| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
इत्युक्ता विभुना तेन निश्चयं परमं गताः ॥ सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ॥ १ ॥
ityuktā vibhunā tena niścayaṃ paramaṃ gatāḥ .. sannaddhāstu tadā tatra jagmuśca śivamandiram .. 1 ..
गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् ॥ युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ॥ २ ॥
gaṇeśo'pi tathā dṛṣṭvā hyāyātāngaṇasattamān .. yuddhā''ṭopaṃ vidhāyaiva sthitāṃścaivābravīdidam .. 2 ..
गणेश उवाच ।।
आयांतु गणपास्सर्वे शिवाज्ञाप रिपालकाः ॥ अहमेकश्च बालश्च शिवाज्ञापरिपालकः॥ ३॥
āyāṃtu gaṇapāssarve śivājñāpa ripālakāḥ .. ahamekaśca bālaśca śivājñāparipālakaḥ.. 3..
तथापि पश्यतां देवी पार्वती सूनुजं बलम् ॥ शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ॥ ४ ॥
tathāpi paśyatāṃ devī pārvatī sūnujaṃ balam .. śivaśca svagaṇānāṃ tu balaṃ paśyatu vai punaḥ .. 4 ..
बलवद्बालयुद्धं च भवानीशिव पक्षयोः ॥ भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ॥ ५॥
balavadbālayuddhaṃ ca bhavānīśiva pakṣayoḥ .. bhavadbhiśca kṛtaṃ yuddhaṃ pūrvaṃ yuddhaviśāradaiḥ .. 5..
मया पूर्वं कृतं नैव बालोस्मि क्रियतेऽधुना ॥ तथापि भवतां लज्जा गिरिजाशिवयोरिह ॥ ६॥
mayā pūrvaṃ kṛtaṃ naiva bālosmi kriyate'dhunā .. tathāpi bhavatāṃ lajjā girijāśivayoriha .. 6..
ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति ॥ ममैव भवतां लज्जा गिरिजाशिवयोरिह ॥ ७ ॥
mamaivaṃ tu bhavennaiva vaiparītyaṃ bhaviṣyati .. mamaiva bhavatāṃ lajjā girijāśivayoriha .. 7 ..
एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः ॥ भवद्भिस्स्वामिनं दृष्ट्वा मया च मातरं तदा ॥ ८ ॥
evaṃ jñātvā ca karttavyaḥ samaraśca gaṇeśvarāḥ .. bhavadbhissvāminaṃ dṛṣṭvā mayā ca mātaraṃ tadā .. 8 ..
क्रियते कीदृशं युद्धं भवितव्यं भवत्विति ॥ तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ॥ ९॥
kriyate kīdṛśaṃ yuddhaṃ bhavitavyaṃ bhavatviti .. tasya vai vāraṇe ko'pi na samarthastrilokake .. 9..
ब्रह्मोवाच ।।
इत्येवं भर्त्सितास्ते तु दंडभूषितबाहवः ॥ विविधान्यायुधान्येवं धृत्वा ते च समाययुः ॥ 2.4.15.१०॥
ityevaṃ bhartsitāste tu daṃḍabhūṣitabāhavaḥ .. vividhānyāyudhānyevaṃ dhṛtvā te ca samāyayuḥ .. 2.4.15.10..
घर्षयन्तस्तथा दंतान् हुंकृत्य च पुनःपुनः॥ पश्य पश्य ब्रुवंतश्च गणास्ते समुपागताः ॥ ११॥
gharṣayantastathā daṃtān huṃkṛtya ca punaḥpunaḥ.. paśya paśya bruvaṃtaśca gaṇāste samupāgatāḥ .. 11..
नंदी प्रथममागत्य धृत्वा पादं व्यकर्षयत् ॥ धावन्भृंगी द्वितीयं च पादं धृत्वा गणस्य च ॥ १२ ॥
naṃdī prathamamāgatya dhṛtvā pādaṃ vyakarṣayat .. dhāvanbhṛṃgī dvitīyaṃ ca pādaṃ dhṛtvā gaṇasya ca .. 12 ..
यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः ॥ आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ॥ १३ ॥
yāvatpāde vikarṣantau tāvaddhastena vai gaṇaḥ .. āhatya hastayostābhyāmutkṣiptau pādakau svayam .. 13 ..
