| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
शिवः को वा हरिः को वा रुद्रः को वा विधिश्च कः ॥ एतेषु निर्गुणः को वा ह्येतं नश्छिन्धि संशयम् ॥ १ ॥
śivaḥ ko vā hariḥ ko vā rudraḥ ko vā vidhiśca kaḥ .. eteṣu nirguṇaḥ ko vā hyetaṃ naśchindhi saṃśayam .. 1 ..
सूत उवाच ।।
यच्चादौ हि समुत्पन्नं निर्गुणात्परमात्मनः ॥ तदेव शिवसंज्ञं हि वेदवेदांतिनो विदुः ॥ २ ॥
yaccādau hi samutpannaṃ nirguṇātparamātmanaḥ .. tadeva śivasaṃjñaṃ hi vedavedāṃtino viduḥ .. 2 ..
तस्मात्प्रकृतिरुत्पन्ना पुरुषेण समन्विता ॥ ताभ्यान्तपः कृतं तत्र मूलस्थे च जले सुधीः ॥ ३ ॥
tasmātprakṛtirutpannā puruṣeṇa samanvitā .. tābhyāntapaḥ kṛtaṃ tatra mūlasthe ca jale sudhīḥ .. 3 ..
पञ्चकोशीति विख्याता काशी सर्वातिवल्लभा ॥ व्याप्तं च सकलं ह्येतत्तज्जलं विश्वतो गतम् ॥ ४ ॥
pañcakośīti vikhyātā kāśī sarvātivallabhā .. vyāptaṃ ca sakalaṃ hyetattajjalaṃ viśvato gatam .. 4 ..
संभाव्य मायया युक्तस्तत्र सुप्तो हरिस्स वै ॥ नारायणेति विख्यातः प्रकृतिर्नारायणी मता ॥ ५ ॥
saṃbhāvya māyayā yuktastatra supto harissa vai .. nārāyaṇeti vikhyātaḥ prakṛtirnārāyaṇī matā .. 5 ..
तन्नाभिकमले यो वै जातस्स च पितामहः ॥ तेनैव तपसा दृष्टस्स वै विष्णुरुदाहृतः ॥ ६।
tannābhikamale yo vai jātassa ca pitāmahaḥ .. tenaiva tapasā dṛṣṭassa vai viṣṇurudāhṛtaḥ .. 6.
उभयोर्वादशमने यद्रूपं स दर्शितं बुधाः ॥ महादेवेति विख्यातं निर्गुणेन शिवेन हि ॥ ७ ॥
ubhayorvādaśamane yadrūpaṃ sa darśitaṃ budhāḥ .. mahādeveti vikhyātaṃ nirguṇena śivena hi .. 7 ..
तेन प्रोक्तमहं शम्भुर्भविष्यामि कभालतः ॥ रुद्रो नाम स विख्यातो लोकानुग्रहकारकः ॥ ८ ॥
tena proktamahaṃ śambhurbhaviṣyāmi kabhālataḥ .. rudro nāma sa vikhyāto lokānugrahakārakaḥ .. 8 ..
ध्यानार्थं चैव सर्वेषामरूपो रूपवानभूत् ॥ स एव च शिवस्साक्षाद्भक्तवात्सल्यकारकः ॥ ९ ॥
dhyānārthaṃ caiva sarveṣāmarūpo rūpavānabhūt .. sa eva ca śivassākṣādbhaktavātsalyakārakaḥ .. 9 ..
शिवे त्रिगुणसम्भिन्ने रुद्रे तु गुणधामनि ॥ वस्तुतो न हि भेदोऽस्ति स्वर्णे तद्भूषणे यथा ॥ 4.42.१० ॥
śive triguṇasambhinne rudre tu guṇadhāmani .. vastuto na hi bhedo'sti svarṇe tadbhūṣaṇe yathā .. 4.42.10 ..
समानरूपकर्माणौ समभक्तगतिप्रदौ ॥ समानाखिलसंसेव्यौ नानालीलाविहारिणौ ॥ ११॥
samānarūpakarmāṇau samabhaktagatipradau .. samānākhilasaṃsevyau nānālīlāvihāriṇau .. 11..
