा पापनाशो भवेन्मम ।। शुद्धा जाता विशेषेण गौरीतुल्या पतिव्रता ।। ४६ ।।
pativratāṃ striyaṃ dṛṣṭvā pāpanāśo bhavenmama || śuddhā jātā viśeṣeṇa gaurītulyā pativratā || 46 ||
तस्माच्च यदि लोकस्य हिताय तत्प्रयच्छसि ।। तर्ह्यहं स्थिरतां यास्ये यदि कल्याणमिच्छसि । ४७ ।।
tasmācca yadi lokasya hitāya tatprayacchasi || tarhyahaṃ sthiratāṃ yāsye yadi kalyāṇamicchasi | 47 ||
सूत उवाच ।।
इत्येवं वचनं श्रुत्वाऽनसूया सा पतिव्रता ।। गंगायै प्रददौ पुण्यं सर्वं तद्वर्षसंभवम् ।। ४८ ।।
ityevaṃ vacanaṃ śrutvā'nasūyā sā pativratā || gaṃgāyai pradadau puṇyaṃ sarvaṃ tadvarṣasaṃbhavam || 48 ||
महतां च स्वभावो हि परेषां हितमावहेत् ।। सुवर्णं चन्दनं चेक्षुरसस्तत्र निदर्शनम् ।। ४९ ।।
mahatāṃ ca svabhāvo hi pareṣāṃ hitamāvahet || suvarṇaṃ candanaṃ cekṣurasastatra nidarśanam || 49 ||
एतद्दृष्ट्वानसूयं तत्कर्म पातिव्रतं महत् ।। प्रसन्नोभून्महादेवः पार्थिवादाविराशु वै ।। 4.4.५० ।।
etaddṛṣṭvānasūyaṃ tatkarma pātivrataṃ mahat || prasannobhūnmahādevaḥ pārthivādāvirāśu vai || 4.4.50 ||
शंभुरुवाच ।।
दृष्ट्वा ते कर्म साध्व्येतत् प्रसन्नोऽस्मि पतिव्रते ।। वरं ब्रूहि प्रिये मत्तो यतः प्रियतरासि मे।। ५१ ।।
dṛṣṭvā te karma sādhvyetat prasanno'smi pativrate || varaṃ brūhi priye matto yataḥ priyatarāsi me|| 51 ||
अथ तौ दम्पती शंभुमभूतां सुन्दराकृतिम् ।। पञ्चवक्त्रादिसंयुक्तं हरं प्रेक्ष्य सुविस्मितौ ।। ५२ ।।
atha tau dampatī śaṃbhumabhūtāṃ sundarākṛtim || pañcavaktrādisaṃyuktaṃ haraṃ prekṣya suvismitau || 52 ||
नत्वा स्तुत्वा करौ बद्ध्वा महाभक्तिसमन्वितौ ।। अवोचेतां समभ्यर्च्य शंकरं लोकशंकरम् ।। ५३ ।।
natvā stutvā karau baddhvā mahābhaktisamanvitau || avocetāṃ samabhyarcya śaṃkaraṃ lokaśaṃkaram || 53 ||
दम्पती ऊचतुः ।।
यदि प्रसन्नो देवेश प्रसन्ना जगदम्बिका ।। अस्मिंस्तपोवने तिष्ठ लोकानां सुखदो भव ।। ५४ ।।
yadi prasanno deveśa prasannā jagadambikā || asmiṃstapovane tiṣṭha lokānāṃ sukhado bhava || 54 ||
प्रसन्ना च तदा गंगा प्रसन्नश्च शिवस्तदा ।। उभौ तौ च स्थितौ तत्र यत्रासीदृषिसत्तमः ।। ५५ ।।
prasannā ca tadā gaṃgā prasannaśca śivastadā || ubhau tau ca sthitau tatra yatrāsīdṛṣisattamaḥ || 55 ||
अत्रीश्वरश्च नाम्नासीदीश्वरः परदुःखहा ।। गंगा सापि स्थिता तत्र तदा गर्तेथ मायया ।। ५६ ।।
atrīśvaraśca nāmnāsīdīśvaraḥ paraduḥkhahā || gaṃgā sāpi sthitā tatra tadā gartetha māyayā || 56 ||
तद्दिनं हि समारभ्य तत्राक्षय्यजलं सदा ।। हस्तमात्रे हि तद्गर्ते गंगा मन्दाकिनी ह्यभूत् ।। ५७ ।।
taddinaṃ hi samārabhya tatrākṣayyajalaṃ sadā || hastamātre hi tadgarte gaṃgā mandākinī hyabhūt || 57 ||
तत्रैव ऋषयो दिव्याः समाजग्मुस्सहांगनाः ।। तीर्थात्तीर्थाच्च ते सर्वे ते पुरा निर्गता द्विजाः ।। ५८ ।।
tatraiva ṛṣayo divyāḥ samājagmussahāṃganāḥ || tīrthāttīrthācca te sarve te purā nirgatā dvijāḥ || 58 ||
यवाश्च व्रीहयश्चैव यज्ञयागपरायणाः ।। युक्ता ऋषिवरैस्तैश्च होमं चक्रुश्च ते जनाः ।। ५९ ।।
yavāśca vrīhayaścaiva yajñayāgaparāyaṇāḥ || yuktā ṛṣivaraistaiśca homaṃ cakruśca te janāḥ || 59 ||
कर्मभिस्तैश्च संतुष्टा वृष्टिं चक्रुर्घनास्तदा ।। आनन्दः परमो लोके बभूवातिमुनीश्वराः।। 4.4.६० ।।
karmabhistaiśca saṃtuṣṭā vṛṣṭiṃ cakrurghanāstadā || ānandaḥ paramo loke babhūvātimunīśvarāḥ|| 4.4.60 ||
अत्रीश्वरस्य माहात्म्यमित्युक्तं वः सुखावहम् ।। भुक्तिमुक्तिप्रदं सर्वकामदं भक्ति वर्द्धनम् ।। ६१ ।।
atrīśvarasya māhātmyamityuktaṃ vaḥ sukhāvaham || bhuktimuktipradaṃ sarvakāmadaṃ bhakti varddhanam || 61 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामत्रीश्वरमाहात्म्यवर्णनं नाम चतुर्थोऽध्यायः ।। ४ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāmatrīśvaramāhātmyavarṇanaṃ nāma caturtho'dhyāyaḥ || 4 ||
ॐ श्री परमात्मने नमः