Rudra Samhita - Kumar Khanda

Adhyaya - 1

Dalliance of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। श्रीगणेशाय नमः ।।
|| śrīgaṇeśāya namaḥ ||

Samhita : 5

Adhyaya :   1

Shloka :   1

।। श्रीगौरीशंकराभ्यां नमः ।।
|| śrīgaurīśaṃkarābhyāṃ namaḥ ||

Samhita : 5

Adhyaya :   1

Shloka :   2

अथ रुद्रसंहितांतर्गतश्चतुर्थः कुमारखण्डः प्रारभ्यते ।।
atha rudrasaṃhitāṃtargataścaturthaḥ kumārakhaṇḍaḥ prārabhyate ||

Samhita : 5

Adhyaya :   1

Shloka :   3

वन्दे नन्दनतुष्टमान समति प्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम्।। सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ।। १ ।।
vande nandanatuṣṭamāna samati premapriyaṃ premadaṃ pūrṇaṃ pūrṇakaraṃ prapūrṇanikhilaiśvaryaikavāsaṃ śivam|| satyaṃ satyamayaṃ trisatyavibhavaṃ satyapriyaṃ satyadaṃ viṣṇubrahmanutaṃ svakīyakṛpayopāttākṛtiṃ śaṃkaram || 1 ||

Samhita : 5

Adhyaya :   1

Shloka :   4

।। नारद उवाच ।।
विवाहयित्वा गिरिजां शंकरो लोकशंकरः ।। गत्वा स्वपर्वतं ब्रह्मन् किमकार्षिद्धि तद्वद ।। २ ।।
vivāhayitvā girijāṃ śaṃkaro lokaśaṃkaraḥ || gatvā svaparvataṃ brahman kimakārṣiddhi tadvada || 2 ||

Samhita : 5

Adhyaya :   1

Shloka :   5

कथं हि तनयो जज्ञे शिवस्य परमात्मनः ।। यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः ।। ३ ।।
kathaṃ hi tanayo jajñe śivasya paramātmanaḥ || yadarthamātmārāmo'pi samuvāha śivāṃ prabhuḥ || 3 ||

Samhita : 5

Adhyaya :   1

Shloka :   6

तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशंकरः ।। एतत्सर्वमशेषेण वद कृत्वा दयां मयि ।। ४ ।।
tārakasya kathaṃ brahman vadho'bhūddevaśaṃkaraḥ || etatsarvamaśeṣeṇa vada kṛtvā dayāṃ mayi || 4 ||

Samhita : 5

Adhyaya :   1

Shloka :   7

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः ।। सुप्रसन्नमनाः स्मृत्वा शंकरं प्रत्युवाच ह ।। ५ ।।
ityākarṇya vacastasya nāradasya prajāpatiḥ || suprasannamanāḥ smṛtvā śaṃkaraṃ pratyuvāca ha || 5 ||

Samhita : 5

Adhyaya :   1

Shloka :   8

ब्रह्मोवाच ।।
चरितं शृणु वक्ष्यामि शशिमौलेस्तु नारद ।। गुहजन्मकथां दिव्यां तारकासुरसद्वधम् ।। ६।।
caritaṃ śṛṇu vakṣyāmi śaśimaulestu nārada || guhajanmakathāṃ divyāṃ tārakāsurasadvadham || 6||

Samhita : 5

Adhyaya :   1

Shloka :   9

श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् ।। यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम् ।। ७।।
śrūyatāṃ kathayāmyadya kathāṃ pāpapraṇāśinīm || yāṃ śrutvā sarvapāpebhyo mucyate mānavo dhruvam || 7||

Samhita : 5

Adhyaya :   1

Shloka :   10

इदमाख्यानमनघं रहस्यं परमाद्भुतम् ।। पापसंतापहरणं सर्वविघ्नविनाशनम् ।। ८ ।।
idamākhyānamanaghaṃ rahasyaṃ paramādbhutam || pāpasaṃtāpaharaṇaṃ sarvavighnavināśanam || 8 ||

