| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत ते वचनं श्रुत्वा परानन्दं वयं गताः ॥ विस्तरात्कथय प्रीत्या तदेव व्रतमुत्तमम् ॥ १ ॥
sūta te vacanaṃ śrutvā parānandaṃ vayaṃ gatāḥ .. vistarātkathaya prītyā tadeva vratamuttamam .. 1 ..
कृतं पुरा तु केनेह सूतैतद्व्रतमुत्तमम् ॥ कृत्वाप्यज्ञानतश्चैव प्राप्तं किं फलमुत्तमम् ॥ २ ॥
kṛtaṃ purā tu keneha sūtaitadvratamuttamam .. kṛtvāpyajñānataścaiva prāptaṃ kiṃ phalamuttamam .. 2 ..
।। सूत उवाच ।।
श्रूयतामृषयस्सर्वे कथयामि पुरातनम्॥इतिहासं निषादस्य सर्वपापप्रणाशनम् ॥ ३ ॥
śrūyatāmṛṣayassarve kathayāmi purātanam..itihāsaṃ niṣādasya sarvapāpapraṇāśanam .. 3 ..
पुरा कश्चिद्वने भिल्लो नाम्ना ह्यासीद्गुरुद्रुहः॥कुटुम्बी बलवान्क्रूरः क्रूरकर्मपरायणः ॥ ४॥
purā kaścidvane bhillo nāmnā hyāsīdgurudruhaḥ..kuṭumbī balavānkrūraḥ krūrakarmaparāyaṇaḥ .. 4..
निरन्तरं वने गत्वा मृगान्हन्ति स्म नित्यशः ॥ चौर्य्यं च विविधं तत्र करोति स्म वने वसन् ॥ ५ ॥
nirantaraṃ vane gatvā mṛgānhanti sma nityaśaḥ .. cauryyaṃ ca vividhaṃ tatra karoti sma vane vasan .. 5 ..
बाल्यादारभ्य तेनेह कृतं किंचिच्छुभं नहि ॥ महान्कालो व्यतीयाय वने तस्य दुरात्मनः ॥ ६ ॥
bālyādārabhya teneha kṛtaṃ kiṃcicchubhaṃ nahi .. mahānkālo vyatīyāya vane tasya durātmanaḥ .. 6 ..
कदाचिच्छिवरात्रिश्च प्राप्तासीत्तत्र शोभना ॥ न दुरात्मा स्म जानाति महद्वननिवासकृत् ॥ ७ ॥
kadācicchivarātriśca prāptāsīttatra śobhanā .. na durātmā sma jānāti mahadvananivāsakṛt .. 7 ..
एतस्मिन्समये भिल्लो मात्रा पित्रा स्त्रिया तथा॥प्रार्थितश्च क्षुधाऽविष्टैर्भक्ष्यं देहि वनेचर॥८॥
etasminsamaye bhillo mātrā pitrā striyā tathā..prārthitaśca kṣudhā'viṣṭairbhakṣyaṃ dehi vanecara..8..
इति संप्रार्थितः सोऽपि धनुरादाय सत्वरम्॥जगाम मृगहिंसार्थं बभ्राम सकलं वनम्॥९॥
iti saṃprārthitaḥ so'pi dhanurādāya satvaram..jagāma mṛgahiṃsārthaṃ babhrāma sakalaṃ vanam..9..
दैवयोगात्तदा तेन न प्राप्तं किंचिदेव हि॥अस्तप्राप्तस्तदा सूर्यस्स वै दुःखमुपागतः॥4.40.१०॥
daivayogāttadā tena na prāptaṃ kiṃcideva hi..astaprāptastadā sūryassa vai duḥkhamupāgataḥ..4.40.10..
किं कर्तव्यं क्व गंतव्यं न प्राप्तं मेऽद्य किंचन॥बालाश्च ये गृहे तेषां किं पित्रोश्च भविष्यति ॥ ११ ॥
kiṃ kartavyaṃ kva gaṃtavyaṃ na prāptaṃ me'dya kiṃcana..bālāśca ye gṛhe teṣāṃ kiṃ pitrośca bhaviṣyati .. 11 ..
मदीयं वै कलत्रं च तस्याः किंचिद्भविष्यति॥किंचिद्गृहीत्वा हि मया गंतव्यं नान्यथा भवेत्॥१२॥
madīyaṃ vai kalatraṃ ca tasyāḥ kiṃcidbhaviṣyati..kiṃcidgṛhītvā hi mayā gaṃtavyaṃ nānyathā bhavet..12..
इत्थं विचार्य स व्याधो जलाशय समीपगः॥जलावतरणं यत्र तत्र गत्वा स्वयं स्थितः ॥ १३॥
itthaṃ vicārya sa vyādho jalāśaya samīpagaḥ..jalāvataraṇaṃ yatra tatra gatvā svayaṃ sthitaḥ .. 13..
