Kotirudra Samhita

Adhyaya - 8

Greatness of Mahabala

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच।।
द्विजाः शृणुत सद्भक्त्या शिवलिंगानि तानि च ।। पश्चिमायां दिशायां वै यानि ख्यातानि भूतले।।१।।
dvijāḥ śṛṇuta sadbhaktyā śivaliṃgāni tāni ca || paścimāyāṃ diśāyāṃ vai yāni khyātāni bhūtale||1||

Samhita : 8

Adhyaya :   8

Shloka :   1

कपिलायां नगर्यां तु कालरामेश्वराभिधे ।। शिवलिंगे महादिव्ये दर्शनात्पापहारके ।। २ ।।
kapilāyāṃ nagaryāṃ tu kālarāmeśvarābhidhe || śivaliṃge mahādivye darśanātpāpahārake || 2 ||

Samhita : 8

Adhyaya :   8

Shloka :   2

पश्चिमे सागरे चैव महासिद्धेश्वरः स्मृतः ।। धर्मार्थकामदश्चैव तथा मोक्षप्रदोऽपि हि ।। ३।।
paścime sāgare caiva mahāsiddheśvaraḥ smṛtaḥ || dharmārthakāmadaścaiva tathā mokṣaprado'pi hi || 3||

Samhita : 8

Adhyaya :   8

Shloka :   3

पश्चिमाम्बुधितीरस्थं गोकर्णं क्षेत्रमुत्तमम् ।। ब्रह्महत्यादिपापघ्नं सर्वकामफलप्रदम् ।। ५।।
paścimāmbudhitīrasthaṃ gokarṇaṃ kṣetramuttamam || brahmahatyādipāpaghnaṃ sarvakāmaphalapradam || 5||

Samhita : 8

Adhyaya :   8

Shloka :   4

गोकर्णे शिवलिंगानि विद्यन्ते कोटिकोटिशः ।। असंख्यातानि तीर्थानि तिष्ठन्ति च पदेपदे ।। ५।।
gokarṇe śivaliṃgāni vidyante koṭikoṭiśaḥ || asaṃkhyātāni tīrthāni tiṣṭhanti ca padepade || 5||

Samhita : 8

Adhyaya :   8

Shloka :   5

बहुनात्र किमुक्तेन गोकर्णस्थानि सर्वशः ।। शिवप्रत्यक्षलिंगानि तीर्थान्यम्भांसि सर्वशः ।। ६ ।।
bahunātra kimuktena gokarṇasthāni sarvaśaḥ || śivapratyakṣaliṃgāni tīrthānyambhāṃsi sarvaśaḥ || 6 ||

Samhita : 8

Adhyaya :   8

Shloka :   6

गोकर्णे शिवलिंगानां तीर्थानामपि सर्वशः ।। वर्ण्यते महिमा तात पुराणेषु महर्षिभिः ।। ७।।
gokarṇe śivaliṃgānāṃ tīrthānāmapi sarvaśaḥ || varṇyate mahimā tāta purāṇeṣu maharṣibhiḥ || 7||

Samhita : 8

Adhyaya :   8

Shloka :   7

कृतेयुगे स हि श्वेतस्त्रेतायां सोतिलोहितः ।। द्वापरे पीतवर्णश्च कलौ श्यामो भविष्यति ।। ८ ।।
kṛteyuge sa hi śvetastretāyāṃ sotilohitaḥ || dvāpare pītavarṇaśca kalau śyāmo bhaviṣyati || 8 ||

Samhita : 8

Adhyaya :   8

Shloka :   8

आक्रान्तसप्तपातालकुहरोपि महाबलः ।। प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ।। ९ ।।
ākrāntasaptapātālakuharopi mahābalaḥ || prāpte kaliyuge ghore mṛdutāmupayāsyati || 9 ||

