Kotirudra Samhita

Adhyaya - 5

Death of the Brahmin lady and the greatness of Nandikeshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
कालंजरे गिरौ दिव्ये नीलकण्ठो महेश्वरः ।। लिंगरूपस्सदा चैव भक्तानन्दप्रदः सदा ।। १ ।।
kālaṃjare girau divye nīlakaṇṭho maheśvaraḥ || liṃgarūpassadā caiva bhaktānandapradaḥ sadā || 1 ||

Samhita : 8

Adhyaya :   5

Shloka :   1

महिमा तस्य दिव्योस्ति श्रुतिस्मृतिप्रकीतितः ।। तीर्थं तदाख्यया तत्र स्नानात्पातकनाशकृत् ।। २ ।।
mahimā tasya divyosti śrutismṛtiprakītitaḥ || tīrthaṃ tadākhyayā tatra snānātpātakanāśakṛt || 2 ||

Samhita : 8

Adhyaya :   5

Shloka :   2

रेवातीरे यानि सन्ति शिवलिंगानि सुव्रताः ।। सर्वसौख्यकराणीह तेषां संख्या न विद्यते ।। ३।।
revātīre yāni santi śivaliṃgāni suvratāḥ || sarvasaukhyakarāṇīha teṣāṃ saṃkhyā na vidyate || 3||

Samhita : 8

Adhyaya :   5

Shloka :   3

सा च रुद्रस्वरूपा हि दर्शनात्पापहारिका ।। तस्यां स्थिताश्च ये केचित्पाषाणाः शिवरूपिणः ।। ४ ।।
sā ca rudrasvarūpā hi darśanātpāpahārikā || tasyāṃ sthitāśca ye kecitpāṣāṇāḥ śivarūpiṇaḥ || 4 ||

Samhita : 8

Adhyaya :   5

Shloka :   4

तथापि च प्रवक्ष्यामि यथान्यानि मुनीश्वराः ।। प्रधानशिवलिंगानि भुक्तिमुक्तिप्रदानि च ।। ५।।
tathāpi ca pravakṣyāmi yathānyāni munīśvarāḥ || pradhānaśivaliṃgāni bhuktimuktipradāni ca || 5||

Samhita : 8

Adhyaya :   5

Shloka :   5

आर्तेश्वरसुनामा हि वर्तते पापहारकः ।। परमेश्वर इति ख्यातः सिंहेश्वर इति स्मृतः ।। ६।।
ārteśvarasunāmā hi vartate pāpahārakaḥ || parameśvara iti khyātaḥ siṃheśvara iti smṛtaḥ || 6||

Samhita : 8

Adhyaya :   5

Shloka :   6

शर्मेशश्च तथा चात्र कुमारेश्वर एव च ।। पुण्डरीकेश्वरः ख्यातो मण्डपेश्वर एव च ।। ७।।
śarmeśaśca tathā cātra kumāreśvara eva ca || puṇḍarīkeśvaraḥ khyāto maṇḍapeśvara eva ca || 7||

Samhita : 8

Adhyaya :   5

Shloka :   7

तीक्ष्णेशनामा तत्रासीद्दर्शनात्पापहारकः ।। धुंधुरेश्वरनामासीत्पापहा नर्मदातटे।।८।।
tīkṣṇeśanāmā tatrāsīddarśanātpāpahārakaḥ || dhuṃdhureśvaranāmāsītpāpahā narmadātaṭe||8||

Samhita : 8

Adhyaya :   5

Shloka :   8

शूलेश्वर इति ख्यातस्तथा कुंभेश्वरः स्मृतः ।। कुबेरेश्वरनामापि तथा सोमेश्वरः स्मृतः ।। ९ ।।
śūleśvara iti khyātastathā kuṃbheśvaraḥ smṛtaḥ || kubereśvaranāmāpi tathā someśvaraḥ smṛtaḥ || 9 ||

Samhita : 8

Adhyaya :   5

Shloka :   9

नीलकण्ठो मंगलेशो मंगलायतनो महान् ।। महाकपीश्वरो देवः स्थापितो हि हनूमता।।4.5.१०।।
nīlakaṇṭho maṃgaleśo maṃgalāyatano mahān || mahākapīśvaro devaḥ sthāpito hi hanūmatā||4.5.10||

