ब्रह्मोवाच ।।
निवार्य वीरभद्रं तं कुमारः परवीरहा।। समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ।। १।।
nivārya vīrabhadraṃ taṃ kumāraḥ paravīrahā|| samaicchattārakavadhaṃ smṛtvā śivapadāmbujau|| 1||
जगर्जाथ महातेजाः कार्तिकेयो महाबलः ।। सन्नद्धः सोऽभवत्क्रुद्ध सैन्येन महता वृतः ।। २।।
jagarjātha mahātejāḥ kārtikeyo mahābalaḥ || sannaddhaḥ so'bhavatkruddha sainyena mahatā vṛtaḥ || 2||
तदा जयजयेत्युक्तं सर्वैर्देर्वेर्गणै स्तथा ।। संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ।। ३।।
tadā jayajayetyuktaṃ sarvairdervergaṇai stathā || saṃstuto vāgbhiriṣṭābhistadaiva ca surarṣibhiḥ || 3||
तारकस्य कुमारस्य संग्रामोऽतीव दुस्सहः।। जातस्तदा महाघोरस्सर्वभूत भयंकरः ।। ४ ।।
tārakasya kumārasya saṃgrāmo'tīva dussahaḥ|| jātastadā mahāghorassarvabhūta bhayaṃkaraḥ || 4 ||
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ।। सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ।। ५ ।।
śaktihastau ca tau vīrau yuyudhāte parasparam || sarveṣāṃ paśyatāṃ tatra mahāścaryavatāṃ mune || 5 ||
शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ।। परस्परं वंचयंतौ सिंहाविव महाबलौ ।। ६।।
śaktinirbhinnadehau tau mahāsādhanasaṃyutau|| parasparaṃ vaṃcayaṃtau siṃhāviva mahābalau || 6||
वैतालिकं समाश्रित्य तथा खेचरकं मतम् ।। पापं तं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ।। ७।।
vaitālikaṃ samāśritya tathā khecarakaṃ matam || pāpaṃ taṃ ca samāśritya śaktyā śaktiṃ vijaghnatuḥ || 7||
एभिर्मंत्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् ।। अन्योन्यं साधकौ भूत्वा महाबलपराक्रमौ ।। ८।।
ebhirmaṃtrairmahāvīrau cakraturyuddhamadbhutam || anyonyaṃ sādhakau bhūtvā mahābalaparākramau || 8||
महाबलं प्रकुर्वतौ परस्परवधैषिणौ।। जघ्नतुश्शक्तिधाराभी रणे रणविशारदौ।। ९।।
mahābalaṃ prakurvatau parasparavadhaiṣiṇau|| jaghnatuśśaktidhārābhī raṇe raṇaviśāradau|| 9||
मूर्ध्नि कंठे तथा चोर्वोर्जान्वोश्चैव कटीतटे।। वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ।। 2.4.10.१०।।
mūrdhni kaṃṭhe tathā corvorjānvoścaiva kaṭītaṭe|| vakṣasyurasi pṛṣṭhe ca cicchiduśca parasparam || 2.4.10.10||
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ।। वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ।। ११ ।। ।
tadā tau yudhyamānau ca hantukāmau mahābalau || valgantau vīraśabdaiśca nānāyuddhaviśāradau || 11 || |
अभवन्प्रेक्षकास्सर्वे देवा गंधर्वकिन्नराः ।। ऊचुः परस्परं तत्र कोस्मिन्युद्धे विजेष्यते ।। १२ ।।
abhavanprekṣakāssarve devā gaṃdharvakinnarāḥ || ūcuḥ parasparaṃ tatra kosminyuddhe vijeṣyate || 12 ||
तदा नभोगता वाणी जगौ देवांश्च सांत्वयन् ।। असुरं तारकं चात्र कुमारोऽयं हनिष्यति ।। १३।।
tadā nabhogatā vāṇī jagau devāṃśca sāṃtvayan || asuraṃ tārakaṃ cātra kumāro'yaṃ haniṣyati || 13||
मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति।। युष्मदर्थं शंकरो हि पुत्ररूपेण संस्थितः ।। १४।।
