Rudra Samhita - Kumar Khanda

Adhyaya - 11

Victory of Kumara and death of Bana and Pralamba

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र क्रौञ्चनामाचलो मुने ।। आजगाम कुमारस्य शरणं बाणपीडित ।। १ ।।
etasminnaṃtare tatra krauñcanāmācalo mune || ājagāma kumārasya śaraṇaṃ bāṇapīḍita || 1 ||

Samhita : 5

Adhyaya :   11

Shloka :   1

पलायमानो यो युद्धादसोढा तेज ऐश्वरम्।। तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ।। २।।
palāyamāno yo yuddhādasoḍhā teja aiśvaram|| tutodātīva sa krauñcaṃ koṭyāyutabalānvitaḥ || 2||

Samhita : 5

Adhyaya :   11

Shloka :   2

प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ।। प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ।। ३।।
praṇipatya kumārasya sa bhaktyā caraṇāmbujam || premanirbharayā vācā tuṣṭāva guhamādarāt || 3||

Samhita : 5

Adhyaya :   11

Shloka :   3

क्रौंच उवाच ।।
कुमार स्कंद देवेश तारकासुरनाशक ।। पाहि मां शरणापन्नं बाणासुरनिपीडितम् ।। ४ ।।
kumāra skaṃda deveśa tārakāsuranāśaka || pāhi māṃ śaraṇāpannaṃ bāṇāsuranipīḍitam || 4 ||

Samhita : 5

Adhyaya :   11

Shloka :   4

संगरात्ते महासेन समुच्छिन्नः पलायितः ।। न्यपीडयच्च मागत्य हा नाथ करुणाकर ।। ५ ।।
saṃgarātte mahāsena samucchinnaḥ palāyitaḥ || nyapīḍayacca māgatya hā nātha karuṇākara || 5 ||

Samhita : 5

Adhyaya :   11

Shloka :   5

तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ।। पलायमानो देवेश शरजन्मन्दयां कुरु ।। ६ ।।
tatpīḍitaste śaraṇamāgato'haṃ suduḥkhitaḥ || palāyamāno deveśa śarajanmandayāṃ kuru || 6 ||

Samhita : 5

Adhyaya :   11

Shloka :   6

दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ।। दैत्यघ्नस्त्वं विशेषेण देवावनकरस्स्वराट् ।। ७ ।।
daityaṃ taṃ nāśaya vibho bāṇāhvaṃ māṃ sukhīkuru || daityaghnastvaṃ viśeṣeṇa devāvanakarassvarāṭ || 7 ||

Samhita : 5

Adhyaya :   11

Shloka :   7

ब्रह्मोवाच ।।
इति क्रौंचस्तुतस्स्कन्दः प्रसन्नो भक्तपालकः ।। गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ।। ८।।
iti krauṃcastutasskandaḥ prasanno bhaktapālakaḥ || gṛhītvā śaktimatulāṃ svāṃ sasmāra śivo dhiyā || 8||

Samhita : 5

Adhyaya :   11

Shloka :   8

चिक्षेप तां समुद्दिश्य स बाणं शंकरात्मजः ।। महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ।। ९।।
cikṣepa tāṃ samuddiśya sa bāṇaṃ śaṃkarātmajaḥ || mahāśabdo babhūvātha jajvaluśca diśo nabhaḥ || 9||

Samhita : 5

Adhyaya :   11

Shloka :   9

सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ।। गुहोपकंठं शक्तिस्सा जगाम परमा मुने ।। 2.4.11.१ ०।।
sabalaṃ bhasmasātkṛtvāsuraṃ taṃ kṣaṇamātrataḥ || guhopakaṃṭhaṃ śaktissā jagāma paramā mune || 2.4.11.1 0||

Samhita : 5

Adhyaya :   11

Shloka :   10

ततः कुमार प्रोवाच क्रौंचं गिरिवरं प्रभुः ।। निर्भयस्स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ।। ११।।
tataḥ kumāra provāca krauṃcaṃ girivaraṃ prabhuḥ || nirbhayassvagṛhaṃ gaccha naṣṭassa sabalo'suraḥ || 11||

