Rudra Samhita - Kumar Khanda

Adhyaya - 15

Ganesha's head is severed off by Shiva Trishul

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
इत्युक्ता विभुना तेन निश्चयं परमं गताः ।। सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ।। १ ।।
ityuktā vibhunā tena niścayaṃ paramaṃ gatāḥ || sannaddhāstu tadā tatra jagmuśca śivamandiram || 1 ||

Samhita : 5

Adhyaya :   15

Shloka :   1

गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् ।। युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ।। २ ।।
gaṇeśo'pi tathā dṛṣṭvā hyāyātāngaṇasattamān || yuddhā''ṭopaṃ vidhāyaiva sthitāṃścaivābravīdidam || 2 ||

Samhita : 5

Adhyaya :   15

Shloka :   2

गणेश उवाच ।।
आयांतु गणपास्सर्वे शिवाज्ञाप रिपालकाः ।। अहमेकश्च बालश्च शिवाज्ञापरिपालकः।। ३।।
āyāṃtu gaṇapāssarve śivājñāpa ripālakāḥ || ahamekaśca bālaśca śivājñāparipālakaḥ|| 3||

Samhita : 5

Adhyaya :   15

Shloka :   3

तथापि पश्यतां देवी पार्वती सूनुजं बलम् ।। शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ।। ४ ।।
tathāpi paśyatāṃ devī pārvatī sūnujaṃ balam || śivaśca svagaṇānāṃ tu balaṃ paśyatu vai punaḥ || 4 ||

Samhita : 5

Adhyaya :   15

Shloka :   4

बलवद्बालयुद्धं च भवानीशिव पक्षयोः ।। भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ।। ५।।
balavadbālayuddhaṃ ca bhavānīśiva pakṣayoḥ || bhavadbhiśca kṛtaṃ yuddhaṃ pūrvaṃ yuddhaviśāradaiḥ || 5||

Samhita : 5

Adhyaya :   15

Shloka :   5

मया पूर्वं कृतं नैव बालोस्मि क्रियतेऽधुना ।। तथापि भवतां लज्जा गिरिजाशिवयोरिह ।। ६।।
mayā pūrvaṃ kṛtaṃ naiva bālosmi kriyate'dhunā || tathāpi bhavatāṃ lajjā girijāśivayoriha || 6||

Samhita : 5

Adhyaya :   15

Shloka :   6

ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति ।। ममैव भवतां लज्जा गिरिजाशिवयोरिह ।। ७ ।।
mamaivaṃ tu bhavennaiva vaiparītyaṃ bhaviṣyati || mamaiva bhavatāṃ lajjā girijāśivayoriha || 7 ||

Samhita : 5

Adhyaya :   15

Shloka :   7

एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः ।। भवद्भिस्स्वामिनं दृष्ट्वा मया च मातरं तदा ।। ८ ।।
evaṃ jñātvā ca karttavyaḥ samaraśca gaṇeśvarāḥ || bhavadbhissvāminaṃ dṛṣṭvā mayā ca mātaraṃ tadā || 8 ||

Samhita : 5

Adhyaya :   15

Shloka :   8

क्रियते कीदृशं युद्धं भवितव्यं भवत्विति ।। तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ।। ९।।
kriyate kīdṛśaṃ yuddhaṃ bhavitavyaṃ bhavatviti || tasya vai vāraṇe ko'pi na samarthastrilokake || 9||

Samhita : 5

Adhyaya :   15

Shloka :   9

ब्रह्मोवाच ।।
इत्येवं भर्त्सितास्ते तु दंडभूषितबाहवः ।। विविधान्यायुधान्येवं धृत्वा ते च समाययुः ।। 2.4.15.१०।।
ityevaṃ bhartsitāste tu daṃḍabhūṣitabāhavaḥ || vividhānyāyudhānyevaṃ dhṛtvā te ca samāyayuḥ || 2.4.15.10||

