| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र क्रौञ्चनामाचलो मुने ॥ आजगाम कुमारस्य शरणं बाणपीडित ॥ १ ॥
etasminnaṃtare tatra krauñcanāmācalo mune .. ājagāma kumārasya śaraṇaṃ bāṇapīḍita .. 1 ..
पलायमानो यो युद्धादसोढा तेज ऐश्वरम्॥ तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ॥ २॥
palāyamāno yo yuddhādasoḍhā teja aiśvaram.. tutodātīva sa krauñcaṃ koṭyāyutabalānvitaḥ .. 2..
प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ॥ प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ॥ ३॥
praṇipatya kumārasya sa bhaktyā caraṇāmbujam .. premanirbharayā vācā tuṣṭāva guhamādarāt .. 3..
क्रौंच उवाच ।।
कुमार स्कंद देवेश तारकासुरनाशक ॥ पाहि मां शरणापन्नं बाणासुरनिपीडितम् ॥ ४ ॥
kumāra skaṃda deveśa tārakāsuranāśaka .. pāhi māṃ śaraṇāpannaṃ bāṇāsuranipīḍitam .. 4 ..
संगरात्ते महासेन समुच्छिन्नः पलायितः ॥ न्यपीडयच्च मागत्य हा नाथ करुणाकर ॥ ५ ॥
saṃgarātte mahāsena samucchinnaḥ palāyitaḥ .. nyapīḍayacca māgatya hā nātha karuṇākara .. 5 ..
तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ॥ पलायमानो देवेश शरजन्मन्दयां कुरु ॥ ६ ॥
tatpīḍitaste śaraṇamāgato'haṃ suduḥkhitaḥ .. palāyamāno deveśa śarajanmandayāṃ kuru .. 6 ..
दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ॥ दैत्यघ्नस्त्वं विशेषेण देवावनकरस्स्वराट् ॥ ७ ॥
daityaṃ taṃ nāśaya vibho bāṇāhvaṃ māṃ sukhīkuru .. daityaghnastvaṃ viśeṣeṇa devāvanakarassvarāṭ .. 7 ..
ब्रह्मोवाच ।।
इति क्रौंचस्तुतस्स्कन्दः प्रसन्नो भक्तपालकः ॥ गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ॥ ८॥
iti krauṃcastutasskandaḥ prasanno bhaktapālakaḥ .. gṛhītvā śaktimatulāṃ svāṃ sasmāra śivo dhiyā .. 8..
चिक्षेप तां समुद्दिश्य स बाणं शंकरात्मजः ॥ महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ ९॥
cikṣepa tāṃ samuddiśya sa bāṇaṃ śaṃkarātmajaḥ .. mahāśabdo babhūvātha jajvaluśca diśo nabhaḥ .. 9..
सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ॥ गुहोपकंठं शक्तिस्सा जगाम परमा मुने ॥ 2.4.11.१ ०॥
sabalaṃ bhasmasātkṛtvāsuraṃ taṃ kṣaṇamātrataḥ .. guhopakaṃṭhaṃ śaktissā jagāma paramā mune .. 2.4.11.1 0..
ततः कुमार प्रोवाच क्रौंचं गिरिवरं प्रभुः ॥ निर्भयस्स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ॥ ११॥
tataḥ kumāra provāca krauṃcaṃ girivaraṃ prabhuḥ .. nirbhayassvagṛhaṃ gaccha naṣṭassa sabalo'suraḥ .. 11..
तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ॥ स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत ॥ १२॥
tacchutvā svāmivacanaṃ mudito girirāṭ tadā .. stutvā guhaṃ tadārātiṃ svadhāma pratyapadyata .. 12..
ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ॥ त्रीणि लिंगानि तत्रैव पापघ्नानि विधानतः ॥ १३॥
tataḥ skando maheśasya mudā sthāpitavānmune .. trīṇi liṃgāni tatraiva pāpaghnāni vidhānataḥ .. 13..
प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ॥ कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम् ॥ १४॥
pratijñeśvaranāmādau kapāleśvaramādarāt .. kumāreśvaramevātha sarvasiddhipradaṃ trayam .. 14..
पुनस्सर्वेश्वरस्तत्र जयस्तंभसमीपतः ॥ स्तंभेश्वराभिधं लिंगं गुहः स्थापितवान्मुदा॥ १५॥
punassarveśvarastatra jayastaṃbhasamīpataḥ .. staṃbheśvarābhidhaṃ liṃgaṃ guhaḥ sthāpitavānmudā.. 15..
ततस्सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा॥ लिंगं स्थापितवंतस्ते देवदेवस्य शूलिनः॥ १६॥
tatassarve surāstatra viṣṇuprabhṛtayo mudā.. liṃgaṃ sthāpitavaṃtaste devadevasya śūlinaḥ.. 16..
सर्वेषां शिवलिंगानां महिमाभूत्तदाद्भुतः॥ सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम् ॥ १७॥
sarveṣāṃ śivaliṃgānāṃ mahimābhūttadādbhutaḥ.. sarvakāmapradaścāpi muktido bhaktikāriṇām .. 17..