mā śocyatāṃ suraiḥ sarvai sukhena sthīyatāmiti|| yuṣmadarthaṃ śaṃkaro hi putrarūpeṇa saṃsthitaḥ || 14||
श्रुत्वा तदा तां गगने समीरितां वाचं शुभां सप्रमथेस्समावृतः ।। निहंतुकामः सुखितः कुमारको दैत्याधिपं तारकमाश्वभूत्तदा ।। १५।।
śrutvā tadā tāṃ gagane samīritāṃ vācaṃ śubhāṃ sapramathessamāvṛtaḥ || nihaṃtukāmaḥ sukhitaḥ kumārako daityādhipaṃ tārakamāśvabhūttadā || 15||
शक्त्या तया महाबाहुराजघानस्तनांतरे ।। कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ।। १६ ।।
śaktyā tayā mahābāhurājaghānastanāṃtare || kumāraḥ sma ruṣāviṣṭastārakāsuramojasā || 16 ||
तं प्रहारमनादृत्य तारको दैत्यपुंगवः ।। कुमारं चापि संक्रुद्धस्स्वशक्त्या संजघान सः ।। १७ ।।
taṃ prahāramanādṛtya tārako daityapuṃgavaḥ || kumāraṃ cāpi saṃkruddhassvaśaktyā saṃjaghāna saḥ || 17 ||
तेन शक्तिप्रहारेण शांकरिर्मूच्छि तोऽभवत् ।। मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ।। १८।।
tena śaktiprahāreṇa śāṃkarirmūcchi to'bhavat || muhūrtāccetanāṃ prāpa stūyamāno maharṣibhiḥ || 18||
यथा सिंहो मदोन्मत्तो हंतुकामस्तथासुरम्।। कुमारस्तारकं शक्त्या स जघान प्रतापवान् ।। १९ ।।
yathā siṃho madonmatto haṃtukāmastathāsuram|| kumārastārakaṃ śaktyā sa jaghāna pratāpavān || 19 ||
एवं परस्परं तौ हि कुमारश्चापि तारकः ।। युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ।। 2.4.10.२० ।।
evaṃ parasparaṃ tau hi kumāraścāpi tārakaḥ || yuyudhāte'tisaṃrabdhau śaktiyuddhaviśāradau || 2.4.10.20 ||
अभ्यासपरमावास्तामन्योन्यं विजिगीषया ।। पदातिनौ युध्यमान्नौ चित्ररूपौ तरस्विनौ ।। २१।।
abhyāsaparamāvāstāmanyonyaṃ vijigīṣayā || padātinau yudhyamānnau citrarūpau tarasvinau || 21||
विविधैर्घातपुंजैस्तावन्योन्यं विनि जघ्नतुः ।। नानामार्गान्प्रकुर्वन्तौ गर्जंतौ सुपराक्रमौ ।। २२।।
vividhairghātapuṃjaistāvanyonyaṃ vini jaghnatuḥ || nānāmārgānprakurvantau garjaṃtau suparākramau || 22||
अवलोकपरास्सर्वे देवगंधर्वकिन्नराः।। विस्मयं परमं जग्मुर्नोचुः किंचन तत्र ते ।। २३।।
avalokaparāssarve devagaṃdharvakinnarāḥ|| vismayaṃ paramaṃ jagmurnocuḥ kiṃcana tatra te || 23||
न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः ।। चचाल वसुधा सर्वा सशैलवनकानना ।। २४।।
na vavau pavamānaśca niṣprabho'bhūddivākaraḥ || cacāla vasudhā sarvā saśailavanakānanā || 24||
एतस्मिन्नंतरे तत्र हिमालयमुखा धराः ।। स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ।। २५।।
etasminnaṃtare tatra himālayamukhā dharāḥ || snehārditāstadā jagmuḥ kumāraṃ ca parīpsavaḥ || 25||
ततस्स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः।। पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ।। २६।।
tatassa dṛṣṭvā tānsarvānbhayabhītāṃśca śāṃkariḥ|| parvatāngirijāputro babhāṣe paribodhayan || 26||
कुमार उवाच।।
मा खिद्यतां महाभागा मा चिंतां कुर्वतां नगाः ।। घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्य ताम् ।। २७।।
