Rudra Samhita - Kumar Khanda

Adhyaya - 14

Ganesha's battle

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
गणास्ते क्रोधसंपन्नास्तत्र गत्वा शिवाज्ञया ।। पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ।। १ ।।
gaṇāste krodhasaṃpannāstatra gatvā śivājñayā || papracchurgirijāputraṃ taṃ tadā dvārapālakam || 1 ||

Samhita : 5

Adhyaya :   14

Shloka :   1

।। शिवगणा ऊचुः ।।
कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ।। इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ।। २ ।।
ko'si tvaṃ kuta āyātaḥ kiṃ vā tvaṃ ca cikīrṣasi || ito'dya gaccha dūraṃ vai yadi jīvitumicchasi || 2 ||

Samhita : 5

Adhyaya :   14

Shloka :   2

ब्रह्मोवाच ।।
तदीयं तद्वचः श्रुत्वा गिरिजातनयस्स वै ।। निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ।। ३ ।।
tadīyaṃ tadvacaḥ śrutvā girijātanayassa vai || nirbhayo daṇḍapāṇiśca dvārapānabravīdidam || 3 ||

Samhita : 5

Adhyaya :   14

Shloka :   3

गणेश उवाच ।।
यूयं के कुत आयाता भवंतस्सुन्दरा इमे ।। यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ।। ४।।
yūyaṃ ke kuta āyātā bhavaṃtassundarā ime || yāta dūraṃ kimarthaṃ vai sthitā atra virodhinaḥ || 4||

Samhita : 5

Adhyaya :   14

Shloka :   4

ब्रह्मोवाच ।।
एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम्।। ऊचुस्सर्वे शिवगणा महावीरा गतस्मयाः ।। ५ ।।
evaṃ śrutvā vacastasya hāsyaṃ kṛtvā parasparam|| ūcussarve śivagaṇā mahāvīrā gatasmayāḥ || 5 ||

Samhita : 5

Adhyaya :   14

Shloka :   5

परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ।। द्वारपालं गणेशं तं प्रत्यूचुः कुद्धमानसाः ।। ६।।
parasparamiti procya sarve te śivapārṣadāḥ || dvārapālaṃ gaṇeśaṃ taṃ pratyūcuḥ kuddhamānasāḥ || 6||

Samhita : 5

Adhyaya :   14

Shloka :   6

शिवगणा ऊचुः ।।
श्रूयतां द्वारपाला हि वयं शिवगणा वराः ।। त्वां निवारयितुं प्राप्ताश्शंकरस्याज्ञया विभोः ।। ७ ।।
śrūyatāṃ dvārapālā hi vayaṃ śivagaṇā varāḥ || tvāṃ nivārayituṃ prāptāśśaṃkarasyājñayā vibhoḥ || 7 ||

Samhita : 5

Adhyaya :   14

Shloka :   7

त्वामपीह गणं मत्वा न हन्यामीन्यथा हतः ।। तिष्ठ दूरे स्वतस्त्वं च किमर्थं मृत्युमीहसे ।। ८ ।।
tvāmapīha gaṇaṃ matvā na hanyāmīnyathā hataḥ || tiṣṭha dūre svatastvaṃ ca kimarthaṃ mṛtyumīhase || 8 ||

Samhita : 5

Adhyaya :   14

Shloka :   8

।। ब्रह्मोवाच ।।
इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ।। निर्भर्त्स्य शंकरगणान्न द्वारं मुक्तवांस्तदा ।। ९।।
ityukto'pi gaṇeśaśca girijātanayo'bhayaḥ || nirbhartsya śaṃkaragaṇānna dvāraṃ muktavāṃstadā || 9||

Samhita : 5

Adhyaya :   14

Shloka :   9

ते सर्वेपि गणाश्शैवास्तत्रत्या वचनं तदा ।। श्रुत्वा तत्र शिवं गत्वा तद्वृत्तांतमथाब्रुवन्।। 2.4.14.१०।।
te sarvepi gaṇāśśaivāstatratyā vacanaṃ tadā || śrutvā tatra śivaṃ gatvā tadvṛttāṃtamathābruvan|| 2.4.14.10||