Samhita : 5

Adhyaya :   15

Shloka :   10

घर्षयन्तस्तथा दंतान् हुंकृत्य च पुनःपुनः।। पश्य पश्य ब्रुवंतश्च गणास्ते समुपागताः ।। ११।।
gharṣayantastathā daṃtān huṃkṛtya ca punaḥpunaḥ|| paśya paśya bruvaṃtaśca gaṇāste samupāgatāḥ || 11||

Samhita : 5

Adhyaya :   15

Shloka :   11

नंदी प्रथममागत्य धृत्वा पादं व्यकर्षयत् ।। धावन्भृंगी द्वितीयं च पादं धृत्वा गणस्य च ।। १२ ।।
naṃdī prathamamāgatya dhṛtvā pādaṃ vyakarṣayat || dhāvanbhṛṃgī dvitīyaṃ ca pādaṃ dhṛtvā gaṇasya ca || 12 ||

Samhita : 5

Adhyaya :   15

Shloka :   12

यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः ।। आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ।। १३ ।।
yāvatpāde vikarṣantau tāvaddhastena vai gaṇaḥ || āhatya hastayostābhyāmutkṣiptau pādakau svayam || 13 ||

Samhita : 5

Adhyaya :   15

Shloka :   13

अथ देवीसुतो वीरस्सगृह्य परिघं बृहत्।। द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ।। १४ ।।
atha devīsuto vīrassagṛhya parighaṃ bṛhat|| dvārasthito gaṇapatiḥ sarvānāpothayattadā || 14 ||

Samhita : 5

Adhyaya :   15

Shloka :   14

केषांचित्पाणयो भिन्नाः केषांचित्पृष्ठ कानि च ।। केषांचिच्च शिरांस्येव केषांचिन्मस्तकानि च ।। १५।।
keṣāṃcitpāṇayo bhinnāḥ keṣāṃcitpṛṣṭha kāni ca || keṣāṃcicca śirāṃsyeva keṣāṃcinmastakāni ca || 15||

Samhita : 5

Adhyaya :   15

Shloka :   15

केषांचिजानुनी तत्र केषांचित्स्कंधकास्तथा ।। सम्मुखे चागता ये वै ते सर्वे हृदये हताः ।। १६।।
keṣāṃcijānunī tatra keṣāṃcitskaṃdhakāstathā || sammukhe cāgatā ye vai te sarve hṛdaye hatāḥ || 16||

Samhita : 5

Adhyaya :   15

Shloka :   16

केचिच्च पतिताभूमौ केचिच्च विदिशो गताः ।। केषांचिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ।। १७।।
kecicca patitābhūmau kecicca vidiśo gatāḥ || keṣāṃciccaraṇau chinnau keciccharvāntikaṃ gatāḥ || 17||

Samhita : 5

Adhyaya :   15

Shloka :   17

तेषां मध्ये तु कश्चिद्वै संग्रामे सम्मुखो न हि ।। सिंहं दृष्ट्वा यथा यांति मृगाश्चैव दिशो दश ।। १८ ।।
teṣāṃ madhye tu kaścidvai saṃgrāme sammukho na hi || siṃhaṃ dṛṣṭvā yathā yāṃti mṛgāścaiva diśo daśa || 18 ||

Samhita : 5

Adhyaya :   15

Shloka :   18

तथा ते च गणास्सर्वे गताश्चैव सहस्रशः।। परावृत्य तथा सोपि सुद्वारि समुपस्थितः ।। १९।।
tathā te ca gaṇāssarve gatāścaiva sahasraśaḥ|| parāvṛtya tathā sopi sudvāri samupasthitaḥ || 19||

Samhita : 5

Adhyaya :   15

Shloka :   19

कल्पांतकरणे कालो दृश्यते च भयंकरः ।। यथा तथैव दृष्टस्स सर्वेषां प्रलयंकरः ।। 2.4.15.२०।।
kalpāṃtakaraṇe kālo dṛśyate ca bhayaṃkaraḥ || yathā tathaiva dṛṣṭassa sarveṣāṃ pralayaṃkaraḥ || 2.4.15.20||