Samhita : 5

Adhyaya :   1

Shloka :   11

सर्वमंगलदं सारं सर्वश्रुतिमनोहरम् ।। सुखदं मोक्षबीजं च कर्ममूलनिकृंतनम् ।। ९ ।।
sarvamaṃgaladaṃ sāraṃ sarvaśrutimanoharam || sukhadaṃ mokṣabījaṃ ca karmamūlanikṛṃtanam || 9 ||

Samhita : 5

Adhyaya :   1

Shloka :   12

कैलासमागत्य शिवां विवाह्य शोभां प्रपेदे नितरां शिवोऽपि ।। विचारयामास च देवकृत्यं पीडां जनस्यापि च देवकृत्ये ।। 2.4.1.१०।।
kailāsamāgatya śivāṃ vivāhya śobhāṃ prapede nitarāṃ śivo'pi || vicārayāmāsa ca devakṛtyaṃ pīḍāṃ janasyāpi ca devakṛtye || 2.4.1.10||

Samhita : 5

Adhyaya :   1

Shloka :   13

शिवस्स भगवान् साक्षात्कैलासमगमद्यदा ।। सौख्यं च विविधं चक्रुर्गणास्सर्वे सुहर्षिताः ।। ।। ११ ।।
śivassa bhagavān sākṣātkailāsamagamadyadā || saukhyaṃ ca vividhaṃ cakrurgaṇāssarve suharṣitāḥ || || 11 ||

Samhita : 5

Adhyaya :   1

Shloka :   14

महोत्सवो महानासीच्छिवे कैलासमागते ।। देवास्स्वविषयं प्राप्ता हर्षनिर्भरमानसाः।। १२ ।।
mahotsavo mahānāsīcchive kailāsamāgate || devāssvaviṣayaṃ prāptā harṣanirbharamānasāḥ|| 12 ||

Samhita : 5

Adhyaya :   1

Shloka :   15

अथ शंभुर्महादेवो गृहीत्वा गिरिजां शिवाम् ।। जगाम निर्जनं स्थानं महादिव्यं मनोहरम् ।। १३।।
atha śaṃbhurmahādevo gṛhītvā girijāṃ śivām || jagāma nirjanaṃ sthānaṃ mahādivyaṃ manoharam || 13||

Samhita : 5

Adhyaya :   1

Shloka :   16

शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।। अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् ।। १४ ।।
śayyāṃ ratikarīṃ kṛtvā puṣpacandanacarcitām || adbhutāṃ tatra paramāṃ bhogavastvanvitāṃ śubhām || 14 ||

Samhita : 5

Adhyaya :   1

Shloka :   17

स रेमे तत्र भगवाञ्शंभुगिरिजया सह ।। सहस्रवर्षपर्यन्तं देवमानेन मानदः ।। १५ ।।
sa reme tatra bhagavāñśaṃbhugirijayā saha || sahasravarṣaparyantaṃ devamānena mānadaḥ || 15 ||

Samhita : 5

Adhyaya :   1

Shloka :   18

दुर्गांगस्पर्शमात्रेण लीलया मूर्च्छितः शिवः ।। मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ।। १६।।
durgāṃgasparśamātreṇa līlayā mūrcchitaḥ śivaḥ || mūrcchitā sā śivasparśādbubudhe na divāniśam || 16||

Samhita : 5

Adhyaya :   1

Shloka :   19

हरे भोगप्रवृत्ते तु लोकधर्म प्रवर्तिनि ।। महान् कालो व्यतीयाय तयोः क्षण इवानघ।। १७।।
hare bhogapravṛtte tu lokadharma pravartini || mahān kālo vyatīyāya tayoḥ kṣaṇa ivānagha|| 17||

Samhita : 5

Adhyaya :   1

Shloka :   20

अथ सर्वे सुरास्तात एकत्रीभूय चैकदा ।। मंत्रयांचक्रुरागत्य मेरौ शक्रपुरोगमाः ।। १८।।
atha sarve surāstāta ekatrībhūya caikadā || maṃtrayāṃcakrurāgatya merau śakrapurogamāḥ || 18||