Samhita : 5

Adhyaya :   11

Shloka :   11

तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ।। स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत ।। १२।।
tacchutvā svāmivacanaṃ mudito girirāṭ tadā || stutvā guhaṃ tadārātiṃ svadhāma pratyapadyata || 12||

Samhita : 5

Adhyaya :   11

Shloka :   12

ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ।। त्रीणि लिंगानि तत्रैव पापघ्नानि विधानतः ।। १३।।
tataḥ skando maheśasya mudā sthāpitavānmune || trīṇi liṃgāni tatraiva pāpaghnāni vidhānataḥ || 13||

Samhita : 5

Adhyaya :   11

Shloka :   13

प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ।। कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम् ।। १४।।
pratijñeśvaranāmādau kapāleśvaramādarāt || kumāreśvaramevātha sarvasiddhipradaṃ trayam || 14||

Samhita : 5

Adhyaya :   11

Shloka :   14

पुनस्सर्वेश्वरस्तत्र जयस्तंभसमीपतः ।। स्तंभेश्वराभिधं लिंगं गुहः स्थापितवान्मुदा।। १५।।
punassarveśvarastatra jayastaṃbhasamīpataḥ || staṃbheśvarābhidhaṃ liṃgaṃ guhaḥ sthāpitavānmudā|| 15||

Samhita : 5

Adhyaya :   11

Shloka :   15

ततस्सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा।। लिंगं स्थापितवंतस्ते देवदेवस्य शूलिनः।। १६।।
tatassarve surāstatra viṣṇuprabhṛtayo mudā|| liṃgaṃ sthāpitavaṃtaste devadevasya śūlinaḥ|| 16||

Samhita : 5

Adhyaya :   11

Shloka :   16

सर्वेषां शिवलिंगानां महिमाभूत्तदाद्भुतः।। सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम् ।। १७।।
sarveṣāṃ śivaliṃgānāṃ mahimābhūttadādbhutaḥ|| sarvakāmapradaścāpi muktido bhaktikāriṇām || 17||

Samhita : 5

Adhyaya :   11

Shloka :   17

ततस्सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ।। ऐच्छन्गिरिवरं गंतुं पुरस्कृत्य गुहं मुदा ।। १८।।
tatassarve surā viṣṇupramukhāḥ prītamānasāḥ || aicchangirivaraṃ gaṃtuṃ puraskṛtya guhaṃ mudā || 18||

Samhita : 5

Adhyaya :   11

Shloka :   18

तस्मिन्नवसरे शेषपुत्रः कुमुद नामकः ।। आजगाम कुमारस्य शरणं दैत्यपीडितः ।। १९।।
tasminnavasare śeṣaputraḥ kumuda nāmakaḥ || ājagāma kumārasya śaraṇaṃ daityapīḍitaḥ || 19||

Samhita : 5

Adhyaya :   11

Shloka :   19

प्रलंबाख्योऽसुरो यो हि रणादस्मात्पलायितः ।। स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः ।। 2.4.11.२०।।
pralaṃbākhyo'suro yo hi raṇādasmātpalāyitaḥ || sa tatropadravaṃ cakre prabalastārakānugaḥ || 2.4.11.20||

Samhita : 5

Adhyaya :   11

Shloka :   20

सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ।। कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम् ।। २१ ।।
so'tha śeṣasya tanayaḥ kumudo'hipatermahān || kumāraśaraṇaṃ prāptastuṣṭāva girijātmajam || 21 ||

Samhita : 5

Adhyaya :   11

Shloka :   21

कुमुद उवाच ।।
देवदेव महादेव वरतात महाप्रभो।। पीडितोऽहं प्रलंबेन त्वाहं शरणमागतः ।। २२ ।।
devadeva mahādeva varatāta mahāprabho|| pīḍito'haṃ pralaṃbena tvāhaṃ śaraṇamāgataḥ || 22 ||