Samhita : 8

Adhyaya :   5

Shloka :   10

ततश्च नंदिको देवो हत्याकोटिनिवारकः ।। सर्वकामार्थदश्चैव मोक्षदो हि प्रकीर्तित.।।११।।
tataśca naṃdiko devo hatyākoṭinivārakaḥ || sarvakāmārthadaścaiva mokṣado hi prakīrtita.||11||

Samhita : 8

Adhyaya :   5

Shloka :   11

नन्दीकेशं च यश्चैव पूजयेत्परया मुदा ।। नित्यं तस्याखिला सिद्धिर्भविष्यति न संशयः ।। १२।।
nandīkeśaṃ ca yaścaiva pūjayetparayā mudā || nityaṃ tasyākhilā siddhirbhaviṣyati na saṃśayaḥ || 12||

Samhita : 8

Adhyaya :   5

Shloka :   12

तत्र तीरे च यः स्नाति रेवायां मुनिसत्तमाः ।। तस्य कामाश्च सिध्यन्ति सर्वं पापं विनश्यति ।। १३।।
tatra tīre ca yaḥ snāti revāyāṃ munisattamāḥ || tasya kāmāśca sidhyanti sarvaṃ pāpaṃ vinaśyati || 13||

Samhita : 8

Adhyaya :   5

Shloka :   13

ऋषय ऊचुः।।
एवं तस्य च माहात्म्यं कथं तत्र महामते ।। नन्दिकेशस्य कृपया कथ्यतां च त्वयाधुना।।१४।।
evaṃ tasya ca māhātmyaṃ kathaṃ tatra mahāmate || nandikeśasya kṛpayā kathyatāṃ ca tvayādhunā||14||

Samhita : 8

Adhyaya :   5

Shloka :   14

सूत उवाच ।।
सम्यक्पृष्टं भवद्भिश्च कथयामि यथाश्रुतम्।।शौनकाद्याश्च मुनयः सर्वे हि शृणुतादरात् ।। १५।।
samyakpṛṣṭaṃ bhavadbhiśca kathayāmi yathāśrutam||śaunakādyāśca munayaḥ sarve hi śṛṇutādarāt || 15||

Samhita : 8

Adhyaya :   5

Shloka :   15

पुरा युधिष्ठिरेणैव पृष्टश्च ऋषिसत्तमः ।। यथोवाच तथा वच्मि भवत्स्नेहानुसारतः।।१६।।
purā yudhiṣṭhireṇaiva pṛṣṭaśca ṛṣisattamaḥ || yathovāca tathā vacmi bhavatsnehānusārataḥ||16||

Samhita : 8

Adhyaya :   5

Shloka :   16

रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ।। विराजते सुशोभाढ्या चतुर्वर्णसमाकुला ।। १७ ।।
revāyāḥ paścime tīre karṇikī nāma vai purī || virājate suśobhāḍhyā caturvarṇasamākulā || 17 ||

Samhita : 8

Adhyaya :   5

Shloka :   17

तत्र द्विजवरः कश्चिदुत्तस्य? कुलसम्भवः ।। काश्यां गतश्च पुत्राभ्यामर्पयित्वा स्वपत्निकाम्।।१८।।
tatra dvijavaraḥ kaściduttasya? kulasambhavaḥ || kāśyāṃ gataśca putrābhyāmarpayitvā svapatnikām||18||

Samhita : 8

Adhyaya :   5

Shloka :   18

तत्रैव स मृतो विप्रः पुत्राभ्यां च श्रुतन्तदा।।तदीयं चैव तत्कृत्यं चक्राते पुत्रकावुभौ ।। १९ ।।
tatraiva sa mṛto vipraḥ putrābhyāṃ ca śrutantadā||tadīyaṃ caiva tatkṛtyaṃ cakrāte putrakāvubhau || 19 ||

Samhita : 8

Adhyaya :   5

Shloka :   19

पत्नी च पालयामास पुत्रौ पुत्रहितैषिणी ।। पुत्रौ च वर्जयित्वा च विभक्तं वै धनं तया ।। 4.5.२० ।।
patnī ca pālayāmāsa putrau putrahitaiṣiṇī || putrau ca varjayitvā ca vibhaktaṃ vai dhanaṃ tayā || 4.5.20 ||