अथ देवीसुतो वीरस्सगृह्य परिघं बृहत्॥ द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ॥ १४ ॥
atha devīsuto vīrassagṛhya parighaṃ bṛhat.. dvārasthito gaṇapatiḥ sarvānāpothayattadā .. 14 ..
केषांचित्पाणयो भिन्नाः केषांचित्पृष्ठ कानि च ॥ केषांचिच्च शिरांस्येव केषांचिन्मस्तकानि च ॥ १५॥
keṣāṃcitpāṇayo bhinnāḥ keṣāṃcitpṛṣṭha kāni ca .. keṣāṃcicca śirāṃsyeva keṣāṃcinmastakāni ca .. 15..
केषांचिजानुनी तत्र केषांचित्स्कंधकास्तथा ॥ सम्मुखे चागता ये वै ते सर्वे हृदये हताः ॥ १६॥
keṣāṃcijānunī tatra keṣāṃcitskaṃdhakāstathā .. sammukhe cāgatā ye vai te sarve hṛdaye hatāḥ .. 16..
केचिच्च पतिताभूमौ केचिच्च विदिशो गताः ॥ केषांचिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ॥ १७॥
kecicca patitābhūmau kecicca vidiśo gatāḥ .. keṣāṃciccaraṇau chinnau keciccharvāntikaṃ gatāḥ .. 17..
तेषां मध्ये तु कश्चिद्वै संग्रामे सम्मुखो न हि ॥ सिंहं दृष्ट्वा यथा यांति मृगाश्चैव दिशो दश ॥ १८ ॥
teṣāṃ madhye tu kaścidvai saṃgrāme sammukho na hi .. siṃhaṃ dṛṣṭvā yathā yāṃti mṛgāścaiva diśo daśa .. 18 ..
तथा ते च गणास्सर्वे गताश्चैव सहस्रशः॥ परावृत्य तथा सोपि सुद्वारि समुपस्थितः ॥ १९॥
tathā te ca gaṇāssarve gatāścaiva sahasraśaḥ.. parāvṛtya tathā sopi sudvāri samupasthitaḥ .. 19..
कल्पांतकरणे कालो दृश्यते च भयंकरः ॥ यथा तथैव दृष्टस्स सर्वेषां प्रलयंकरः ॥ 2.4.15.२०॥
kalpāṃtakaraṇe kālo dṛśyate ca bhayaṃkaraḥ .. yathā tathaiva dṛṣṭassa sarveṣāṃ pralayaṃkaraḥ .. 2.4.15.20..
एतस्मिन्समये चैव सरमेशसुरेश्वराः ॥ प्रेरिता नारदेनेह देवास्सर्वे समागमन् ॥ २१॥
etasminsamaye caiva sarameśasureśvarāḥ .. preritā nāradeneha devāssarve samāgaman .. 21..
समब्रुवंस्तदा सर्वे शिव स्य हितकाम्यया ॥ पुरःस्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ॥ २२॥
samabruvaṃstadā sarve śiva sya hitakāmyayā .. puraḥsthitvā śivaṃ natvā hyājñāṃ dehi prabho iti .. 22..
त्वं परब्रह्म सर्वेशस्सर्वे च तव सेवकाः ॥ सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ॥ २३॥
tvaṃ parabrahma sarveśassarve ca tava sevakāḥ .. sṛṣṭeḥ kartā sadā bhartā saṃhartā parameśvaraḥ .. 23..
रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः ॥ का लीला रचिता चाद्य तामिदानीं वद प्रभो॥ २४॥
rajassattvatamorūpo līlayā nirguṇaḥ svataḥ .. kā līlā racitā cādya tāmidānīṃ vada prabho.. 24..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः ॥ गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत् ॥ २५॥
ityākarṇya vacasteṣāṃ muniśreṣṭha maheśvaraḥ .. gaṇān bhinnām̐stadā dṛṣṭvā tebhyassarvaṃ nyavedayat .. 25..
अथ सर्वेश्वरस्तत्र शंकरो मुनिसत्तम ॥ विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह॥ २६॥
atha sarveśvarastatra śaṃkaro munisattama .. vihasya girijānātho brahmāṇaṃ māmuvāca ha.. 26..
