| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग धन्यस्त्वं शैवसत्तमः ॥ चाण्डाली का समाख्याता तत्कथां कथय प्रभो॥१॥
sūtasūta mahābhāga dhanyastvaṃ śaivasattamaḥ .. cāṇḍālī kā samākhyātā tatkathāṃ kathaya prabho..1..
सूत उवाच ।।
द्विजाः शृणुत सद्भक्त्या तां कथां परमाद्भुताम्॥शिवप्रभावसंमिश्रां शृण्वतां भक्तिवर्द्धिनीम् ॥ २ ॥
dvijāḥ śṛṇuta sadbhaktyā tāṃ kathāṃ paramādbhutām..śivaprabhāvasaṃmiśrāṃ śṛṇvatāṃ bhaktivarddhinīm .. 2 ..
चांडाली सा पूर्वभरेऽभवद्ब्राह्मणकन्यका ॥ सौमिनी नाम चन्द्रास्या सर्वलक्षणसंयुता ॥ ३॥
cāṃḍālī sā pūrvabhare'bhavadbrāhmaṇakanyakā .. sauminī nāma candrāsyā sarvalakṣaṇasaṃyutā .. 3..
अथ सा समये कन्या युवतिः सौमिनी द्विजाः ॥ पित्रा दत्ता च कस्मैचिद्विधिना द्विजसूनवे ॥ ४ ॥
atha sā samaye kanyā yuvatiḥ sauminī dvijāḥ .. pitrā dattā ca kasmaicidvidhinā dvijasūnave .. 4 ..
सा भर्तारमनुप्राप्य किंचित्कालं शुभव्रता ॥ रेमे तेन द्विजश्रेष्ठा नवयौवनशालिनी ॥ ५ ॥
sā bhartāramanuprāpya kiṃcitkālaṃ śubhavratā .. reme tena dvijaśreṣṭhā navayauvanaśālinī .. 5 ..
अथ तस्याः पतिर्विप्रस्तरुणस्सुरुजार्दितः ॥ सौमिन्याः कालयोगात्तु पञ्चत्वमगमद्द्विजाः ॥ ६॥
atha tasyāḥ patirviprastaruṇassurujārditaḥ .. sauminyāḥ kālayogāttu pañcatvamagamaddvijāḥ .. 6..
मृते भर्तरि सा नारी दुखितातिविषण्णधीः॥किंचित्कालं शुभाचारा सुशीलोवास सद्मनि ॥ ७॥
mṛte bhartari sā nārī dukhitātiviṣaṇṇadhīḥ..kiṃcitkālaṃ śubhācārā suśīlovāsa sadmani .. 7..
ततस्सा मन्मथाविष्टहृदया विधवापि च॥युवावस्थाविशेषेण बभूव व्यभिचारिणी ॥ ८॥
tatassā manmathāviṣṭahṛdayā vidhavāpi ca..yuvāvasthāviśeṣeṇa babhūva vyabhicāriṇī .. 8..
तज्ज्ञात्वा गोत्रिणस्तस्या दुष्कर्म कुलदूषणम् ॥ समेतास्तत्यजु दूरं नीत्वा तां सकचग्रहाम्।९॥
tajjñātvā gotriṇastasyā duṣkarma kuladūṣaṇam .. sametāstatyaju dūraṃ nītvā tāṃ sakacagrahām.9..
कश्चिच्छूद्रवरस्तां वै विचरन्तीं निजेच्छया॥दृष्ट्वा वने स्त्रियं चक्रे निनाय स्वगृहं तत॥4.9.१०॥
kaścicchūdravarastāṃ vai vicarantīṃ nijecchayā..dṛṣṭvā vane striyaṃ cakre nināya svagṛhaṃ tata..4.9.10..
अथ सा पिशिताहारा नित्यमापीतवारुणी ॥ अजीजनत्सुतान्तेन शूद्रेण सुरतप्रिया॥११॥
atha sā piśitāhārā nityamāpītavāruṇī .. ajījanatsutāntena śūdreṇa suratapriyā..11..
कदाचिद्भर्तरि क्वापि याते पीतसुराथ सा ॥ इयेष पिशिताहारं सौमिनी व्यभिचारिणी ॥ १२ ॥
kadācidbhartari kvāpi yāte pītasurātha sā .. iyeṣa piśitāhāraṃ sauminī vyabhicāriṇī .. 12 ..
ततो मेषेषु बद्धेषु गोभिस्सह बहिर्व्रजे ॥ निशामुखे तमोऽन्धे हि खड्गमादाय सा ययौ ॥ १३ ॥
tato meṣeṣu baddheṣu gobhissaha bahirvraje .. niśāmukhe tamo'ndhe hi khaḍgamādāya sā yayau .. 13 ..
