Rudra Samhita - Kumar Khanda

Adhyaya - 13

Ganas argue and wrangle

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ।। नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम् ।। १ ।।
tārakāreriti śrutvā vṛttamadbhutamuttamam || nāradassuprasannotha papraccha prītito vidhim || 1 ||

Samhita : 5

Adhyaya :   13

Shloka :   1

नारद उवाच ।।
देवदेव प्रजानाथ शिवज्ञाननिधे मया ।। श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ।। २ ।
devadeva prajānātha śivajñānanidhe mayā || śrutaṃ kārtikasadvṛttamamṛtādapi cottamam || 2 |

Samhita : 5

Adhyaya :   13

Shloka :   2

अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ।। तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम् ।। ३।।
adhunā śrotumicchāmi gāṇeśaṃ vṛttamuttamam || tajjanmacaritaṃ divyaṃ sarvamaṃgalamaṃgalam || 3||

Samhita : 5

Adhyaya :   13

Shloka :   3

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ।। प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ।। ४ ।।
ityākarṇya vacastasya nāradasya mahāmune || prasannamānaso brahmā pratyuvāca śivaṃ smaran || 4 ||

Samhita : 5

Adhyaya :   13

Shloka :   4

ब्रह्मोवाच ।।
कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात्।। शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम्।। ५।।
kalpabhedādgaṇeśasya janiḥ proktā vidheḥ parāt|| śanidṛṣṭaṃ śiraśchinnaṃ saṃcitaṃ gajamānanam|| 5||

Samhita : 5

Adhyaya :   13

Shloka :   5

इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ।। यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ।। ६।।
idānīṃ śvetakalpoktā gaṇeśotpattirucyate || yatra cchinnaṃ śirastasya śivena ca kṛpālunā || 6||

Samhita : 5

Adhyaya :   13

Shloka :   6

संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ।। स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि ।। ७।।
saṃdeho nātra kartavyaḥ śaṃkarassūtikṛnmune || sa hi sarvādhipaḥ śaṃbhurnirguṇassaguṇo 'pi hi || 7||

Samhita : 5

Adhyaya :   13

Shloka :   7

तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ।। विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात् ।। ८।।
tallīlayākhilaṃ viśvaṃ sṛjyate pālyate tathā || vināśyate muniśreṣṭha prastutaṃ śṛṇu cādarāt || 8||

Samhita : 5

Adhyaya :   13

Shloka :   8

उद्वाहिते शिवे चात्र कैलासं च गते सति ।। कियता चैव कालेन जातो गणपतेर्भवः ।। ९ ।।
udvāhite śive cātra kailāsaṃ ca gate sati || kiyatā caiva kālena jāto gaṇapaterbhavaḥ || 9 ||

Samhita : 5

Adhyaya :   13

Shloka :   9

एकस्मिन्नेव काले च जया च विजया सखी ।। पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ।। 2.4.13.१० ।।
ekasminneva kāle ca jayā ca vijayā sakhī || pārvatyā ca militvā vai vicāre tatparābhavat || 2.4.13.10 ||

Samhita : 5

Adhyaya :   13

Shloka :   10

रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ।। ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः ।। ११।।
rudrasya ca gaṇāssarve śivasyājñāparāyaṇāḥ || te sarvepyasmadīyāśca nandibhṛṃgipurassarāḥ || 11||

Samhita : 5

Adhyaya :   13

Shloka :   11

प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ।। द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः ।। १२ ।।
pramathāste hyasaṃkhyātā asmadīyo na kaścana || dvāri tiṣṭhanti te sarve śaṃkarājñāparāyaṇāḥ || 12 ||

Samhita : 5

Adhyaya :   13

Shloka :   12

ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ।। एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ।। १३ ।।
te sarvepyasmadīyāṃśca tathāpi na milenmanaḥ || ekaścaivāsmadīyo hi racanīyastvayānaghe || 13 ||

Samhita : 5

Adhyaya :   13

Shloka :   13

ब्रह्मोवाच ।।
इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ।। हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति।। १४ ।।
ityuktvā pārvatī devī sakhībhyāṃ sundaraṃ vacaḥ || hitaṃ mene tadā tacca kartuṃ smāpyadhyavasyati|| 14 ||