अवश्यमत्र कश्चिद्वै जीवश्चैवागमिष्यति॥तं हत्वा स्वगृहं प्रीत्या यास्यामि कृतकार्यकः ॥ १४॥
avaśyamatra kaścidvai jīvaścaivāgamiṣyati..taṃ hatvā svagṛhaṃ prītyā yāsyāmi kṛtakāryakaḥ .. 14..
इति मत्वा स वै वृक्षमेकं बिल्वेतिसंज्ञकम्॥समारुह्य स्थितस्तत्र जलमादाय भिल्लकः ॥ १५॥
iti matvā sa vai vṛkṣamekaṃ bilvetisaṃjñakam..samāruhya sthitastatra jalamādāya bhillakaḥ .. 15..
कदा यास्यति कश्चिद्वै कदा हन्यामहं पुनः॥इति बुद्धिं समास्थाय स्थितोऽसौ क्षुत्तृषान्वितः ॥ १६ ॥
kadā yāsyati kaścidvai kadā hanyāmahaṃ punaḥ..iti buddhiṃ samāsthāya sthito'sau kṣuttṛṣānvitaḥ .. 16 ..
तद्रात्रौ प्रथमे यामे मृगी त्वेका समागता ॥ तृषार्ता चकिता सा च प्रोत्फालं कुर्वती तदा ॥ १७ ॥
tadrātrau prathame yāme mṛgī tvekā samāgatā .. tṛṣārtā cakitā sā ca protphālaṃ kurvatī tadā .. 17 ..
तां दृष्ट्वा च तदा तेन तद्वधार्थमथो शरः ॥ संहृष्टेन द्रुतं विष्णो धनुषि स्वे हि संदधे ॥ १८ ॥
tāṃ dṛṣṭvā ca tadā tena tadvadhārthamatho śaraḥ .. saṃhṛṣṭena drutaṃ viṣṇo dhanuṣi sve hi saṃdadhe .. 18 ..
इत्येवं कुर्वतस्तस्य जलं बिल्वदलानि च ॥ पतितानि ह्यधस्तत्र शिवलिंगमभूत्ततः ॥ १९॥
ityevaṃ kurvatastasya jalaṃ bilvadalāni ca .. patitāni hyadhastatra śivaliṃgamabhūttataḥ .. 19..
यामस्य प्रथमस्यैव पूजा जाता शिवस्य च ॥ तन्महिम्ना हि तस्यैव पातकं गलितन्तदा ॥ 4.40.२०॥
yāmasya prathamasyaiva pūjā jātā śivasya ca .. tanmahimnā hi tasyaiva pātakaṃ galitantadā .. 4.40.20..
तत्रत्यं चैव तच्छब्दं श्रुत्वा सा हरिणी भिया ॥ व्याधं दृष्ट्वा व्याकुला हि वचनं चेदमब्रवीत्॥२१॥
tatratyaṃ caiva tacchabdaṃ śrutvā sā hariṇī bhiyā .. vyādhaṃ dṛṣṭvā vyākulā hi vacanaṃ cedamabravīt..21..
।।मृग्युवाच ।।
किं कर्तुमिच्छसि व्याध सत्यं वद ममाग्रतः ॥ तच्छुत्वा हरिणीवाक्यं व्याधो वचनमब्रवीत् ॥ २२॥
kiṃ kartumicchasi vyādha satyaṃ vada mamāgrataḥ .. tacchutvā hariṇīvākyaṃ vyādho vacanamabravīt .. 22..
।।व्याध उवाच।।
कुटुम्बं क्षुधितं मेऽद्य हत्वा त्वां तर्पयाम्यहम्॥दारुणं तद्वचश्श्रुत्वा दृष्ट्वा तं दुर्द्धरं खलम्॥२३॥
kuṭumbaṃ kṣudhitaṃ me'dya hatvā tvāṃ tarpayāmyaham..dāruṇaṃ tadvacaśśrutvā dṛṣṭvā taṃ durddharaṃ khalam..23..
किं करोमि क्व गच्छामि ह्युपायं रचयाम्यहम् ॥ इत्थं विचार्यं सा तत्र वचनं चेदमब्रवीत् ॥ २४ ॥
kiṃ karomi kva gacchāmi hyupāyaṃ racayāmyaham .. itthaṃ vicāryaṃ sā tatra vacanaṃ cedamabravīt .. 24 ..
।। मृग्युवाच ।।
मन्मांसेन सुखं ते स्याद्देहस्यानर्थकारिणः ॥ अधिकं किं महत्पुण्यं धन्याहं नात्र संशयः ॥ २५ ॥
manmāṃsena sukhaṃ te syāddehasyānarthakāriṇaḥ .. adhikaṃ kiṃ mahatpuṇyaṃ dhanyāhaṃ nātra saṃśayaḥ .. 25 ..
उपकारकरस्यैव यत्पुण्यं जायते त्विह ॥ तत्पुण्यं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५ ॥
upakārakarasyaiva yatpuṇyaṃ jāyate tviha .. tatpuṇyaṃ śakyate naiva vaktuṃ varṣaśatairapi .. 25 ..