Samhita : 5

Adhyaya :   1

Shloka :   21

सुरा ऊचुः ।।
विवाहं कृतवाञ्छंभुरस्मत्कार्यार्थमीश्वरः।। योगीश्वरो निर्विकारो स्वात्मारामो निरंजनः।। १९।।
vivāhaṃ kṛtavāñchaṃbhurasmatkāryārthamīśvaraḥ|| yogīśvaro nirvikāro svātmārāmo niraṃjanaḥ|| 19||

Samhita : 5

Adhyaya :   1

Shloka :   22

नोत्पन्नस्तनयस्तस्य न जानामोऽत्र कारणम्।। विलंबः क्रियते तेन कथं देवेश्वरेण ह।। 2.4.1.२०।।
notpannastanayastasya na jānāmo'tra kāraṇam|| vilaṃbaḥ kriyate tena kathaṃ deveśvareṇa ha|| 2.4.1.20||

Samhita : 5

Adhyaya :   1

Shloka :   23

एतस्मिन्नंतरे देवा नारदाद्देवदर्शनात् ।। बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः ।। २१ ।।
etasminnaṃtare devā nāradāddevadarśanāt || bubudhustanmitaṃ bhogaṃ tayośca ramamāṇayoḥ || 21 ||

Samhita : 5

Adhyaya :   1

Shloka :   24

चिरं ज्ञात्वा तयोर्भोगं चिंतामापुस्सुराश्च ते।। ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणांतिकम्।। २२।।
ciraṃ jñātvā tayorbhogaṃ ciṃtāmāpussurāśca te|| brahmāṇaṃ māṃ puraskṛtya yayurnārāyaṇāṃtikam|| 22||

Samhita : 5

Adhyaya :   1

Shloka :   25

तं नत्वा कथितं सर्वं मया वृत्तांतमीप्सितम् ।। सन्तस्थिरे सर्वदेवा चित्रे पुत्तलिका यथा ।। २३।।
taṃ natvā kathitaṃ sarvaṃ mayā vṛttāṃtamīpsitam || santasthire sarvadevā citre puttalikā yathā || 23||

Samhita : 5

Adhyaya :   1

Shloka :   26

ब्रह्मोवाच।।
सहस्रवर्ष पर्य्यन्तं देवमानेन शंकरः ।। रतौ रतश्च निश्चेष्टो योगी विरमते न हि ।। २४।। ।।
sahasravarṣa paryyantaṃ devamānena śaṃkaraḥ || ratau rataśca niśceṣṭo yogī viramate na hi || 24|| ||

Samhita : 5

Adhyaya :   1

Shloka :   27

भगवानुवाच ।।
चिन्ता नास्ति जगद्धातस्सर्वं भद्रं भविष्यति ।। शरणं व्रज देवेश शंकरस्य महाप्रभोः ।। २५ ।।
cintā nāsti jagaddhātassarvaṃ bhadraṃ bhaviṣyati || śaraṇaṃ vraja deveśa śaṃkarasya mahāprabhoḥ || 25 ||

Samhita : 5

Adhyaya :   1

Shloka :   28

महेशशरणापन्ना ये जना मनसा मुदा ।। तेषां प्रजेशभक्तानां न कुतश्चिद्भयं क्वचित् ।। २६।।
maheśaśaraṇāpannā ye janā manasā mudā || teṣāṃ prajeśabhaktānāṃ na kutaścidbhayaṃ kvacit || 26||

Samhita : 5

Adhyaya :   1

Shloka :   29

शृंगारभंगस्समये भविता नाधुना विधे ।। कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा ।। २७ ।।
śṛṃgārabhaṃgassamaye bhavitā nādhunā vidhe || kālaprayuktaṃ kāryaṃ ca siddhiṃ prāpnoti nānyathā || 27 ||