Samhita : 8

Adhyaya :   5

Shloka :   20

स्वीयं च रक्षितं किंचिद्धनं मरणहेतवे ।। ततश्च द्विजपत्नी हि कियत्कालं मृता च सा ।। २१ ।।
svīyaṃ ca rakṣitaṃ kiṃciddhanaṃ maraṇahetave || tataśca dvijapatnī hi kiyatkālaṃ mṛtā ca sā || 21 ||

Samhita : 8

Adhyaya :   5

Shloka :   21

कदाचित्क्रियमाणा सा विविधं पुण्यमाचरत् ।। न मृता दैवयोगेन द्विजपत्नी च सा द्विजाः ।। २२ ।।
kadācitkriyamāṇā sā vividhaṃ puṇyamācarat || na mṛtā daivayogena dvijapatnī ca sā dvijāḥ || 22 ||

Samhita : 8

Adhyaya :   5

Shloka :   22

यदा प्राणान्न मुमुचे माता दैवात्तयोश्च सा ।। तद्दृष्ट्वा जननीकष्टं पुत्रकावूचतुस्तदा ।। २३ ।।
yadā prāṇānna mumuce mātā daivāttayośca sā || taddṛṣṭvā jananīkaṣṭaṃ putrakāvūcatustadā || 23 ||

Samhita : 8

Adhyaya :   5

Shloka :   23

पुत्रावूचतुः ।।
किं न्यूनं विद्यते मातः कष्टं यद्विद्यते महत् ।। व्रियतां तदृतं प्रीत्या तदावां करवावहे ।। २४ ।।
kiṃ nyūnaṃ vidyate mātaḥ kaṣṭaṃ yadvidyate mahat || vriyatāṃ tadṛtaṃ prītyā tadāvāṃ karavāvahe || 24 ||

Samhita : 8

Adhyaya :   5

Shloka :   24

सूत उवाच ।।
तच्छ्रुत्वोक्तं तया तत्र न्यूनं तु विद्यते बहु ।। तदेव क्रियते चेद्वै सुखेन मरणं भवेत् ।। २५ ।।
tacchrutvoktaṃ tayā tatra nyūnaṃ tu vidyate bahu || tadeva kriyate cedvai sukhena maraṇaṃ bhavet || 25 ||

Samhita : 8

Adhyaya :   5

Shloka :   25

ज्येष्ठपुत्रश्च यस्तस्यास्तेनोक्तं कथ्यतान्त्वया ।। करिष्यामि तदेतद्धि तया च कथितन्तदा ।। २६ ।।
jyeṣṭhaputraśca yastasyāstenoktaṃ kathyatāntvayā || kariṣyāmi tadetaddhi tayā ca kathitantadā || 26 ||

Samhita : 8

Adhyaya :   5

Shloka :   26

द्विजपत्न्युवाच ।।
शृणु पुत्र वचः प्रीत्या पुरासीन्मे मनः स्पृहा ।। काश्यां गंतुं तथा नासीदिदानीं म्रियते पुनः ।। २७।।
śṛṇu putra vacaḥ prītyā purāsīnme manaḥ spṛhā || kāśyāṃ gaṃtuṃ tathā nāsīdidānīṃ mriyate punaḥ || 27||

Samhita : 8

Adhyaya :   5

Shloka :   27

ममास्थीनि त्वया पुत्र क्षेपणीयान्यतन्द्रितम् ।। गंगाजले शुभं तेद्य भविष्यति न संशयः ।। २८ ।।
mamāsthīni tvayā putra kṣepaṇīyānyatandritam || gaṃgājale śubhaṃ tedya bhaviṣyati na saṃśayaḥ || 28 ||

Samhita : 8

Adhyaya :   5

Shloka :   28

।। सूत उवाच ।।
इत्युक्ते च तया मात्रा स ज्येष्ठतनयोब्रवीत् ।। मातरं मातृभक्तिस्तु सुव्रतां मरणोन्मुखीम् ।। २९ ।।
ityukte ca tayā mātrā sa jyeṣṭhatanayobravīt || mātaraṃ mātṛbhaktistu suvratāṃ maraṇonmukhīm || 29 ||

Samhita : 8

Adhyaya :   5

Shloka :   29

।। पुत्र उवाच ।।
मातस्त्वया सुखेनैव प्राणास्त्याज्या न संशयः ।। तव कार्यं पुरा कृत्वा पश्चात्कार्यं मदीयकम् ।। 4.5.३०।।
mātastvayā sukhenaiva prāṇāstyājyā na saṃśayaḥ || tava kāryaṃ purā kṛtvā paścātkāryaṃ madīyakam || 4.5.30||