परं तु शिशवो मेऽद्य वर्तंते स्वाश्रमेऽखिलाः ॥ भगिन्यै तान्समर्प्यैव प्रायास्ये स्वामिनेऽथ वा ॥ २७ ॥
paraṃ tu śiśavo me'dya vartaṃte svāśrame'khilāḥ .. bhaginyai tānsamarpyaiva prāyāsye svāmine'tha vā .. 27 ..
न मे मिथ्यावचस्त्वं हि विजानीहि वनेचर ॥ आयास्येह पुनश्चेह समीपं ते न संशयः ॥ २८॥
na me mithyāvacastvaṃ hi vijānīhi vanecara .. āyāsyeha punaśceha samīpaṃ te na saṃśayaḥ .. 28..
स्थिता सत्येन धरणी सत्येनैव च वारिधिः ॥ सत्येन जलधाराश्च सत्ये सर्वम्प्रतिष्ठितम् ॥ २९॥
sthitā satyena dharaṇī satyenaiva ca vāridhiḥ .. satyena jaladhārāśca satye sarvampratiṣṭhitam .. 29..
।। सूत उवाच ।।
इत्युक्तोऽपि तया व्याधो न मेने तद्वचो यदा॥तदा सुविस्मिता भीता वचनं साब्रवीत्पुनः ॥ 4.40.३० ॥
ityukto'pi tayā vyādho na mene tadvaco yadā..tadā suvismitā bhītā vacanaṃ sābravītpunaḥ .. 4.40.30 ..
मृग्युवाच ।।
शृणु व्याध प्रवक्ष्यामि शपथं हि करोम्यहम् ॥ आगच्छेयं यथा ते न समीपं स्वगृहाद्गता ॥ ३१ ॥
śṛṇu vyādha pravakṣyāmi śapathaṃ hi karomyaham .. āgaccheyaṃ yathā te na samīpaṃ svagṛhādgatā .. 31 ..
ब्राह्मणो वेदविक्रेता सन्ध्याहीनस्त्रिकालकम्॥स्त्रियस्स्वस्वामिनो ह्याज्ञां समुल्लंघ्य क्रियान्विताः ॥ ३२ ॥
brāhmaṇo vedavikretā sandhyāhīnastrikālakam..striyassvasvāmino hyājñāṃ samullaṃghya kriyānvitāḥ .. 32 ..
कृतघ्ने चैव यत्पापं तत्पापं विमुखे हरे ॥ द्रोहिणश्चैव यत्पापं तत्पापं धर्मलंघने ॥ ३३॥
kṛtaghne caiva yatpāpaṃ tatpāpaṃ vimukhe hare .. drohiṇaścaiva yatpāpaṃ tatpāpaṃ dharmalaṃghane .. 33..
विश्वासघातके तच्च तथा वै छलकर्तरि ॥ तेन पापेन लिम्पामि यद्यहं नागमे पुनः ॥ ३४ ॥
viśvāsaghātake tacca tathā vai chalakartari .. tena pāpena limpāmi yadyahaṃ nāgame punaḥ .. 34 ..
इत्याद्यनेकशपथान्मृगी कृत्वा स्थिता यदा ॥ तदा व्याधस्य विश्वस्य गच्छेति गृहमब्रवीत् ॥ ३५ ॥
ityādyanekaśapathānmṛgī kṛtvā sthitā yadā .. tadā vyādhasya viśvasya gaccheti gṛhamabravīt .. 35 ..
मृगी हृष्टाजलं पीत्वा गता स्वाश्रममण्डलम् ॥ तावच्च प्रथमो यामस्तस्य निद्रां विना गतः ॥ ३६॥
mṛgī hṛṣṭājalaṃ pītvā gatā svāśramamaṇḍalam .. tāvacca prathamo yāmastasya nidrāṃ vinā gataḥ .. 36..
तदीया भगिनी या वै मृगी च परिभाविता ॥ तस्या मार्गं विचिन्वन्ती ह्याजगाम जलार्थिनी ॥ ३७॥
tadīyā bhaginī yā vai mṛgī ca paribhāvitā .. tasyā mārgaṃ vicinvantī hyājagāma jalārthinī .. 37..
तां दृष्ट्वा च स्वयं भिल्लोऽकार्षीद्बाणस्य कर्षणम् ॥ पूर्ववज्जलपत्राणि पतितानि शिवोपरि ॥ ३८॥
tāṃ dṛṣṭvā ca svayaṃ bhillo'kārṣīdbāṇasya karṣaṇam .. pūrvavajjalapatrāṇi patitāni śivopari .. 38..
यामस्य च द्वितीयस्य तेन शंभोर्महात्मनः ॥ पूजा जाता प्रसंगेन व्याधस्य सुखदायिनी ॥ ३९ ॥
yāmasya ca dvitīyasya tena śaṃbhormahātmanaḥ .. pūjā jātā prasaṃgena vyādhasya sukhadāyinī .. 39 ..
