Kotirudra Samhita

Adhyaya - 6

Brahmin lady attains Heaven

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
गौश्चैकाप्यभवत्तत्र ह्यंगणे बंधिता शुभा ।। तदैव ब्राह्मणो रात्रावाजगाम बहिर्गतः ।। १ ।।
gauścaikāpyabhavattatra hyaṃgaṇe baṃdhitā śubhā || tadaiva brāhmaṇo rātrāvājagāma bahirgataḥ || 1 ||

Samhita : 8

Adhyaya :   6

Shloka :   1

स उवाच प्रियां स्वीयां दृष्ट्वा गामंगणे स्थिताम् ।। अदुग्धां खेदनिर्विण्णो दोग्धुकामो मुनीश्वराः ।। २ ।।
sa uvāca priyāṃ svīyāṃ dṛṣṭvā gāmaṃgaṇe sthitām || adugdhāṃ khedanirviṇṇo dogdhukāmo munīśvarāḥ || 2 ||

Samhita : 8

Adhyaya :   6

Shloka :   2

गौः प्रिये नैव दुग्धा ते सेत्युक्ता वत्समानयत् ।। दोहनार्थं समाहूय स्त्रियं शीघ्रतरं तदा ।। ३।।
gauḥ priye naiva dugdhā te setyuktā vatsamānayat || dohanārthaṃ samāhūya striyaṃ śīghrataraṃ tadā || 3||

Samhita : 8

Adhyaya :   6

Shloka :   3

वत्सं कीले स्वयं बद्धुं यत्नं चैवाकरोत्तदा।।ब्राह्मणस्स गृहस्वामी मुनयो दुग्धलालसः ।। ४ ।।
vatsaṃ kīle svayaṃ baddhuṃ yatnaṃ caivākarottadā||brāhmaṇassa gṛhasvāmī munayo dugdhalālasaḥ || 4 ||

Samhita : 8

Adhyaya :   6

Shloka :   4

वत्सोपि कर्षमाणश्च पादे वै पादपीडनम् ।। चकार ब्राह्मणश्चैव कष्टं प्राप्तश्च सुव्रताः ।। ५ ।।
vatsopi karṣamāṇaśca pāde vai pādapīḍanam || cakāra brāhmaṇaścaiva kaṣṭaṃ prāptaśca suvratāḥ || 5 ||

Samhita : 8

Adhyaya :   6

Shloka :   5

तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ।। वत्सं च ताडयामास कूपैर्दृढतरं तदा ।। ६।।
tena pādaprahāreṇa sa dvijaḥ krodhamūrchitaḥ || vatsaṃ ca tāḍayāmāsa kūpairdṛḍhataraṃ tadā || 6||

Samhita : 8

Adhyaya :   6

Shloka :   6

वत्सोपि पीडितस्तेन श्रांतश्चैवाभवत्तदा ।। दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना ।। ७ ।।
vatsopi pīḍitastena śrāṃtaścaivābhavattadā || dugdhā gaurmocito vatso na krodhena dvijanmanā || 7 ||

Samhita : 8

Adhyaya :   6

Shloka :   7

गौर्दोग्धुं महत्प्रीत्या रोदनं चाकरोत्तदा ।। दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत् ।। ८ ।।
gaurdogdhuṃ mahatprītyā rodanaṃ cākarottadā || dṛṣṭvā ca rodanaṃ tasyā vatso vākyamathābravīt || 8 ||

Samhita : 8

Adhyaya :   6

Shloka :   8

वत्स उवाच ।।
कथं च रुद्यते मातः किन्ते दुःखमुपस्थितम्।।तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत।।९।।
kathaṃ ca rudyate mātaḥ kinte duḥkhamupasthitam||tannivedaya me prītyā tacchrutvā gauravocata||9||

Samhita : 8

Adhyaya :   6

Shloka :   9

श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि।।दुष्टेन ताडितत्वं च तेन दुःखं ममाप्यभूत् ।। 4.6.१० ।।
śrūyatāṃ putra me duḥkhaṃ vaktuṃ śaknomyahaṃ na hi||duṣṭena tāḍitatvaṃ ca tena duḥkhaṃ mamāpyabhūt || 4.6.10 ||