mā khidyatāṃ mahābhāgā mā ciṃtāṃ kurvatāṃ nagāḥ || ghātayāmyadya pāpiṣṭhaṃ sarveṣāṃ vaḥ prapaśya tām || 27||
एवं समाश्वास्य तदा पर्वतान्निर्जरान्गणान् ।। प्रणम्य गिरिजां शंभुमाददे शक्तिमुत्प्रभाम्।। २८।।
evaṃ samāśvāsya tadā parvatānnirjarāngaṇān || praṇamya girijāṃ śaṃbhumādade śaktimutprabhām|| 28||
तं तारकं हंतुमनाः करशक्तिर्महाप्रभुः ।। विरराज महावीरः कुमारश्शंभुबालकः ।। २९ ।।
taṃ tārakaṃ haṃtumanāḥ karaśaktirmahāprabhuḥ || virarāja mahāvīraḥ kumāraśśaṃbhubālakaḥ || 29 ||
शक्त्या तया जघानाथ कुमारस्तारकासुरम् ।। तेजसाढ्यश्शंकरस्य लोकक्लेशकरं च तम् ।। 2.4.10.३०।।
śaktyā tayā jaghānātha kumārastārakāsuram || tejasāḍhyaśśaṃkarasya lokakleśakaraṃ ca tam || 2.4.10.30||
पपात सद्यस्सहसा विशीर्णांगोऽसुरः क्षितौ ।। तारकाख्यो महावीरस्सर्वासुरगणाधिपः।। ३१।।
papāta sadyassahasā viśīrṇāṃgo'suraḥ kṣitau || tārakākhyo mahāvīrassarvāsuragaṇādhipaḥ|| 31||
कुमारेण हतस्सोतिवीरस्स खलु तारकः ।। लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ।। ३२।।
kumāreṇa hatassotivīrassa khalu tārakaḥ || layaṃ yayau ca tatraiva sarveṣāṃ paśyatāṃ mune || 32||
तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् ।। न जघान पुनर्वीरस्स गत्वा व्यसुमाहवे ।। ३३।।
tathā taṃ patitaṃ dṛṣṭvā tārakaṃ balavattaram || na jaghāna punarvīrassa gatvā vyasumāhave || 33||
हते तस्मिन्महादैत्ये तारकाख्ये महाबले ।। क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ।। ३४।।
hate tasminmahādaitye tārakākhye mahābale || kṣayaṃ praṇītā bahavo'surā devagaṇaistadā || 34||
केचिद्भीताः प्रांजलयो बभूवुस्तत्र चाहवे।। छिन्नभिन्नांगकाः केचिन्मृता दैत्यास्सहस्रशः।। ३५।।
kecidbhītāḥ prāṃjalayo babhūvustatra cāhave|| chinnabhinnāṃgakāḥ kecinmṛtā daityāssahasraśaḥ|| 35||
केचिज्जाताः कुमारस्य शरणं शरणार्थिनः ।। वदन्तः पाहि पाहीति दैत्याः सांजलयस्तदा ।। ३६।।
kecijjātāḥ kumārasya śaraṇaṃ śaraṇārthinaḥ || vadantaḥ pāhi pāhīti daityāḥ sāṃjalayastadā || 36||
कियंतश्च हतास्तत्र कियंतश्च पलायिताः ।। पलायमाना व्यथिता स्ताडिता निर्ज्जरैर्गणैः ।। ३७।।
kiyaṃtaśca hatāstatra kiyaṃtaśca palāyitāḥ || palāyamānā vyathitā stāḍitā nirjjarairgaṇaiḥ || 37||
सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः।। पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ।। ३८।।
sahasraśaḥ praviṣṭāste pātāle ca jijīṣavaḥ|| palāyamānāste sarve bhagnāśā dainyamāgatāḥ || 38||
एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर ।। न केचित्तत्र संतस्थुर्गणदेवभयात्तदा ।। ३९।।
evaṃ sarvaṃ daityasainyaṃ bhraṣṭaṃ jātaṃ munīśvara || na kecittatra saṃtasthurgaṇadevabhayāttadā || 39||
आसीन्निष्कंटकं सर्वं हते तस्मिन्दुरात्मनि।। ते देवाः सुखमापन्नास्सर्वे शक्रादयस्तदा ।। 2.4.10.४०।।
āsīnniṣkaṃṭakaṃ sarvaṃ hate tasmindurātmani|| te devāḥ sukhamāpannāssarve śakrādayastadā || 2.4.10.40||