मृगी सा प्राह तं दृष्ट्वा किं करोषि वनेचर ॥ पूर्ववत्कथितं तेन तच्छ्रुत्वाह मृगी पुनः ॥ 4.40.४०॥
mṛgī sā prāha taṃ dṛṣṭvā kiṃ karoṣi vanecara .. pūrvavatkathitaṃ tena tacchrutvāha mṛgī punaḥ .. 4.40.40..
मृग्युवाच ।।
धन्याहं श्रूयतां व्याध सफलं देहधारणम् ॥ अनित्येन शरीरेण ह्युपकारो भविष्यति ॥ ४१॥
dhanyāhaṃ śrūyatāṃ vyādha saphalaṃ dehadhāraṇam .. anityena śarīreṇa hyupakāro bhaviṣyati .. 41..
परन्तु मम बालाश्च गृहे तिष्ठन्ति चार्भकाः ॥ भर्त्रे तांश्च समर्प्यैव ह्यागमिष्याम्यहं पुनः ॥ ४२॥
parantu mama bālāśca gṛhe tiṣṭhanti cārbhakāḥ .. bhartre tāṃśca samarpyaiva hyāgamiṣyāmyahaṃ punaḥ .. 42..
व्याध उवाच ।।
त्वया चोक्तं न मन्येहं हन्मि त्वां नात्र संशयः ॥ तच्छुत्वा हरिणी प्राह शपथं कुर्वती हरे ॥ ४३ ॥
tvayā coktaṃ na manyehaṃ hanmi tvāṃ nātra saṃśayaḥ .. tacchutvā hariṇī prāha śapathaṃ kurvatī hare .. 43 ..
मृग्युवाच ।।
शृणु व्याध प्रवक्ष्यामि नागच्छेयं पुनर्यदि ॥ वाचा विचलितो यस्तु सुकृतं तेन हारितम् ॥ ४४ ॥
śṛṇu vyādha pravakṣyāmi nāgaccheyaṃ punaryadi .. vācā vicalito yastu sukṛtaṃ tena hāritam .. 44 ..
परिणीता स्त्रियं हित्वा गच्छत्यन्यां च यः पुमान् ॥ वेदधर्मं समुल्लंघ्य कल्पितेन च यो व्रजेत् ॥ ४५ ॥
pariṇītā striyaṃ hitvā gacchatyanyāṃ ca yaḥ pumān .. vedadharmaṃ samullaṃghya kalpitena ca yo vrajet .. 45 ..
विष्णुभक्तिसमायुक्तः शिवनिन्दां करोति यः ॥ पित्रोः क्षयाहमासाद्य शून्यं चैवाक्रमेदिह ॥ ४६ ॥
viṣṇubhaktisamāyuktaḥ śivanindāṃ karoti yaḥ .. pitroḥ kṣayāhamāsādya śūnyaṃ caivākramediha .. 46 ..
कृत्वा च पारतापं हि करोति वचनं पुनः ॥ तेन पापेन लिंपामि नागच्छेयं पुनर्यदि ॥ ४७ ॥
kṛtvā ca pāratāpaṃ hi karoti vacanaṃ punaḥ .. tena pāpena liṃpāmi nāgaccheyaṃ punaryadi .. 47 ..
सूत उवाच ।।।
इत्युक्तश्च तया व्याधो गच्छेत्याह मृगीं च सः ॥ सा मृगी च जलं पीत्वा हृष्टाऽगच्छत्स्वमाश्रमम् ॥ ४८ ॥
ityuktaśca tayā vyādho gacchetyāha mṛgīṃ ca saḥ .. sā mṛgī ca jalaṃ pītvā hṛṣṭā'gacchatsvamāśramam .. 48 ..
तावद्द्वितीयो यामो वै तस्य निद्रां विना गतः ॥ एतस्मिन्समये तत्र प्राप्ते यामे तृतीयके ॥ ४९ ॥
tāvaddvitīyo yāmo vai tasya nidrāṃ vinā gataḥ .. etasminsamaye tatra prāpte yāme tṛtīyake .. 49 ..
ज्ञात्वा विलंबं चकितस्तदन्वेषणतत्परः ॥ ।तद्यामे मृगमद्राक्षीज्जलमार्गगतं ततः॥4.40.५०॥
jñātvā vilaṃbaṃ cakitastadanveṣaṇatatparaḥ .. .tadyāme mṛgamadrākṣījjalamārgagataṃ tataḥ..4.40.50..
पुष्टं मृगं च तं दृष्ट्वा हृष्टो वनचरस्स वै ॥ शरं धनुषि संधाय हन्तुं तं हि प्रचक्रमे ॥ ५१॥
puṣṭaṃ mṛgaṃ ca taṃ dṛṣṭvā hṛṣṭo vanacarassa vai .. śaraṃ dhanuṣi saṃdhāya hantuṃ taṃ hi pracakrame .. 51..
तदैवं कुर्वतस्तस्य बिल्वपत्राणि कानिचित् ॥ तत्प्रारब्धवशाद्विष्णो पतितानि शिवोपरि ॥ ५२ ॥
tadaivaṃ kurvatastasya bilvapatrāṇi kānicit .. tatprārabdhavaśādviṣṇo patitāni śivopari .. 52 ..
