Kotirudra Samhita

Adhyaya - 7

Greatness of Nandikeshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
कथं गंगा समायाता वैशाखे सप्तमीदिने ।। नर्मदायां विशेषेण सूतैतद्वर्णय प्रभो।।१।।
kathaṃ gaṃgā samāyātā vaiśākhe saptamīdine || narmadāyāṃ viśeṣeṇa sūtaitadvarṇaya prabho||1||

Samhita : 8

Adhyaya :   7

Shloka :   1

ईश्वरश्च कथं जातो नन्दिकेशो हि नामतः ।। वृत्तं तदपि सुप्रीत्या कथय त्वं महामते ।। २।।
īśvaraśca kathaṃ jāto nandikeśo hi nāmataḥ || vṛttaṃ tadapi suprītyā kathaya tvaṃ mahāmate || 2||

Samhita : 8

Adhyaya :   7

Shloka :   2

सूत उवाच ।।
साधु पृष्टमृषिश्रेष्ठा नन्दिकेशाश्रितं वचः ।। तदहं कथयाम्यद्य श्रवणात्पुण्यवर्द्धनम् ।। ३ ।।
sādhu pṛṣṭamṛṣiśreṣṭhā nandikeśāśritaṃ vacaḥ || tadahaṃ kathayāmyadya śravaṇātpuṇyavarddhanam || 3 ||

Samhita : 8

Adhyaya :   7

Shloka :   3

ब्राह्मणी ऋषिका नाम्ना कस्यचिच्च द्विजन्मनः ।। सुता विवाहिता कस्मैचिद्द्विजाय विधानतः ।। ४ ।।
brāhmaṇī ṛṣikā nāmnā kasyacicca dvijanmanaḥ || sutā vivāhitā kasmaiciddvijāya vidhānataḥ || 4 ||

Samhita : 8

Adhyaya :   7

Shloka :   4

पूर्वकर्मप्रभावेन पत्नी सा हि द्विजन्मनः ।। सुव्रतापि च विप्रेन्द्रा बालवैधव्यमागता ।। ५ ।।
pūrvakarmaprabhāvena patnī sā hi dvijanmanaḥ || suvratāpi ca viprendrā bālavaidhavyamāgatā || 5 ||

Samhita : 8

Adhyaya :   7

Shloka :   5

अथ सा द्विजपत्नी हि ब्रह्मचर्य्यव्रतान्विता ।। पार्थिवार्चनपूर्वं हि तपस्तेपे सुदारुणम् ।। ६ ।।
atha sā dvijapatnī hi brahmacaryyavratānvitā || pārthivārcanapūrvaṃ hi tapastepe sudāruṇam || 6 ||

Samhita : 8

Adhyaya :   7

Shloka :   6

तस्मिन्नवसरे दुष्टो मूढनामाऽसुरो बली ।। ययौ तत्र महामायी कामबाणेन ताडितः ।। ७।।
tasminnavasare duṣṭo mūḍhanāmā'suro balī || yayau tatra mahāmāyī kāmabāṇena tāḍitaḥ || 7||

Samhita : 8

Adhyaya :   7

Shloka :   7

तपन्तीं तां समालोक्य सुन्दरीमतिकामिनीम् ।। तया भोगं ययाचे स नानालोभं प्रदर्शयन् ।। ८ ।।
tapantīṃ tāṃ samālokya sundarīmatikāminīm || tayā bhogaṃ yayāce sa nānālobhaṃ pradarśayan || 8 ||

Samhita : 8

Adhyaya :   7

Shloka :   8

अथ सा सुव्रता नारी शिवध्यानपरायणा ।। तस्मिन्दृष्टिं दधौ नैव कामदृष्ट्या मुनीश्वराः ।। ९ ।।
atha sā suvratā nārī śivadhyānaparāyaṇā || tasmindṛṣṭiṃ dadhau naiva kāmadṛṣṭyā munīśvarāḥ || 9 ||