Samhita : 5

Adhyaya :   1

Shloka :   30

शम्भोस्सम्भोगमिष्टं को भेदं कर्तुमिहेश्वरः ।। पूर्णे वर्षसहस्रे च स्वेच्छया हि विरंस्यति ।। २८ ।।
śambhossambhogamiṣṭaṃ ko bhedaṃ kartumiheśvaraḥ || pūrṇe varṣasahasre ca svecchayā hi viraṃsyati || 28 ||

Samhita : 5

Adhyaya :   1

Shloka :   31

स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ।। तस्य स्त्रीपुत्रयोर्भेदो भवेज्जन्मनि जन्मनि ।। २९ ।।
strīpuṃso rativicchedamupāyena karoti yaḥ || tasya strīputrayorbhedo bhavejjanmani janmani || 29 ||

Samhita : 5

Adhyaya :   1

Shloka :   32

भ्रष्टज्ञानो नष्टकीर्त्तिरलक्ष्मीको भवेदिह ।। प्रयात्यंते कालसूत्र वर्षलक्षं स पातकी ।। 2.4.1.३० ।।
bhraṣṭajñāno naṣṭakīrttiralakṣmīko bhavediha || prayātyaṃte kālasūtra varṣalakṣaṃ sa pātakī || 2.4.1.30 ||

Samhita : 5

Adhyaya :   1

Shloka :   33

रंभायुक्तं शक्रमिमं चकार विरतं रतौ ।। महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ।। ३१ ।।
raṃbhāyuktaṃ śakramimaṃ cakāra virataṃ ratau || mahāmunīndro durvāsāstatstrībhedo babhūva ha || 31 ||

Samhita : 5

Adhyaya :   1

Shloka :   34

पुनरन्यां स संप्राप्य विषेव्य शुभपाणिकाम् ।। दिव्यं वर्षसहस्रं च विजहौ विरहज्वरम् ।। ३२ ।।
punaranyāṃ sa saṃprāpya viṣevya śubhapāṇikām || divyaṃ varṣasahasraṃ ca vijahau virahajvaram || 32 ||

Samhita : 5

Adhyaya :   1

Shloka :   35

घृताच्या सह संश्लिष्टं कामं वारितवान् गुरुः ।। षण्मासाभ्यंतरे चन्द्रस्तस्य पत्नीं जहार ह ।। ३३ ।।
ghṛtācyā saha saṃśliṣṭaṃ kāmaṃ vāritavān guruḥ || ṣaṇmāsābhyaṃtare candrastasya patnīṃ jahāra ha || 33 ||

Samhita : 5

Adhyaya :   1

Shloka :   36

पुनश्शिवं समाराध्य कृत्वा तारामयं रणम् ।। तारां सगर्भां संप्राप्य विजहौ विरहज्वरम् ।। ३४
punaśśivaṃ samārādhya kṛtvā tārāmayaṃ raṇam || tārāṃ sagarbhāṃ saṃprāpya vijahau virahajvaram || 34

Samhita : 5

Adhyaya :   1

Shloka :   37

मोहिनीसहितं चन्द्रं चकार विरतं रतौ ।। महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ।। ३५ ।।
mohinīsahitaṃ candraṃ cakāra virataṃ ratau || maharṣirgautamastasya strīvicchedo babhūva ha || 35 ||

Samhita : 5

Adhyaya :   1

Shloka :   38

हरिश्चन्द्रो हालिकं च वृषल्यासह संयुतम् ।। चारयामास निश्चेष्टं निर्जनं तत्फलं शृणु ।। ३६।।
hariścandro hālikaṃ ca vṛṣalyāsaha saṃyutam || cārayāmāsa niśceṣṭaṃ nirjanaṃ tatphalaṃ śṛṇu || 36||

Samhita : 5

Adhyaya :   1

Shloka :   39

भ्रष्टः स्त्रीपुत्रराज्येभ्यो विश्वामित्रेण ताडितः ।। ततश्शिवं समाराध्य मुक्तो भूतो हि कश्मलात् ।। ३७ ।।
bhraṣṭaḥ strīputrarājyebhyo viśvāmitreṇa tāḍitaḥ || tataśśivaṃ samārādhya mukto bhūto hi kaśmalāt || 37 ||