Samhita : 8

Adhyaya :   8

Shloka :   9

महापातकिनश्चात्र समभ्यर्च्य महाबलम् ।। शिवलिंगं च गोकर्णे प्रयाताश्शांकरम्पदम् ।। 4.8.१०।।
mahāpātakinaścātra samabhyarcya mahābalam || śivaliṃgaṃ ca gokarṇe prayātāśśāṃkarampadam || 4.8.10||

Samhita : 8

Adhyaya :   8

Shloka :   10

गोकर्णे तत्र मुनयो गत्वा पुण्यर्क्षवासरे ।। येऽर्चयन्ति च तं भक्त्या ते रुद्राः स्युर्न संशय ।। ११ ।।
gokarṇe tatra munayo gatvā puṇyarkṣavāsare || ye'rcayanti ca taṃ bhaktyā te rudrāḥ syurna saṃśaya || 11 ||

Samhita : 8

Adhyaya :   8

Shloka :   11

यदा कदाचिद्गोकर्णे यो वा को वापि मानवः ।। पूजयेच्छिवलिंगं तत्स गच्छेद्ब्रह्मणः पदम् ।। १२।।
yadā kadācidgokarṇe yo vā ko vāpi mānavaḥ || pūjayecchivaliṃgaṃ tatsa gacchedbrahmaṇaḥ padam || 12||

Samhita : 8

Adhyaya :   8

Shloka :   12

ब्रह्मविष्ण्वादिदेवानां शंकरो हित काम्यया ।। महाबलाभिधानेन देवः संनिहितस्सदा ।। ।२।।
brahmaviṣṇvādidevānāṃ śaṃkaro hita kāmyayā || mahābalābhidhānena devaḥ saṃnihitassadā || |2||

Samhita : 8

Adhyaya :   8

Shloka :   13

घोरेण तपसा लब्धं रावणाख्येन रक्षसा।।तल्लिंगं स्थापयामास गोकर्ण गणनायकः ।। १४।।
ghoreṇa tapasā labdhaṃ rāvaṇākhyena rakṣasā||talliṃgaṃ sthāpayāmāsa gokarṇa gaṇanāyakaḥ || 14||

Samhita : 8

Adhyaya :   8

Shloka :   14

विष्णुर्ब्रह्मा महेन्द्रश्च विश्वदेवो मरुद्गणाः।।आदित्या वसवो दस्रौ शशांकश्च सतारकः।।१५।।
viṣṇurbrahmā mahendraśca viśvadevo marudgaṇāḥ||ādityā vasavo dasrau śaśāṃkaśca satārakaḥ||15||

Samhita : 8

Adhyaya :   8

Shloka :   15

एते विमानगतयो देवाश्च सह पार्षदैः ।। पूर्वद्वारं निषेवन्ते तस्य वै प्रीतिकारणात् ।। १६।।
ete vimānagatayo devāśca saha pārṣadaiḥ || pūrvadvāraṃ niṣevante tasya vai prītikāraṇāt || 16||

Samhita : 8

Adhyaya :   8

Shloka :   16

यमो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः।।पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ।। १७।।
yamo mṛtyuḥ svayaṃ sākṣāccitraguptaśca pāvakaḥ||pitṛbhiḥ saha rudraiśca dakṣiṇadvāramāśritaḥ || 17||

Samhita : 8

Adhyaya :   8

Shloka :   17

वरुणः सरितां नाथो गंगादिसरिता गणैः ।। महाबलं च सेवन्ते पश्चिमद्वारमाश्रिताः।।१८।।
varuṇaḥ saritāṃ nātho gaṃgādisaritā gaṇaiḥ || mahābalaṃ ca sevante paścimadvāramāśritāḥ||18||

Samhita : 8

Adhyaya :   8

Shloka :   18

तथा वायुः कुबेरश्च देवेशी भद्रकालिका ।। मातृभिश्चण्डिकाद्याभिरुत्तरद्वारमाश्रिताः ।। १९ ।।
tathā vāyuḥ kuberaśca deveśī bhadrakālikā || mātṛbhiścaṇḍikādyābhiruttaradvāramāśritāḥ || 19 ||