अविमृश्य मदावेशान्मेषबुद्याऽऽमिष प्रिया ॥ एकं जघान गोवत्सं क्रोशंतमतिदुर्भगा ॥ १४ ॥
avimṛśya madāveśānmeṣabudyā''miṣa priyā .. ekaṃ jaghāna govatsaṃ krośaṃtamatidurbhagā .. 14 ..
हतं तं गृहमानीय ज्ञात्वा गोवत्समंगना ॥ भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ॥ १५॥
hataṃ taṃ gṛhamānīya jñātvā govatsamaṃganā .. bhītā śivaśivetyāha kenacitpuṇyakarmaṇā .. 15..
सा मुहूर्तं शिवं ध्यात्वामिषभोजनलालसा ॥ छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥ १६ ॥
sā muhūrtaṃ śivaṃ dhyātvāmiṣabhojanalālasā .. chittvā tameva govatsaṃ cakārāhāramīpsitam .. 16 ..
एवं बहुतिथे काले गते सा सौमिनी द्विजाः ॥ कालस्य वशमापन्ना जगाम यमसंक्षयम् ॥ १७ ॥
evaṃ bahutithe kāle gate sā sauminī dvijāḥ .. kālasya vaśamāpannā jagāma yamasaṃkṣayam .. 17 ..
यमोऽपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ॥ निवर्त्य निरयावासाच्चक्रे चाण्डालजातिकाम् ॥ १८॥
yamo'pi dharmamālokya tasyāḥ karma ca paurvikam .. nivartya nirayāvāsāccakre cāṇḍālajātikām .. 18..
साथ भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ॥ ततो बभूव जन्मान्धा प्रशांतांगारमेचका॥१९॥
sātha bhraṣṭā yamapurāccāṇḍālīgarbhamāśritā .. tato babhūva janmāndhā praśāṃtāṃgāramecakā..19..
जन्मान्धा साथ बाल्येऽपि विध्वस्तपितृमातृका ॥ ऊढा न केनचिद्दुष्टा महाकुष्ठरुजार्दिता ॥ 4.9.२० ॥
janmāndhā sātha bālye'pi vidhvastapitṛmātṛkā .. ūḍhā na kenacidduṣṭā mahākuṣṭharujārditā .. 4.9.20 ..
ततः क्षुधार्दिता दीना यष्टिपाणिर्गतेक्षणा ॥ चाण्डालोच्छिष्टपिंडेन जठराग्निमतपर्यत् ॥ २१ ॥
tataḥ kṣudhārditā dīnā yaṣṭipāṇirgatekṣaṇā .. cāṇḍālocchiṣṭapiṃḍena jaṭharāgnimataparyat .. 21 ..
एवं कृच्छ्रेण महता नीत्वा स्वविपुलं वयः ॥ जरयाग्रस्तसवार्ङ्गी दुःखमाप दुरत्ययम् ॥ २२ ॥
evaṃ kṛcchreṇa mahatā nītvā svavipulaṃ vayaḥ .. jarayāgrastasavārṅgī duḥkhamāpa duratyayam .. 22 ..
कदाचित्साथ चांडाली गोकर्णं तं महाजनान् ॥ आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽन्वगान् ॥ २३॥
kadācitsātha cāṃḍālī gokarṇaṃ taṃ mahājanān .. āyāsyaṃtyāṃ śivatithau gacchato bubudhe'nvagān .. 23..
अथासावपि चांडाली वसनासनतृष्णया ॥ महाजनान् याचयितुं संचचार शनैः शनैः ॥ २४॥
athāsāvapi cāṃḍālī vasanāsanatṛṣṇayā .. mahājanān yācayituṃ saṃcacāra śanaiḥ śanaiḥ .. 24..
गत्वा तत्राथ चांडाली प्रार्थयन्ती महाजनान्॥यत्र तत्र चचारासौ दीनवाक्प्रसृताञ्जलिः ॥ २५॥
gatvā tatrātha cāṃḍālī prārthayantī mahājanān..yatra tatra cacārāsau dīnavākprasṛtāñjaliḥ .. 25..
एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृताञ्जलौ ॥ एकः पुण्यतमः पान्थः प्राक्षिपद्बिल्वमंजरीम् ॥ २६ ॥
evamabhyarthayaṃtyāstu cāṃḍālyāḥ prasṛtāñjalau .. ekaḥ puṇyatamaḥ pānthaḥ prākṣipadbilvamaṃjarīm .. 26 ..