तेन तृतीययामस्य तद्रात्रौ तस्य भाग्यतः ॥ पूजा जाता शिवस्यैव कृपालुत्वं प्रदर्शितम् ॥ ५३॥
tena tṛtīyayāmasya tadrātrau tasya bhāgyataḥ .. pūjā jātā śivasyaiva kṛpālutvaṃ pradarśitam .. 53..
श्रुत्वा तत्र च तं शब्दं किं करोषीति प्राह सः ॥ कुटुम्बार्थमहं हन्मि त्वां व्याधश्चेति सोब्रवीत् ॥ ५४ ॥
śrutvā tatra ca taṃ śabdaṃ kiṃ karoṣīti prāha saḥ .. kuṭumbārthamahaṃ hanmi tvāṃ vyādhaśceti sobravīt .. 54 ..
तच्छ्रुत्वा व्याधवचनं हरिणो हृष्टमानसः ॥ द्रुतमेव च तं व्याधं वचनं चेदमब्रवीत् ॥ ५५ ॥
tacchrutvā vyādhavacanaṃ hariṇo hṛṣṭamānasaḥ .. drutameva ca taṃ vyādhaṃ vacanaṃ cedamabravīt .. 55 ..
हरिण उवाच ।।
धन्योहं पुष्टिमानद्य भवत्तृप्तिर्भविष्यति ॥ यस्यांगं नोपकाराय तस्य सर्वं वृथा गतम् ॥ ५६ ॥
dhanyohaṃ puṣṭimānadya bhavattṛptirbhaviṣyati .. yasyāṃgaṃ nopakārāya tasya sarvaṃ vṛthā gatam .. 56 ..
यो वै सामर्थ्ययुक्तश्च नोपकारं करोति वै ॥ तत्सामर्थ्यं भवेद्व्यर्थं परत्र नरकं व्रजेत् ॥ ५७ ॥
yo vai sāmarthyayuktaśca nopakāraṃ karoti vai .. tatsāmarthyaṃ bhavedvyarthaṃ paratra narakaṃ vrajet .. 57 ..
परन्तु बालकान् स्वांश्च समर्प्य जननीं शिशून् ॥ आश्वास्याप्यथ तान् सर्वानागमिष्याम्यहं पुनः ॥ ५८ ॥
parantu bālakān svāṃśca samarpya jananīṃ śiśūn .. āśvāsyāpyatha tān sarvānāgamiṣyāmyahaṃ punaḥ .. 58 ..
इत्युक्तस्तेन स व्याधो विस्मितोतीव चेतसि ॥ मनाक् शुद्धमनानष्टपापपुंजो वचोऽब्रवीत् ॥ ५९ ॥
ityuktastena sa vyādho vismitotīva cetasi .. manāk śuddhamanānaṣṭapāpapuṃjo vaco'bravīt .. 59 ..
व्याध उवाच ।।
ये ये समागताश्चात्र तेते सर्वे त्वया यथा ॥ कथयित्वा गता ह्यत्र नायान्त्यद्यापि वंचकाः ॥ 4.40.६० ॥
ye ye samāgatāścātra tete sarve tvayā yathā .. kathayitvā gatā hyatra nāyāntyadyāpi vaṃcakāḥ .. 4.40.60 ..
त्वं चापि संकटे प्राप्तो व्यलीकं च गमिष्यसि ॥ मम सञ्जीवनं चाद्य भविष्यति कथं मृग ॥ ६१ ॥
tvaṃ cāpi saṃkaṭe prāpto vyalīkaṃ ca gamiṣyasi .. mama sañjīvanaṃ cādya bhaviṣyati kathaṃ mṛga .. 61 ..
मृग उवाच ।।
शृणु व्याध प्रवक्ष्यामि नानृतं विद्यते मयि ॥ सत्येन सर्वं ब्रह्माण्डं तिष्ठत्येव चराचरम् ॥ ६२॥
śṛṇu vyādha pravakṣyāmi nānṛtaṃ vidyate mayi .. satyena sarvaṃ brahmāṇḍaṃ tiṣṭhatyeva carācaram .. 62..
यस्य वाणी व्यलीका हि तत्पुण्यं गलितं क्षणात् ॥ तथापि शृणु वै सत्यां प्रतिज्ञां मम भिल्लक ॥ ६३ ॥
yasya vāṇī vyalīkā hi tatpuṇyaṃ galitaṃ kṣaṇāt .. tathāpi śṛṇu vai satyāṃ pratijñāṃ mama bhillaka .. 63 ..
सन्ध्यायां मैथुने घस्रे शिवरात्र्यां च भोजने ॥ कूटसाक्ष्ये न्यासहारे संध्याहीने द्विजे तथा ॥ ६४ ॥
sandhyāyāṃ maithune ghasre śivarātryāṃ ca bhojane .. kūṭasākṣye nyāsahāre saṃdhyāhīne dvije tathā .. 64 ..