Samhita : 5

Adhyaya :   15

Shloka :   20

एतस्मिन्समये चैव सरमेशसुरेश्वराः ।। प्रेरिता नारदेनेह देवास्सर्वे समागमन् ।। २१।।
etasminsamaye caiva sarameśasureśvarāḥ || preritā nāradeneha devāssarve samāgaman || 21||

Samhita : 5

Adhyaya :   15

Shloka :   21

समब्रुवंस्तदा सर्वे शिव स्य हितकाम्यया ।। पुरःस्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ।। २२।।
samabruvaṃstadā sarve śiva sya hitakāmyayā || puraḥsthitvā śivaṃ natvā hyājñāṃ dehi prabho iti || 22||

Samhita : 5

Adhyaya :   15

Shloka :   22

त्वं परब्रह्म सर्वेशस्सर्वे च तव सेवकाः ।। सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ।। २३।।
tvaṃ parabrahma sarveśassarve ca tava sevakāḥ || sṛṣṭeḥ kartā sadā bhartā saṃhartā parameśvaraḥ || 23||

Samhita : 5

Adhyaya :   15

Shloka :   23

रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः ।। का लीला रचिता चाद्य तामिदानीं वद प्रभो।। २४।।
rajassattvatamorūpo līlayā nirguṇaḥ svataḥ || kā līlā racitā cādya tāmidānīṃ vada prabho|| 24||

Samhita : 5

Adhyaya :   15

Shloka :   24

।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः ।। गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत् ।। २५।।
ityākarṇya vacasteṣāṃ muniśreṣṭha maheśvaraḥ || gaṇān bhinnāँstadā dṛṣṭvā tebhyassarvaṃ nyavedayat || 25||

Samhita : 5

Adhyaya :   15

Shloka :   25

अथ सर्वेश्वरस्तत्र शंकरो मुनिसत्तम ।। विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह।। २६।।
atha sarveśvarastatra śaṃkaro munisattama || vihasya girijānātho brahmāṇaṃ māmuvāca ha|| 26||

Samhita : 5

Adhyaya :   15

Shloka :   26

शिव उवाच ।।
ब्रह्मञ्छृणु मम द्वारि बाल एकस्समास्थितः ।। महाबलो यष्टिपाणिर्गेहावेशनिवारकः ।। २७ ।।
brahmañchṛṇu mama dvāri bāla ekassamāsthitaḥ || mahābalo yaṣṭipāṇirgehāveśanivārakaḥ || 27 ||

Samhita : 5

Adhyaya :   15

Shloka :   27

महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः ।। पराजयः कृतस्तेन मद्गणानां बलादिह ।। २८।।
mahāprahārakartā'sau matpārṣadavighātakaḥ || parājayaḥ kṛtastena madgaṇānāṃ balādiha || 28||

Samhita : 5

Adhyaya :   15

Shloka :   28

ब्रह्मन् त्वयैव गंतव्यं प्रसाद्योऽयं महाबलः ।। यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे ।। २९।।
brahman tvayaiva gaṃtavyaṃ prasādyo'yaṃ mahābalaḥ || yathā brahmannayaḥ syādvai tathā kāryaṃ tvayā vidhe || 29||

Samhita : 5

Adhyaya :   15

Shloka :   29

।। ब्रह्मोवाच ।।
इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः ।। तदीयनिकटं तात सर्वैर्ऋषिवरैरयाम्।। 2.4.15.३०।।
ityākarṇya prabhorvākyamajñātvā'jñānamohitaḥ || tadīyanikaṭaṃ tāta sarvairṛṣivarairayām|| 2.4.15.30||

Samhita : 5

Adhyaya :   15

Shloka :   30

समायान्तं च मां दृष्ट्वा स गणेशो महाबली।। क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत् ।। ३१ ।।
samāyāntaṃ ca māṃ dṛṣṭvā sa gaṇeśo mahābalī|| krodhaṃ kṛtvā samabhyetya mama śmaśrūṇyavākirat || 31 ||