Samhita : 8

Adhyaya :   7

Shloka :   9

न मानितवती तं च ब्राह्मणी सा तपोरता ।। अतीव हि तपोनिष्ठासीच्छिवध्यानमाश्रिता ।। 4.7.१० ।।
na mānitavatī taṃ ca brāhmaṇī sā taporatā || atīva hi taponiṣṭhāsīcchivadhyānamāśritā || 4.7.10 ||

Samhita : 8

Adhyaya :   7

Shloka :   10

अथ मूढः स दैत्येन्द्रः तया तन्व्या तिरस्कृतः ।। चुक्रोध विकटं तस्यै पश्चाद्रूपमदर्शयत् ।। ११।।
atha mūḍhaḥ sa daityendraḥ tayā tanvyā tiraskṛtaḥ || cukrodha vikaṭaṃ tasyai paścādrūpamadarśayat || 11||

Samhita : 8

Adhyaya :   7

Shloka :   11

अथ प्रोवाच दुष्टात्मा दुर्वचो भयकारकम् ।। त्रासयामास बहुशस्तां च पत्नीं द्विजन्मनः ।। १२ ।।
atha provāca duṣṭātmā durvaco bhayakārakam || trāsayāmāsa bahuśastāṃ ca patnīṃ dvijanmanaḥ || 12 ||

Samhita : 8

Adhyaya :   7

Shloka :   12

तदा सा भयसंत्रस्ता बहुवारं शिवेति च ।। बभाषे स्नेहतस्तन्वी द्विजपत्नी शिवाश्रया ।। १३ ।।
tadā sā bhayasaṃtrastā bahuvāraṃ śiveti ca || babhāṣe snehatastanvī dvijapatnī śivāśrayā || 13 ||

Samhita : 8

Adhyaya :   7

Shloka :   13

विह्वलातीव सा नारी शिवनामप्रभाषिणी ।। जगाम शरणं शम्भोः स्वधर्मावनहेतवे ।। १४ ।।
vihvalātīva sā nārī śivanāmaprabhāṣiṇī || jagāma śaraṇaṃ śambhoḥ svadharmāvanahetave || 14 ||

Samhita : 8

Adhyaya :   7

Shloka :   14

शरणागतरक्षार्थं कर्तुं सद्वृत्तमाहितम् ।। आनन्दार्थं हि तस्यास्तु शिव आविर्बभूव ह ।। १५ ।।
śaraṇāgatarakṣārthaṃ kartuṃ sadvṛttamāhitam || ānandārthaṃ hi tasyāstu śiva āvirbabhūva ha || 15 ||

Samhita : 8

Adhyaya :   7

Shloka :   15

अथ तं मूढनामानं दैत्येन्द्रं काम विह्वलम् ।। चकार भस्मसात्सद्यः शंकरो भक्तवत्सलः ।। १६।।
atha taṃ mūḍhanāmānaṃ daityendraṃ kāma vihvalam || cakāra bhasmasātsadyaḥ śaṃkaro bhaktavatsalaḥ || 16||

Samhita : 8

Adhyaya :   7

Shloka :   16

ततश्च परमेशानो कृपादृष्ट्या विलोक्य ताम् ।। वरं ब्रूहीति चोवाच भक्तरक्षणदक्षधीः ।। १७ ।।
tataśca parameśāno kṛpādṛṣṭyā vilokya tām || varaṃ brūhīti covāca bhaktarakṣaṇadakṣadhīḥ || 17 ||

Samhita : 8

Adhyaya :   7

Shloka :   17

श्रुत्वा महेशवचनं सा साध्वी द्विजकामिनी ।। ददर्श शांकरं रूपमानन्दजनकं शुभम् ।। १८ ।।
śrutvā maheśavacanaṃ sā sādhvī dvijakāminī || dadarśa śāṃkaraṃ rūpamānandajanakaṃ śubham || 18 ||