तामंजलौ निपतिता सा विमृश्य पुनः पुनः ॥ अभक्ष्यमिति मत्वाथ दूरे प्राक्षिपदातुरा ॥ २७ ॥
tāmaṃjalau nipatitā sā vimṛśya punaḥ punaḥ .. abhakṣyamiti matvātha dūre prākṣipadāturā .. 27 ..
तस्याः कराद्विनिर्मुक्ता रात्रौ सा बिल्वमंजरी ॥ पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके ॥ २८ ॥
tasyāḥ karādvinirmuktā rātrau sā bilvamaṃjarī .. papāta kasyaciddiṣṭyā śivaliṃgasya mastake .. 28 ..
सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान्मुहुः ॥ याचमानापि यत्किंचिन्न लेभे दैवयोगतः ॥ २९॥
saivaṃ śivacaturdaśyāṃ rātrau pānthajanānmuhuḥ .. yācamānāpi yatkiṃcinna lebhe daivayogataḥ .. 29..
एवं शिवचतुर्दश्या व्रतं जातं च निर्मलम् ॥ अज्ञानतो जागरणं परमानन्ददायकम् ॥ 4.9.३०॥
evaṃ śivacaturdaśyā vrataṃ jātaṃ ca nirmalam .. ajñānato jāgaraṇaṃ paramānandadāyakam .. 4.9.30..
ततः प्रभाते सा नारी शोकेन महता वृता ॥ शनैर्निववृते दीना स्वदेशायैव केवलम् ॥ ३१ ॥
tataḥ prabhāte sā nārī śokena mahatā vṛtā .. śanairnivavṛte dīnā svadeśāyaiva kevalam .. 31 ..
श्रांता चिरोपवासेन निपतंती पदेपदे ॥ अतीत्य तावतीं भूमिं निपपात विचेतना ॥ ३२॥
śrāṃtā ciropavāsena nipataṃtī padepade .. atītya tāvatīṃ bhūmiṃ nipapāta vicetanā .. 32..
अथ सा शंभुकृपया जगाम परमं पदम् ॥ आरुह्य सुविमानं च नीतं शिवगणैर्द्रुतम् ॥ ३३॥
atha sā śaṃbhukṛpayā jagāma paramaṃ padam .. āruhya suvimānaṃ ca nītaṃ śivagaṇairdrutam .. 33..
आदौ यदेषा शिवनाम नारी प्रमादतो वाप्यसती जगाद ॥ तेनेह भूयः सुकृतेन विप्रा महाबलस्थानमवाप दिव्यम् ॥ ३४॥
ādau yadeṣā śivanāma nārī pramādato vāpyasatī jagāda .. teneha bhūyaḥ sukṛtena viprā mahābalasthānamavāpa divyam .. 34..
श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ॥ कृत्वा जागरणं सा हि चक्रे बिल्वार्चनं निशि ॥ ३५ ॥
śrīgokarṇe śivatithāvupoṣya śivamastake .. kṛtvā jāgaraṇaṃ sā hi cakre bilvārcanaṃ niśi .. 35 ..
अकामतः कृतस्यास्य पुण्यस्यैव च तत्फलम् ॥ भुनक्त्यद्यापि सा चैव महाबलप्रसादतः ॥ ३६ ॥
akāmataḥ kṛtasyāsya puṇyasyaiva ca tatphalam .. bhunaktyadyāpi sā caiva mahābalaprasādataḥ .. 36 ..
एवंविधं महालिंगं शंकरस्य महाबलम् ॥ सर्वपापहरं सद्यः परमानन्ददायकम् ॥ ३७ ॥
evaṃvidhaṃ mahāliṃgaṃ śaṃkarasya mahābalam .. sarvapāpaharaṃ sadyaḥ paramānandadāyakam .. 37 ..
एवं वः कथितं विप्रा माहात्म्यं परमं मया ॥ महाबलाभिधानस्य शिवलिंगवरस्य हि ॥ ३८ ॥
evaṃ vaḥ kathitaṃ viprā māhātmyaṃ paramaṃ mayā .. mahābalābhidhānasya śivaliṃgavarasya hi .. 38 ..
अथान्यदपि वक्ष्यामि माहात्म्यं तस्य चाद्भुतम् ॥ श्रुतमात्रेण येनाशु शिवे भक्तिः प्रजायते ॥ ३९ ॥
athānyadapi vakṣyāmi māhātmyaṃ tasya cādbhutam .. śrutamātreṇa yenāśu śive bhaktiḥ prajāyate .. 39 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चाण्डालीसद्गतिवर्णनं नाम नवमोऽध्यायः ॥ ९॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ cāṇḍālīsadgativarṇanaṃ nāma navamo'dhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In