एवं विजयमापन्नं कुमारं निखिलास्सुराः ।। बभूवुर्युगपद्धृष्टास्त्रिलोकाश्च महासुखा।। ४१।।
evaṃ vijayamāpannaṃ kumāraṃ nikhilāssurāḥ || babhūvuryugapaddhṛṣṭāstrilokāśca mahāsukhā|| 41||
तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च ।। तत्राजगाम स मुदा सगणः प्रियया सह ।। ४२ ।।
tadā śivo'pi taṃ jñātvā vijayaṃ kārtikasya ca || tatrājagāma sa mudā sagaṇaḥ priyayā saha || 42 ||
स्वात्मजं स्वांकमारोप्य कुमारं सूर्यवर्चसम् ।। लालयामास सुप्रीत्या शिवा च स्नेहसंकुला ।। ४३ ।।
svātmajaṃ svāṃkamāropya kumāraṃ sūryavarcasam || lālayāmāsa suprītyā śivā ca snehasaṃkulā || 43 ||
हिमालयस्तदागत्य स्वपुत्रैः परिवारितः ।। सबंधुस्सानुगश्शंभुं तुष्टाव च शिवां गुहम् ।। ४४ ।।
himālayastadāgatya svaputraiḥ parivāritaḥ || sabaṃdhussānugaśśaṃbhuṃ tuṣṭāva ca śivāṃ guham || 44 ||
ततो देवगणास्सर्वे मुनयस्सिद्धचारणाः ।। तुष्टुवुश्शांकरिं शंभुं गिरिजां तुषितां भृशम् ।। ४५ ।।
tato devagaṇāssarve munayassiddhacāraṇāḥ || tuṣṭuvuśśāṃkariṃ śaṃbhuṃ girijāṃ tuṣitāṃ bhṛśam || 45 ||
पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा ।। जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।। ४६ ।।
puṣpavṛṣṭiṃ sumahatīṃ cakruścopasurāstadā || jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ || 46 ||
वादित्राणि तथा नेदुस्तदानीं च विशेषतः ।। जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ।। ४७ ।।
vāditrāṇi tathā nedustadānīṃ ca viśeṣataḥ || jayaśabdo namaḥ śabdo babhūvoccairmuhurmuhuḥ || 47 ||
ततो मयाच्युतश्चापि संतुष्टोभूद्विशेषतः ।। शिवं शिवां कुमारं च संतुष्टाव समादरात् ।। ४८ ।।
tato mayācyutaścāpi saṃtuṣṭobhūdviśeṣataḥ || śivaṃ śivāṃ kumāraṃ ca saṃtuṣṭāva samādarāt || 48 ||
कुमारमग्रतः कृत्वा हरिकेन्द्रमुखास्सुराः ।। चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ।। ४९ ।।
kumāramagrataḥ kṛtvā harikendramukhāssurāḥ || cakrurnīrājanaṃ prītyā munayaścāpare tathā || 49 ||
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।। तदोत्सवो महानासीत्कीर्तनं च विशेषतः ।। 2.4.10.५० ।।
gītavāditraghoṣeṇa brahmaghoṣeṇa bhūyasā || tadotsavo mahānāsītkīrtanaṃ ca viśeṣataḥ || 2.4.10.50 ||
गीतवाद्यैस्सुप्रसन्नैस्तथा साञ्जलिभिर्मुने ।। स्तूयमानो जगन्नाथस्सर्वैर्दैवैर्गणैरभूत ।। ५१।।
gītavādyaissuprasannaistathā sāñjalibhirmune || stūyamāno jagannāthassarvairdaivairgaṇairabhūta || 51||
ततस्स भगवान्रुद्रो भवान्या जगदंबया ।। सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ।। ५२।।
tatassa bhagavānrudro bhavānyā jagadaṃbayā || sarvaiḥ stuto jagāmātha svagiriṃ svagaṇairvṛtaḥ || 52||
इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारका सुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrī śivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe tārakā suravadhadevotsavavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
ॐ श्री परमात्मने नमः