Samhita : 8

Adhyaya :   8

Shloka :   19

सर्वे देवास्सगन्धर्वाः पितरः सिद्धचारणाः ।। विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ।। 4.8.२० ।।
sarve devāssagandharvāḥ pitaraḥ siddhacāraṇāḥ || vidyādharāḥ kiṃpuruṣāḥ kinnarā guhyakāḥ khagāḥ || 4.8.20 ||

Samhita : 8

Adhyaya :   8

Shloka :   20

नानापिशाचा वेताला दैतेयाश्च महाबलाः ।। नागाश्शेषादयस्सर्वे सिद्धाश्च मुनयोऽखिलाः ।। २१ ।।
nānāpiśācā vetālā daiteyāśca mahābalāḥ || nāgāśśeṣādayassarve siddhāśca munayo'khilāḥ || 21 ||

Samhita : 8

Adhyaya :   8

Shloka :   21

प्रणुवन्ति च तं देवं प्रणमन्ति महाबलम् ।। लभन्त ईप्सितान्कामान्रमन्ते च यथासुखम् ।। २२।।
praṇuvanti ca taṃ devaṃ praṇamanti mahābalam || labhanta īpsitānkāmānramante ca yathāsukham || 22||

Samhita : 8

Adhyaya :   8

Shloka :   22

बहुभिस्तत्र सुतपस्तप्तं सम्पूज्य तं विभुम् ।। लब्धा हि परमा सिद्धिरिहामुत्रापि सौख्यदा ।। २३ ।।
bahubhistatra sutapastaptaṃ sampūjya taṃ vibhum || labdhā hi paramā siddhirihāmutrāpi saukhyadā || 23 ||

Samhita : 8

Adhyaya :   8

Shloka :   23

गोकर्णे शिवलिंगं तु मोक्षद्वार उदाहृतः ।। महाबलाभिधानोऽसौ पूजितः संस्तुतो द्विजाः ।। २४ ।।
gokarṇe śivaliṃgaṃ tu mokṣadvāra udāhṛtaḥ || mahābalābhidhāno'sau pūjitaḥ saṃstuto dvijāḥ || 24 ||

Samhita : 8

Adhyaya :   8

Shloka :   24

माघासितचतुर्दश्यां महाबलसमर्चनम् ।। विमुक्तिदं विशेषेण सर्वेषां पापिनामपि ।। २५ ।।
māghāsitacaturdaśyāṃ mahābalasamarcanam || vimuktidaṃ viśeṣeṇa sarveṣāṃ pāpināmapi || 25 ||

Samhita : 8

Adhyaya :   8

Shloka :   25

अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ।। आयांति सर्वदेशेभ्यश्चातुर्वर्ण्यमहाजनाः ।। २६ ।।
asyāṃ śivatithau sarve mahotsavadidṛkṣavaḥ || āyāṃti sarvadeśebhyaścāturvarṇyamahājanāḥ || 26 ||

Samhita : 8

Adhyaya :   8

Shloka :   26

स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ।। दृष्ट्वा तत्रेत्य देवेशं लेभिरे कृतकृत्यताम् ।। २७ ।।
striyo vṛddhāśca bālāśca caturāśramavāsinaḥ || dṛṣṭvā tatretya deveśaṃ lebhire kṛtakṛtyatām || 27 ||

Samhita : 8

Adhyaya :   8

Shloka :   27

महाबलप्रभावात्तु तच्च लिंगं शिवस्य तु ।। सम्पूज्यैकाथ चाण्डाली शिवलोकं गता द्रुतम्।।२८।।
mahābalaprabhāvāttu tacca liṃgaṃ śivasya tu || sampūjyaikātha cāṇḍālī śivalokaṃ gatā drutam||28||

Samhita : 8

Adhyaya :   8

Shloka :   28

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबलमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ।। ८।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahābalamāhātmyavarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8||

Samhita : 8

Adhyaya :   8

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In