| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र क्रौञ्चनामाचलो मुने ॥ आजगाम कुमारस्य शरणं बाणपीडित ॥ १ ॥
एतस्मिन् अन्तरे तत्र क्रौञ्च-नामा अचलः मुने ॥ आजगाम कुमारस्य शरणम् बाण-पीडित ॥ १ ॥
etasmin antare tatra krauñca-nāmā acalaḥ mune .. ājagāma kumārasya śaraṇam bāṇa-pīḍita .. 1 ..
पलायमानो यो युद्धादसोढा तेज ऐश्वरम्॥ तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ॥ २॥
पलायमानः यः युद्धात् असोढा तेजः ऐश्वरम्॥ तुतोद अतीव स क्रौञ्चम् कोट्या अयुत-बल-अन्वितः ॥ २॥
palāyamānaḥ yaḥ yuddhāt asoḍhā tejaḥ aiśvaram.. tutoda atīva sa krauñcam koṭyā ayuta-bala-anvitaḥ .. 2..
प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ॥ प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ॥ ३॥
प्रणिपत्य कुमारस्य स भक्त्या चरण-अम्बुजम् ॥ प्रेम-निर्भरया वाचा तुष्टाव गुहम् आदरात् ॥ ३॥
praṇipatya kumārasya sa bhaktyā caraṇa-ambujam .. prema-nirbharayā vācā tuṣṭāva guham ādarāt .. 3..
क्रौंच उवाच ।।
कुमार स्कंद देवेश तारकासुरनाशक ॥ पाहि मां शरणापन्नं बाणासुरनिपीडितम् ॥ ४ ॥
कुमार स्कंद देवेश तारक-असुर-नाशक ॥ पाहि माम् शरण-आपन्नम् बाण-असुर-निपीडितम् ॥ ४ ॥
kumāra skaṃda deveśa tāraka-asura-nāśaka .. pāhi mām śaraṇa-āpannam bāṇa-asura-nipīḍitam .. 4 ..
संगरात्ते महासेन समुच्छिन्नः पलायितः ॥ न्यपीडयच्च मागत्य हा नाथ करुणाकर ॥ ५ ॥
संगरात् ते महा-सेन समुच्छिन्नः पलायितः ॥ न्यपीडयत् च मा आगत्य हा नाथ करुणाकर ॥ ५ ॥
saṃgarāt te mahā-sena samucchinnaḥ palāyitaḥ .. nyapīḍayat ca mā āgatya hā nātha karuṇākara .. 5 ..
तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ॥ पलायमानो देवेश शरजन्मन्दयां कुरु ॥ ६ ॥
तद्-पीडितः ते शरणम् आगतः अहम् सु दुःखितः ॥ पलायमानः देवेश शर-जन्मन् दयाम् कुरु ॥ ६ ॥
tad-pīḍitaḥ te śaraṇam āgataḥ aham su duḥkhitaḥ .. palāyamānaḥ deveśa śara-janman dayām kuru .. 6 ..
दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ॥ दैत्यघ्नस्त्वं विशेषेण देवावनकरस्स्वराट् ॥ ७ ॥
दैत्यम् तम् नाशय विभो बाण-आह्वम् माम् सुखीकुरु ॥ दैत्य-घ्नः त्वम् विशेषेण देवावन-करः स्वराज् ॥ ७ ॥
daityam tam nāśaya vibho bāṇa-āhvam mām sukhīkuru .. daitya-ghnaḥ tvam viśeṣeṇa devāvana-karaḥ svarāj .. 7 ..
ब्रह्मोवाच ।।
इति क्रौंचस्तुतस्स्कन्दः प्रसन्नो भक्तपालकः ॥ गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ॥ ८॥
इति क्रौंच-स्तुतः स्कन्दः प्रसन्नः भक्त-पालकः ॥ गृहीत्वा शक्तिम् अतुलाम् स्वाम् सस्मार शिवः धिया ॥ ८॥
iti krauṃca-stutaḥ skandaḥ prasannaḥ bhakta-pālakaḥ .. gṛhītvā śaktim atulām svām sasmāra śivaḥ dhiyā .. 8..