Samhita : 5

Adhyaya :   1

Shloka :   40

अजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ।। न भिया वारयामासुस्सुरास्तां चापि केचन ।। ३८ ।।
ajāmilaṃ dvijaśreṣṭhaṃ vṛṣalyā saha saṃyutam || na bhiyā vārayāmāsussurāstāṃ cāpi kecana || 38 ||

Samhita : 5

Adhyaya :   1

Shloka :   41

सर्वं निषेकसाध्यं च निषेको बलवान् विधे ।। निषेकफलदो वै स निषेकः केन वार्य्यते ।। ३९ ।।
sarvaṃ niṣekasādhyaṃ ca niṣeko balavān vidhe || niṣekaphalado vai sa niṣekaḥ kena vāryyate || 39 ||

Samhita : 5

Adhyaya :   1

Shloka :   42

दिव्यं वर्षसहस्रं च शंभोः संभोगकर्म तत् ।। पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ।। 2.4.1.४०।।
divyaṃ varṣasahasraṃ ca śaṃbhoḥ saṃbhogakarma tat || pūrṇe varṣasahasre ca gatvā tatra sureśvarāḥ || 2.4.1.40||

Samhita : 5

Adhyaya :   1

Shloka :   43

येन वीर्यं पतेद्भूमौ तत् करिष्यथ निश्चितम् ।। तत्र वीर्य्ये च भविता स्कन्दनामा प्रभोस्सुतः ।। ४१ ।।
yena vīryaṃ patedbhūmau tat kariṣyatha niścitam || tatra vīryye ca bhavitā skandanāmā prabhossutaḥ || 41 ||

Samhita : 5

Adhyaya :   1

Shloka :   44

अधुना स्वगृहं गच्छ विधे सुरगणैस्सह ।। करोतु शंभुस्संभोगं पार्वत्या सह निर्जने ।। ४२ ।।
adhunā svagṛhaṃ gaccha vidhe suragaṇaissaha || karotu śaṃbhussaṃbhogaṃ pārvatyā saha nirjane || 42 ||

Samhita : 5

Adhyaya :   1

Shloka :   45

इत्युक्त्वा कमलाकान्तः शीघ्रं स्वन्तः पुरं ययौ ।। स्वालयं प्रययुर्देवा मया सह मुनीश्वर ।। ४३ ।।
ityuktvā kamalākāntaḥ śīghraṃ svantaḥ puraṃ yayau || svālayaṃ prayayurdevā mayā saha munīśvara || 43 ||

Samhita : 5

Adhyaya :   1

Shloka :   46

शक्तिशक्तिमतोश्चाऽथ विहारेणाऽति च क्षितिः ।। भाराक्रांता चकंपे सा सशेषाऽपि सकच्छपा ।। ४४।।
śaktiśaktimatoścā'tha vihāreṇā'ti ca kṣitiḥ || bhārākrāṃtā cakaṃpe sā saśeṣā'pi sakacchapā || 44||

Samhita : 5

Adhyaya :   1

Shloka :   47

कच्छपस्य हि भारेण सर्वाधारस्समीरणः ।। स्तंभितोऽथ त्रिलोकाश्च बभूवुर्भयविह्वलाः ।। ४५ ।।
kacchapasya hi bhāreṇa sarvādhārassamīraṇaḥ || staṃbhito'tha trilokāśca babhūvurbhayavihvalāḥ || 45 ||

Samhita : 5

Adhyaya :   1

Shloka :   48

अथ सर्वे मया देवा हरेश्च शरणं ययुः ।। सर्वं निवेदयांचक्रुस्तद्वृत्तं दीनमानसाः ।। ४६।।
atha sarve mayā devā hareśca śaraṇaṃ yayuḥ || sarvaṃ nivedayāṃcakrustadvṛttaṃ dīnamānasāḥ || 46||

