Kotirudra Samhita

Adhyaya - 42

Difference between Sarguna and Nirguna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
शिवः को वा हरिः को वा रुद्रः को वा विधिश्च कः ।। एतेषु निर्गुणः को वा ह्येतं नश्छिन्धि संशयम् ।। १ ।।
śivaḥ ko vā hariḥ ko vā rudraḥ ko vā vidhiśca kaḥ || eteṣu nirguṇaḥ ko vā hyetaṃ naśchindhi saṃśayam || 1 ||

Samhita : 8

Adhyaya :   42

Shloka :   1

सूत उवाच ।।
यच्चादौ हि समुत्पन्नं निर्गुणात्परमात्मनः ।। तदेव शिवसंज्ञं हि वेदवेदांतिनो विदुः ।। २ ।।
yaccādau hi samutpannaṃ nirguṇātparamātmanaḥ || tadeva śivasaṃjñaṃ hi vedavedāṃtino viduḥ || 2 ||

Samhita : 8

Adhyaya :   42

Shloka :   2

तस्मात्प्रकृतिरुत्पन्ना पुरुषेण समन्विता ।। ताभ्यान्तपः कृतं तत्र मूलस्थे च जले सुधीः ।। ३ ।।
tasmātprakṛtirutpannā puruṣeṇa samanvitā || tābhyāntapaḥ kṛtaṃ tatra mūlasthe ca jale sudhīḥ || 3 ||

Samhita : 8

Adhyaya :   42

Shloka :   3

पञ्चकोशीति विख्याता काशी सर्वातिवल्लभा ।। व्याप्तं च सकलं ह्येतत्तज्जलं विश्वतो गतम् ।। ४ ।।
pañcakośīti vikhyātā kāśī sarvātivallabhā || vyāptaṃ ca sakalaṃ hyetattajjalaṃ viśvato gatam || 4 ||

Samhita : 8

Adhyaya :   42

Shloka :   4

संभाव्य मायया युक्तस्तत्र सुप्तो हरिस्स वै ।। नारायणेति विख्यातः प्रकृतिर्नारायणी मता ।। ५ ।।
saṃbhāvya māyayā yuktastatra supto harissa vai || nārāyaṇeti vikhyātaḥ prakṛtirnārāyaṇī matā || 5 ||

Samhita : 8

Adhyaya :   42

Shloka :   5

तन्नाभिकमले यो वै जातस्स च पितामहः ।। तेनैव तपसा दृष्टस्स वै विष्णुरुदाहृतः ।। ६।
tannābhikamale yo vai jātassa ca pitāmahaḥ || tenaiva tapasā dṛṣṭassa vai viṣṇurudāhṛtaḥ || 6|

Samhita : 8

Adhyaya :   42

Shloka :   6

उभयोर्वादशमने यद्रूपं स दर्शितं बुधाः ।। महादेवेति विख्यातं निर्गुणेन शिवेन हि ।। ७ ।।
ubhayorvādaśamane yadrūpaṃ sa darśitaṃ budhāḥ || mahādeveti vikhyātaṃ nirguṇena śivena hi || 7 ||

Samhita : 8

Adhyaya :   42

Shloka :   7

तेन प्रोक्तमहं शम्भुर्भविष्यामि कभालतः ।। रुद्रो नाम स विख्यातो लोकानुग्रहकारकः ।। ८ ।।
tena proktamahaṃ śambhurbhaviṣyāmi kabhālataḥ || rudro nāma sa vikhyāto lokānugrahakārakaḥ || 8 ||

Samhita : 8

Adhyaya :   42

Shloka :   8

ध्यानार्थं चैव सर्वेषामरूपो रूपवानभूत् ।। स एव च शिवस्साक्षाद्भक्तवात्सल्यकारकः ।। ९ ।।
dhyānārthaṃ caiva sarveṣāmarūpo rūpavānabhūt || sa eva ca śivassākṣādbhaktavātsalyakārakaḥ || 9 ||

Samhita : 8

Adhyaya :   42

Shloka :   9

शिवे त्रिगुणसम्भिन्ने रुद्रे तु गुणधामनि ।। वस्तुतो न हि भेदोऽस्ति स्वर्णे तद्भूषणे यथा ।। 4.42.१० ।।
śive triguṇasambhinne rudre tu guṇadhāmani || vastuto na hi bhedo'sti svarṇe tadbhūṣaṇe yathā || 4.42.10 ||

Samhita : 8

Adhyaya :   42

Shloka :   10

समानरूपकर्माणौ समभक्तगतिप्रदौ ।। समानाखिलसंसेव्यौ नानालीलाविहारिणौ ।। ११।।
samānarūpakarmāṇau samabhaktagatipradau || samānākhilasaṃsevyau nānālīlāvihāriṇau || 11||