Samhita : 5

Adhyaya :   14

Shloka :   10

ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः ।। विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ।। ११ ।।
tataśca tadvacaḥ śrutvādbhutalīlo maheśvaraḥ || vinirbhartsya gaṇānūce nijāँllokagatirmune || 11 ||

Samhita : 5

Adhyaya :   14

Shloka :   11

महेश्वर उवाच ।।
कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ।। किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वांछति ध्रुवम् ।। १२।।
kaścāyaṃ vartate kiṃ ca bravītyarivaducchritaḥ || kiṃ kariṣyatyasadbuddhiḥ svamṛtyuṃ vāṃchati dhruvam || 12||

Samhita : 5

Adhyaya :   14

Shloka :   12

दूरतः क्रियतां ह्येष द्रारपालो नवीनकः।। क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ।। १३।।
dūrataḥ kriyatāṃ hyeṣa drārapālo navīnakaḥ|| klībā iva sthitāstasya vṛttaṃ vadatha me katham || 13||

Samhita : 5

Adhyaya :   14

Shloka :   13

स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शंभुना ।। पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ।। १४ ।।
svāminoktā gaṇāste cādbhutalīlena śaṃbhunā || punarāgatya tatraiva tamūcurdvārapālakam || 14 ||

Samhita : 5

Adhyaya :   14

Shloka :   14

।। शिवगणा ऊचुः ।।
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ।। नैवास्मान्गाणयस्येवं कथं जीवितुमिच्छसि ।। १५।।
re re dvārapa kastvaṃ hi sthitaśca sthāpitaḥ kutaḥ || naivāsmāngāṇayasyevaṃ kathaṃ jīvitumicchasi || 15||

Samhita : 5

Adhyaya :   14

Shloka :   15

द्वारपाला वयं सर्वे स्थितः किं परिभाषसे ।। सिंहासनगृहीतश्च शृगालः शिवमीहते ।। १६।।
dvārapālā vayaṃ sarve sthitaḥ kiṃ paribhāṣase || siṃhāsanagṛhītaśca śṛgālaḥ śivamīhate || 16||

Samhita : 5

Adhyaya :   14

Shloka :   16

तावद्गर्जसि मूर्ख त्वं यावद्गण पराक्रमः ।। नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ।। १७।।
tāvadgarjasi mūrkha tvaṃ yāvadgaṇa parākramaḥ || nānubhūtastvayātraiva hyanubhūtaḥ patiṣyasi || 17||

Samhita : 5

Adhyaya :   14

Shloka :   17

इत्युक्तस्तैस्सुसंकुद्धो हस्ताभ्यां यष्टिकां तदा ।। गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ।। १८ ।।
ityuktastaissusaṃkuddho hastābhyāṃ yaṣṭikāṃ tadā || gṛhītvā tāḍayāmāsa gaṇāṃstānparibhāṣiṇaḥ || 18 ||

Samhita : 5

Adhyaya :   14

Shloka :   18

उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ।। शंकरस्य महावीरान्निर्भयस्तान्गणेश्वरः ।। १९।।
uvācātha śivāputraḥ paribhartsya gaṇeśvarān || śaṃkarasya mahāvīrānnirbhayastāngaṇeśvaraḥ || 19||

Samhita : 5

Adhyaya :   14

Shloka :   19

शिवापुत्र उवाच ।।
यात यात ततो दूरे नो चेद्वो दर्शयामि ह ।। स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ।। 2.4.14.२० ।।
yāta yāta tato dūre no cedvo darśayāmi ha || svaparākramamatyugraṃ yāsyathātyupahāsyatām || 2.4.14.20 ||

Samhita : 5

Adhyaya :   14

Shloka :   20

इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ।। परस्परमथोचुस्ते शंकरस्य गणास्तदा ।। २१ ।।
ityākarṇya vacastasya girijātanayasya hi || parasparamathocuste śaṃkarasya gaṇāstadā || 21 ||

