| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
कालंजरे गिरौ दिव्ये नीलकण्ठो महेश्वरः ॥ लिंगरूपस्सदा चैव भक्तानन्दप्रदः सदा ॥ १ ॥
kālaṃjare girau divye nīlakaṇṭho maheśvaraḥ .. liṃgarūpassadā caiva bhaktānandapradaḥ sadā .. 1 ..
महिमा तस्य दिव्योस्ति श्रुतिस्मृतिप्रकीतितः ॥ तीर्थं तदाख्यया तत्र स्नानात्पातकनाशकृत् ॥ २ ॥
mahimā tasya divyosti śrutismṛtiprakītitaḥ .. tīrthaṃ tadākhyayā tatra snānātpātakanāśakṛt .. 2 ..
रेवातीरे यानि सन्ति शिवलिंगानि सुव्रताः ॥ सर्वसौख्यकराणीह तेषां संख्या न विद्यते ॥ ३॥
revātīre yāni santi śivaliṃgāni suvratāḥ .. sarvasaukhyakarāṇīha teṣāṃ saṃkhyā na vidyate .. 3..
सा च रुद्रस्वरूपा हि दर्शनात्पापहारिका ॥ तस्यां स्थिताश्च ये केचित्पाषाणाः शिवरूपिणः ॥ ४ ॥
sā ca rudrasvarūpā hi darśanātpāpahārikā .. tasyāṃ sthitāśca ye kecitpāṣāṇāḥ śivarūpiṇaḥ .. 4 ..
तथापि च प्रवक्ष्यामि यथान्यानि मुनीश्वराः ॥ प्रधानशिवलिंगानि भुक्तिमुक्तिप्रदानि च ॥ ५॥
tathāpi ca pravakṣyāmi yathānyāni munīśvarāḥ .. pradhānaśivaliṃgāni bhuktimuktipradāni ca .. 5..
आर्तेश्वरसुनामा हि वर्तते पापहारकः ॥ परमेश्वर इति ख्यातः सिंहेश्वर इति स्मृतः ॥ ६॥
ārteśvarasunāmā hi vartate pāpahārakaḥ .. parameśvara iti khyātaḥ siṃheśvara iti smṛtaḥ .. 6..
शर्मेशश्च तथा चात्र कुमारेश्वर एव च ॥ पुण्डरीकेश्वरः ख्यातो मण्डपेश्वर एव च ॥ ७॥
śarmeśaśca tathā cātra kumāreśvara eva ca .. puṇḍarīkeśvaraḥ khyāto maṇḍapeśvara eva ca .. 7..
तीक्ष्णेशनामा तत्रासीद्दर्शनात्पापहारकः ॥ धुंधुरेश्वरनामासीत्पापहा नर्मदातटे॥८॥
tīkṣṇeśanāmā tatrāsīddarśanātpāpahārakaḥ .. dhuṃdhureśvaranāmāsītpāpahā narmadātaṭe..8..
शूलेश्वर इति ख्यातस्तथा कुंभेश्वरः स्मृतः ॥ कुबेरेश्वरनामापि तथा सोमेश्वरः स्मृतः ॥ ९ ॥
śūleśvara iti khyātastathā kuṃbheśvaraḥ smṛtaḥ .. kubereśvaranāmāpi tathā someśvaraḥ smṛtaḥ .. 9 ..
नीलकण्ठो मंगलेशो मंगलायतनो महान् ॥ महाकपीश्वरो देवः स्थापितो हि हनूमता॥4.5.१०॥
nīlakaṇṭho maṃgaleśo maṃgalāyatano mahān .. mahākapīśvaro devaḥ sthāpito hi hanūmatā..4.5.10..
ततश्च नंदिको देवो हत्याकोटिनिवारकः ॥ सर्वकामार्थदश्चैव मोक्षदो हि प्रकीर्तित.॥११॥
tataśca naṃdiko devo hatyākoṭinivārakaḥ .. sarvakāmārthadaścaiva mokṣado hi prakīrtita...11..
नन्दीकेशं च यश्चैव पूजयेत्परया मुदा ॥ नित्यं तस्याखिला सिद्धिर्भविष्यति न संशयः ॥ १२॥
nandīkeśaṃ ca yaścaiva pūjayetparayā mudā .. nityaṃ tasyākhilā siddhirbhaviṣyati na saṃśayaḥ .. 12..
तत्र तीरे च यः स्नाति रेवायां मुनिसत्तमाः ॥ तस्य कामाश्च सिध्यन्ति सर्वं पापं विनश्यति ॥ १३॥
tatra tīre ca yaḥ snāti revāyāṃ munisattamāḥ .. tasya kāmāśca sidhyanti sarvaṃ pāpaṃ vinaśyati .. 13..
ऋषय ऊचुः।।
एवं तस्य च माहात्म्यं कथं तत्र महामते ॥ नन्दिकेशस्य कृपया कथ्यतां च त्वयाधुना॥१४॥
evaṃ tasya ca māhātmyaṃ kathaṃ tatra mahāmate .. nandikeśasya kṛpayā kathyatāṃ ca tvayādhunā..14..
