| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
द्विजाः शृणुत सद्भक्त्या शिवलिंगानि तानि च ॥ पश्चिमायां दिशायां वै यानि ख्यातानि भूतले॥१॥
dvijāḥ śṛṇuta sadbhaktyā śivaliṃgāni tāni ca .. paścimāyāṃ diśāyāṃ vai yāni khyātāni bhūtale..1..
कपिलायां नगर्यां तु कालरामेश्वराभिधे ॥ शिवलिंगे महादिव्ये दर्शनात्पापहारके ॥ २ ॥
kapilāyāṃ nagaryāṃ tu kālarāmeśvarābhidhe .. śivaliṃge mahādivye darśanātpāpahārake .. 2 ..
पश्चिमे सागरे चैव महासिद्धेश्वरः स्मृतः ॥ धर्मार्थकामदश्चैव तथा मोक्षप्रदोऽपि हि ॥ ३॥
paścime sāgare caiva mahāsiddheśvaraḥ smṛtaḥ .. dharmārthakāmadaścaiva tathā mokṣaprado'pi hi .. 3..
पश्चिमाम्बुधितीरस्थं गोकर्णं क्षेत्रमुत्तमम् ॥ ब्रह्महत्यादिपापघ्नं सर्वकामफलप्रदम् ॥ ५॥
paścimāmbudhitīrasthaṃ gokarṇaṃ kṣetramuttamam .. brahmahatyādipāpaghnaṃ sarvakāmaphalapradam .. 5..
गोकर्णे शिवलिंगानि विद्यन्ते कोटिकोटिशः ॥ असंख्यातानि तीर्थानि तिष्ठन्ति च पदेपदे ॥ ५॥
gokarṇe śivaliṃgāni vidyante koṭikoṭiśaḥ .. asaṃkhyātāni tīrthāni tiṣṭhanti ca padepade .. 5..
बहुनात्र किमुक्तेन गोकर्णस्थानि सर्वशः ॥ शिवप्रत्यक्षलिंगानि तीर्थान्यम्भांसि सर्वशः ॥ ६ ॥
bahunātra kimuktena gokarṇasthāni sarvaśaḥ .. śivapratyakṣaliṃgāni tīrthānyambhāṃsi sarvaśaḥ .. 6 ..
गोकर्णे शिवलिंगानां तीर्थानामपि सर्वशः ॥ वर्ण्यते महिमा तात पुराणेषु महर्षिभिः ॥ ७॥
gokarṇe śivaliṃgānāṃ tīrthānāmapi sarvaśaḥ .. varṇyate mahimā tāta purāṇeṣu maharṣibhiḥ .. 7..
कृतेयुगे स हि श्वेतस्त्रेतायां सोतिलोहितः ॥ द्वापरे पीतवर्णश्च कलौ श्यामो भविष्यति ॥ ८ ॥
kṛteyuge sa hi śvetastretāyāṃ sotilohitaḥ .. dvāpare pītavarṇaśca kalau śyāmo bhaviṣyati .. 8 ..
आक्रान्तसप्तपातालकुहरोपि महाबलः ॥ प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ॥ ९ ॥
ākrāntasaptapātālakuharopi mahābalaḥ .. prāpte kaliyuge ghore mṛdutāmupayāsyati .. 9 ..
महापातकिनश्चात्र समभ्यर्च्य महाबलम् ॥ शिवलिंगं च गोकर्णे प्रयाताश्शांकरम्पदम् ॥ 4.8.१०॥
mahāpātakinaścātra samabhyarcya mahābalam .. śivaliṃgaṃ ca gokarṇe prayātāśśāṃkarampadam .. 4.8.10..
गोकर्णे तत्र मुनयो गत्वा पुण्यर्क्षवासरे ॥ येऽर्चयन्ति च तं भक्त्या ते रुद्राः स्युर्न संशय ॥ ११ ॥
gokarṇe tatra munayo gatvā puṇyarkṣavāsare .. ye'rcayanti ca taṃ bhaktyā te rudrāḥ syurna saṃśaya .. 11 ..
यदा कदाचिद्गोकर्णे यो वा को वापि मानवः ॥ पूजयेच्छिवलिंगं तत्स गच्छेद्ब्रह्मणः पदम् ॥ १२॥
yadā kadācidgokarṇe yo vā ko vāpi mānavaḥ .. pūjayecchivaliṃgaṃ tatsa gacchedbrahmaṇaḥ padam .. 12..
ब्रह्मविष्ण्वादिदेवानां शंकरो हित काम्यया ॥ महाबलाभिधानेन देवः संनिहितस्सदा ॥ ।२॥
brahmaviṣṇvādidevānāṃ śaṃkaro hita kāmyayā .. mahābalābhidhānena devaḥ saṃnihitassadā .. .2..
घोरेण तपसा लब्धं रावणाख्येन रक्षसा॥तल्लिंगं स्थापयामास गोकर्ण गणनायकः ॥ १४॥
ghoreṇa tapasā labdhaṃ rāvaṇākhyena rakṣasā..talliṃgaṃ sthāpayāmāsa gokarṇa gaṇanāyakaḥ .. 14..