Samhita : 5

Adhyaya :   14

Shloka :   21

शिवगणा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं माक्रियते स न किं पुनः ।। मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ।। २२ ।।
kiṃ kartavyaṃ kva gaṃtavyaṃ mākriyate sa na kiṃ punaḥ || maryādā rakṣyate'smābhiranyathā kiṃ bravīti ca || 22 ||

Samhita : 5

Adhyaya :   14

Shloka :   22

ब्रह्मोवाच ।।
ततश्शंभुगणास्सर्वे शिवं दूरे व्यवस्थितम् ।। क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाब्रुवन् ।। २३ ।।
tataśśaṃbhugaṇāssarve śivaṃ dūre vyavasthitam || krośamātraṃ tu kailāsādgatvā te ca tathābruvan || 23 ||

Samhita : 5

Adhyaya :   14

Shloka :   23

शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ।। उवाच परमेशो हि स्वगणान् वीरसंमतान् ।। २४ ।।
śivo vihasya tānsarvāṃstriśūlakara ugradhīḥ || uvāca parameśo hi svagaṇān vīrasaṃmatān || 24 ||

Samhita : 5

Adhyaya :   14

Shloka :   24

शिव उवाच ।।
रेरे गणाः क्लीबमता न वीरा वीरमानिनः ।। मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ।। २५ ।।
rere gaṇāḥ klībamatā na vīrā vīramāninaḥ || madagre nodituṃ yogyā bhartsitaḥ kiṃ punarvadet || 25 ||

Samhita : 5

Adhyaya :   14

Shloka :   25

गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ।। बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ।। २६।।
gamyatāṃ tāḍyatāṃ caiṣa yaḥ kaścitprabhavediha || bahunoktena kiṃ cātra dūrīkartavya eva saḥ || 26||

Samhita : 5

Adhyaya :   14

Shloka :   26

।। ब्रह्मोवाच ।। ।।
इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ।। भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ।। २७ ।।
iti sarve maheśena jagmustatra munīśvara || bhartsitāstena devena procuśca gaṇasattamāḥ || 27 ||

Samhita : 5

Adhyaya :   14

Shloka :   27

शिवगणा ऊचुः ।
रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे ।। इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ।। २८ ।।
rere tvaṃ śṛṇu vai bāla balātkiṃ paribhāṣase || itastvaṃ dūrato yāhi no cenmṛtyurbhaviṣyati || 28 ||

Samhita : 5

Adhyaya :   14

Shloka :   28

।। ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् ।। शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ।। २९।।
iti śrutvā vacasteṣāṃ śivājñākāriṇāṃ dhruvam || śivāsutastadābhūtsa kiṃ karomīti duḥkhitaḥ || 29||

Samhita : 5

Adhyaya :   14

Shloka :   29

एतस्मिन्नंतरे देवी तेषां तस्य च वै पुनः ।। श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ।। 2.4.14.३० ।।
etasminnaṃtare devī teṣāṃ tasya ca vai punaḥ || śrutvā tu kalahaṃ dvāri sakhīṃ paśyeti sābravīt || 2.4.14.30 ||

Samhita : 5

Adhyaya :   14

Shloka :   30

समागत्य सखी तत्र वृत्तांतं समबुध्यत ।। क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवांतिकम् ।। ३१।।
samāgatya sakhī tatra vṛttāṃtaṃ samabudhyata || kṣaṇamātraṃ tadā dṛṣṭvā gatā hṛṣṭā śivāṃtikam || 31||

Samhita : 5

Adhyaya :   14

Shloka :   31

तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने ।। अशेषेण तया सख्या कथितं गिरिजाग्रतः ।। ३२ ।।
tatra gatvā tu tatsarvaṃ vṛttaṃ tadyadabhūnmune || aśeṣeṇa tayā sakhyā kathitaṃ girijāgrataḥ || 32 ||