Samhita : 8

Adhyaya :   6

Shloka :   10

सूत उवाच ।।
स्वमातुर्वचनं श्रुत्वा स वत्सः प्रत्यबोधयत् ।। प्रत्युवाच स्वजननीं प्रारब्धपरिनिष्ठितः।।११।।
svamāturvacanaṃ śrutvā sa vatsaḥ pratyabodhayat || pratyuvāca svajananīṃ prārabdhapariniṣṭhitaḥ||11||

Samhita : 8

Adhyaya :   6

Shloka :   11

किं कर्त्तव्यं क्व गंतव्यं कर्मबद्धा वयं यतः।।कृतं चैव यथापूर्वं भुज्यते च तथाधुना।।१२।।
kiṃ karttavyaṃ kva gaṃtavyaṃ karmabaddhā vayaṃ yataḥ||kṛtaṃ caiva yathāpūrvaṃ bhujyate ca tathādhunā||12||

Samhita : 8

Adhyaya :   6

Shloka :   12

हसता क्रियते कर्म रुदता परिभुज्यते।।दुःखदाता न कोप्यस्ति सुखदाता न कश्चन ।। १३।।
hasatā kriyate karma rudatā paribhujyate||duḥkhadātā na kopyasti sukhadātā na kaścana || 13||

Samhita : 8

Adhyaya :   6

Shloka :   13

सुखदुःखे परो दत्त इत्येषा कुमतिर्मता।।अहं चापि करोम्यत्र मिथ्याज्ञानं तदोच्यते।।१४।।
sukhaduḥkhe paro datta ityeṣā kumatirmatā||ahaṃ cāpi karomyatra mithyājñānaṃ tadocyate||14||

Samhita : 8

Adhyaya :   6

Shloka :   14

स्वकर्मणा भवेद्दुखं सुखं तेनैव कर्मणा।।तस्माच्च पूज्यते कर्म सर्वं कर्मणि संस्थितम।।१५।।
svakarmaṇā bhaveddukhaṃ sukhaṃ tenaiva karmaṇā||tasmācca pūjyate karma sarvaṃ karmaṇi saṃsthitama||15||

Samhita : 8

Adhyaya :   6

Shloka :   15

त्वं चैवाहं च जननी इमे जीवादयश्च ये ।। ते सर्वे कर्मणा बद्धा न शोच्याः कर्हिचित्त्वया ।। १६ ।।
tvaṃ caivāhaṃ ca jananī ime jīvādayaśca ye || te sarve karmaṇā baddhā na śocyāḥ karhicittvayā || 16 ||

Samhita : 8

Adhyaya :   6

Shloka :   16

सूत उवाच ।।
एवं श्रुत्वा स्वपुत्रस्य वचनं ज्ञानगर्भितम् ।। पुत्रशोकान्विता दीना सा च गौरब्रवीदिदम् ।। १७।।
evaṃ śrutvā svaputrasya vacanaṃ jñānagarbhitam || putraśokānvitā dīnā sā ca gaurabravīdidam || 17||

Samhita : 8

Adhyaya :   6

Shloka :   17

गौरुवाच ।।
वत्स सर्वं विजानामि कर्माधीनाः प्रजा इति ।। तथापि मायया ग्रस्ता दुःखं प्राप्नोम्यहं पुनः ।। १८ ।।
vatsa sarvaṃ vijānāmi karmādhīnāḥ prajā iti || tathāpi māyayā grastā duḥkhaṃ prāpnomyahaṃ punaḥ || 18 ||

Samhita : 8

Adhyaya :   6

Shloka :   18

रोदनं च कृतं भूरि दुःखशान्तिर्भवेन्नहि ।। इत्येतद्वचनं श्रुत्वा प्रसूं वत्सोऽब्रवीदिदम् ।। १९।।
rodanaṃ ca kṛtaṃ bhūri duḥkhaśāntirbhavennahi || ityetadvacanaṃ śrutvā prasūṃ vatso'bravīdidam || 19||

Samhita : 8

Adhyaya :   6

Shloka :   19

।। वत्स उवाच ।।
यद्येवं च विजानामि पुनश्च रुदनं कुतः ।। कृत्वा च साध्यते किञ्चित्तस्माद्दुःखं त्यजाधुना ।। 4.6.२०।।
yadyevaṃ ca vijānāmi punaśca rudanaṃ kutaḥ || kṛtvā ca sādhyate kiñcittasmādduḥkhaṃ tyajādhunā || 4.6.20||