Samhita : 8

Adhyaya :   42

Shloka :   11

सर्वथा शिवरूपो हि रुद्रो रौद्रपराक्रमः।।उत्पन्नो भक्तकार्यार्थं हरिब्रह्मसहायकृत् ।। १२।।
sarvathā śivarūpo hi rudro raudraparākramaḥ||utpanno bhaktakāryārthaṃ haribrahmasahāyakṛt || 12||

Samhita : 8

Adhyaya :   42

Shloka :   12

अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ।। यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ।। ४३ ।।
anye ca ye samutpannā yathānukramato layam || yāṃti naiva tathā rudraḥ śive rudro vilīyate || 43 ||

Samhita : 8

Adhyaya :   42

Shloka :   13

ते वै रुद्रं मिलित्वा तु प्रयान्ति प्रकृता इमे ।। इमान्रुद्रो मिलित्वा तु न याति श्रुतिशासनम् ।। १४।।
te vai rudraṃ militvā tu prayānti prakṛtā ime || imānrudro militvā tu na yāti śrutiśāsanam || 14||

Samhita : 8

Adhyaya :   42

Shloka :   14

सर्वे रुद्रं भजन्त्येव रुद्रः कञ्चिद्भजेन्न हि ।। स्वात्मना भक्तवात्सल्याद्भजत्येव कदाचन ।। १५ ।।
sarve rudraṃ bhajantyeva rudraḥ kañcidbhajenna hi || svātmanā bhaktavātsalyādbhajatyeva kadācana || 15 ||

Samhita : 8

Adhyaya :   42

Shloka :   15

अन्यं भजन्ति ये नित्यं तस्मिंस्ते लीनतां गताः ।। तेनैव रुद्रं ते प्राप्ताः कालेन महता बुधाः ।। १६ ।।
anyaṃ bhajanti ye nityaṃ tasmiṃste līnatāṃ gatāḥ || tenaiva rudraṃ te prāptāḥ kālena mahatā budhāḥ || 16 ||

Samhita : 8

Adhyaya :   42

Shloka :   16

रुद्रभक्तास्तु ये केचित्तत्क्षणं शिवतां गताः ।। अन्यापेक्षा न वै तेषां श्रुतिरेषा सनातनी ।। १७ ।।
rudrabhaktāstu ye kecittatkṣaṇaṃ śivatāṃ gatāḥ || anyāpekṣā na vai teṣāṃ śrutireṣā sanātanī || 17 ||

Samhita : 8

Adhyaya :   42

Shloka :   17

अज्ञानं विविधं ह्येतद्विज्ञानं विविधं न हि ।। तत्प्रकारमहं वक्ष्ये शृणुतादरतो द्विजाः ।। १८।।
ajñānaṃ vividhaṃ hyetadvijñānaṃ vividhaṃ na hi || tatprakāramahaṃ vakṣye śṛṇutādarato dvijāḥ || 18||

Samhita : 8

Adhyaya :   42

Shloka :   18

ब्रह्मादि तृणपर्यंतं यत्किंचिद्दृश्यते त्विह ।। तत्सर्वं शिव एवास्ति मिथ्या नानात्वकल्पना ।। १९ ।।
brahmādi tṛṇaparyaṃtaṃ yatkiṃciddṛśyate tviha || tatsarvaṃ śiva evāsti mithyā nānātvakalpanā || 19 ||

Samhita : 8

Adhyaya :   42

Shloka :   19

सृष्टेः पूर्वं शिवः प्रोक्तः सृष्टेर्मध्ये शिवस्तथा।।सृष्टेरन्ते शिवः प्रोक्तस्सर्वशून्ये तदा शिवः ।। 4.42.२०।।
sṛṣṭeḥ pūrvaṃ śivaḥ proktaḥ sṛṣṭermadhye śivastathā||sṛṣṭerante śivaḥ proktassarvaśūnye tadā śivaḥ || 4.42.20||

Samhita : 8

Adhyaya :   42

Shloka :   20

तस्माच्चतुर्गुणः प्रोक्तः शिव एव मुनीश्वराः।।स एव सगुणो ज्ञेयः शक्तिमत्त्वाद्द्विधापि सः ।। २१।।
tasmāccaturguṇaḥ proktaḥ śiva eva munīśvarāḥ||sa eva saguṇo jñeyaḥ śaktimattvāddvidhāpi saḥ || 21||

Samhita : 8

Adhyaya :   42

Shloka :   21

येनैव विष्णवे दत्तास्सर्वे वेदास्सनातनाः ।। वर्णा मात्रा ह्यनैकाश्च ध्यानं स्वस्य च पूजनम् ।। २२।।
yenaiva viṣṇave dattāssarve vedāssanātanāḥ || varṇā mātrā hyanaikāśca dhyānaṃ svasya ca pūjanam || 22||