Samhita : 8

Adhyaya :   7

Shloka :   18

ततः प्रणम्य तं शंभुं परमेशसुखावहम् ।। तुष्टाव साञ्जलिः साध्वी नतस्कन्धा शुभाशया ।। १९ ।।
tataḥ praṇamya taṃ śaṃbhuṃ parameśasukhāvaham || tuṣṭāva sāñjaliḥ sādhvī nataskandhā śubhāśayā || 19 ||

Samhita : 8

Adhyaya :   7

Shloka :   19

ऋषिकोवाच ।।
देवदेव महादेव शरणागतवत्सल ।। दीनबन्धुस्त्वमीशानो भक्तरक्षाकरः सदा ।। 4.7.२०।।
devadeva mahādeva śaraṇāgatavatsala || dīnabandhustvamīśāno bhaktarakṣākaraḥ sadā || 4.7.20||

Samhita : 8

Adhyaya :   7

Shloka :   20

त्वया मे रक्षितो धर्मो मूढनाम्नोऽसुरादिह ।। यदयं निहतो दुष्टो जगद्रक्षा कृता त्वया ।। २१ ।।
tvayā me rakṣito dharmo mūḍhanāmno'surādiha || yadayaṃ nihato duṣṭo jagadrakṣā kṛtā tvayā || 21 ||

Samhita : 8

Adhyaya :   7

Shloka :   21

स्वपादयोः परां भक्तिं देहि मे ह्यनपायिनीम् ।। अयमेव वरो नाथ किमन्यदधिकं ह्यतः ।। २२ ।।
svapādayoḥ parāṃ bhaktiṃ dehi me hyanapāyinīm || ayameva varo nātha kimanyadadhikaṃ hyataḥ || 22 ||

Samhita : 8

Adhyaya :   7

Shloka :   22

अन्यदाकर्णय विभो प्रार्थनां मे महेश्वर ।। लोकानामुपकारार्थमिह त्वं संस्थितो भव ।। २३ ।।
anyadākarṇaya vibho prārthanāṃ me maheśvara || lokānāmupakārārthamiha tvaṃ saṃsthito bhava || 23 ||

Samhita : 8

Adhyaya :   7

Shloka :   23

सूत उवाच ।।
इति स्तुत्वा महादेवमृषिका सा शुभव्रता ।। तूष्णीमासाथ गिरिशः प्रोवाच करुणाकरः ।। २४ ।।
iti stutvā mahādevamṛṣikā sā śubhavratā || tūṣṇīmāsātha giriśaḥ provāca karuṇākaraḥ || 24 ||

Samhita : 8

Adhyaya :   7

Shloka :   24

गिरिश उवाच ।।
ऋषिके सुचरित्रा त्वं मम भक्ता विशेषतः ।। दत्ता वराश्च ते सर्वे तुभ्यं येये हि याचिताः ।। २५ ।।
ṛṣike sucaritrā tvaṃ mama bhaktā viśeṣataḥ || dattā varāśca te sarve tubhyaṃ yeye hi yācitāḥ || 25 ||

Samhita : 8

Adhyaya :   7

Shloka :   25

एतस्मिन्नंतरे तत्र हरिब्रह्मादयः सुराः ।। शिवाविर्भावमाज्ञाय ययुर्हर्षसमन्विताः ।। २६।।
etasminnaṃtare tatra haribrahmādayaḥ surāḥ || śivāvirbhāvamājñāya yayurharṣasamanvitāḥ || 26||

Samhita : 8

Adhyaya :   7

Shloka :   26

शिवं प्रणम्य सुप्रीत्या समानर्चुश्च तेऽखिलाः ।। तुष्टुवुर्नतका विप्राः करौ बद्ध्वा सुचेतसः ।। २७ ।।
śivaṃ praṇamya suprītyā samānarcuśca te'khilāḥ || tuṣṭuvurnatakā viprāḥ karau baddhvā sucetasaḥ || 27 ||