शिव उवाच ।।
ब्रह्मञ्छृणु मम द्वारि बाल एकस्समास्थितः ॥ महाबलो यष्टिपाणिर्गेहावेशनिवारकः ॥ २७ ॥
brahmañchṛṇu mama dvāri bāla ekassamāsthitaḥ .. mahābalo yaṣṭipāṇirgehāveśanivārakaḥ .. 27 ..
महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः ॥ पराजयः कृतस्तेन मद्गणानां बलादिह ॥ २८॥
mahāprahārakartā'sau matpārṣadavighātakaḥ .. parājayaḥ kṛtastena madgaṇānāṃ balādiha .. 28..
ब्रह्मन् त्वयैव गंतव्यं प्रसाद्योऽयं महाबलः ॥ यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे ॥ २९॥
brahman tvayaiva gaṃtavyaṃ prasādyo'yaṃ mahābalaḥ .. yathā brahmannayaḥ syādvai tathā kāryaṃ tvayā vidhe .. 29..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः ॥ तदीयनिकटं तात सर्वैर्ऋषिवरैरयाम्॥ 2.4.15.३०॥
ityākarṇya prabhorvākyamajñātvā'jñānamohitaḥ .. tadīyanikaṭaṃ tāta sarvairṛṣivarairayām.. 2.4.15.30..
समायान्तं च मां दृष्ट्वा स गणेशो महाबली॥ क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत् ॥ ३१ ॥
samāyāntaṃ ca māṃ dṛṣṭvā sa gaṇeśo mahābalī.. krodhaṃ kṛtvā samabhyetya mama śmaśrūṇyavākirat .. 31 ..
क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः ॥ ब्राह्मणोहमनुग्राह्यः शांतिकर्तानुपद्रवः ॥ ३२ ॥
kṣamyatāṃ kṣamyatāṃ deva na yuddhārthaṃ samāgataḥ .. brāhmaṇohamanugrāhyaḥ śāṃtikartānupadravaḥ .. 32 ..
इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे ॥ स गणेशो महावीरो बालोऽबालपराक्रमः ॥ ३३ ॥
ityevaṃ bruvati brahmaṃstāvatparighamādade .. sa gaṇeśo mahāvīro bālo'bālaparākramaḥ .. 33 ..
गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् ॥ पलायनपरो यातस्त्वहं द्रुततरं तदा ॥ ३४॥
gṛhītaparighaṃ dṛṣṭvā taṃ gaṇeśaṃ mahābalam .. palāyanaparo yātastvahaṃ drutataraṃ tadā .. 34..
यात यात ब्रुवंतस्ते परिघेन हतास्तदा ॥ स्वयं च पतिताः केचित्केचित्तेन निपातिताः ॥ ३५॥
yāta yāta bruvaṃtaste parighena hatāstadā .. svayaṃ ca patitāḥ kecitkecittena nipātitāḥ .. 35..
केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः ॥ शिवं विज्ञापयांचक्रुस्तद्वृत्तां तमशेषतः ॥ ३६॥
kecicca śivasāmīpyaṃ gatvā tatkṣaṇamātrataḥ .. śivaṃ vijñāpayāṃcakrustadvṛttāṃ tamaśeṣataḥ .. 36..
तथाविधांश्च तान् दृष्ट्वा तद्वृत्तांतं निशम्य सः ॥ अपारमादधे कोपं हरो लीलाविशारदः ॥ ३७॥
tathāvidhāṃśca tān dṛṣṭvā tadvṛttāṃtaṃ niśamya saḥ .. apāramādadhe kopaṃ haro līlāviśāradaḥ .. 37..
इंद्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् ॥ भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा ॥ ३८॥
iṃdrādikāndevagaṇān ṣaṇmukhapravarān gaṇān .. bhūtapretapiśācāṃśca sarvānādeśayattadā .. 38..
ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् ॥ तं गणं हंतुकामा हि शिवाज्ञाता उदायुधाः॥ ३९॥
te sarve ca yathāyogyaṃ gatāste sarvato diśam .. taṃ gaṇaṃ haṃtukāmā hi śivājñātā udāyudhāḥ.. 39..
यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः॥ तद्गणेशोपरि बलात्समागत्य विमोचितम्॥ 2.4.15.४०॥
yasya yasyāyudhaṃ yacca tattatsarvaṃ viśeṣataḥ.. tadgaṇeśopari balātsamāgatya vimocitam.. 2.4.15.40..
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे ॥ त्रिलोकस्था जनास्सर्वे संशयं परमं गताः ॥ ४१॥
hāhākāro mahānāsīttrailokye sacarācare .. trilokasthā janāssarve saṃśayaṃ paramaṃ gatāḥ .. 41..
न यातं ब्रह्मणोऽप्यायुर्ब्रह्मांड क्षयमेति हि ॥ अकाले च तथा नूनं शिवेच्छावशतः स्वयम् ॥ ४२॥
na yātaṃ brahmaṇo'pyāyurbrahmāṃḍa kṣayameti hi .. akāle ca tathā nūnaṃ śivecchāvaśataḥ svayam .. 42..
ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः ॥ देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः ॥ ४३ ॥
te sarve cāgatāstatra ṣaṇmukhādyāśca ye punaḥ .. devā vyarthāyudhā jātā āścaryaṃ paramaṃ gatāḥ .. 43 ..
एतस्मिन्नन्तरे देवी जगदम्बा विबोधना ॥ ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे ॥ ४४ ॥
etasminnantare devī jagadambā vibodhanā .. jñātvā taccaritaṃ sarvamapāraṃ krodhamādadhe .. 44 ..
शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर ॥ निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे ॥ ४५॥
śaktidvayaṃ tadā tatra tayā devyā munīśvara .. nirmitaṃ svagaṇasyaiva sarvasāhāyyahetave .. 45..
एका प्रचंडरूपं च धृत्वातिष्ठन्महामुने ॥ श्यामपर्वतसंकांशं विस्तीर्य मुखगह्वरम् ॥ ४६॥
ekā pracaṃḍarūpaṃ ca dhṛtvātiṣṭhanmahāmune .. śyāmaparvatasaṃkāṃśaṃ vistīrya mukhagahvaram .. 46..
एका विद्युत्स्वरूपा च बहुहस्तसमन्विता ॥ भयंकरा महादेवी दुष्टदंडविधायिनी ॥ ४७॥
ekā vidyutsvarūpā ca bahuhastasamanvitā .. bhayaṃkarā mahādevī duṣṭadaṃḍavidhāyinī .. 47..
आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः ॥ गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे ॥ ४८॥
āyudhāni ca sarvāṇi mocitāni surairgaṇaiḥ .. gṛhītvā svamukhe tāni tābhyāṃ śīghraṃ ca cikṣipe .. 48..
देवायुधं न दृश्येत परिघः परितः पुनः ॥ एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम् ॥ ४९ ॥
devāyudhaṃ na dṛśyeta parighaḥ paritaḥ punaḥ .. evaṃ tābhyāṃ kṛtaṃ tatra caritaṃ paramādbhutam .. 49 ..
एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् ॥ यथा गिरिवरेणैव लोडितस्सागरः पुरा ॥ 2.4.15.५०॥
eko bālo'khilaṃ sainyaṃ loḍayāmāsa dustaram .. yathā girivareṇaiva loḍitassāgaraḥ purā .. 2.4.15.50..
एकेन निहतास्सर्वे शक्राद्या निर्जरास्तथा ॥ शंकरस्य गणाश्चैव व्याकुलाः अभवंस्तदा ॥ ५१॥
ekena nihatāssarve śakrādyā nirjarāstathā .. śaṃkarasya gaṇāścaiva vyākulāḥ abhavaṃstadā .. 51..
अथ सर्वे मिलित्वा ते निश्श्वस्य च मुहुर्मुहुः ॥ परस्परं समूचुस्ते तत्प्रहारसमाकुलाः ॥ ५२ ॥
atha sarve militvā te niśśvasya ca muhurmuhuḥ .. parasparaṃ samūcuste tatprahārasamākulāḥ .. 52 ..
देवगणा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं न ज्ञायंते दिशो दश ॥ परिघं भ्रामयत्येष सव्यापसव्यमेव च ॥ ५३ ॥
kiṃ kartavyaṃ kva gaṃtavyaṃ na jñāyaṃte diśo daśa .. parighaṃ bhrāmayatyeṣa savyāpasavyameva ca .. 53 ..