ततस्सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ॥ ऐच्छन्गिरिवरं गंतुं पुरस्कृत्य गुहं मुदा ॥ १८॥
tatassarve surā viṣṇupramukhāḥ prītamānasāḥ .. aicchangirivaraṃ gaṃtuṃ puraskṛtya guhaṃ mudā .. 18..
तस्मिन्नवसरे शेषपुत्रः कुमुद नामकः ॥ आजगाम कुमारस्य शरणं दैत्यपीडितः ॥ १९॥
tasminnavasare śeṣaputraḥ kumuda nāmakaḥ .. ājagāma kumārasya śaraṇaṃ daityapīḍitaḥ .. 19..
प्रलंबाख्योऽसुरो यो हि रणादस्मात्पलायितः ॥ स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः ॥ 2.4.11.२०॥
pralaṃbākhyo'suro yo hi raṇādasmātpalāyitaḥ .. sa tatropadravaṃ cakre prabalastārakānugaḥ .. 2.4.11.20..
सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ॥ कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम् ॥ २१ ॥
so'tha śeṣasya tanayaḥ kumudo'hipatermahān .. kumāraśaraṇaṃ prāptastuṣṭāva girijātmajam .. 21 ..
कुमुद उवाच ।।
देवदेव महादेव वरतात महाप्रभो॥ पीडितोऽहं प्रलंबेन त्वाहं शरणमागतः ॥ २२ ॥
devadeva mahādeva varatāta mahāprabho.. pīḍito'haṃ pralaṃbena tvāhaṃ śaraṇamāgataḥ .. 22 ..
पाहि मां शरणापन्नं प्रलंबा सुरपीडितम् ॥ कुमार स्कन्द देवेश तारकारे महाप्रभो ॥ २३॥
pāhi māṃ śaraṇāpannaṃ pralaṃbā surapīḍitam .. kumāra skanda deveśa tārakāre mahāprabho .. 23..
त्वं दीनबंधुः करुणासिन्धुरानतवत्सलः ॥ खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः ॥ २४॥
tvaṃ dīnabaṃdhuḥ karuṇāsindhurānatavatsalaḥ .. khalanigrahakartā hi śaraṇyaśca satāṃ gatiḥ .. 24..
कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ॥ स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदांबुजौ ॥ २५ ॥
kumudenastutaścetthaṃ vijñaptastadvadhāya hi .. svāśca śaktiṃ sa jagrāha smṛtvā śivapadāṃbujau .. 25 ..
चिक्षेप तां समुद्दिश्य प्रलंबं गिरिजासुतः ॥ महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ॥ २६॥
cikṣepa tāṃ samuddiśya pralaṃbaṃ girijāsutaḥ .. mahāśabdo babhūvātha jajvaluśca diśo nabhaḥ .. 26..
तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ॥ गुहोपकंठं सहसाजगामाक्लिष्टवारिणी ॥ २७ ॥
taṃ sāyutabalaṃ śaktirdrutaṃ kṛtvā ca bhasmasāt .. guhopakaṃṭhaṃ sahasājagāmākliṣṭavāriṇī .. 27 ..
ततः कुमारः प्रोवाच कुमुदं नागबालकम् ॥ निर्भयः स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ॥ २८॥
tataḥ kumāraḥ provāca kumudaṃ nāgabālakam .. nirbhayaḥ svagṛhaṃ gaccha naṣṭassa sabalo'suraḥ .. 28..
तच्छुत्वा गुहवाक्यं स कुमुदोहिपतेस्सुतः ॥ स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ ॥ २९ ॥
tacchutvā guhavākyaṃ sa kumudohipatessutaḥ .. stutvā kumāraṃ natvā ca pātālaṃ mudito yayau .. 29 ..
एवं कुमारविजयं वर्णितं ते मुनीश्वर ॥ चरितं तारकवधं परमाश्चर्यकारकम् ॥ 2.4.11.३० ॥
evaṃ kumāravijayaṃ varṇitaṃ te munīśvara .. caritaṃ tārakavadhaṃ paramāścaryakārakam .. 2.4.11.30 ..
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ॥ धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३१ ॥
sarvapāpaharaṃ divyaṃ sarvakāmapradaṃ nṛṇām .. dhanyaṃ yaśasyamāyuṣyaṃ bhuktimuktipradaṃ satām .. 31 ..
ये कीर्तयंति सुयशोऽमितभाग्ययुता नराः ॥ कुमारचरितं दिव्यं शिव लोकं प्रयांति ते ॥ ३२ ॥
ye kīrtayaṃti suyaśo'mitabhāgyayutā narāḥ .. kumāracaritaṃ divyaṃ śiva lokaṃ prayāṃti te .. 32 ..
श्रोष्यंति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ॥ मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम् ॥ ३३ ॥
śroṣyaṃti ye ca tatkīrtiṃ bhaktyā śraddhānvitā janāḥ .. muktiṃ prāpsyanti te divyāmiha bhuktvā paraṃ sukham .. 33 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे बाणप्रलंबवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ॥ ११॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe bāṇapralaṃbavadha kumāravijayavarṇanaṃ nāmaikādaśo'dhyāyaḥ .. 11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In