Samhita : 5

Adhyaya :   14

Shloka :   32

सख्युवाच ।।
अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि ।। निर्भर्त्सयति तं वीराश्शंकरस्य गणा ध्रुवम् ।। ३३।।
asmadīyo gaṇo yo hi sthito dvāri maheśvari || nirbhartsayati taṃ vīrāśśaṃkarasya gaṇā dhruvam || 33||

Samhita : 5

Adhyaya :   14

Shloka :   33

शिवश्चैव गणास्सर्वे विना तेऽवसरं कथम् ।। प्रविशंति हठाद्गेहे नैतच्छुभतरं तव ।। ३४।।
śivaścaiva gaṇāssarve vinā te'vasaraṃ katham || praviśaṃti haṭhādgehe naitacchubhataraṃ tava || 34||

Samhita : 5

Adhyaya :   14

Shloka :   34

सम्यक् कृतं ह्यनेनैव न हि कोपि प्रवेशितः ।। दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ।। ३५ ।।
samyak kṛtaṃ hyanenaiva na hi kopi praveśitaḥ || duḥkhaṃ caivānubhūyātra tiraskārādikaṃ tathā || 35 ||

Samhita : 5

Adhyaya :   14

Shloka :   35

अतः परन्तु वाग्वादः क्रियते च परस्परम् ।। वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ।। ३६ ।।
ataḥ parantu vāgvādaḥ kriyate ca parasparam || vāgvāde ca kṛte naiva tarhyāyāntu sukhena vai || 36 ||

Samhita : 5

Adhyaya :   14

Shloka :   36

कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च ।। प्रविशंतु तथा सर्वे नान्यथा कर्हिचित्प्रिये ।। ३७ ।।
kṛtaścaivātra vāgvādastaṃ jitvā vijayena ca || praviśaṃtu tathā sarve nānyathā karhicitpriye || 37 ||

Samhita : 5

Adhyaya :   14

Shloka :   37

अस्मिन्नेवास्मदीये वै सर्वे संभर्त्सिता वयम् ।। तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ।। ३८ ।।
asminnevāsmadīye vai sarve saṃbhartsitā vayam || tasmāddevi tvayā bhadre na tyājyo māna uttamaḥ || 38 ||

Samhita : 5

Adhyaya :   14

Shloka :   38

शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति ।। किं करिष्यत्यहंकारमानुकूल्यं भविष्यति।। ३९।।
śivo markaṭavatte'dya vartate sarvadā sati || kiṃ kariṣyatyahaṃkāramānukūlyaṃ bhaviṣyati|| 39||

Samhita : 5

Adhyaya :   14

Shloka :   39

ब्रह्मोवाच।।
अहो क्षणं स्थिता तत्र शिवेच्छावशतस्सती ।। 2.4.14.४०।। मनस्युवाच सा भूत्वा मानिनी पार्वती तदा ।। ४१ ।।
aho kṣaṇaṃ sthitā tatra śivecchāvaśatassatī || 2.4.14.40|| manasyuvāca sā bhūtvā māninī pārvatī tadā || 41 ||

Samhita : 5

Adhyaya :   14

Shloka :   40

शिवोवाच।।
अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः ।। कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ।। ४२ ।।
aho kṣaṇaṃ sthito naiva haṭhātkāraḥ kathaṃ kṛtaḥ || kathaṃ caivātra karttavyaṃ vinayenātha vā punaḥ || 42 ||

Samhita : 5

Adhyaya :   14

Shloka :   41

भविष्यति भवत्येव कृतं नैवान्यथा पुनः ।। इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ।। ४३।।
bhaviṣyati bhavatyeva kṛtaṃ naivānyathā punaḥ || ityuktvā tu sakhī tatra preṣitā priyayā tadā || 43||

