| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ॥ नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम् ॥ १ ॥
tārakāreriti śrutvā vṛttamadbhutamuttamam .. nāradassuprasannotha papraccha prītito vidhim .. 1 ..
नारद उवाच ।।
देवदेव प्रजानाथ शिवज्ञाननिधे मया ॥ श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥ २ ।
devadeva prajānātha śivajñānanidhe mayā .. śrutaṃ kārtikasadvṛttamamṛtādapi cottamam .. 2 .
अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ॥ तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम् ॥ ३॥
adhunā śrotumicchāmi gāṇeśaṃ vṛttamuttamam .. tajjanmacaritaṃ divyaṃ sarvamaṃgalamaṃgalam .. 3..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ॥ प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ॥ ४ ॥
ityākarṇya vacastasya nāradasya mahāmune .. prasannamānaso brahmā pratyuvāca śivaṃ smaran .. 4 ..
ब्रह्मोवाच ।।
कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात्॥ शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम्॥ ५॥
kalpabhedādgaṇeśasya janiḥ proktā vidheḥ parāt.. śanidṛṣṭaṃ śiraśchinnaṃ saṃcitaṃ gajamānanam.. 5..
इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ॥ यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ॥ ६॥
idānīṃ śvetakalpoktā gaṇeśotpattirucyate .. yatra cchinnaṃ śirastasya śivena ca kṛpālunā .. 6..
संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ॥ स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि ॥ ७॥
saṃdeho nātra kartavyaḥ śaṃkarassūtikṛnmune .. sa hi sarvādhipaḥ śaṃbhurnirguṇassaguṇo 'pi hi .. 7..
तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ॥ विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात् ॥ ८॥
tallīlayākhilaṃ viśvaṃ sṛjyate pālyate tathā .. vināśyate muniśreṣṭha prastutaṃ śṛṇu cādarāt .. 8..
उद्वाहिते शिवे चात्र कैलासं च गते सति ॥ कियता चैव कालेन जातो गणपतेर्भवः ॥ ९ ॥
udvāhite śive cātra kailāsaṃ ca gate sati .. kiyatā caiva kālena jāto gaṇapaterbhavaḥ .. 9 ..
एकस्मिन्नेव काले च जया च विजया सखी ॥ पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ॥ 2.4.13.१० ॥
ekasminneva kāle ca jayā ca vijayā sakhī .. pārvatyā ca militvā vai vicāre tatparābhavat .. 2.4.13.10 ..
रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ॥ ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः ॥ ११॥
rudrasya ca gaṇāssarve śivasyājñāparāyaṇāḥ .. te sarvepyasmadīyāśca nandibhṛṃgipurassarāḥ .. 11..
प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ॥ द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः ॥ १२ ॥
pramathāste hyasaṃkhyātā asmadīyo na kaścana .. dvāri tiṣṭhanti te sarve śaṃkarājñāparāyaṇāḥ .. 12 ..
ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ॥ एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ॥ १३ ॥
te sarvepyasmadīyāṃśca tathāpi na milenmanaḥ .. ekaścaivāsmadīyo hi racanīyastvayānaghe .. 13 ..
ब्रह्मोवाच ।।
इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ॥ हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति॥ १४ ॥
ityuktvā pārvatī devī sakhībhyāṃ sundaraṃ vacaḥ .. hitaṃ mene tadā tacca kartuṃ smāpyadhyavasyati.. 14 ..
ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ॥ नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम् ॥ १५॥
tataḥ kadācinmajjatyāṃ pārvatyāṃ vai sadāśivaḥ .. naṃdinaṃ paribhartsyātha hyājagāma gṛhāṃtaram .. 15..
आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ॥ उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥ १६॥
āyāṃtaṃ śaṃkaraṃ dṛṣṭvā'samaye jagadaṃbikā .. uttasthau majjatī sā vai lajjitā sundarī tadā .. 16..
तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ॥ तदीयं तद्वचश्चैव हितं मेने सुखावहम् ॥ १७ ॥
tasminnavasare devī kautukenātisaṃyutā .. tadīyaṃ tadvacaścaiva hitaṃ mene sukhāvaham .. 17 ..
एवं जाते सदा काले कदाचित्पार्वती शिवा ॥ विचिंत्य मनसा चेति परमाया परेश्वरी ॥ १८ ॥
evaṃ jāte sadā kāle kadācitpārvatī śivā .. viciṃtya manasā ceti paramāyā pareśvarī .. 18 ..
मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ॥ मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ॥ १९ ॥
madīyassevakaḥ kaścidbhavecchubhataraḥ kṛtī .. madājñayā paraṃ nānyadrekhāmātraṃ calediha .. 19 ..
विचार्येति च सा देवी वपुषो मलसंभवम् ॥ पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ॥ 2.4.13.२० ॥
vicāryeti ca sā devī vapuṣo malasaṃbhavam .. puruṣaṃ nirmamau sā tu sarvalakṣaṇasaṃyutam .. 2.4.13.20 ..
सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ॥ विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ॥ २१॥
sarvāvayavanirddoṣaṃ sarvāvayava sundaram .. viśālaṃ sarvaśobhāḍhyaṃ mahābalaparākramam .. 21..
वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ॥ नानालंकरणं चैव बह्वाशिषमनुत्तमाम् ।1२२॥
vastrāṇi ca tadā tasmai dattvā sā vividhāni hi .. nānālaṃkaraṇaṃ caiva bahvāśiṣamanuttamām .122..
मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ॥ एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ ॥ २३ ॥
matputrastvaṃ madīyosi nānyaḥ kaścidihāsti me .. evamuktasya puruṣo namaskṛtya śivāṃ jagau .. 23 ..
गणेश उवाच ।।
किं कार्यं विद्यते तेद्य करवाणि तवोदितम्॥ इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ॥ २४॥
kiṃ kāryaṃ vidyate tedya karavāṇi tavoditam.. ityuktā sā tadā tena pratyuvāca sutaṃ śivā .. 24..
शिवोवाच।।
हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ॥ मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ॥ २५॥
he tāta śṛṇu madvākyaṃ dvārapālo bhavādya me .. matputrastvaṃ madīyo'si nānyathā kaścidasti me .. 25..
विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ॥ कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ॥ २६ ॥
vinā madājñāṃ matputra naivāyānma dgṛhāntaram .. ko'pi kvāpi haṭhāttāta satyametanmayoditam .. 26 ..
ब्रह्मोवाच ।।
इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ॥ तदीयं रूपमालोक्य सुन्दरं हर्षमागता ॥ २७ ॥
ityuktvā ca dadau tasmai yaṣṭiṃ cātidṛḍhāṃ mune .. tadīyaṃ rūpamālokya sundaraṃ harṣamāgatā .. 27 ..
मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ॥ स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ॥ २८॥
mukhamācuṃbya suprītyāliṃgya taṃ kṛpayā sutam .. svadvāri sthāpayāmāsa yaṣṭipāṇiṃ gaṇādhipam .. 28..
अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ॥ यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ॥ २९ ॥
atha devīsutastāta gṛhadvāri sthito gaṇaḥ .. yaṣṭipāṇirmahāvīraḥ pārvatīhitakāmyayā .. 29 ..
स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ॥ स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ॥ 2.4.13.३० ॥
svadvāri sthāpayitvā taṃ gaṇeśaṃ svasutaṃ śivā .. svayaṃ ca majjatī sā vai saṃsthitāsītsakhīyutā .. 2.4.13.30 ..
एतस्मिन्नेव काले तु शिवो द्वारि समागतः ॥ कौतुकी मुनिर्शादूल नानालीलाविशारदः ॥ ३१॥
etasminneva kāle tu śivo dvāri samāgataḥ .. kautukī munirśādūla nānālīlāviśāradaḥ .. 31..
उवाच च शिवेशं तमविज्ञाय गणाधिपः ॥ मातुराज्ञां विना देव गम्यतां न त्वया धुना ॥ ३२ ॥
uvāca ca śiveśaṃ tamavijñāya gaṇādhipaḥ .. māturājñāṃ vinā deva gamyatāṃ na tvayā dhunā .. 32 ..
मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ॥ इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत् ॥ ३३ ॥
majjanārthaṃ sthitā mātā kva yāsīto vrajādhunā .. ityuktvā yaṣṭikāṃ tasya rodhanāya tadāgrahīt .. 33 ..
तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ॥ मां न जानास्यसद्बुद्धे शिवोहमिति नान्यथा ॥ ३४ ॥
taṃ dṛṣṭvā tu śivaḥ prāha kaṃ niṣedhasi mūḍhadhīḥ .. māṃ na jānāsyasadbuddhe śivohamiti nānyathā .. 34 ..
ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ॥ प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः ॥ ३५॥
tāḍitastena yaṣṭyā hi gaṇeśena maheśvaraḥ .. pratyuvāca sa taṃ putraṃ bahulīlaśca kopitaḥ .. 35..
शिव उवाच ।।
मुर्खोसि त्वं न जानासि शिवोहं गिरिजापतिः ॥ स्वगृहं यामि रे बाल निषेधसि कथं हि माम् ॥ ३६ ॥
murkhosi tvaṃ na jānāsi śivohaṃ girijāpatiḥ .. svagṛhaṃ yāmi re bāla niṣedhasi kathaṃ hi mām .. 36 ..
इत्युक्त्वा प्रविशंतं तं महेशं गणनायकः ॥ क्रोधं कृत्वा ततो विप्र दंडेनाताडयत्पुनः ॥ ३७ ॥
ityuktvā praviśaṃtaṃ taṃ maheśaṃ gaṇanāyakaḥ .. krodhaṃ kṛtvā tato vipra daṃḍenātāḍayatpunaḥ .. 37 ..
ततश्शिवश्च संक्रुद्धो गणानाज्ञापयन्निजान् ॥ को वायं वर्तते किंच क्रियते पश्यतां गणाः ॥ ३८ ॥
tataśśivaśca saṃkruddho gaṇānājñāpayannijān .. ko vāyaṃ vartate kiṃca kriyate paśyatāṃ gaṇāḥ .. 38 ..
इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ॥ भवाचाररतस्स्वामी बह्वद्भुतसुलीलकः॥ ३९ ॥
ityuktvā tu śivastatra sthitaḥ kruddho gṛhādbahiḥ .. bhavācāraratassvāmī bahvadbhutasulīlakaḥ.. 39 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśotpattivarṇanaṃ nāma trayodaśo'dhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In