Samhita : 8

Adhyaya :   7

Shloka :   27

एतस्मिन्समये गंगा साध्वी तां स्वर्धुनी जगौ।।ऋषिकां सुप्रसन्नात्मा प्रशंसन्तो च तीद्विधिम् ।। २८।।
etasminsamaye gaṃgā sādhvī tāṃ svardhunī jagau||ṛṣikāṃ suprasannātmā praśaṃsanto ca tīdvidhim || 28||

Samhita : 8

Adhyaya :   7

Shloka :   28

गंगोवाच।।
ममार्थे चैव वैशाखे मासि देयं त्वया वचः ।। स्थित्यर्थं दिनमेकं मे सामीप्यं कार्य्यमेव हि।।२९।।
mamārthe caiva vaiśākhe māsi deyaṃ tvayā vacaḥ || sthityarthaṃ dinamekaṃ me sāmīpyaṃ kāryyameva hi||29||

Samhita : 8

Adhyaya :   7

Shloka :   29

सूत उवाच।।
गंगावचनमाकर्ण्य सा साध्वी प्राह सुव्रता।।तथास्त्विति वचः प्रीत्या लोकानां हितहेतवे ।। 4.7.३० ।।
gaṃgāvacanamākarṇya sā sādhvī prāha suvratā||tathāstviti vacaḥ prītyā lokānāṃ hitahetave || 4.7.30 ||

Samhita : 8

Adhyaya :   7

Shloka :   30

आनन्दार्थं शिवस्तस्याः सुप्रसन्नश्च पार्थिवे ।। तस्मिँल्लिंगे लयं यातः पूर्णांशेन तया हरः ।। ३१।।
ānandārthaṃ śivastasyāḥ suprasannaśca pārthive || tasmiँlliṃge layaṃ yātaḥ pūrṇāṃśena tayā haraḥ || 31||

Samhita : 8

Adhyaya :   7

Shloka :   31

देवः सर्वे सुप्रसन्नाः प्रशंसंति शिवं च ताम्।।स्वंस्वं धाम ययुर्विष्णुब्रह्माद्या अपि स्वर्णदी ।। ३२ ।।
devaḥ sarve suprasannāḥ praśaṃsaṃti śivaṃ ca tām||svaṃsvaṃ dhāma yayurviṣṇubrahmādyā api svarṇadī || 32 ||

Samhita : 8

Adhyaya :   7

Shloka :   32

तद्दिनात्पावनं तीर्थमासीदीदृशमुत्तमम्।।नन्दिकेशः शिवः ख्यातः सर्वपापविनाशनः ।। ३३।।
taddinātpāvanaṃ tīrthamāsīdīdṛśamuttamam||nandikeśaḥ śivaḥ khyātaḥ sarvapāpavināśanaḥ || 33||

Samhita : 8

Adhyaya :   7

Shloka :   33

गंगापि प्रतिवर्षं तद्दिने याति शुभेच्छया।क्षालनार्थं स्वपापस्य यद्ग्रहीतं नृणां द्विजाः ।। ३४ ।।
gaṃgāpi prativarṣaṃ taddine yāti śubhecchayā|kṣālanārthaṃ svapāpasya yadgrahītaṃ nṛṇāṃ dvijāḥ || 34 ||

Samhita : 8

Adhyaya :   7

Shloka :   34

तत्र स्नातो नरः सम्यङ् नंदिकेशं समर्च्य च ।। ब्रह्महत्यादिभिः पापैर्मुच्यते ह्यखिलैरपि ।। ३५।।
tatra snāto naraḥ samyaṅ naṃdikeśaṃ samarcya ca || brahmahatyādibhiḥ pāpairmucyate hyakhilairapi || 35||

Samhita : 8

Adhyaya :   7

Shloka :   35

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिंगमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः।।७।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ nandikeśvaraśivaliṃgamāhātmyavarṇanaṃnāma saptamo'dhyāyaḥ||7||

Samhita : 8

Adhyaya :   7

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In