Samhita : 5

Adhyaya :   13

Shloka :   14

ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ।। नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम् ।। १५।।
tataḥ kadācinmajjatyāṃ pārvatyāṃ vai sadāśivaḥ || naṃdinaṃ paribhartsyātha hyājagāma gṛhāṃtaram || 15||

Samhita : 5

Adhyaya :   13

Shloka :   15

आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ।। उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ।। १६।।
āyāṃtaṃ śaṃkaraṃ dṛṣṭvā'samaye jagadaṃbikā || uttasthau majjatī sā vai lajjitā sundarī tadā || 16||

Samhita : 5

Adhyaya :   13

Shloka :   16

तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ।। तदीयं तद्वचश्चैव हितं मेने सुखावहम् ।। १७ ।।
tasminnavasare devī kautukenātisaṃyutā || tadīyaṃ tadvacaścaiva hitaṃ mene sukhāvaham || 17 ||

Samhita : 5

Adhyaya :   13

Shloka :   17

एवं जाते सदा काले कदाचित्पार्वती शिवा ।। विचिंत्य मनसा चेति परमाया परेश्वरी ।। १८ ।।
evaṃ jāte sadā kāle kadācitpārvatī śivā || viciṃtya manasā ceti paramāyā pareśvarī || 18 ||

Samhita : 5

Adhyaya :   13

Shloka :   18

मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ।। मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ।। १९ ।।
madīyassevakaḥ kaścidbhavecchubhataraḥ kṛtī || madājñayā paraṃ nānyadrekhāmātraṃ calediha || 19 ||

Samhita : 5

Adhyaya :   13

Shloka :   19

विचार्येति च सा देवी वपुषो मलसंभवम् ।। पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ।। 2.4.13.२० ।।
vicāryeti ca sā devī vapuṣo malasaṃbhavam || puruṣaṃ nirmamau sā tu sarvalakṣaṇasaṃyutam || 2.4.13.20 ||

Samhita : 5

Adhyaya :   13

Shloka :   20

सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ।। विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ।। २१।।
sarvāvayavanirddoṣaṃ sarvāvayava sundaram || viśālaṃ sarvaśobhāḍhyaṃ mahābalaparākramam || 21||

Samhita : 5

Adhyaya :   13

Shloka :   21

वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ।। नानालंकरणं चैव बह्वाशिषमनुत्तमाम् ।1२२।।
vastrāṇi ca tadā tasmai dattvā sā vividhāni hi || nānālaṃkaraṇaṃ caiva bahvāśiṣamanuttamām |122||

Samhita : 5

Adhyaya :   13

Shloka :   22

मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ।। एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ ।। २३ ।।
matputrastvaṃ madīyosi nānyaḥ kaścidihāsti me || evamuktasya puruṣo namaskṛtya śivāṃ jagau || 23 ||

Samhita : 5

Adhyaya :   13

Shloka :   23

गणेश उवाच ।।
किं कार्यं विद्यते तेद्य करवाणि तवोदितम्।। इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ।। २४।।
kiṃ kāryaṃ vidyate tedya karavāṇi tavoditam|| ityuktā sā tadā tena pratyuvāca sutaṃ śivā || 24||

Samhita : 5

Adhyaya :   13

Shloka :   24

शिवोवाच।।
हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ।। मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ।। २५।।
he tāta śṛṇu madvākyaṃ dvārapālo bhavādya me || matputrastvaṃ madīyo'si nānyathā kaścidasti me || 25||

Samhita : 5

Adhyaya :   13

Shloka :   25

विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ।। कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ।। २६ ।।
vinā madājñāṃ matputra naivāyānma dgṛhāntaram || ko'pi kvāpi haṭhāttāta satyametanmayoditam || 26 ||

Samhita : 5

Adhyaya :   13

Shloka :   26

ब्रह्मोवाच ।।
इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ।। तदीयं रूपमालोक्य सुन्दरं हर्षमागता ।। २७ ।।
ityuktvā ca dadau tasmai yaṣṭiṃ cātidṛḍhāṃ mune || tadīyaṃ rūpamālokya sundaraṃ harṣamāgatā || 27 ||

Samhita : 5

Adhyaya :   13

Shloka :   27

मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ।। स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ।। २८।।
mukhamācuṃbya suprītyāliṃgya taṃ kṛpayā sutam || svadvāri sthāpayāmāsa yaṣṭipāṇiṃ gaṇādhipam || 28||