सूत उवाच ।।
सम्यक्पृष्टं भवद्भिश्च कथयामि यथाश्रुतम्॥शौनकाद्याश्च मुनयः सर्वे हि शृणुतादरात् ॥ १५॥
samyakpṛṣṭaṃ bhavadbhiśca kathayāmi yathāśrutam..śaunakādyāśca munayaḥ sarve hi śṛṇutādarāt .. 15..
पुरा युधिष्ठिरेणैव पृष्टश्च ऋषिसत्तमः ॥ यथोवाच तथा वच्मि भवत्स्नेहानुसारतः॥१६॥
purā yudhiṣṭhireṇaiva pṛṣṭaśca ṛṣisattamaḥ .. yathovāca tathā vacmi bhavatsnehānusārataḥ..16..
रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ॥ विराजते सुशोभाढ्या चतुर्वर्णसमाकुला ॥ १७ ॥
revāyāḥ paścime tīre karṇikī nāma vai purī .. virājate suśobhāḍhyā caturvarṇasamākulā .. 17 ..
तत्र द्विजवरः कश्चिदुत्तस्य? कुलसम्भवः ॥ काश्यां गतश्च पुत्राभ्यामर्पयित्वा स्वपत्निकाम्॥१८॥
tatra dvijavaraḥ kaściduttasya? kulasambhavaḥ .. kāśyāṃ gataśca putrābhyāmarpayitvā svapatnikām..18..
तत्रैव स मृतो विप्रः पुत्राभ्यां च श्रुतन्तदा॥तदीयं चैव तत्कृत्यं चक्राते पुत्रकावुभौ ॥ १९ ॥
tatraiva sa mṛto vipraḥ putrābhyāṃ ca śrutantadā..tadīyaṃ caiva tatkṛtyaṃ cakrāte putrakāvubhau .. 19 ..
पत्नी च पालयामास पुत्रौ पुत्रहितैषिणी ॥ पुत्रौ च वर्जयित्वा च विभक्तं वै धनं तया ॥ 4.5.२० ॥
patnī ca pālayāmāsa putrau putrahitaiṣiṇī .. putrau ca varjayitvā ca vibhaktaṃ vai dhanaṃ tayā .. 4.5.20 ..
स्वीयं च रक्षितं किंचिद्धनं मरणहेतवे ॥ ततश्च द्विजपत्नी हि कियत्कालं मृता च सा ॥ २१ ॥
svīyaṃ ca rakṣitaṃ kiṃciddhanaṃ maraṇahetave .. tataśca dvijapatnī hi kiyatkālaṃ mṛtā ca sā .. 21 ..
कदाचित्क्रियमाणा सा विविधं पुण्यमाचरत् ॥ न मृता दैवयोगेन द्विजपत्नी च सा द्विजाः ॥ २२ ॥
kadācitkriyamāṇā sā vividhaṃ puṇyamācarat .. na mṛtā daivayogena dvijapatnī ca sā dvijāḥ .. 22 ..
यदा प्राणान्न मुमुचे माता दैवात्तयोश्च सा ॥ तद्दृष्ट्वा जननीकष्टं पुत्रकावूचतुस्तदा ॥ २३ ॥
yadā prāṇānna mumuce mātā daivāttayośca sā .. taddṛṣṭvā jananīkaṣṭaṃ putrakāvūcatustadā .. 23 ..
पुत्रावूचतुः ।।
किं न्यूनं विद्यते मातः कष्टं यद्विद्यते महत् ॥ व्रियतां तदृतं प्रीत्या तदावां करवावहे ॥ २४ ॥
kiṃ nyūnaṃ vidyate mātaḥ kaṣṭaṃ yadvidyate mahat .. vriyatāṃ tadṛtaṃ prītyā tadāvāṃ karavāvahe .. 24 ..
सूत उवाच ।।
तच्छ्रुत्वोक्तं तया तत्र न्यूनं तु विद्यते बहु ॥ तदेव क्रियते चेद्वै सुखेन मरणं भवेत् ॥ २५ ॥
tacchrutvoktaṃ tayā tatra nyūnaṃ tu vidyate bahu .. tadeva kriyate cedvai sukhena maraṇaṃ bhavet .. 25 ..
ज्येष्ठपुत्रश्च यस्तस्यास्तेनोक्तं कथ्यतान्त्वया ॥ करिष्यामि तदेतद्धि तया च कथितन्तदा ॥ २६ ॥
jyeṣṭhaputraśca yastasyāstenoktaṃ kathyatāntvayā .. kariṣyāmi tadetaddhi tayā ca kathitantadā .. 26 ..
द्विजपत्न्युवाच ।।
शृणु पुत्र वचः प्रीत्या पुरासीन्मे मनः स्पृहा ॥ काश्यां गंतुं तथा नासीदिदानीं म्रियते पुनः ॥ २७॥
śṛṇu putra vacaḥ prītyā purāsīnme manaḥ spṛhā .. kāśyāṃ gaṃtuṃ tathā nāsīdidānīṃ mriyate punaḥ .. 27..