Samhita : 5

Adhyaya :   14

Shloka :   42

समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत्।। तमाचष्ट गणेशं तं गिरिजातनयं तदा ।। ४४ ।।
samāgatyā'bravītsā ca priyayā kathitaṃ hi yat|| tamācaṣṭa gaṇeśaṃ taṃ girijātanayaṃ tadā || 44 ||

Samhita : 5

Adhyaya :   14

Shloka :   43

सख्युवाच ।।
सम्यक्कृतं त्वया भद्र बलात्ते प्रविशंतु न ।। भवदग्रे गणा ह्येते किं जयंतु भवादृशम् ।। ४५।।
samyakkṛtaṃ tvayā bhadra balātte praviśaṃtu na || bhavadagre gaṇā hyete kiṃ jayaṃtu bhavādṛśam || 45||

Samhita : 5

Adhyaya :   14

Shloka :   44

कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया।। जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ।। ४६।।
kṛtaṃ cedvākṛtaṃ caiva karttavyaṃ kriyatāṃ tvayā|| jito yastu punarvāpi na vairamatha vā dhruvam || 46||

Samhita : 5

Adhyaya :   14

Shloka :   45

ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः ।। आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ।। ४७।।
iti śrutvā vacastasyā mātuścaiva gaṇeśvaraḥ || ānandaṃ paramaṃ prāpa balaṃ bhūri mahonnatim || 47||

Samhita : 5

Adhyaya :   14

Shloka :   46

बद्धकक्षस्तथोष्णीषं बद्ध्वा जंघोरु संस्पृशन् ।। उवाच तान्गणान् सर्वान्निर्भयं वचनं मुदा ।। ४८ ।।
baddhakakṣastathoṣṇīṣaṃ baddhvā jaṃghoru saṃspṛśan || uvāca tāngaṇān sarvānnirbhayaṃ vacanaṃ mudā || 48 ||

Samhita : 5

Adhyaya :   14

Shloka :   47

गणेश उवाच ।।
अहं च गिरिजासूनुर्यूयं शिवगणास्तथा ।। उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ।। ४९।।
ahaṃ ca girijāsūnuryūyaṃ śivagaṇāstathā || ubhaye samatāṃ prāptāḥ kartavyaṃ kriyatāṃ punaḥ || 49||

Samhita : 5

Adhyaya :   14

Shloka :   48

भवंतो द्वारपालाश्च द्वारपोहं कथं न हि ।। भवंतश्च स्थितास्तत्राऽहं स्थितोत्रेति निश्चितम् ।। 2.4.14.५०।।
bhavaṃto dvārapālāśca dvārapohaṃ kathaṃ na hi || bhavaṃtaśca sthitāstatrā'haṃ sthitotreti niścitam || 2.4.14.50||

Samhita : 5

Adhyaya :   14

Shloka :   49

भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् ।। तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ।। ५१।।
bhavadbhiśca sthitaṃ hyatra yadā bhavati niścitam || tadā bhavadbhiḥ karttavyaṃ śivājñāparipālanam || 51||

Samhita : 5

Adhyaya :   14

Shloka :   50

इदानीं तु मया चात्र शिवाज्ञापरिपालनम् ।। सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ।। ५२।।
idānīṃ tu mayā cātra śivājñāparipālanam || satyaṃ ca kriyate vīrā nirṇītaṃ me yathocitam || 52||

Samhita : 5

Adhyaya :   14

Shloka :   51

तस्माच्छिवगणास्सर्वे वचनं शृणुतादरात् ।। हठाद्वा विनयाद्वा न गंतव्यं मन्दिरे पुनः ।। ५३ ।।
tasmācchivagaṇāssarve vacanaṃ śṛṇutādarāt || haṭhādvā vinayādvā na gaṃtavyaṃ mandire punaḥ || 53 ||

Samhita : 5

Adhyaya :   14

Shloka :   52

।। ब्रह्मोवाच ।।
इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः।। ययुश्शिवांतिकं तं वै नमस्कृत्य पुरः स्थिताः ।। ५४।।
ityuktāste gaṇenaiva sarve te lajjitā gaṇāḥ|| yayuśśivāṃtikaṃ taṃ vai namaskṛtya puraḥ sthitāḥ || 54||

