Kotirudra Samhita

Adhyaya - 41

Review of Salvation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
मुक्तिर्नाम त्वया प्रोक्ता तस्यां किं नु भवेदिह ।। अवस्था कीदृशी तत्र भवेदिति वदस्व नः ।। १ ।।
muktirnāma tvayā proktā tasyāṃ kiṃ nu bhavediha || avasthā kīdṛśī tatra bhavediti vadasva naḥ || 1 ||

Samhita : 8

Adhyaya :   41

Shloka :   1

सूत उवाच ।।।
मुक्तिश्चतुर्विधा प्रोक्ता श्रूयतां कथयामि वः ।। संसारक्लेशसंहर्त्री परमानन्ददायिनी ।। २ ।।
muktiścaturvidhā proktā śrūyatāṃ kathayāmi vaḥ || saṃsārakleśasaṃhartrī paramānandadāyinī || 2 ||

Samhita : 8

Adhyaya :   41

Shloka :   2

सारूप्या चैव सालोक्या सान्निध्या च तथा परा ।। सायुज्या च चतुर्थी सा व्रतेनानेन या भवेत् ।। ३।।
sārūpyā caiva sālokyā sānnidhyā ca tathā parā || sāyujyā ca caturthī sā vratenānena yā bhavet || 3||

Samhita : 8

Adhyaya :   41

Shloka :   3

मुक्तेर्दाता मुनिश्रेष्ठाः केवलं शिव उच्यते।।ब्रह्माद्या न हि ते ज्ञेया केवलं च त्रिवर्गदाः ।। ४।।
mukterdātā muniśreṣṭhāḥ kevalaṃ śiva ucyate||brahmādyā na hi te jñeyā kevalaṃ ca trivargadāḥ || 4||

Samhita : 8

Adhyaya :   41

Shloka :   4

ब्रह्माद्यास्त्रिगुणाधीशाश्शिवस्त्रिगुणतः परः ।। निर्विकारी परब्रह्म तुर्यः प्रकृतितः परः ।। ५।।।
brahmādyāstriguṇādhīśāśśivastriguṇataḥ paraḥ || nirvikārī parabrahma turyaḥ prakṛtitaḥ paraḥ || 5|||

Samhita : 8

Adhyaya :   41

Shloka :   5

ज्ञानरूपोऽव्ययः साक्षी ज्ञानगम्योऽद्वयस्स्वयम् ।। कैवल्यमुक्तिदस्सोऽत्र त्रिवर्गस्य प्रदोऽपि हि ।। ६।।
jñānarūpo'vyayaḥ sākṣī jñānagamyo'dvayassvayam || kaivalyamuktidasso'tra trivargasya prado'pi hi || 6||

Samhita : 8

Adhyaya :   41

Shloka :   6

कैवल्याख्या पंचमी च दुर्लभा सर्वथा नृणाम् ।। तल्लक्षणं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ।। ७ ।।
kaivalyākhyā paṃcamī ca durlabhā sarvathā nṛṇām || tallakṣaṇaṃ pravakṣyāmi śrūyatāmṛṣisattamāḥ || 7 ||

Samhita : 8

Adhyaya :   41

Shloka :   7

उत्पद्यते यतः सर्वं येनैतत्पाल्यते जगत् ।। यस्मिंश्च लीयते तद्धि येन सर्वमिदं ततम् ।। ८ ।।
utpadyate yataḥ sarvaṃ yenaitatpālyate jagat || yasmiṃśca līyate taddhi yena sarvamidaṃ tatam || 8 ||

Samhita : 8

Adhyaya :   41

Shloka :   8

तदेव शिवरूपं हि पठ्यते च मुनीश्वराः ।। सकलं निष्कलं चेति द्विविधं वेदवर्णितम् ।। ९ ।।
tadeva śivarūpaṃ hi paṭhyate ca munīśvarāḥ || sakalaṃ niṣkalaṃ ceti dvividhaṃ vedavarṇitam || 9 ||