ममास्थीनि त्वया पुत्र क्षेपणीयान्यतन्द्रितम् ॥ गंगाजले शुभं तेद्य भविष्यति न संशयः ॥ २८ ॥
mamāsthīni tvayā putra kṣepaṇīyānyatandritam .. gaṃgājale śubhaṃ tedya bhaviṣyati na saṃśayaḥ .. 28 ..
।। सूत उवाच ।।
इत्युक्ते च तया मात्रा स ज्येष्ठतनयोब्रवीत् ॥ मातरं मातृभक्तिस्तु सुव्रतां मरणोन्मुखीम् ॥ २९ ॥
ityukte ca tayā mātrā sa jyeṣṭhatanayobravīt .. mātaraṃ mātṛbhaktistu suvratāṃ maraṇonmukhīm .. 29 ..
।। पुत्र उवाच ।।
मातस्त्वया सुखेनैव प्राणास्त्याज्या न संशयः ॥ तव कार्यं पुरा कृत्वा पश्चात्कार्यं मदीयकम् ॥ 4.5.३०॥
mātastvayā sukhenaiva prāṇāstyājyā na saṃśayaḥ .. tava kāryaṃ purā kṛtvā paścātkāryaṃ madīyakam .. 4.5.30..
इति हस्ते जलं दत्त्वा यावत्पुत्रो गृहं गतः ॥ तावत्सा च मृता तत्र हरस्मरणतत्परा ॥ ३१ ॥
iti haste jalaṃ dattvā yāvatputro gṛhaṃ gataḥ .. tāvatsā ca mṛtā tatra harasmaraṇatatparā .. 31 ..
तस्याश्चैव तु यत्कृत्यं तत्सर्वं संविधाय सः ॥ मासिकं कर्म कृत्वा तु गमनाय प्रचक्रमे ॥ ३२ ॥
tasyāścaiva tu yatkṛtyaṃ tatsarvaṃ saṃvidhāya saḥ .. māsikaṃ karma kṛtvā tu gamanāya pracakrame .. 32 ..
द्वयोः श्रेष्ठतमो यो वै सुवादो नाम विश्रुतः ॥ तदस्थीनि समादाय निस्सृतस्तीर्थकाम्यया॥३३॥
dvayoḥ śreṣṭhatamo yo vai suvādo nāma viśrutaḥ .. tadasthīni samādāya nissṛtastīrthakāmyayā..33..
संगृह्य सेवकं कंचित्तेनैव सहितस्तदा ॥ आश्वास्य भार्य्यापुत्राँश्च मातुः प्रियचिकीर्षया ॥ ३४ ॥
saṃgṛhya sevakaṃ kaṃcittenaiva sahitastadā .. āśvāsya bhāryyāputrām̐śca mātuḥ priyacikīrṣayā .. 34 ..
श्राद्धदानादिकं भोज्यं कृत्वा विधिमनुत्तमम् ॥ मंगलस्मरणं कृत्वा निर्जगाम गृहाद्द्विजः॥ ३५ ॥
śrāddhadānādikaṃ bhojyaṃ kṛtvā vidhimanuttamam .. maṃgalasmaraṇaṃ kṛtvā nirjagāma gṛhāddvijaḥ.. 35 ..
तद्दिने योजनं गत्वा विंशति ग्रामके शुभे ॥ उवासास्तं गते भानौ गृहे विप्रस्य कस्यचित् ॥ ३६ ॥
taddine yojanaṃ gatvā viṃśati grāmake śubhe .. uvāsāstaṃ gate bhānau gṛhe viprasya kasyacit .. 36 ..
चक्रे सन्ध्यादिसत्कर्म स द्विजो विधिपूर्वकम् ॥ स्तवादि कृतवांस्तत्र शंभोरद्भुतकर्मणः ॥ ३७॥
cakre sandhyādisatkarma sa dvijo vidhipūrvakam .. stavādi kṛtavāṃstatra śaṃbhoradbhutakarmaṇaḥ .. 37..
सेवकेन तदा युक्तो ब्राह्मणः संस्थितस्तदा ॥ यामिनी च गता तत्र मुहूर्तद्वयसंमिता ॥ ३८ ॥
sevakena tadā yukto brāhmaṇaḥ saṃsthitastadā .. yāminī ca gatā tatra muhūrtadvayasaṃmitā .. 38 ..
एतस्मिन्नंतरे तत्रैकमाश्चर्य्यमभूत्तदा ॥ शृणुतादरतस्तच्च मुनयो वो वदाम्यहम् ॥ ३९ ॥
etasminnaṃtare tatraikamāścaryyamabhūttadā .. śṛṇutādaratastacca munayo vo vadāmyaham .. 39 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ nandikeśvaramāhātmye brāhmaṇīmaraṇavarṇanaṃ nāma paṃcamo'dhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In