Samhita : 8

Adhyaya :   5

Shloka :   30

इति हस्ते जलं दत्त्वा यावत्पुत्रो गृहं गतः ।। तावत्सा च मृता तत्र हरस्मरणतत्परा ।। ३१ ।।
iti haste jalaṃ dattvā yāvatputro gṛhaṃ gataḥ || tāvatsā ca mṛtā tatra harasmaraṇatatparā || 31 ||

Samhita : 8

Adhyaya :   5

Shloka :   31

तस्याश्चैव तु यत्कृत्यं तत्सर्वं संविधाय सः ।। मासिकं कर्म कृत्वा तु गमनाय प्रचक्रमे ।। ३२ ।।
tasyāścaiva tu yatkṛtyaṃ tatsarvaṃ saṃvidhāya saḥ || māsikaṃ karma kṛtvā tu gamanāya pracakrame || 32 ||

Samhita : 8

Adhyaya :   5

Shloka :   32

द्वयोः श्रेष्ठतमो यो वै सुवादो नाम विश्रुतः ।। तदस्थीनि समादाय निस्सृतस्तीर्थकाम्यया।।३३।।
dvayoḥ śreṣṭhatamo yo vai suvādo nāma viśrutaḥ || tadasthīni samādāya nissṛtastīrthakāmyayā||33||

Samhita : 8

Adhyaya :   5

Shloka :   33

संगृह्य सेवकं कंचित्तेनैव सहितस्तदा ।। आश्वास्य भार्य्यापुत्राँश्च मातुः प्रियचिकीर्षया ।। ३४ ।।
saṃgṛhya sevakaṃ kaṃcittenaiva sahitastadā || āśvāsya bhāryyāputrāँśca mātuḥ priyacikīrṣayā || 34 ||

Samhita : 8

Adhyaya :   5

Shloka :   34

श्राद्धदानादिकं भोज्यं कृत्वा विधिमनुत्तमम् ।। मंगलस्मरणं कृत्वा निर्जगाम गृहाद्द्विजः।। ३५ ।।
śrāddhadānādikaṃ bhojyaṃ kṛtvā vidhimanuttamam || maṃgalasmaraṇaṃ kṛtvā nirjagāma gṛhāddvijaḥ|| 35 ||

Samhita : 8

Adhyaya :   5

Shloka :   35

तद्दिने योजनं गत्वा विंशति ग्रामके शुभे ।। उवासास्तं गते भानौ गृहे विप्रस्य कस्यचित् ।। ३६ ।।
taddine yojanaṃ gatvā viṃśati grāmake śubhe || uvāsāstaṃ gate bhānau gṛhe viprasya kasyacit || 36 ||

Samhita : 8

Adhyaya :   5

Shloka :   36

चक्रे सन्ध्यादिसत्कर्म स द्विजो विधिपूर्वकम् ।। स्तवादि कृतवांस्तत्र शंभोरद्भुतकर्मणः ।। ३७।।
cakre sandhyādisatkarma sa dvijo vidhipūrvakam || stavādi kṛtavāṃstatra śaṃbhoradbhutakarmaṇaḥ || 37||

Samhita : 8

Adhyaya :   5

Shloka :   37

सेवकेन तदा युक्तो ब्राह्मणः संस्थितस्तदा ।। यामिनी च गता तत्र मुहूर्तद्वयसंमिता ।। ३८ ।।
sevakena tadā yukto brāhmaṇaḥ saṃsthitastadā || yāminī ca gatā tatra muhūrtadvayasaṃmitā || 38 ||

Samhita : 8

Adhyaya :   5

Shloka :   38

एतस्मिन्नंतरे तत्रैकमाश्चर्य्यमभूत्तदा ।। शृणुतादरतस्तच्च मुनयो वो वदाम्यहम् ।। ३९ ।।
etasminnaṃtare tatraikamāścaryyamabhūttadā || śṛṇutādaratastacca munayo vo vadāmyaham || 39 ||

Samhita : 8

Adhyaya :   5

Shloka :   39

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं नाम पंचमोऽध्यायः ।। ५ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ nandikeśvaramāhātmye brāhmaṇīmaraṇavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||

Samhita : 8

Adhyaya :   5

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In