Samhita : 8

Adhyaya :   41

Shloka :   9

विष्णुना तच्च न ज्ञातं ब्रह्मणा न च तत्तथा ।। कुमाराद्यैश्च न ज्ञातं न ज्ञातं नारदेन वै ।। 4.41.१०।।
viṣṇunā tacca na jñātaṃ brahmaṇā na ca tattathā || kumārādyaiśca na jñātaṃ na jñātaṃ nāradena vai || 4.41.10||

Samhita : 8

Adhyaya :   41

Shloka :   10

शुकेन व्यास पुत्रेण व्यासेन च मुनीश्वरैः।तत्पूर्वैश्चाखिलैर्देवैर्वेदैः शास्त्रैस्तथा न हि।।११।।
śukena vyāsa putreṇa vyāsena ca munīśvaraiḥ|tatpūrvaiścākhilairdevairvedaiḥ śāstraistathā na hi||11||

Samhita : 8

Adhyaya :   41

Shloka :   11

सत्यं ज्ञानमनंतं च सच्चिदानन्दसंज्ञितम्।।निर्गुणो निरुपाधिश्चाव्ययः शुद्धो निरंजनः ।। १२।।
satyaṃ jñānamanaṃtaṃ ca saccidānandasaṃjñitam||nirguṇo nirupādhiścāvyayaḥ śuddho niraṃjanaḥ || 12||

Samhita : 8

Adhyaya :   41

Shloka :   12

न रक्तो नैव पीतश्च न श्वेतो नील एव च ।। न ह्रस्वो न च दीर्घश्च न स्थूलस्सूक्ष्म एव च।।१३।।
na rakto naiva pītaśca na śveto nīla eva ca || na hrasvo na ca dīrghaśca na sthūlassūkṣma eva ca||13||

Samhita : 8

Adhyaya :   41

Shloka :   13

यतो वाचो निवर्तंते अप्राप्य मनसा सह।।तदेव परमं प्रोक्तं ब्रह्मैव शिवसंज्ञकम्।।१४।।
yato vāco nivartaṃte aprāpya manasā saha||tadeva paramaṃ proktaṃ brahmaiva śivasaṃjñakam||14||

Samhita : 8

Adhyaya :   41

Shloka :   14

आकाशं व्यापकं यद्वत्तथैव व्यापकन्त्विदम्।।मायातीतं परात्मानं द्वन्द्वातीतं विमत्सरम् ।। १५।।
ākāśaṃ vyāpakaṃ yadvattathaiva vyāpakantvidam||māyātītaṃ parātmānaṃ dvandvātītaṃ vimatsaram || 15||

Samhita : 8

Adhyaya :   41

Shloka :   15

तत्प्राप्तिश्च भवेदत्र शिवज्ञानोदयाद्ध्रुवम् ।। भजनाद्वा शिवस्यैव सूक्ष्ममत्या सतां द्विजाः।।१६।।
tatprāptiśca bhavedatra śivajñānodayāddhruvam || bhajanādvā śivasyaiva sūkṣmamatyā satāṃ dvijāḥ||16||

Samhita : 8

Adhyaya :   41

Shloka :   16

ज्ञानं तु दुष्करं लोके भजनं सुकरं मतम् ।। तस्माच्छिवं च भजत मुक्त्यर्थमपि सत्तमाः ।। १७ ।।
jñānaṃ tu duṣkaraṃ loke bhajanaṃ sukaraṃ matam || tasmācchivaṃ ca bhajata muktyarthamapi sattamāḥ || 17 ||

Samhita : 8

Adhyaya :   41

Shloka :   17

शिवो हि भजनाधीनो ज्ञानात्मा मोक्षदः परः ।। भक्त्यैव बहवः सिद्धा मुक्तिं प्रापुः परां मुदा ।। १८।।
śivo hi bhajanādhīno jñānātmā mokṣadaḥ paraḥ || bhaktyaiva bahavaḥ siddhā muktiṃ prāpuḥ parāṃ mudā || 18||