Samhita : 5

Adhyaya :   15

Shloka :   31

क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः ।। ब्राह्मणोहमनुग्राह्यः शांतिकर्तानुपद्रवः ।। ३२ ।।
kṣamyatāṃ kṣamyatāṃ deva na yuddhārthaṃ samāgataḥ || brāhmaṇohamanugrāhyaḥ śāṃtikartānupadravaḥ || 32 ||

Samhita : 5

Adhyaya :   15

Shloka :   32

इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे ।। स गणेशो महावीरो बालोऽबालपराक्रमः ।। ३३ ।।
ityevaṃ bruvati brahmaṃstāvatparighamādade || sa gaṇeśo mahāvīro bālo'bālaparākramaḥ || 33 ||

Samhita : 5

Adhyaya :   15

Shloka :   33

गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् ।। पलायनपरो यातस्त्वहं द्रुततरं तदा ।। ३४।।
gṛhītaparighaṃ dṛṣṭvā taṃ gaṇeśaṃ mahābalam || palāyanaparo yātastvahaṃ drutataraṃ tadā || 34||

Samhita : 5

Adhyaya :   15

Shloka :   34

यात यात ब्रुवंतस्ते परिघेन हतास्तदा ।। स्वयं च पतिताः केचित्केचित्तेन निपातिताः ।। ३५।।
yāta yāta bruvaṃtaste parighena hatāstadā || svayaṃ ca patitāḥ kecitkecittena nipātitāḥ || 35||

Samhita : 5

Adhyaya :   15

Shloka :   35

केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः ।। शिवं विज्ञापयांचक्रुस्तद्वृत्तां तमशेषतः ।। ३६।।
kecicca śivasāmīpyaṃ gatvā tatkṣaṇamātrataḥ || śivaṃ vijñāpayāṃcakrustadvṛttāṃ tamaśeṣataḥ || 36||

Samhita : 5

Adhyaya :   15

Shloka :   36

तथाविधांश्च तान् दृष्ट्वा तद्वृत्तांतं निशम्य सः ।। अपारमादधे कोपं हरो लीलाविशारदः ।। ३७।।
tathāvidhāṃśca tān dṛṣṭvā tadvṛttāṃtaṃ niśamya saḥ || apāramādadhe kopaṃ haro līlāviśāradaḥ || 37||

Samhita : 5

Adhyaya :   15

Shloka :   37

इंद्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् ।। भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा ।। ३८।।
iṃdrādikāndevagaṇān ṣaṇmukhapravarān gaṇān || bhūtapretapiśācāṃśca sarvānādeśayattadā || 38||

Samhita : 5

Adhyaya :   15

Shloka :   38

ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् ।। तं गणं हंतुकामा हि शिवाज्ञाता उदायुधाः।। ३९।।
te sarve ca yathāyogyaṃ gatāste sarvato diśam || taṃ gaṇaṃ haṃtukāmā hi śivājñātā udāyudhāḥ|| 39||

Samhita : 5

Adhyaya :   15

Shloka :   39

यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः।। तद्गणेशोपरि बलात्समागत्य विमोचितम्।। 2.4.15.४०।।
yasya yasyāyudhaṃ yacca tattatsarvaṃ viśeṣataḥ|| tadgaṇeśopari balātsamāgatya vimocitam|| 2.4.15.40||

Samhita : 5

Adhyaya :   15

Shloka :   40

हाहाकारो महानासीत्त्रैलोक्ये सचराचरे ।। त्रिलोकस्था जनास्सर्वे संशयं परमं गताः ।। ४१।।
hāhākāro mahānāsīttrailokye sacarācare || trilokasthā janāssarve saṃśayaṃ paramaṃ gatāḥ || 41||

Samhita : 5

Adhyaya :   15

Shloka :   41

न यातं ब्रह्मणोऽप्यायुर्ब्रह्मांड क्षयमेति हि ।। अकाले च तथा नूनं शिवेच्छावशतः स्वयम् ।। ४२।।
na yātaṃ brahmaṇo'pyāyurbrahmāṃḍa kṣayameti hi || akāle ca tathā nūnaṃ śivecchāvaśataḥ svayam || 42||