शिवहीनं मुखं यस्य नोपकर्ता क्षमोऽपि सन् ॥ पर्वणि श्रीफलस्यैव त्रोटनेऽभक्ष्यभक्षणे ॥ ६५ ॥
śivahīnaṃ mukhaṃ yasya nopakartā kṣamo'pi san .. parvaṇi śrīphalasyaiva troṭane'bhakṣyabhakṣaṇe .. 65 ..
असंपूज्य शिवं भस्मरहितश्चान्नभुक् च यः ॥ एतेषां पातकं मे स्यान्नागच्छेयं पुनर्यदि ॥ ६६ ॥
asaṃpūjya śivaṃ bhasmarahitaścānnabhuk ca yaḥ .. eteṣāṃ pātakaṃ me syānnāgaccheyaṃ punaryadi .. 66 ..
शिव उवाच ।।
इति श्रुत्वा वचस्तस्य गच्छ शीघ्रं समाव्रज ॥ स व्याधेनैवमुक्तस्तु जलं पीत्वा गतो मृगः ॥ ६७ ॥
iti śrutvā vacastasya gaccha śīghraṃ samāvraja .. sa vyādhenaivamuktastu jalaṃ pītvā gato mṛgaḥ .. 67 ..
ते सर्वे मिलितास्तत्र स्वाश्रमे कृतसुप्रणाः ॥ वृत्तांतं चैव तं सर्वं श्रुत्वा सम्यक् परस्परम्॥६८॥
te sarve militāstatra svāśrame kṛtasupraṇāḥ .. vṛttāṃtaṃ caiva taṃ sarvaṃ śrutvā samyak parasparam..68..
गन्तव्यं निश्चयेनेति सत्यपाशेन यंत्रिताः ॥ आश्वास्य बालकांस्तत्र गन्तुमुत्कण्ठितास्तदा ॥ ६९ ॥
gantavyaṃ niścayeneti satyapāśena yaṃtritāḥ .. āśvāsya bālakāṃstatra gantumutkaṇṭhitāstadā .. 69 ..
मृगी ज्येष्ठा च या तत्र स्वामिनं वाक्यमब्रवीत् ॥ त्वां विना बालका ह्यत्र कथं स्थास्यंति वै मृग ॥ 4.40.७० ॥
mṛgī jyeṣṭhā ca yā tatra svāminaṃ vākyamabravīt .. tvāṃ vinā bālakā hyatra kathaṃ sthāsyaṃti vai mṛga .. 4.40.70 ..
प्रथमं तु मया तत्र प्रतिज्ञा च कृता प्रभो ॥ तस्मान्मया च गन्तव्यं भवद्भ्यां स्थीयतामिह ॥ ७१ ॥
prathamaṃ tu mayā tatra pratijñā ca kṛtā prabho .. tasmānmayā ca gantavyaṃ bhavadbhyāṃ sthīyatāmiha .. 71 ..
इति तद्वचनं श्रुत्वा कनिष्ठा वाक्यमब्रवीत् ॥ अहं त्वत्सेविका चाद्य गच्छामि स्थीयतां त्वया॥७२॥
iti tadvacanaṃ śrutvā kaniṣṭhā vākyamabravīt .. ahaṃ tvatsevikā cādya gacchāmi sthīyatāṃ tvayā..72..
तच्छ्रुत्वा च मृगः प्राह गम्यते तत्र वै मया ॥ भवत्यौ तिष्ठतां चात्र मातृतः शिशुरक्षणम्॥७३॥
tacchrutvā ca mṛgaḥ prāha gamyate tatra vai mayā .. bhavatyau tiṣṭhatāṃ cātra mātṛtaḥ śiśurakṣaṇam..73..
तत्स्वामिवचनं श्रुत्वा मेनाते तन्न धर्मतः ॥ प्रोचुः प्रीत्या स्वभर्तारं वैधव्ये जीवितं च धिक् ॥ ७४॥
tatsvāmivacanaṃ śrutvā menāte tanna dharmataḥ .. procuḥ prītyā svabhartāraṃ vaidhavye jīvitaṃ ca dhik .. 74..
बालानाश्वास्य तांस्तत्र समर्प्य सहवासिनः ॥ गतास्ते सर्व एवाशु यत्रास्ते व्याधसत्तमः ॥ ७५ ॥
bālānāśvāsya tāṃstatra samarpya sahavāsinaḥ .. gatāste sarva evāśu yatrāste vyādhasattamaḥ .. 75 ..
ते बाला अपि सर्वे वै विलोक्यानुसमागताः ॥ एतेषां या गतिः स्याद्वै ह्यस्माकं सा भवत्विति ॥ ७६ ॥
te bālā api sarve vai vilokyānusamāgatāḥ .. eteṣāṃ yā gatiḥ syādvai hyasmākaṃ sā bhavatviti .. 76 ..
तान् दृष्ट्वा हर्षितो व्याधो बाणं धनुषि संदधे ॥ पुनश्च जलपत्राणि पतितानि शिवोपरि ॥ ७७ ॥
tān dṛṣṭvā harṣito vyādho bāṇaṃ dhanuṣi saṃdadhe .. punaśca jalapatrāṇi patitāni śivopari .. 77 ..