चिक्षेप तां समुद्दिश्य स बाणं शंकरात्मजः ॥ महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ ९॥
चिक्षेप ताम् समुद्दिश्य स बाणम् शंकर-आत्मजः ॥ महा-शब्दः बभूव अथ जज्वलुः च दिशः नभः ॥ ९॥
cikṣepa tām samuddiśya sa bāṇam śaṃkara-ātmajaḥ .. mahā-śabdaḥ babhūva atha jajvaluḥ ca diśaḥ nabhaḥ .. 9..
सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ॥ गुहोपकंठं शक्तिस्सा जगाम परमा मुने ॥ 2.4.11.१ ०॥
सबलम् भस्मसात्कृत्वा असुरम् तम् क्षण-मात्रतः ॥ गुहा-उपकंठम् शक्तिः सा जगाम परमा मुने ॥ २।४।११।१ ०॥
sabalam bhasmasātkṛtvā asuram tam kṣaṇa-mātrataḥ .. guhā-upakaṃṭham śaktiḥ sā jagāma paramā mune .. 2.4.11.1 0..
ततः कुमार प्रोवाच क्रौंचं गिरिवरं प्रभुः ॥ निर्भयस्स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ॥ ११॥
ततस् कुमार प्रोवाच क्रौंचम् गिरि-वरम् प्रभुः ॥ निर्भयः स्व-गृहम् गच्छ नष्टः स स बलः असुरः ॥ ११॥
tatas kumāra provāca krauṃcam giri-varam prabhuḥ .. nirbhayaḥ sva-gṛham gaccha naṣṭaḥ sa sa balaḥ asuraḥ .. 11..
तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ॥ स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत ॥ १२॥
तत् शुत्वा स्वामि-वचनम् मुदितः गिरिराज् तदा ॥ स्तुत्वा गुहम् तदा अरातिम् स्व-धाम प्रत्यपद्यत ॥ १२॥
tat śutvā svāmi-vacanam muditaḥ girirāj tadā .. stutvā guham tadā arātim sva-dhāma pratyapadyata .. 12..
ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ॥ त्रीणि लिंगानि तत्रैव पापघ्नानि विधानतः ॥ १३॥
ततस् स्कन्दः महेशस्य मुदा स्थापितवान् मुने ॥ त्रीणि लिंगानि तत्र एव पाप-घ्नानि विधानतः ॥ १३॥
tatas skandaḥ maheśasya mudā sthāpitavān mune .. trīṇi liṃgāni tatra eva pāpa-ghnāni vidhānataḥ .. 13..
प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ॥ कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम् ॥ १४॥
॥ कुमारेश्वरम् एव अथ सर्वसिद्धिप्रदम् त्रयम् ॥ १४॥
.. kumāreśvaram eva atha sarvasiddhipradam trayam .. 14..
पुनस्सर्वेश्वरस्तत्र जयस्तंभसमीपतः ॥ स्तंभेश्वराभिधं लिंगं गुहः स्थापितवान्मुदा॥ १५॥
पुनर् सर्वेश्वरः तत्र जय-स्तंभ-समीपतः ॥ स्तंभेश्वर-अभिधम् लिंगम् गुहः स्थापितवान् मुदा॥ १५॥
punar sarveśvaraḥ tatra jaya-staṃbha-samīpataḥ .. staṃbheśvara-abhidham liṃgam guhaḥ sthāpitavān mudā.. 15..
ततस्सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा॥ लिंगं स्थापितवंतस्ते देवदेवस्य शूलिनः॥ १६॥
ततस् सर्वे सुराः तत्र विष्णु-प्रभृतयः मुदा॥ लिंगम् स्थापितवंतः ते देवदेवस्य शूलिनः॥ १६॥
tatas sarve surāḥ tatra viṣṇu-prabhṛtayaḥ mudā.. liṃgam sthāpitavaṃtaḥ te devadevasya śūlinaḥ.. 16..
सर्वेषां शिवलिंगानां महिमाभूत्तदाद्भुतः॥ सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम् ॥ १७॥
सर्वेषाम् शिव-लिंगानाम् महिमा अभूत् तदा अद्भुतः॥ सर्व-काम-प्रदः च अपि मुक्ति-दः भक्ति-कारिणाम् ॥ १७॥
sarveṣām śiva-liṃgānām mahimā abhūt tadā adbhutaḥ.. sarva-kāma-pradaḥ ca api mukti-daḥ bhakti-kāriṇām .. 17..