विष्णुर्ब्रह्मा महेन्द्रश्च विश्वदेवो मरुद्गणाः॥आदित्या वसवो दस्रौ शशांकश्च सतारकः॥१५॥
viṣṇurbrahmā mahendraśca viśvadevo marudgaṇāḥ..ādityā vasavo dasrau śaśāṃkaśca satārakaḥ..15..
एते विमानगतयो देवाश्च सह पार्षदैः ॥ पूर्वद्वारं निषेवन्ते तस्य वै प्रीतिकारणात् ॥ १६॥
ete vimānagatayo devāśca saha pārṣadaiḥ .. pūrvadvāraṃ niṣevante tasya vai prītikāraṇāt .. 16..
यमो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः॥पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ॥ १७॥
yamo mṛtyuḥ svayaṃ sākṣāccitraguptaśca pāvakaḥ..pitṛbhiḥ saha rudraiśca dakṣiṇadvāramāśritaḥ .. 17..
वरुणः सरितां नाथो गंगादिसरिता गणैः ॥ महाबलं च सेवन्ते पश्चिमद्वारमाश्रिताः॥१८॥
varuṇaḥ saritāṃ nātho gaṃgādisaritā gaṇaiḥ .. mahābalaṃ ca sevante paścimadvāramāśritāḥ..18..
तथा वायुः कुबेरश्च देवेशी भद्रकालिका ॥ मातृभिश्चण्डिकाद्याभिरुत्तरद्वारमाश्रिताः ॥ १९ ॥
tathā vāyuḥ kuberaśca deveśī bhadrakālikā .. mātṛbhiścaṇḍikādyābhiruttaradvāramāśritāḥ .. 19 ..
सर्वे देवास्सगन्धर्वाः पितरः सिद्धचारणाः ॥ विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ॥ 4.8.२० ॥
sarve devāssagandharvāḥ pitaraḥ siddhacāraṇāḥ .. vidyādharāḥ kiṃpuruṣāḥ kinnarā guhyakāḥ khagāḥ .. 4.8.20 ..
नानापिशाचा वेताला दैतेयाश्च महाबलाः ॥ नागाश्शेषादयस्सर्वे सिद्धाश्च मुनयोऽखिलाः ॥ २१ ॥
nānāpiśācā vetālā daiteyāśca mahābalāḥ .. nāgāśśeṣādayassarve siddhāśca munayo'khilāḥ .. 21 ..
प्रणुवन्ति च तं देवं प्रणमन्ति महाबलम् ॥ लभन्त ईप्सितान्कामान्रमन्ते च यथासुखम् ॥ २२॥
praṇuvanti ca taṃ devaṃ praṇamanti mahābalam .. labhanta īpsitānkāmānramante ca yathāsukham .. 22..
बहुभिस्तत्र सुतपस्तप्तं सम्पूज्य तं विभुम् ॥ लब्धा हि परमा सिद्धिरिहामुत्रापि सौख्यदा ॥ २३ ॥
bahubhistatra sutapastaptaṃ sampūjya taṃ vibhum .. labdhā hi paramā siddhirihāmutrāpi saukhyadā .. 23 ..
गोकर्णे शिवलिंगं तु मोक्षद्वार उदाहृतः ॥ महाबलाभिधानोऽसौ पूजितः संस्तुतो द्विजाः ॥ २४ ॥
gokarṇe śivaliṃgaṃ tu mokṣadvāra udāhṛtaḥ .. mahābalābhidhāno'sau pūjitaḥ saṃstuto dvijāḥ .. 24 ..
माघासितचतुर्दश्यां महाबलसमर्चनम् ॥ विमुक्तिदं विशेषेण सर्वेषां पापिनामपि ॥ २५ ॥
māghāsitacaturdaśyāṃ mahābalasamarcanam .. vimuktidaṃ viśeṣeṇa sarveṣāṃ pāpināmapi .. 25 ..
अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ॥ आयांति सर्वदेशेभ्यश्चातुर्वर्ण्यमहाजनाः ॥ २६ ॥
asyāṃ śivatithau sarve mahotsavadidṛkṣavaḥ .. āyāṃti sarvadeśebhyaścāturvarṇyamahājanāḥ .. 26 ..
स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ॥ दृष्ट्वा तत्रेत्य देवेशं लेभिरे कृतकृत्यताम् ॥ २७ ॥
striyo vṛddhāśca bālāśca caturāśramavāsinaḥ .. dṛṣṭvā tatretya deveśaṃ lebhire kṛtakṛtyatām .. 27 ..
महाबलप्रभावात्तु तच्च लिंगं शिवस्य तु ॥ सम्पूज्यैकाथ चाण्डाली शिवलोकं गता द्रुतम्॥२८॥
mahābalaprabhāvāttu tacca liṃgaṃ śivasya tu .. sampūjyaikātha cāṇḍālī śivalokaṃ gatā drutam..28..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबलमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ८॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahābalamāhātmyavarṇanaṃ nāmāṣṭamo'dhyāyaḥ .. 8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In