सर्वथा शिवरूपो हि रुद्रो रौद्रपराक्रमः॥उत्पन्नो भक्तकार्यार्थं हरिब्रह्मसहायकृत् ॥ १२॥
sarvathā śivarūpo hi rudro raudraparākramaḥ..utpanno bhaktakāryārthaṃ haribrahmasahāyakṛt .. 12..
अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥ यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥ ४३ ॥
anye ca ye samutpannā yathānukramato layam .. yāṃti naiva tathā rudraḥ śive rudro vilīyate .. 43 ..
ते वै रुद्रं मिलित्वा तु प्रयान्ति प्रकृता इमे ॥ इमान्रुद्रो मिलित्वा तु न याति श्रुतिशासनम् ॥ १४॥
te vai rudraṃ militvā tu prayānti prakṛtā ime .. imānrudro militvā tu na yāti śrutiśāsanam .. 14..
सर्वे रुद्रं भजन्त्येव रुद्रः कञ्चिद्भजेन्न हि ॥ स्वात्मना भक्तवात्सल्याद्भजत्येव कदाचन ॥ १५ ॥
sarve rudraṃ bhajantyeva rudraḥ kañcidbhajenna hi .. svātmanā bhaktavātsalyādbhajatyeva kadācana .. 15 ..
अन्यं भजन्ति ये नित्यं तस्मिंस्ते लीनतां गताः ॥ तेनैव रुद्रं ते प्राप्ताः कालेन महता बुधाः ॥ १६ ॥
anyaṃ bhajanti ye nityaṃ tasmiṃste līnatāṃ gatāḥ .. tenaiva rudraṃ te prāptāḥ kālena mahatā budhāḥ .. 16 ..
रुद्रभक्तास्तु ये केचित्तत्क्षणं शिवतां गताः ॥ अन्यापेक्षा न वै तेषां श्रुतिरेषा सनातनी ॥ १७ ॥
rudrabhaktāstu ye kecittatkṣaṇaṃ śivatāṃ gatāḥ .. anyāpekṣā na vai teṣāṃ śrutireṣā sanātanī .. 17 ..
अज्ञानं विविधं ह्येतद्विज्ञानं विविधं न हि ॥ तत्प्रकारमहं वक्ष्ये शृणुतादरतो द्विजाः ॥ १८॥
ajñānaṃ vividhaṃ hyetadvijñānaṃ vividhaṃ na hi .. tatprakāramahaṃ vakṣye śṛṇutādarato dvijāḥ .. 18..
ब्रह्मादि तृणपर्यंतं यत्किंचिद्दृश्यते त्विह ॥ तत्सर्वं शिव एवास्ति मिथ्या नानात्वकल्पना ॥ १९ ॥
brahmādi tṛṇaparyaṃtaṃ yatkiṃciddṛśyate tviha .. tatsarvaṃ śiva evāsti mithyā nānātvakalpanā .. 19 ..
सृष्टेः पूर्वं शिवः प्रोक्तः सृष्टेर्मध्ये शिवस्तथा॥सृष्टेरन्ते शिवः प्रोक्तस्सर्वशून्ये तदा शिवः ॥ 4.42.२०॥
sṛṣṭeḥ pūrvaṃ śivaḥ proktaḥ sṛṣṭermadhye śivastathā..sṛṣṭerante śivaḥ proktassarvaśūnye tadā śivaḥ .. 4.42.20..
तस्माच्चतुर्गुणः प्रोक्तः शिव एव मुनीश्वराः॥स एव सगुणो ज्ञेयः शक्तिमत्त्वाद्द्विधापि सः ॥ २१॥
tasmāccaturguṇaḥ proktaḥ śiva eva munīśvarāḥ..sa eva saguṇo jñeyaḥ śaktimattvāddvidhāpi saḥ .. 21..
येनैव विष्णवे दत्तास्सर्वे वेदास्सनातनाः ॥ वर्णा मात्रा ह्यनैकाश्च ध्यानं स्वस्य च पूजनम् ॥ २२॥
yenaiva viṣṇave dattāssarve vedāssanātanāḥ .. varṇā mātrā hyanaikāśca dhyānaṃ svasya ca pūjanam .. 22..