Samhita : 8

Adhyaya :   6

Shloka :   20

।। सूत उवाच ।।
एवं पुत्रवचः श्रुत्वा तन्माता दुःखसंयुता ।। निःश्वस्याति तदा धेनुर्वत्सं वचनमब्रवीत् ।। २१।।
evaṃ putravacaḥ śrutvā tanmātā duḥkhasaṃyutā || niḥśvasyāti tadā dhenurvatsaṃ vacanamabravīt || 21||

Samhita : 8

Adhyaya :   6

Shloka :   21

गौरुवाच ।।
मम दुःखं तदा गच्छेद्यथा दुखं तथाविधम् ।। भवेद्धि ब्राह्मणस्यापि सत्यमेतद्ब्रवीम्यहम् ।। २२ ।।
mama duḥkhaṃ tadā gacchedyathā dukhaṃ tathāvidham || bhaveddhi brāhmaṇasyāpi satyametadbravīmyaham || 22 ||

Samhita : 8

Adhyaya :   6

Shloka :   22

प्रातश्चैव मया पुत्र शृंगाभ्यां हि हनिष्यते ।। हतस्य जीवितं सद्यो यास्यत्यस्य न संशयः ।। २३।।
prātaścaiva mayā putra śṛṃgābhyāṃ hi haniṣyate || hatasya jīvitaṃ sadyo yāsyatyasya na saṃśayaḥ || 23||

Samhita : 8

Adhyaya :   6

Shloka :   23

वत्स उवाच।।
प्रथमं यत्कृतं कर्म तत्फलं भुज्यतेऽधुना ।। अस्याश्च ब्रह्महत्याया मातः किं फलमाप्स्यसे ।। २४ ।।
prathamaṃ yatkṛtaṃ karma tatphalaṃ bhujyate'dhunā || asyāśca brahmahatyāyā mātaḥ kiṃ phalamāpsyase || 24 ||

Samhita : 8

Adhyaya :   6

Shloka :   24

समाभ्यां पुण्यपापाभ्यां भवेज्जन्म च भारते ।। तयोः क्षये च भोगेन मातर्मुक्तिरवाप्यते ।। २५।।
samābhyāṃ puṇyapāpābhyāṃ bhavejjanma ca bhārate || tayoḥ kṣaye ca bhogena mātarmuktiravāpyate || 25||

Samhita : 8

Adhyaya :   6

Shloka :   25

कदापि कर्मणो नाशः कदा भोगः प्रजायते।।तस्माच्च पुनरेवं त्वं कर्म मा कर्तुमुद्यता ।। २६।।
kadāpi karmaṇo nāśaḥ kadā bhogaḥ prajāyate||tasmācca punarevaṃ tvaṃ karma mā kartumudyatā || 26||

Samhita : 8

Adhyaya :   6

Shloka :   26

अहं कुतस्ते पुत्रोद्य त्वं माता कुत एव च।।वृथाभिमानः पुत्रत्वे मातृत्वे च विचार्य्यताम्।।२७।।
ahaṃ kutaste putrodya tvaṃ mātā kuta eva ca||vṛthābhimānaḥ putratve mātṛtve ca vicāryyatām||27||

Samhita : 8

Adhyaya :   6

Shloka :   27

क्व माता क्व पिता विद्धि क्व स्वामी क्व कलत्रकम् ।। न कोऽपि कस्य चास्तीह सर्वेपि स्वकृतं भुजः ।। २८।।
kva mātā kva pitā viddhi kva svāmī kva kalatrakam || na ko'pi kasya cāstīha sarvepi svakṛtaṃ bhujaḥ || 28||

Samhita : 8

Adhyaya :   6

Shloka :   28

एवं ज्ञात्वा त्वया मातर्दुःखं त्याज्यं सुयत्नतः ।। सुभगाचरणं कार्यं परलोकसुखेप्सया।।२९।।
evaṃ jñātvā tvayā mātarduḥkhaṃ tyājyaṃ suyatnataḥ || subhagācaraṇaṃ kāryaṃ paralokasukhepsayā||29||