Samhita : 5

Adhyaya :   15

Shloka :   42

ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः ।। देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः ।। ४३ ।।
te sarve cāgatāstatra ṣaṇmukhādyāśca ye punaḥ || devā vyarthāyudhā jātā āścaryaṃ paramaṃ gatāḥ || 43 ||

Samhita : 5

Adhyaya :   15

Shloka :   43

एतस्मिन्नन्तरे देवी जगदम्बा विबोधना ।। ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे ।। ४४ ।।
etasminnantare devī jagadambā vibodhanā || jñātvā taccaritaṃ sarvamapāraṃ krodhamādadhe || 44 ||

Samhita : 5

Adhyaya :   15

Shloka :   44

शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर ।। निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे ।। ४५।।
śaktidvayaṃ tadā tatra tayā devyā munīśvara || nirmitaṃ svagaṇasyaiva sarvasāhāyyahetave || 45||

Samhita : 5

Adhyaya :   15

Shloka :   45

एका प्रचंडरूपं च धृत्वातिष्ठन्महामुने ।। श्यामपर्वतसंकांशं विस्तीर्य मुखगह्वरम् ।। ४६।।
ekā pracaṃḍarūpaṃ ca dhṛtvātiṣṭhanmahāmune || śyāmaparvatasaṃkāṃśaṃ vistīrya mukhagahvaram || 46||

Samhita : 5

Adhyaya :   15

Shloka :   46

एका विद्युत्स्वरूपा च बहुहस्तसमन्विता ।। भयंकरा महादेवी दुष्टदंडविधायिनी ।। ४७।।
ekā vidyutsvarūpā ca bahuhastasamanvitā || bhayaṃkarā mahādevī duṣṭadaṃḍavidhāyinī || 47||

Samhita : 5

Adhyaya :   15

Shloka :   47

आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः ।। गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे ।। ४८।।
āyudhāni ca sarvāṇi mocitāni surairgaṇaiḥ || gṛhītvā svamukhe tāni tābhyāṃ śīghraṃ ca cikṣipe || 48||

Samhita : 5

Adhyaya :   15

Shloka :   48

देवायुधं न दृश्येत परिघः परितः पुनः ।। एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम् ।। ४९ ।।
devāyudhaṃ na dṛśyeta parighaḥ paritaḥ punaḥ || evaṃ tābhyāṃ kṛtaṃ tatra caritaṃ paramādbhutam || 49 ||

Samhita : 5

Adhyaya :   15

Shloka :   49

एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् ।। यथा गिरिवरेणैव लोडितस्सागरः पुरा ।। 2.4.15.५०।।
eko bālo'khilaṃ sainyaṃ loḍayāmāsa dustaram || yathā girivareṇaiva loḍitassāgaraḥ purā || 2.4.15.50||

Samhita : 5

Adhyaya :   15

Shloka :   50

एकेन निहतास्सर्वे शक्राद्या निर्जरास्तथा ।। शंकरस्य गणाश्चैव व्याकुलाः अभवंस्तदा ।। ५१।।
ekena nihatāssarve śakrādyā nirjarāstathā || śaṃkarasya gaṇāścaiva vyākulāḥ abhavaṃstadā || 51||

Samhita : 5

Adhyaya :   15

Shloka :   51

अथ सर्वे मिलित्वा ते निश्श्वस्य च मुहुर्मुहुः ।। परस्परं समूचुस्ते तत्प्रहारसमाकुलाः ।। ५२ ।।
atha sarve militvā te niśśvasya ca muhurmuhuḥ || parasparaṃ samūcuste tatprahārasamākulāḥ || 52 ||

Samhita : 5

Adhyaya :   15

Shloka :   52

देवगणा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं न ज्ञायंते दिशो दश ।। परिघं भ्रामयत्येष सव्यापसव्यमेव च ।। ५३ ।।
kiṃ kartavyaṃ kva gaṃtavyaṃ na jñāyaṃte diśo daśa || parighaṃ bhrāmayatyeṣa savyāpasavyameva ca || 53 ||