ततस्सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ॥ ऐच्छन्गिरिवरं गंतुं पुरस्कृत्य गुहं मुदा ॥ १८॥
ततस् सर्वे सुराः विष्णु-प्रमुखाः प्रीत-मानसाः ॥ ऐच्छत् गिरि-वरम् गंतुम् पुरस्कृत्य गुहम् मुदा ॥ १८॥
tatas sarve surāḥ viṣṇu-pramukhāḥ prīta-mānasāḥ .. aicchat giri-varam gaṃtum puraskṛtya guham mudā .. 18..
तस्मिन्नवसरे शेषपुत्रः कुमुद नामकः ॥ आजगाम कुमारस्य शरणं दैत्यपीडितः ॥ १९॥
तस्मिन् अवसरे शेष-पुत्रः कुमुद नामकः ॥ आजगाम कुमारस्य शरणम् दैत्य-पीडितः ॥ १९॥
tasmin avasare śeṣa-putraḥ kumuda nāmakaḥ .. ājagāma kumārasya śaraṇam daitya-pīḍitaḥ .. 19..
प्रलंबाख्योऽसुरो यो हि रणादस्मात्पलायितः ॥ स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः ॥ 2.4.11.२०॥
प्रलंब-आख्यः असुरः यः हि रणात् अस्मात् पलायितः ॥ स तत्र उपद्रवम् चक्रे प्रबलः तारक-अनुगः ॥ २।४।११।२०॥
pralaṃba-ākhyaḥ asuraḥ yaḥ hi raṇāt asmāt palāyitaḥ .. sa tatra upadravam cakre prabalaḥ tāraka-anugaḥ .. 2.4.11.20..
सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ॥ कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम् ॥ २१ ॥
सः अथ शेषस्य तनयः कुमुदः अहि-पतेः महान् ॥ कुमार-शरणम् प्राप्तः तुष्टाव गिरिज-आत्मजम् ॥ २१ ॥
saḥ atha śeṣasya tanayaḥ kumudaḥ ahi-pateḥ mahān .. kumāra-śaraṇam prāptaḥ tuṣṭāva girija-ātmajam .. 21 ..
कुमुद उवाच ।।
देवदेव महादेव वरतात महाप्रभो॥ पीडितोऽहं प्रलंबेन त्वाहं शरणमागतः ॥ २२ ॥
देवदेव महादेव वर-तात महा-प्रभो॥ पीडितः अहम् प्रलंबेन त्वा अहम् शरणम् आगतः ॥ २२ ॥
devadeva mahādeva vara-tāta mahā-prabho.. pīḍitaḥ aham pralaṃbena tvā aham śaraṇam āgataḥ .. 22 ..
पाहि मां शरणापन्नं प्रलंबा सुरपीडितम् ॥ कुमार स्कन्द देवेश तारकारे महाप्रभो ॥ २३॥
पाहि माम् शरण-आपन्नम् प्रलंबा सुर-पीडितम् ॥ कुमार स्कन्द देवेश तारकारे महा-प्रभो ॥ २३॥
pāhi mām śaraṇa-āpannam pralaṃbā sura-pīḍitam .. kumāra skanda deveśa tārakāre mahā-prabho .. 23..
त्वं दीनबंधुः करुणासिन्धुरानतवत्सलः ॥ खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः ॥ २४॥
त्वम् दीन-बंधुः करुणा-सिन्धुः आनत-वत्सलः ॥ खल-निग्रह-कर्ता हि शरण्यः च सताम् गतिः ॥ २४॥
tvam dīna-baṃdhuḥ karuṇā-sindhuḥ ānata-vatsalaḥ .. khala-nigraha-kartā hi śaraṇyaḥ ca satām gatiḥ .. 24..
कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ॥ स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदांबुजौ ॥ २५ ॥
कुमुदेन स्तुतः च इत्थम् विज्ञप्तः तद्-वधाय हि ॥ स्वाः च शक्तिम् स जग्राह स्मृत्वा शिव-पद-अंबुजौ ॥ २५ ॥
kumudena stutaḥ ca ittham vijñaptaḥ tad-vadhāya hi .. svāḥ ca śaktim sa jagrāha smṛtvā śiva-pada-aṃbujau .. 25 ..