Samhita : 8

Adhyaya :   6

Shloka :   29

गौरुवाच।।
एवं जानाम्यहं पुत्र माया मां न जहात्यसौ।।त्वद्दुःखेन सुदुःखं मे तस्मै दास्ये तदेव हि ।। 4.6.३०।।
evaṃ jānāmyahaṃ putra māyā māṃ na jahātyasau||tvadduḥkhena suduḥkhaṃ me tasmai dāsye tadeva hi || 4.6.30||

Samhita : 8

Adhyaya :   6

Shloka :   30

पुनश्च ब्रह्महत्याया नाशो यत्र भवेदिह।।तत्स्थलं च मया दृष्टं हत्या मे हि गमिष्यति।।३१।।
punaśca brahmahatyāyā nāśo yatra bhavediha||tatsthalaṃ ca mayā dṛṣṭaṃ hatyā me hi gamiṣyati||31||

Samhita : 8

Adhyaya :   6

Shloka :   31

सूत उवाच।।
इत्येतद्वचनं श्रुत्वा स्वमातुर्गोर्द्विजोत्तमाः।।मौनत्वं स्वीकृतं तत्र वत्सेनोक्तं न किञ्चन।।३२।।
ityetadvacanaṃ śrutvā svamāturgordvijottamāḥ||maunatvaṃ svīkṛtaṃ tatra vatsenoktaṃ na kiñcana||32||

Samhita : 8

Adhyaya :   6

Shloka :   32

तयोस्तदद्भुतं वृत्तं श्रुत्वा पान्थो द्विजस्तदा ।। हृदा विचारयामास विस्मितो हि मुनीश्वराः ।। ३३।।
tayostadadbhutaṃ vṛttaṃ śrutvā pāntho dvijastadā || hṛdā vicārayāmāsa vismito hi munīśvarāḥ || 33||

Samhita : 8

Adhyaya :   6

Shloka :   33

इदमत्यद्भुतं वृत्तं दृष्ट्वा प्रातर्मया खलु ।। गंतव्यं पुनरेवातो गंतव्यं तत्स्थलं पुनः ।। ३४ ।।
idamatyadbhutaṃ vṛttaṃ dṛṣṭvā prātarmayā khalu || gaṃtavyaṃ punarevāto gaṃtavyaṃ tatsthalaṃ punaḥ || 34 ||

Samhita : 8

Adhyaya :   6

Shloka :   34

।। सूत उवाच ।।
विचार्येति हृदा विप्रः स द्विजाः सेवकेन च ।। सुष्वाप तत्र जननीभक्तः परमविस्मितः ।। ३५ ।।
vicāryeti hṛdā vipraḥ sa dvijāḥ sevakena ca || suṣvāpa tatra jananībhaktaḥ paramavismitaḥ || 35 ||

Samhita : 8

Adhyaya :   6

Shloka :   35

प्रातःकाले तदा जाते गृहस्वामी समुत्थितः।।बोधयामास तं पान्थं वचनं चेदमब्रवीत् ।। ३६।।
prātaḥkāle tadā jāte gṛhasvāmī samutthitaḥ||bodhayāmāsa taṃ pānthaṃ vacanaṃ cedamabravīt || 36||

Samhita : 8

Adhyaya :   6

Shloka :   36

द्विज उवाच ।।
स्वपिषि त्वं किमर्थं हि प्रातःकालो भवत्यलम्।।स्वयात्रां कुरु तं देशं गमनेच्छा च यत्र ह ।। ३७ ।।
svapiṣi tvaṃ kimarthaṃ hi prātaḥkālo bhavatyalam||svayātrāṃ kuru taṃ deśaṃ gamanecchā ca yatra ha || 37 ||

Samhita : 8

Adhyaya :   6

Shloka :   37

तेनोक्तं श्रूयताम्ब्रह्मञ्च्छरीरे सेवकस्य मे।।वर्तते हि व्यथा स्थित्वा मुहूर्तं गम्यते ततः ।। ३८ ।।
tenoktaṃ śrūyatāmbrahmañccharīre sevakasya me||vartate hi vyathā sthitvā muhūrtaṃ gamyate tataḥ || 38 ||