Samhita : 5

Adhyaya :   1

Shloka :   49

देवा ऊचुः ।।
देवदेव रमानाथ सर्वाऽवनकर प्रभोः ।। रक्ष नः शरणापन्नान् भयव्याकुलमानसान् ।। ४७ ।।
devadeva ramānātha sarvā'vanakara prabhoḥ || rakṣa naḥ śaraṇāpannān bhayavyākulamānasān || 47 ||

Samhita : 5

Adhyaya :   1

Shloka :   50

स्तंभितस्त्रिजगत्प्राणो न जाने केन हेतुना ।। व्याकुलं मुनिभिर्लेखैस्त्रैलोक्यं सचराचरम् ।। ४८ ।।
staṃbhitastrijagatprāṇo na jāne kena hetunā || vyākulaṃ munibhirlekhaistrailokyaṃ sacarācaram || 48 ||

Samhita : 5

Adhyaya :   1

Shloka :   51

।। ब्रह्मोवाच ।।
इत्युक्त्वा सकला देवा मया सह मुनीश्वर ।। दीनास्तस्थुः पुरो विष्णोर्मौनीभूतास्सु दुःखिताः ।। ४९ ।।
ityuktvā sakalā devā mayā saha munīśvara || dīnāstasthuḥ puro viṣṇormaunībhūtāssu duḥkhitāḥ || 49 ||

Samhita : 5

Adhyaya :   1

Shloka :   52

तदाकर्ण्य समादाय सुरान्नः सकलान् हरिः ।। जगाम पर्वतं शीघ्रं कैलासं शिववल्लभम् ।। 2.4.1.५० ।।
tadākarṇya samādāya surānnaḥ sakalān hariḥ || jagāma parvataṃ śīghraṃ kailāsaṃ śivavallabham || 2.4.1.50 ||

Samhita : 5

Adhyaya :   1

Shloka :   53

तत्र गत्वा हरिर्देवैर्मया च सुरवल्लभः ।। ययौ शिववरस्थानं शंकरं द्रष्टुकाम्यया ।। ५१ ।।
tatra gatvā harirdevairmayā ca suravallabhaḥ || yayau śivavarasthānaṃ śaṃkaraṃ draṣṭukāmyayā || 51 ||

Samhita : 5

Adhyaya :   1

Shloka :   54

तत्र दृष्ट्वा शिवं विष्णुर्नसुरैर्विस्मितोऽभवत् ।। तत्र स्थिताञ् शिवगणान् पप्रच्छ विनयान्वितः ।। ५२ ।।
tatra dṛṣṭvā śivaṃ viṣṇurnasurairvismito'bhavat || tatra sthitāñ śivagaṇān papraccha vinayānvitaḥ || 52 ||

Samhita : 5

Adhyaya :   1

Shloka :   55

विष्णुरुवाच ।।
हे शंकराः शिवः कुत्र गतस्सर्वप्रभुर्गणाः ।। निवेदयत नः प्रीत्या दुःखितान्वै कृपालवः ।। ५३ ।।
he śaṃkarāḥ śivaḥ kutra gatassarvaprabhurgaṇāḥ || nivedayata naḥ prītyā duḥkhitānvai kṛpālavaḥ || 53 ||

Samhita : 5

Adhyaya :   1

Shloka :   56

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य सामरस्य हरेर्गुणाः ।। प्रोचुः प्रीत्या गणास्ते हि शंकरस्य रमापतिम् ।। ५४ ।।
ityākarṇya vacastasya sāmarasya harerguṇāḥ || procuḥ prītyā gaṇāste hi śaṃkarasya ramāpatim || 54 ||

Samhita : 5

Adhyaya :   1

Shloka :   57

शिवगणा ऊचुः ।।
हरे शृणु शिवप्रीत्या यथार्थं ब्रूमहे वयम् ।। ब्रह्मणा निर्जरैस्सार्द्धं वृत्तान्तमखिलं च यत् ।। ५५।।
hare śṛṇu śivaprītyā yathārthaṃ brūmahe vayam || brahmaṇā nirjaraissārddhaṃ vṛttāntamakhilaṃ ca yat || 55||