चिक्षेप तां समुद्दिश्य प्रलंबं गिरिजासुतः ॥ महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ २६॥
चिक्षेप ताम् समुद्दिश्य प्रलंबम् गिरिजासुतः ॥ महा-शब्दः बभूव अथ जज्वलुः च दिशः नभः ॥ २६॥
cikṣepa tām samuddiśya pralaṃbam girijāsutaḥ .. mahā-śabdaḥ babhūva atha jajvaluḥ ca diśaḥ nabhaḥ .. 26..
तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ॥ गुहोपकंठं सहसाजगामाक्लिष्टवारिणी ॥ २७ ॥
तम् स अयुत-बलम् शक्तिः द्रुतम् कृत्वा च भस्मसात् ॥ गुहा-उपकंठम् सहसा आजगाम अक्लिष्ट-वारिणी ॥ २७ ॥
tam sa ayuta-balam śaktiḥ drutam kṛtvā ca bhasmasāt .. guhā-upakaṃṭham sahasā ājagāma akliṣṭa-vāriṇī .. 27 ..
ततः कुमारः प्रोवाच कुमुदं नागबालकम् ॥ निर्भयः स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ॥ २८॥
ततस् कुमारः प्रोवाच कुमुदम् नाग-बालकम् ॥ निर्भयः स्व-गृहम् गच्छ नष्टः स स बलः असुरः ॥ २८॥
tatas kumāraḥ provāca kumudam nāga-bālakam .. nirbhayaḥ sva-gṛham gaccha naṣṭaḥ sa sa balaḥ asuraḥ .. 28..
तच्छुत्वा गुहवाक्यं स कुमुदोहिपतेस्सुतः ॥ स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ ॥ २९ ॥
तत् शुत्वा गुह-वाक्यम् स कुमुदोहि-पतेः सुतः ॥ स्तुत्वा कुमारम् नत्वा च पातालम् मुदितः ययौ ॥ २९ ॥
tat śutvā guha-vākyam sa kumudohi-pateḥ sutaḥ .. stutvā kumāram natvā ca pātālam muditaḥ yayau .. 29 ..
एवं कुमारविजयं वर्णितं ते मुनीश्वर ॥ चरितं तारकवधं परमाश्चर्यकारकम् ॥ 2.4.11.३० ॥
एवम् कुमार-विजयम् वर्णितम् ते मुनि-ईश्वर ॥ चरितम् तारक-वधम् परम-आश्चर्य-कारकम् ॥ २।४।११।३० ॥
evam kumāra-vijayam varṇitam te muni-īśvara .. caritam tāraka-vadham parama-āścarya-kārakam .. 2.4.11.30 ..
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ॥ धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३१ ॥
सर्व-पाप-हरम् दिव्यम् सर्व-काम-प्रदम् नृणाम् ॥ धन्यम् यशस्यम् आयुष्यम् भुक्ति-मुक्ति-प्रदम् सताम् ॥ ३१ ॥
sarva-pāpa-haram divyam sarva-kāma-pradam nṛṇām .. dhanyam yaśasyam āyuṣyam bhukti-mukti-pradam satām .. 31 ..
ये कीर्तयंति सुयशोऽमितभाग्ययुता नराः ॥ कुमारचरितं दिव्यं शिव लोकं प्रयांति ते ॥ ३२ ॥
ये कीर्तयंति सु यशः-अमित-भाग्य-युताः नराः ॥ कुमार-चरितम् दिव्यम् शिव लोकम् प्रयान्ति ते ॥ ३२ ॥
ye kīrtayaṃti su yaśaḥ-amita-bhāgya-yutāḥ narāḥ .. kumāra-caritam divyam śiva lokam prayānti te .. 32 ..
श्रोष्यंति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ॥ मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम् ॥ ३३ ॥
श्रोष्यंति ये च तद्-कीर्तिम् भक्त्या श्रद्धा-अन्विताः जनाः ॥ मुक्तिम् प्राप्स्यन्ति ते दिव्याम् इह भुक्त्वा परम् सुखम् ॥ ३३ ॥
śroṣyaṃti ye ca tad-kīrtim bhaktyā śraddhā-anvitāḥ janāḥ .. muktim prāpsyanti te divyām iha bhuktvā param sukham .. 33 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे बाणप्रलंबवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ॥ ११॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे बाणप्रलंबवध-कुमारविजयवर्णनम् नाम एकादशः अध्यायः ॥ ११॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe bāṇapralaṃbavadha-kumāravijayavarṇanam nāma ekādaśaḥ adhyāyaḥ .. 11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In