Samhita : 8

Adhyaya :   41

Shloka :   18

ज्ञानमाता शंभुभक्तिर्मुक्तिभुक्तिप्रदा सदा ।। सुलभा यत्प्रसादाद्धि सत्प्रेमांकुर लक्षणा ।। १९ ।।
jñānamātā śaṃbhubhaktirmuktibhuktipradā sadā || sulabhā yatprasādāddhi satpremāṃkura lakṣaṇā || 19 ||

Samhita : 8

Adhyaya :   41

Shloka :   19

सा भक्तिर्विविधा ज्ञेया सगुणा निर्गुणा द्विजाः ।। वैधी स्वाभाविकी याया वरा सासा स्मृता परा ।। 4.41.२० ।।
sā bhaktirvividhā jñeyā saguṇā nirguṇā dvijāḥ || vaidhī svābhāvikī yāyā varā sāsā smṛtā parā || 4.41.20 ||

Samhita : 8

Adhyaya :   41

Shloka :   20

नैष्ठिक्यनैष्ठिकीभेदाद्विविधैव हि कीर्तिता।।षड्विधा नैष्ठिकी भेदाद्द्वितीयैकविधा स्मृता ।। २१।।
naiṣṭhikyanaiṣṭhikībhedādvividhaiva hi kīrtitā||ṣaḍvidhā naiṣṭhikī bhedāddvitīyaikavidhā smṛtā || 21||

Samhita : 8

Adhyaya :   41

Shloka :   21

विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।। तयोर्बहुविधत्वाच्च विस्तारो न हि वर्ण्यते ।। २२।।
vihitāvihitābhedāttāmanekāṃ vidurbudhāḥ || tayorbahuvidhatvācca vistāro na hi varṇyate || 22||

Samhita : 8

Adhyaya :   41

Shloka :   22

ते नवांगे उभे ज्ञेये श्रवणादिकभेदतः ।। सुदुष्करे तत्प्रसादं विना च सुकरे ततः ।। २३ ।।
te navāṃge ubhe jñeye śravaṇādikabhedataḥ || suduṣkare tatprasādaṃ vinā ca sukare tataḥ || 23 ||

Samhita : 8

Adhyaya :   41

Shloka :   23

भक्तिज्ञाने न भिन्ने हि शंभुना वर्णिते द्विजाः ।। तस्माद्भेदो न कर्तव्यस्तत्कर्तुस्सर्वदा सुखम् ।। २४ ।।
bhaktijñāne na bhinne hi śaṃbhunā varṇite dvijāḥ || tasmādbhedo na kartavyastatkartussarvadā sukham || 24 ||

Samhita : 8

Adhyaya :   41

Shloka :   24

विज्ञानं न भवत्येव द्विजा भक्तिविरोधिनः ।। शंभुभक्तिकरस्यैव भवेज्ज्ञानोदयो द्रुतम् ।। २५।।
vijñānaṃ na bhavatyeva dvijā bhaktivirodhinaḥ || śaṃbhubhaktikarasyaiva bhavejjñānodayo drutam || 25||

Samhita : 8

Adhyaya :   41

Shloka :   25

तस्माद्भक्तिर्महेशस्य साधनीया मुनीश्वराः ।। तयैव निखिलं सिद्धं भविष्यति न संशयः ।। २६ ।।
tasmādbhaktirmaheśasya sādhanīyā munīśvarāḥ || tayaiva nikhilaṃ siddhaṃ bhaviṣyati na saṃśayaḥ || 26 ||

Samhita : 8

Adhyaya :   41

Shloka :   26

इति पृष्टं भवद्भिर्यत्तदेव कथितं मया ।। तच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। २७ ।।
iti pṛṣṭaṃ bhavadbhiryattadeva kathitaṃ mayā || tacchutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 27 ||

Samhita : 8

Adhyaya :   41

Shloka :   27

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां मुक्तिनिरूपणं नामैकचत्वारिंशोऽध्यायः ।। ४१ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ muktinirūpaṇaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||

Samhita : 8

Adhyaya :   41

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In