Samhita : 5

Adhyaya :   1

Shloka :   58

सर्वेश्वरो महादेवो जगाम गिरिजालयम् ।। संस्थाप्य नोऽत्र सुप्रीत्या रानालीलाविशारदः ।। ५६ ।।
sarveśvaro mahādevo jagāma girijālayam || saṃsthāpya no'tra suprītyā rānālīlāviśāradaḥ || 56 ||

Samhita : 5

Adhyaya :   1

Shloka :   59

तद्गुहाभ्यन्तरे शंभुः किं करोति महेश्वरः ।। न जानीमो रमानाथ व्यतीयुर्बहवस्समाः ।। ५७।।
tadguhābhyantare śaṃbhuḥ kiṃ karoti maheśvaraḥ || na jānīmo ramānātha vyatīyurbahavassamāḥ || 57||

Samhita : 5

Adhyaya :   1

Shloka :   60

ब्रह्मोवाच।।
श्रुत्वेति वचनं तेषां स विष्णुस्सामरो मया ।। विस्मितोऽति मुनिश्रेष्ठ शिवद्वारं जगाम ह ।। ५८।।
śrutveti vacanaṃ teṣāṃ sa viṣṇussāmaro mayā || vismito'ti muniśreṣṭha śivadvāraṃ jagāma ha || 58||

Samhita : 5

Adhyaya :   1

Shloka :   61

तत्र गत्वा मया देवैस्स हरिर्देववल्लभः।। आर्तवाण्या मुने प्रोचे तारस्वरतया तदा ।। ५९।।
tatra gatvā mayā devaissa harirdevavallabhaḥ|| ārtavāṇyā mune proce tārasvaratayā tadā || 59||

Samhita : 5

Adhyaya :   1

Shloka :   62

शंभुमस्तौन्महाप्रीत्या सामरो हि मया हरिः ।। तत्र स्थितो मुनिश्रेष्ठ सर्वलोकप्रभुं हरम् ।। 2.4.1.६०।।
śaṃbhumastaunmahāprītyā sāmaro hi mayā hariḥ || tatra sthito muniśreṣṭha sarvalokaprabhuṃ haram || 2.4.1.60||

Samhita : 5

Adhyaya :   1

Shloka :   63

विष्णुरुवाच ।।
किं करोषि महादेवाऽभ्यन्तरे परमेश्वर ।। तारकार्तान्सुरान्सर्वान्पाहि नः शरणागतान्।। ६१।।
kiṃ karoṣi mahādevā'bhyantare parameśvara || tārakārtānsurānsarvānpāhi naḥ śaraṇāgatān|| 61||

Samhita : 5

Adhyaya :   1

Shloka :   64

इत्यादि संस्तुवञ् शंभुं बहुधा सोमरैर्मया ।। रुरोदाति हरिस्तत्र तारकार्तैर्मुनीश्वर ।। ६२।।
ityādi saṃstuvañ śaṃbhuṃ bahudhā somarairmayā || rurodāti haristatra tārakārtairmunīśvara || 62||

Samhita : 5

Adhyaya :   1

Shloka :   65

दुःखकोलाहलस्तत्र बभूव त्रिदिवौकसाम् ।। मिश्रितश्शिव संस्तुत्याऽसुरार्त्तानां मुनीश्वर ।। ६३ ।।
duḥkhakolāhalastatra babhūva tridivaukasām || miśritaśśiva saṃstutyā'surārttānāṃ munīśvara || 63 ||

Samhita : 5

Adhyaya :   1

Shloka :   66

इति श्रीशिवमहापुराणे रुद्रसंहितायां कुमारखण्डे शिवविहारवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।
iti śrīśivamahāpurāṇe rudrasaṃhitāyāṃ kumārakhaṇḍe śivavihāravarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||

Samhita : 5

Adhyaya :   1

Shloka :   67

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In