Samhita : 8

Adhyaya :   6

Shloka :   38

सूत उवाच ।।
इत्येवं च मिषं कृत्वा सुष्वाप पुरुषस्तदा ।। तद्वृत्तमखिलं ज्ञातुमद्भुतं विस्मयावहम् ।। ३९ ।।
ityevaṃ ca miṣaṃ kṛtvā suṣvāpa puruṣastadā || tadvṛttamakhilaṃ jñātumadbhutaṃ vismayāvaham || 39 ||

Samhita : 8

Adhyaya :   6

Shloka :   39

दोहनस्य तदा काले ब्राह्मणः स्वसुतं प्रति।।उवाच गंतुकामश्च कार्यार्थं कुत्रचिच्च सः।।4.6.४०।।
dohanasya tadā kāle brāhmaṇaḥ svasutaṃ prati||uvāca gaṃtukāmaśca kāryārthaṃ kutracicca saḥ||4.6.40||

Samhita : 8

Adhyaya :   6

Shloka :   40

पितोवाच।।
मया तु गम्यते पुत्र कार्यार्थं कुत्रचित्पुनः ।। धेनुर्दोह्या त्वया वत्स सावधानादियं निजा ।। ४१।।
mayā tu gamyate putra kāryārthaṃ kutracitpunaḥ || dhenurdohyā tvayā vatsa sāvadhānādiyaṃ nijā || 41||

Samhita : 8

Adhyaya :   6

Shloka :   41

सूत उवाच ।।
इत्युक्त्वा ब्राह्मणवरस्स जगाम च कुत्रचित् ।। पुत्रः समुत्थितस्तत्र वत्सं च मुक्तवांस्तदा ।। ४२।।
ityuktvā brāhmaṇavarassa jagāma ca kutracit || putraḥ samutthitastatra vatsaṃ ca muktavāṃstadā || 42||

Samhita : 8

Adhyaya :   6

Shloka :   42

माता च तस्य दोहार्थमाजगाम स्वयन्तदा ।। द्विजपुत्रस्तदा वत्सं खिन्नं कीलेन ताडितम् ।। ४३।।
mātā ca tasya dohārthamājagāma svayantadā || dvijaputrastadā vatsaṃ khinnaṃ kīlena tāḍitam || 43||

Samhita : 8

Adhyaya :   6

Shloka :   43

बंधनार्थं हि गोः पार्श्वमनयद्दुग्धलालसः ।। पुनर्गौश्च तदा क्रुद्धा शृंगेनाताडयच्च तम् ।। ४४ ।।
baṃdhanārthaṃ hi goḥ pārśvamanayaddugdhalālasaḥ || punargauśca tadā kruddhā śṛṃgenātāḍayacca tam || 44 ||

Samhita : 8

Adhyaya :   6

Shloka :   44

पपात मूर्च्छां संप्राप्य सोपि मर्मणि ताडितः ।। लोकाश्च मिलितास्तत्र गवा बालो विहिंसितः।।४५।।
papāta mūrcchāṃ saṃprāpya sopi marmaṇi tāḍitaḥ || lokāśca militāstatra gavā bālo vihiṃsitaḥ||45||

Samhita : 8

Adhyaya :   6

Shloka :   45

जलं जलं वदन्तस्ते पित्राद्या यत्र संस्थिताः ।। यत्नश्च क्रियते यावत्तावद्बालो मृतस्तदा ।। ४६ ।।
jalaṃ jalaṃ vadantaste pitrādyā yatra saṃsthitāḥ || yatnaśca kriyate yāvattāvadbālo mṛtastadā || 46 ||

Samhita : 8

Adhyaya :   6

Shloka :   46

मृते च बालके तत्र हाहाकारो महानभूत् ।। तन्माता दुःखिता ह्यासीद्रुरोद च पुनः पुनः ।। ४७ ।।
mṛte ca bālake tatra hāhākāro mahānabhūt || tanmātā duḥkhitā hyāsīdruroda ca punaḥ punaḥ || 47 ||

Samhita : 8

Adhyaya :   6

Shloka :   47

किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ।। रुदित्वेति तदा गां च ताडयित्वा व्यमोचयत् ।। ४८।।
kiṃ karomi kva gacchāmi ko me duḥkhaṃ vyapohati || ruditveti tadā gāṃ ca tāḍayitvā vyamocayat || 48||