ईशानः सर्वविद्यानां श्रुतिरेषा सनातनी ॥ वेदकर्ता वेदपतिस्तस्माच्छंभुरुदाहृतः ॥ २३॥
īśānaḥ sarvavidyānāṃ śrutireṣā sanātanī .. vedakartā vedapatistasmācchaṃbhurudāhṛtaḥ .. 23..
स एव शंकरः साक्षात्सर्वानुग्रहकारकः ॥ कर्ता भर्ता च हर्ता च साक्षी निर्गुण एव सः॥२४॥
sa eva śaṃkaraḥ sākṣātsarvānugrahakārakaḥ .. kartā bhartā ca hartā ca sākṣī nirguṇa eva saḥ..24..
अन्येषां कालमानं च कालस्य कलना न हि ॥ महाकालस्स्वयं साक्षान्महाकालीसमाश्रितः ॥ २५॥
anyeṣāṃ kālamānaṃ ca kālasya kalanā na hi .. mahākālassvayaṃ sākṣānmahākālīsamāśritaḥ .. 25..
तथा च ब्राह्मणा रुद्रं तथा कालीं प्रचक्षते॥सर्वं ताभ्यान्ततः प्राप्तमिच्छया सत्यलीलया॥२६॥
tathā ca brāhmaṇā rudraṃ tathā kālīṃ pracakṣate..sarvaṃ tābhyāntataḥ prāptamicchayā satyalīlayā..26..
न तस्योत्पादकः कश्चिद्भर्ता हर्ता न तस्य हि ॥ स्वयं सर्वस्य हेतुस्ते कार्यभूताच्युतादयः ॥ २७ ॥
na tasyotpādakaḥ kaścidbhartā hartā na tasya hi .. svayaṃ sarvasya hetuste kāryabhūtācyutādayaḥ .. 27 ..
स्वयं च कारणं कार्यं स्वस्य नैव कदाचन ॥ एकोव्यनेकतां यातोप्यनेकोप्येकतां व्रजेत् ॥ २८॥
svayaṃ ca kāraṇaṃ kāryaṃ svasya naiva kadācana .. ekovyanekatāṃ yātopyanekopyekatāṃ vrajet .. 28..
एकं बीजं बहिर्भूत्वा पुनर्बीजं च जायते ॥ बहुत्वे च स्वयं सर्वं शिवरूपी महेश्वरः ॥ २९ ॥
ekaṃ bījaṃ bahirbhūtvā punarbījaṃ ca jāyate .. bahutve ca svayaṃ sarvaṃ śivarūpī maheśvaraḥ .. 29 ..
एतत्परं शिवज्ञानं तत्त्वतस्तदुदाहृतम् ॥ जानाति ज्ञानवानेव नान्यः कश्चिदृषीश्वराः ॥ 4.42.३० ॥
etatparaṃ śivajñānaṃ tattvatastadudāhṛtam .. jānāti jñānavāneva nānyaḥ kaścidṛṣīśvarāḥ .. 4.42.30 ..
मुनय ऊचुः ।।
ज्ञानं सलक्षणं ब्रूहि यज्ज्ञात्वा शिवताम्व्रजेत् ॥ कथं शिवश्च तत्सर्वं सर्वं वा शिव एव च ॥ ३१ ॥
jñānaṃ salakṣaṇaṃ brūhi yajjñātvā śivatāmvrajet .. kathaṃ śivaśca tatsarvaṃ sarvaṃ vā śiva eva ca .. 31 ..
व्यास उवाच ।।
एतदाकर्ण्य वचनं सूतः पौराणिकोत्तमः ॥ स्मृत्वा शिवपदाम्भोजं मुनींस्तानब्रवीद्वचः ॥ ३२॥
etadākarṇya vacanaṃ sūtaḥ paurāṇikottamaḥ .. smṛtvā śivapadāmbhojaṃ munīṃstānabravīdvacaḥ .. 32..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सगुणनिर्गुणभेदवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ saguṇanirguṇabhedavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ .. 42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In