Samhita : 8

Adhyaya :   42

Shloka :   22

ईशानः सर्वविद्यानां श्रुतिरेषा सनातनी ।। वेदकर्ता वेदपतिस्तस्माच्छंभुरुदाहृतः ।। २३।।
īśānaḥ sarvavidyānāṃ śrutireṣā sanātanī || vedakartā vedapatistasmācchaṃbhurudāhṛtaḥ || 23||

Samhita : 8

Adhyaya :   42

Shloka :   23

स एव शंकरः साक्षात्सर्वानुग्रहकारकः ।। कर्ता भर्ता च हर्ता च साक्षी निर्गुण एव सः।।२४।।
sa eva śaṃkaraḥ sākṣātsarvānugrahakārakaḥ || kartā bhartā ca hartā ca sākṣī nirguṇa eva saḥ||24||

Samhita : 8

Adhyaya :   42

Shloka :   24

अन्येषां कालमानं च कालस्य कलना न हि ।। महाकालस्स्वयं साक्षान्महाकालीसमाश्रितः ।। २५।।
anyeṣāṃ kālamānaṃ ca kālasya kalanā na hi || mahākālassvayaṃ sākṣānmahākālīsamāśritaḥ || 25||

Samhita : 8

Adhyaya :   42

Shloka :   25

तथा च ब्राह्मणा रुद्रं तथा कालीं प्रचक्षते।।सर्वं ताभ्यान्ततः प्राप्तमिच्छया सत्यलीलया।।२६।।
tathā ca brāhmaṇā rudraṃ tathā kālīṃ pracakṣate||sarvaṃ tābhyāntataḥ prāptamicchayā satyalīlayā||26||

Samhita : 8

Adhyaya :   42

Shloka :   26

न तस्योत्पादकः कश्चिद्भर्ता हर्ता न तस्य हि ।। स्वयं सर्वस्य हेतुस्ते कार्यभूताच्युतादयः ।। २७ ।।
na tasyotpādakaḥ kaścidbhartā hartā na tasya hi || svayaṃ sarvasya hetuste kāryabhūtācyutādayaḥ || 27 ||

Samhita : 8

Adhyaya :   42

Shloka :   27

स्वयं च कारणं कार्यं स्वस्य नैव कदाचन ।। एकोव्यनेकतां यातोप्यनेकोप्येकतां व्रजेत् ।। २८।।
svayaṃ ca kāraṇaṃ kāryaṃ svasya naiva kadācana || ekovyanekatāṃ yātopyanekopyekatāṃ vrajet || 28||

Samhita : 8

Adhyaya :   42

Shloka :   28

एकं बीजं बहिर्भूत्वा पुनर्बीजं च जायते ।। बहुत्वे च स्वयं सर्वं शिवरूपी महेश्वरः ।। २९ ।।
ekaṃ bījaṃ bahirbhūtvā punarbījaṃ ca jāyate || bahutve ca svayaṃ sarvaṃ śivarūpī maheśvaraḥ || 29 ||

Samhita : 8

Adhyaya :   42

Shloka :   29

एतत्परं शिवज्ञानं तत्त्वतस्तदुदाहृतम् ।। जानाति ज्ञानवानेव नान्यः कश्चिदृषीश्वराः ।। 4.42.३० ।।
etatparaṃ śivajñānaṃ tattvatastadudāhṛtam || jānāti jñānavāneva nānyaḥ kaścidṛṣīśvarāḥ || 4.42.30 ||

Samhita : 8

Adhyaya :   42

Shloka :   30

मुनय ऊचुः ।।
ज्ञानं सलक्षणं ब्रूहि यज्ज्ञात्वा शिवताम्व्रजेत् ।। कथं शिवश्च तत्सर्वं सर्वं वा शिव एव च ।। ३१ ।।
jñānaṃ salakṣaṇaṃ brūhi yajjñātvā śivatāmvrajet || kathaṃ śivaśca tatsarvaṃ sarvaṃ vā śiva eva ca || 31 ||

Samhita : 8

Adhyaya :   42

Shloka :   31

व्यास उवाच ।।
एतदाकर्ण्य वचनं सूतः पौराणिकोत्तमः ।। स्मृत्वा शिवपदाम्भोजं मुनींस्तानब्रवीद्वचः ।। ३२।।
etadākarṇya vacanaṃ sūtaḥ paurāṇikottamaḥ || smṛtvā śivapadāmbhojaṃ munīṃstānabravīdvacaḥ || 32||

Samhita : 8

Adhyaya :   42

Shloka :   32

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सगुणनिर्गुणभेदवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ saguṇanirguṇabhedavarṇanaṃ nāma dvicatvāriṃśo'dhyāyaḥ || 42||

Samhita : 8

Adhyaya :   42

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In