Samhita : 5

Adhyaya :   13

Shloka :   28

अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ।। यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ।। २९ ।।
atha devīsutastāta gṛhadvāri sthito gaṇaḥ || yaṣṭipāṇirmahāvīraḥ pārvatīhitakāmyayā || 29 ||

Samhita : 5

Adhyaya :   13

Shloka :   29

स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ।। स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ।। 2.4.13.३० ।।
svadvāri sthāpayitvā taṃ gaṇeśaṃ svasutaṃ śivā || svayaṃ ca majjatī sā vai saṃsthitāsītsakhīyutā || 2.4.13.30 ||

Samhita : 5

Adhyaya :   13

Shloka :   30

एतस्मिन्नेव काले तु शिवो द्वारि समागतः ।। कौतुकी मुनिर्शादूल नानालीलाविशारदः ।। ३१।।
etasminneva kāle tu śivo dvāri samāgataḥ || kautukī munirśādūla nānālīlāviśāradaḥ || 31||

Samhita : 5

Adhyaya :   13

Shloka :   31

उवाच च शिवेशं तमविज्ञाय गणाधिपः ।। मातुराज्ञां विना देव गम्यतां न त्वया धुना ।। ३२ ।।
uvāca ca śiveśaṃ tamavijñāya gaṇādhipaḥ || māturājñāṃ vinā deva gamyatāṃ na tvayā dhunā || 32 ||

Samhita : 5

Adhyaya :   13

Shloka :   32

मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ।। इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत् ।। ३३ ।।
majjanārthaṃ sthitā mātā kva yāsīto vrajādhunā || ityuktvā yaṣṭikāṃ tasya rodhanāya tadāgrahīt || 33 ||

Samhita : 5

Adhyaya :   13

Shloka :   33

तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ।। मां न जानास्यसद्बुद्धे शिवोहमिति नान्यथा ।। ३४ ।।
taṃ dṛṣṭvā tu śivaḥ prāha kaṃ niṣedhasi mūḍhadhīḥ || māṃ na jānāsyasadbuddhe śivohamiti nānyathā || 34 ||

Samhita : 5

Adhyaya :   13

Shloka :   34

ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ।। प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः ।। ३५।।
tāḍitastena yaṣṭyā hi gaṇeśena maheśvaraḥ || pratyuvāca sa taṃ putraṃ bahulīlaśca kopitaḥ || 35||

Samhita : 5

Adhyaya :   13

Shloka :   35

शिव उवाच ।।
मुर्खोसि त्वं न जानासि शिवोहं गिरिजापतिः ।। स्वगृहं यामि रे बाल निषेधसि कथं हि माम् ।। ३६ ।।
murkhosi tvaṃ na jānāsi śivohaṃ girijāpatiḥ || svagṛhaṃ yāmi re bāla niṣedhasi kathaṃ hi mām || 36 ||

Samhita : 5

Adhyaya :   13

Shloka :   36

इत्युक्त्वा प्रविशंतं तं महेशं गणनायकः ।। क्रोधं कृत्वा ततो विप्र दंडेनाताडयत्पुनः ।। ३७ ।।
ityuktvā praviśaṃtaṃ taṃ maheśaṃ gaṇanāyakaḥ || krodhaṃ kṛtvā tato vipra daṃḍenātāḍayatpunaḥ || 37 ||

Samhita : 5

Adhyaya :   13

Shloka :   37

ततश्शिवश्च संक्रुद्धो गणानाज्ञापयन्निजान् ।। को वायं वर्तते किंच क्रियते पश्यतां गणाः ।। ३८ ।।
tataśśivaśca saṃkruddho gaṇānājñāpayannijān || ko vāyaṃ vartate kiṃca kriyate paśyatāṃ gaṇāḥ || 38 ||

Samhita : 5

Adhyaya :   13

Shloka :   38

इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ।। भवाचाररतस्स्वामी बह्वद्भुतसुलीलकः।। ३९ ।।
ityuktvā tu śivastatra sthitaḥ kruddho gṛhādbahiḥ || bhavācāraratassvāmī bahvadbhutasulīlakaḥ|| 39 ||

Samhita : 5

Adhyaya :   13

Shloka :   39

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ।। १३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśotpattivarṇanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||

Samhita : 5

Adhyaya :   13

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In