Samhita : 5

Adhyaya :   14

Shloka :   53

स्थित्वा न्यवेदयन्सर्वे वृत्तांतं च तदद्भुतम् ।। करौ बद्ध्वा नतस्कंधाश्शिवं स्तुत्वा पुरः स्थिताः ।। ५५ ।।
sthitvā nyavedayansarve vṛttāṃtaṃ ca tadadbhutam || karau baddhvā nataskaṃdhāśśivaṃ stutvā puraḥ sthitāḥ || 55 ||

Samhita : 5

Adhyaya :   14

Shloka :   54

तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम्।। लौकिकीं वृत्तिमाश्रित्य शंकरो वाक्यमब्रवीत् ।। ५६।।
tatsarvaṃ tu tadā śrutvā vṛttaṃ tatsvagaṇoditam|| laukikīṃ vṛttimāśritya śaṃkaro vākyamabravīt || 56||

Samhita : 5

Adhyaya :   14

Shloka :   55

शंकर उवाच ।। श्रूयतां च गणास्सर्वे युद्धं योग्यं भवेन्नहि ।। यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ।। ५७।।
śaṃkara uvāca || śrūyatāṃ ca gaṇāssarve yuddhaṃ yogyaṃ bhavennahi || yūyaṃ cātrāsmadīyā vai sa ca gaurīgaṇastathā || 57||

Samhita : 5

Adhyaya :   14

Shloka :   56

विनयः क्रियते चेद्वै वश्यश्शंभुः स्त्रिया सदा ।। इति ख्यातिर्भवेल्लोके गर्हिता मे गणा धुवम् ।। ५८ ।।
vinayaḥ kriyate cedvai vaśyaśśaṃbhuḥ striyā sadā || iti khyātirbhavelloke garhitā me gaṇā dhuvam || 58 ||

Samhita : 5

Adhyaya :   14

Shloka :   57

कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी ।। एकाकी स गणो बालः किं करिष्यति विक्रमम् ।। ५९ ।।
kṛte caivātra kartavyamiti nītirgarīyasī || ekākī sa gaṇo bālaḥ kiṃ kariṣyati vikramam || 59 ||

Samhita : 5

Adhyaya :   14

Shloka :   58

भवंतश्च गणा लोके युद्धे चाति विशारदाः ।। मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ।। 2.4.14.६० ।।
bhavaṃtaśca gaṇā loke yuddhe cāti viśāradāḥ || madīyāśca kathaṃ yuddhaṃ hitvā yāsyatha lāghavam || 2.4.14.60 ||

Samhita : 5

Adhyaya :   14

Shloka :   59

स्त्रिया ग्रहः कथं कार्यो पत्युरग्रे विशेषतः ।। कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ।। ६१ ।।
striyā grahaḥ kathaṃ kāryo patyuragre viśeṣataḥ || kṛtvā sā girijā tasya nūnaṃ phalamavāpsyati || 61 ||

Samhita : 5

Adhyaya :   14

Shloka :   60

तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः ।। कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति ।। ६२ ।।
tasmātsarve ca madvīrāḥ śṛṇutādarato vacaḥ || karttavyaṃ sarvathā yuddhaṃ bhāvi yattadbhavatviti || 62 ||

Samhita : 5

Adhyaya :   14

Shloka :   61

ब्रह्मोवाच ।।
इत्युक्त्वा शंकरो ब्रह्मन् नानालीलाविशारदः ।। विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ।। ६३ ।।
ityuktvā śaṃkaro brahman nānālīlāviśāradaḥ || virarāma muniśreṣṭha darśayaँllaukikīṃ gatim || 63 ||

Samhita : 5

Adhyaya :   14

Shloka :   62

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ।। १४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe gaṇavivādavarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||

Samhita : 5

Adhyaya :   14

Shloka :   63

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In