Samhita : 8

Adhyaya :   6

Shloka :   48

श्वेतवर्णा तदा सा गौर्द्रुतं श्यामा व्यदृश्यत ।। अहो च दृश्यतां लोकाश्चुक्रुशुश्च परस्परम् ।। ४९।।
śvetavarṇā tadā sā gaurdrutaṃ śyāmā vyadṛśyata || aho ca dṛśyatāṃ lokāścukruśuśca parasparam || 49||

Samhita : 8

Adhyaya :   6

Shloka :   49

ब्राह्मणश्च तदा पान्र्थौ दृष्ट्वाश्चर्यं विनिर्गतः ।। यत्र गौश्च गतस्तत्र तामनु ब्राह्मणो गतः ।। 4.6.५०।।
brāhmaṇaśca tadā pānrthau dṛṣṭvāścaryaṃ vinirgataḥ || yatra gauśca gatastatra tāmanu brāhmaṇo gataḥ || 4.6.50||

Samhita : 8

Adhyaya :   6

Shloka :   50

ऊर्ध्वपुच्छं तदा कृत्वा शीघ्रं गौर्नर्मदां प्रति ।। आगत्य नन्दिकस्यास्य समीपे नर्मदाजले ।। ५१ ।।
ūrdhvapucchaṃ tadā kṛtvā śīghraṃ gaurnarmadāṃ prati || āgatya nandikasyāsya samīpe narmadājale || 51 ||

Samhita : 8

Adhyaya :   6

Shloka :   51

संनिमज्य त्रिवारं तु श्वेतत्वं च गता हि सा ।। यथागतं गता सा च ब्राह्मणो विस्मयं गतः ।। ५२ ।।
saṃnimajya trivāraṃ tu śvetatvaṃ ca gatā hi sā || yathāgataṃ gatā sā ca brāhmaṇo vismayaṃ gataḥ || 52 ||

Samhita : 8

Adhyaya :   6

Shloka :   52

अहो धन्यतमं तीर्थं ब्रह्महत्यानिवारणम् ।। स्वयं ममज्ज तत्रासौ ब्राह्मणस्सेवकस्तथा ।। ५३ ।।
aho dhanyatamaṃ tīrthaṃ brahmahatyānivāraṇam || svayaṃ mamajja tatrāsau brāhmaṇassevakastathā || 53 ||

Samhita : 8

Adhyaya :   6

Shloka :   53

निमज्ज्य हि गतौ तौ च प्रशंसन्तौ नदी च ताम् ।। मार्गे च मिलिता काचित्सुन्दरी भूषणान्विता ।। ५४ ।।
nimajjya hi gatau tau ca praśaṃsantau nadī ca tām || mārge ca militā kācitsundarī bhūṣaṇānvitā || 54 ||

Samhita : 8

Adhyaya :   6

Shloka :   54

तयोक्तं तं च भोः पांथ कुतो यासि सुविस्मितः ।। सत्यं ब्रूहि च्छलं त्यक्त्वा विप्रवर्य ममाग्रतः ।। ५५।।
tayoktaṃ taṃ ca bhoḥ pāṃtha kuto yāsi suvismitaḥ || satyaṃ brūhi cchalaṃ tyaktvā vipravarya mamāgrataḥ || 55||

Samhita : 8

Adhyaya :   6

Shloka :   55

सूत उवाच ।।
एवं वचस्तदा श्रुत्वा द्विजेनोक्तं यथातथम् ।। पुनश्चायं द्विजस्तत्र स्त्रियोक्तः स्थीयतां त्वया ।। ५६ ।।
evaṃ vacastadā śrutvā dvijenoktaṃ yathātatham || punaścāyaṃ dvijastatra striyoktaḥ sthīyatāṃ tvayā || 56 ||

Samhita : 8

Adhyaya :   6

Shloka :   56

तयोक्तं च समाकर्ण्य स्थितस्य ब्राह्मणस्ततः।।प्रत्युवाच विनीतात्मा कथ्यते किं वदेति च ।। ५७।।
tayoktaṃ ca samākarṇya sthitasya brāhmaṇastataḥ||pratyuvāca vinītātmā kathyate kiṃ vadeti ca || 57||