Samhita : 5

Adhyaya :   15

Shloka :   53

ब्रह्मोवाच ।।
एतत्कालेऽप्सरश्रेष्ठाः पुष्पचन्दनपाणयः ।। ऋषयश्च त्वदाद्या हि येऽतियुद्धेतिलालसाः ।। ५४।।
etatkāle'psaraśreṣṭhāḥ puṣpacandanapāṇayaḥ || ṛṣayaśca tvadādyā hi ye'tiyuddhetilālasāḥ || 54||

Samhita : 5

Adhyaya :   15

Shloka :   54

ते सर्वे च समाजग्मुर्युद्धसंदर्शनाय वै ।। पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम ।। ५५ ।।
te sarve ca samājagmuryuddhasaṃdarśanāya vai || pūrito vyoma sanmārgastaistadā munisattama || 55 ||

Samhita : 5

Adhyaya :   15

Shloka :   55

तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः ।। ईदृशं परमं युद्धं न दृष्टं चैकदापि हि ।। ५६।।
tāste dṛṣṭvā raṇaṃ taṃ vai mahāvismayamāgatāḥ || īdṛśaṃ paramaṃ yuddhaṃ na dṛṣṭaṃ caikadāpi hi || 56||

Samhita : 5

Adhyaya :   15

Shloka :   56

पृथिवी कंपिता तत्र समुद्रसहिता तदा।। पर्वताः पतिताश्चैव चक्रुः संग्रामसंभवम् ।। ५७।।
pṛthivī kaṃpitā tatra samudrasahitā tadā|| parvatāḥ patitāścaiva cakruḥ saṃgrāmasaṃbhavam || 57||

Samhita : 5

Adhyaya :   15

Shloka :   57

द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः ।। देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ।। ५८ ।।
dyaurgraharkṣagaṇairghūrṇṇā sarve vyākulatāṃ gatāḥ || devāḥ palāyitāssarve gaṇāśca sakalāstadā || 58 ||

Samhita : 5

Adhyaya :   15

Shloka :   58

केवलं षण्मुखस्तत्र नापलायत विक्रमी ।। महावीरस्तदा सर्वानावार्य पुरतः स्थितः ।। ५९ ।।
kevalaṃ ṣaṇmukhastatra nāpalāyata vikramī || mahāvīrastadā sarvānāvārya purataḥ sthitaḥ || 59 ||

Samhita : 5

Adhyaya :   15

Shloka :   59

शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः ।। सर्वास्त्राणि निकृत्तानि संक्षिप्तान्यमरैर्गणैः 2.4.15.६० ।।
śaktidvayena tadyuddhe sarve ca niṣphalīkṛtāḥ || sarvāstrāṇi nikṛttāni saṃkṣiptānyamarairgaṇaiḥ 2.4.15.60 ||

Samhita : 5

Adhyaya :   15

Shloka :   60

येऽव स्थिताश्च ते सर्वे शिवस्यांतिकमागताः ।। देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ।। ६१।।
ye'va sthitāśca te sarve śivasyāṃtikamāgatāḥ || devāḥ palāyitāssarve gaṇāśca sakalāstadā || 61||

Samhita : 5

Adhyaya :   15

Shloka :   61

ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा ।। अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो ।। ६२।।
te sarve militāścaiva muhurnatvā śivaṃ tadā || abruvanvacanaṃ kṣipraṃ ko'yaṃ gaṇavaraḥ prabho || 62||

Samhita : 5

Adhyaya :   15

Shloka :   62

पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः ।। दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन ।। ६३ ।।
purā caiva śrutaṃ yuddhamidānīṃ bahudhā punaḥ || dṛśyate na śrutaṃ dṛṣṭamīdṛśaṃ tu kadācana || 63 ||