Samhita : 5

Adhyaya :   11

Shloka :   22

पाहि मां शरणापन्नं प्रलंबा सुरपीडितम् ।। कुमार स्कन्द देवेश तारकारे महाप्रभो ।। २३।।
pāhi māṃ śaraṇāpannaṃ pralaṃbā surapīḍitam || kumāra skanda deveśa tārakāre mahāprabho || 23||

Samhita : 5

Adhyaya :   11

Shloka :   23

त्वं दीनबंधुः करुणासिन्धुरानतवत्सलः ।। खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः ।। २४।।
tvaṃ dīnabaṃdhuḥ karuṇāsindhurānatavatsalaḥ || khalanigrahakartā hi śaraṇyaśca satāṃ gatiḥ || 24||

Samhita : 5

Adhyaya :   11

Shloka :   24

कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ।। स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदांबुजौ ।। २५ ।।
kumudenastutaścetthaṃ vijñaptastadvadhāya hi || svāśca śaktiṃ sa jagrāha smṛtvā śivapadāṃbujau || 25 ||

Samhita : 5

Adhyaya :   11

Shloka :   25

चिक्षेप तां समुद्दिश्य प्रलंबं गिरिजासुतः ।। महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ।। २६।।
cikṣepa tāṃ samuddiśya pralaṃbaṃ girijāsutaḥ || mahāśabdo babhūvātha jajvaluśca diśo nabhaḥ || 26||

Samhita : 5

Adhyaya :   11

Shloka :   26

तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ।। गुहोपकंठं सहसाजगामाक्लिष्टवारिणी ।। २७ ।।
taṃ sāyutabalaṃ śaktirdrutaṃ kṛtvā ca bhasmasāt || guhopakaṃṭhaṃ sahasājagāmākliṣṭavāriṇī || 27 ||

Samhita : 5

Adhyaya :   11

Shloka :   27

ततः कुमारः प्रोवाच कुमुदं नागबालकम् ।। निर्भयः स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ।। २८।।
tataḥ kumāraḥ provāca kumudaṃ nāgabālakam || nirbhayaḥ svagṛhaṃ gaccha naṣṭassa sabalo'suraḥ || 28||

Samhita : 5

Adhyaya :   11

Shloka :   28

तच्छुत्वा गुहवाक्यं स कुमुदोहिपतेस्सुतः ।। स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ ।। २९ ।।
tacchutvā guhavākyaṃ sa kumudohipatessutaḥ || stutvā kumāraṃ natvā ca pātālaṃ mudito yayau || 29 ||

Samhita : 5

Adhyaya :   11

Shloka :   29

एवं कुमारविजयं वर्णितं ते मुनीश्वर ।। चरितं तारकवधं परमाश्चर्यकारकम् ।। 2.4.11.३० ।।
evaṃ kumāravijayaṃ varṇitaṃ te munīśvara || caritaṃ tārakavadhaṃ paramāścaryakārakam || 2.4.11.30 ||

Samhita : 5

Adhyaya :   11

Shloka :   30

सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ।। धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ।। ३१ ।।
sarvapāpaharaṃ divyaṃ sarvakāmapradaṃ nṛṇām || dhanyaṃ yaśasyamāyuṣyaṃ bhuktimuktipradaṃ satām || 31 ||

Samhita : 5

Adhyaya :   11

Shloka :   31

ये कीर्तयंति सुयशोऽमितभाग्ययुता नराः ।। कुमारचरितं दिव्यं शिव लोकं प्रयांति ते ।। ३२ ।।
ye kīrtayaṃti suyaśo'mitabhāgyayutā narāḥ || kumāracaritaṃ divyaṃ śiva lokaṃ prayāṃti te || 32 ||

Samhita : 5

Adhyaya :   11

Shloka :   32

श्रोष्यंति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ।। मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम् ।। ३३ ।।
śroṣyaṃti ye ca tatkīrtiṃ bhaktyā śraddhānvitā janāḥ || muktiṃ prāpsyanti te divyāmiha bhuktvā paraṃ sukham || 33 ||

Samhita : 5

Adhyaya :   11

Shloka :   33

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे बाणप्रलंबवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ।। ११।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe bāṇapralaṃbavadha kumāravijayavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11||

Samhita : 5

Adhyaya :   11

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In