तेन जाता चतुर्थस्य पूजा यामस्य वै शुभा ॥ तस्य पापन्तदा सर्वं भस्मसादभवत् क्षणात् ॥ ७८ ॥
tena jātā caturthasya pūjā yāmasya vai śubhā .. tasya pāpantadā sarvaṃ bhasmasādabhavat kṣaṇāt .. 78 ..
मृगी मृगी मृगश्चोचुश्शीघ्रं वै व्याधसत्तम ॥ अस्माकं सार्थकं देहं कुरु त्वं हि कृपां कुरु ॥ ७९ ॥
mṛgī mṛgī mṛgaścocuśśīghraṃ vai vyādhasattama .. asmākaṃ sārthakaṃ dehaṃ kuru tvaṃ hi kṛpāṃ kuru .. 79 ..
।। शिव उवाच ।।
इति तेषां वचश्श्रुत्वा व्याधो विस्मयमागतः ॥ शिवपूजाप्रभावेण ज्ञानं दुर्लभमाप्तवान् ॥ 4.40.८० ॥
iti teṣāṃ vacaśśrutvā vyādho vismayamāgataḥ .. śivapūjāprabhāveṇa jñānaṃ durlabhamāptavān .. 4.40.80 ..
एते धन्या मृगाश्चैव ज्ञानहीनास्सुसंमताः ॥ स्वीयेनैव शरीरेण परोपकरणे रताः ॥ ८१॥
ete dhanyā mṛgāścaiva jñānahīnāssusaṃmatāḥ .. svīyenaiva śarīreṇa paropakaraṇe ratāḥ .. 81..
मानुष्यं जन्म संप्राप्य साधितं किं मयाधुना ॥ परकायं च संपीड्य शरीरं पोषितं मया ॥ ८२ ॥
mānuṣyaṃ janma saṃprāpya sādhitaṃ kiṃ mayādhunā .. parakāyaṃ ca saṃpīḍya śarīraṃ poṣitaṃ mayā .. 82 ..
कुटुम्बं पोषितं नित्यं कृत्वा पापान्यनेकशः ॥ एवं पापानि हा कृत्वा का गतिर्मे भविष्यति ॥ २३ ॥
kuṭumbaṃ poṣitaṃ nityaṃ kṛtvā pāpānyanekaśaḥ .. evaṃ pāpāni hā kṛtvā kā gatirme bhaviṣyati .. 23 ..
कां वा गतिं गमिष्यामि पातकं जन्मतः कृतम् ॥ इदानीं चिंतयाम्येवं धिग्धिक् च जीवनं मम ॥ ८४ ॥
kāṃ vā gatiṃ gamiṣyāmi pātakaṃ janmataḥ kṛtam .. idānīṃ ciṃtayāmyevaṃ dhigdhik ca jīvanaṃ mama .. 84 ..
इति ज्ञानं समापन्नो बाणं संवारयंस्तदा ॥ गम्यतां च मृगश्रेष्ठा धन्याः स्थ इति चाब्रवीत् ॥ ८५ ॥
iti jñānaṃ samāpanno bāṇaṃ saṃvārayaṃstadā .. gamyatāṃ ca mṛgaśreṣṭhā dhanyāḥ stha iti cābravīt .. 85 ..
शिव उवाच ।।
इत्युक्ते च तदा तेन प्रसन्नश्शंकरस्तदा ॥ पूजितं च स्वरूपं हि दर्शयामास संमतम् ॥ ८६॥
ityukte ca tadā tena prasannaśśaṃkarastadā .. pūjitaṃ ca svarūpaṃ hi darśayāmāsa saṃmatam .. 86..
संस्पृश्य कृपया शंभुस्तं व्याधं प्रीतितोऽब्रवीत् ॥ वरं ब्रूहि प्रसन्नोऽस्मि व्रतेनानेन भिल्लक ॥ ८७ ॥
saṃspṛśya kṛpayā śaṃbhustaṃ vyādhaṃ prītito'bravīt .. varaṃ brūhi prasanno'smi vratenānena bhillaka .. 87 ..
व्याधोऽपि शिवरूपं च दृष्ट्वा मुक्तोऽभवत्क्षणात्॥पपात शिवपादाग्रे सर्वं प्राप्तमिति बुवन् ॥ ८८॥
vyādho'pi śivarūpaṃ ca dṛṣṭvā mukto'bhavatkṣaṇāt..papāta śivapādāgre sarvaṃ prāptamiti buvan .. 88..
शिवोऽपि सुप्रन्नात्मा नाम दत्वा गुहेति च ॥ विलोक्य तं कृपादृष्ट्या तस्मै दिव्यान्वरानदात् ॥ ।८९॥
śivo'pi suprannātmā nāma datvā guheti ca .. vilokya taṃ kṛpādṛṣṭyā tasmai divyānvarānadāt .. .89..