Samhita : 5

Adhyaya :   15

Shloka :   63

किंचिद्विचार्यतां देव त्वन्यथा न जयो भवेत् ।। त्वमेव रक्षकस्स्वामिन्ब्रह्मांडस्य न संशयः ।। ६४।।
kiṃcidvicāryatāṃ deva tvanyathā na jayo bhavet || tvameva rakṣakassvāminbrahmāṃḍasya na saṃśayaḥ || 64||

Samhita : 5

Adhyaya :   15

Shloka :   64

ब्रह्मोवाच ।।
इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः।। कोपं कृत्वा च तत्रैव जगाम स्वगणैस्सह।। ६५।।
ityevaṃ tadvacaḥ śrutvā rudraḥ paramakopanaḥ|| kopaṃ kṛtvā ca tatraiva jagāma svagaṇaissaha|| 65||

Samhita : 5

Adhyaya :   15

Shloka :   65

देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह ।। समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह ।। ६६ ।।
devasainyaṃ ca tatsarvaṃ viṣṇunā cakriṇā saha || samutsavaṃ mahatkṛtvā śivasyānujagāma ha || 66 ||

Samhita : 5

Adhyaya :   15

Shloka :   66

एतस्मिन्नंतरे भक्त्या नमस्कृत्य महेश्वरम् ।। अब्रवीन्नारद त्वं वै देवदेवं कृतांजलिः।। ६७।। ।।
etasminnaṃtare bhaktyā namaskṛtya maheśvaram || abravīnnārada tvaṃ vai devadevaṃ kṛtāṃjaliḥ|| 67|| ||

Samhita : 5

Adhyaya :   15

Shloka :   67

नारद उवाच ।।
देवदेव महादेव शृणु मद्वचनं विभो।। त्वमेव सर्वगस्स्वामी नानालीलाविशारदः।। ।६८।।
devadeva mahādeva śṛṇu madvacanaṃ vibho|| tvameva sarvagassvāmī nānālīlāviśāradaḥ|| |68||

Samhita : 5

Adhyaya :   15

Shloka :   68

त्वया कृत्वा महालीलां गणगर्वोऽपहारितः ।। अस्मै दत्त्वा बलं भूरि देवगर्वश्च शंकर।। ६९।।
tvayā kṛtvā mahālīlāṃ gaṇagarvo'pahāritaḥ || asmai dattvā balaṃ bhūri devagarvaśca śaṃkara|| 69||

Samhita : 5

Adhyaya :   15

Shloka :   69

दर्शितं भुवने नाथ स्वमेव बलमद्भुतम्।। स्वतंत्रेण त्वया शंभो सर्वगर्वप्रहारिणा ।। 2.4.15.७० ।।
darśitaṃ bhuvane nātha svameva balamadbhutam|| svataṃtreṇa tvayā śaṃbho sarvagarvaprahāriṇā || 2.4.15.70 ||

Samhita : 5

Adhyaya :   15

Shloka :   70

इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः ।। स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय ।। ७१।। ४।
idānīṃ na kuruṣveśa tāṃ līlāṃ bhaktavatsalaḥ || svagaṇānamarāṃścāpi susanmānyābhivarddhaya || 71|| 4|

Samhita : 5

Adhyaya :   15

Shloka :   71

न खेलयेदानीं जहि ब्रह्मपदप्रद ।। इत्युक्त्वा नारद त्वं वै ह्यंतर्द्धानं गतस्तदा ।। ७२।।
na khelayedānīṃ jahi brahmapadaprada || ityuktvā nārada tvaṃ vai hyaṃtarddhānaṃ gatastadā || 72||

Samhita : 5

Adhyaya :   15

Shloka :   72

इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां च कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ।। १५।।
iti śrīśivamahāpurāṇe dvi0 rudrasaṃhitāyāṃ ca kumārakhaṇḍe gaṇeśayuddhavarṇanaṃ nāma pañcadaśo'dhyāyaḥ || 15||

Samhita : 5

Adhyaya :   15

Shloka :   73

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In