Samhita : 8

Adhyaya :   6

Shloka :   57

सा चाह पुनरेवात्र त्वया दृष्टं स्थलं च यत् ।। तत्राधुना क्षिपास्थीनि मातुः किं गम्यतेऽन्यतः ।। ५८।।
sā cāha punarevātra tvayā dṛṣṭaṃ sthalaṃ ca yat || tatrādhunā kṣipāsthīni mātuḥ kiṃ gamyate'nyataḥ || 58||

Samhita : 8

Adhyaya :   6

Shloka :   58

तव माता पान्थवर्य्य साक्षाद्दिव्यमयं वरम् ।। देहं धृत्वा द्रुतं साक्षाच्छंभोर्यास्यति सद्गतिम् ।। ५९ ।।
tava mātā pānthavaryya sākṣāddivyamayaṃ varam || dehaṃ dhṛtvā drutaṃ sākṣācchaṃbhoryāsyati sadgatim || 59 ||

Samhita : 8

Adhyaya :   6

Shloka :   59

वैशाखे चैव संप्राप्ते सप्तम्याश्च दिने शुभे ।। सितेपक्षे सदा गंगा ह्यायाति द्विजसत्तम ।। 4.6.६०।।
vaiśākhe caiva saṃprāpte saptamyāśca dine śubhe || sitepakṣe sadā gaṃgā hyāyāti dvijasattama || 4.6.60||

Samhita : 8

Adhyaya :   6

Shloka :   60

अद्यैव सप्तमी या सा गंगारूपास्ति तत्र वै।।इत्युक्त्वान्तर्दधे देवी सा गंगा मुनिसत्तमाः ।। ६१ ।।
adyaiva saptamī yā sā gaṃgārūpāsti tatra vai||ityuktvāntardadhe devī sā gaṃgā munisattamāḥ || 61 ||

Samhita : 8

Adhyaya :   6

Shloka :   61

निवृत्तश्च द्विजः सोपि मात्रस्थ्यर्द्धं स्ववस्त्रतः ।। क्षिपेद्यावत्तत्र तीर्थे तावच्चित्रमभूत्तदा ।। ६२।।
nivṛttaśca dvijaḥ sopi mātrasthyarddhaṃ svavastrataḥ || kṣipedyāvattatra tīrthe tāvaccitramabhūttadā || 62||

Samhita : 8

Adhyaya :   6

Shloka :   62

दिव्यदेहत्वमापन्ना स्वमाता च व्यदृश्यत ।। धन्योसि कृतकृत्योसि पवित्रं च कुलं त्वया ।। ६३ ।।
divyadehatvamāpannā svamātā ca vyadṛśyata || dhanyosi kṛtakṛtyosi pavitraṃ ca kulaṃ tvayā || 63 ||

Samhita : 8

Adhyaya :   6

Shloka :   63

धनं धान्यं तथा चायुर्वंशो वै वर्द्धतां तव ।। इत्याशिषं मुहुर्दत्त्वा स्वपुत्राय दिवं गता ।। ६४ ।।
dhanaṃ dhānyaṃ tathā cāyurvaṃśo vai varddhatāṃ tava || ityāśiṣaṃ muhurdattvā svaputrāya divaṃ gatā || 64 ||

Samhita : 8

Adhyaya :   6

Shloka :   64

तत्र भुक्त्वा सुखं भूरि चिरकालं महोत्तमम् ।। शंकरस्य प्रसादेन गता सा ह्युत्तमां गतिम् ।। ६५ ।।
tatra bhuktvā sukhaṃ bhūri cirakālaṃ mahottamam || śaṃkarasya prasādena gatā sā hyuttamāṃ gatim || 65 ||

Samhita : 8

Adhyaya :   6

Shloka :   65

ब्राह्मणश्च सुतस्तस्याः क्षिप्त्वास्थीनि पुनस्ततः ।। प्रसन्नमानसोऽभूत्स शुद्धात्मा स्वगृहं गतः ।। ६६ ।।
brāhmaṇaśca sutastasyāḥ kṣiptvāsthīni punastataḥ || prasannamānaso'bhūtsa śuddhātmā svagṛhaṃ gataḥ || 66 ||

Samhita : 8

Adhyaya :   6

Shloka :   66

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नंदिकेश्वरलिंगमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ naṃdikeśvaraliṃgamāhātmyavarṇane brāhmaṇīsvargativarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||

Samhita : 8

Adhyaya :   6

Shloka :   67

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In