शिव उवाच ।।
शृणु व्याधाद्य भोगांस्त्वं भुंक्ष्व दिव्यान्यथेप्सितान् ॥ राजधानीं समाश्रित्य शृंगवेरपुरे पराम् ॥ 4.40.९०॥
śṛṇu vyādhādya bhogāṃstvaṃ bhuṃkṣva divyānyathepsitān .. rājadhānīṃ samāśritya śṛṃgaverapure parām .. 4.40.90..
अनपाया वंशवृद्धिश्श्लाघनीयः सुरैरपि ॥ गृहे रामस्तव व्याध समायास्यति निश्चितम् ॥ ९१॥
anapāyā vaṃśavṛddhiśślāghanīyaḥ surairapi .. gṛhe rāmastava vyādha samāyāsyati niścitam .. 91..
करिष्यति त्वया मैत्री मद्भक्तस्नेहकारकः ॥ मत्सेवासक्तचेतास्त्वं मुक्तिं यास्यसि दुर्लभाम् ॥ ९२॥
kariṣyati tvayā maitrī madbhaktasnehakārakaḥ .. matsevāsaktacetāstvaṃ muktiṃ yāsyasi durlabhām .. 92..
एतस्मिन्नंतरे ते तु कृत्वा शंकरदर्शनम् ॥ सर्वे प्रणम्य सन्मुक्तिं मृगयोनेः प्रपेदिरे ॥ ९३ ॥
etasminnaṃtare te tu kṛtvā śaṃkaradarśanam .. sarve praṇamya sanmuktiṃ mṛgayoneḥ prapedire .. 93 ..
विमानं च समारुह्य दिव्यदेहा गतास्तदा ॥ शिवदर्शनमात्रेण शापान्मुक्ता दिवं गताः ॥ ९४ ॥
vimānaṃ ca samāruhya divyadehā gatāstadā .. śivadarśanamātreṇa śāpānmuktā divaṃ gatāḥ .. 94 ..
व्याधेश्वरः शिवो जातः पर्वते ह्यर्बुदाचले ॥ दर्शनात्पूजनात्सद्यो भुक्तिमुक्तिप्रदायकः ॥ ९५॥
vyādheśvaraḥ śivo jātaḥ parvate hyarbudācale .. darśanātpūjanātsadyo bhuktimuktipradāyakaḥ .. 95..
व्याधोपि तद्दिनान्नूनं भोगान्स सुरसत्तम ॥ भुक्त्वा रामकृपां प्राप्य शिवसायुज्यमाप्तवान् ॥ ९६ ॥
vyādhopi taddinānnūnaṃ bhogānsa surasattama .. bhuktvā rāmakṛpāṃ prāpya śivasāyujyamāptavān .. 96 ..
अज्ञानात्स व्रतञ्चैतत्कृत्वा सायुज्यमाप्तवान् ॥ किं पुनर्भक्तिसंपन्ना यान्ति तन्मयतां शुभाम्॥९७॥
ajñānātsa vratañcaitatkṛtvā sāyujyamāptavān .. kiṃ punarbhaktisaṃpannā yānti tanmayatāṃ śubhām..97..
विचार्य्य सर्वशास्त्राणि धर्मांश्चैवाप्यनेकशः॥शिवरात्रिव्रतमिदं सर्वोत्कृष्टं प्रकीर्तितम्॥९८॥
vicāryya sarvaśāstrāṇi dharmāṃścaivāpyanekaśaḥ..śivarātrivratamidaṃ sarvotkṛṣṭaṃ prakīrtitam..98..
व्रतानि विविधान्यत्र तीर्थानि विविधानि च ॥ दानानि च विचित्राणि मखाश्च विविधास्तथा ॥ ९९॥
vratāni vividhānyatra tīrthāni vividhāni ca .. dānāni ca vicitrāṇi makhāśca vividhāstathā .. 99..
तपांसि विविधान्येव जपाश्चैवाप्य नेकशः ॥ नैतेन समतां यान्ति शिवरात्रिव्रतेन च ॥ 4.40.१००॥
tapāṃsi vividhānyeva japāścaivāpya nekaśaḥ .. naitena samatāṃ yānti śivarātrivratena ca .. 4.40.100..
तस्माच्छुभतरं चैतत्कर्तव्यं हितमीप्सुभिः ॥ शिवरात्रिव्रतन्दिव्यं भुक्ति मुक्तिप्रदं सदा ॥ १०१ ॥
tasmācchubhataraṃ caitatkartavyaṃ hitamīpsubhiḥ .. śivarātrivratandivyaṃ bhukti muktipradaṃ sadā .. 101 ..
एतत्सर्वं समाख्यातं शिवरात्रिव्रतं शुभम् ॥ व्रतराजेति विख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ १०२ ॥
etatsarvaṃ samākhyātaṃ śivarātrivrataṃ śubham .. vratarājeti vikhyātaṃ kimanyacchrotumicchasi .. 102 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ४०॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vyādheśvaramāhātmye śivarātrivratamāhātmyavarṇanaṃ nāma catvāriṃśo'dhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In