ब्रह्मोवाच ।।
एतत्कालेऽप्सरश्रेष्ठाः पुष्पचन्दनपाणयः ॥ ऋषयश्च त्वदाद्या हि येऽतियुद्धेतिलालसाः ॥ ५४॥
etatkāle'psaraśreṣṭhāḥ puṣpacandanapāṇayaḥ .. ṛṣayaśca tvadādyā hi ye'tiyuddhetilālasāḥ .. 54..
ते सर्वे च समाजग्मुर्युद्धसंदर्शनाय वै ॥ पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम ॥ ५५ ॥
te sarve ca samājagmuryuddhasaṃdarśanāya vai .. pūrito vyoma sanmārgastaistadā munisattama .. 55 ..
तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः ॥ ईदृशं परमं युद्धं न दृष्टं चैकदापि हि ॥ ५६॥
tāste dṛṣṭvā raṇaṃ taṃ vai mahāvismayamāgatāḥ .. īdṛśaṃ paramaṃ yuddhaṃ na dṛṣṭaṃ caikadāpi hi .. 56..
पृथिवी कंपिता तत्र समुद्रसहिता तदा॥ पर्वताः पतिताश्चैव चक्रुः संग्रामसंभवम् ॥ ५७॥
pṛthivī kaṃpitā tatra samudrasahitā tadā.. parvatāḥ patitāścaiva cakruḥ saṃgrāmasaṃbhavam .. 57..
द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः ॥ देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ॥ ५८ ॥
dyaurgraharkṣagaṇairghūrṇṇā sarve vyākulatāṃ gatāḥ .. devāḥ palāyitāssarve gaṇāśca sakalāstadā .. 58 ..
केवलं षण्मुखस्तत्र नापलायत विक्रमी ॥ महावीरस्तदा सर्वानावार्य पुरतः स्थितः ॥ ५९ ॥
kevalaṃ ṣaṇmukhastatra nāpalāyata vikramī .. mahāvīrastadā sarvānāvārya purataḥ sthitaḥ .. 59 ..
शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः ॥ सर्वास्त्राणि निकृत्तानि संक्षिप्तान्यमरैर्गणैः 2.4.15.६० ॥
śaktidvayena tadyuddhe sarve ca niṣphalīkṛtāḥ .. sarvāstrāṇi nikṛttāni saṃkṣiptānyamarairgaṇaiḥ 2.4.15.60 ..
येऽव स्थिताश्च ते सर्वे शिवस्यांतिकमागताः ॥ देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ॥ ६१॥
ye'va sthitāśca te sarve śivasyāṃtikamāgatāḥ .. devāḥ palāyitāssarve gaṇāśca sakalāstadā .. 61..
ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा ॥ अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो ॥ ६२॥
te sarve militāścaiva muhurnatvā śivaṃ tadā .. abruvanvacanaṃ kṣipraṃ ko'yaṃ gaṇavaraḥ prabho .. 62..
पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः ॥ दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन ॥ ६३ ॥
purā caiva śrutaṃ yuddhamidānīṃ bahudhā punaḥ .. dṛśyate na śrutaṃ dṛṣṭamīdṛśaṃ tu kadācana .. 63 ..
किंचिद्विचार्यतां देव त्वन्यथा न जयो भवेत् ॥ त्वमेव रक्षकस्स्वामिन्ब्रह्मांडस्य न संशयः ॥ ६४॥
kiṃcidvicāryatāṃ deva tvanyathā na jayo bhavet .. tvameva rakṣakassvāminbrahmāṃḍasya na saṃśayaḥ .. 64..
ब्रह्मोवाच ।।
इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः॥ कोपं कृत्वा च तत्रैव जगाम स्वगणैस्सह॥ ६५॥
ityevaṃ tadvacaḥ śrutvā rudraḥ paramakopanaḥ.. kopaṃ kṛtvā ca tatraiva jagāma svagaṇaissaha.. 65..
देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह ॥ समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह ॥ ६६ ॥
devasainyaṃ ca tatsarvaṃ viṣṇunā cakriṇā saha .. samutsavaṃ mahatkṛtvā śivasyānujagāma ha .. 66 ..
एतस्मिन्नंतरे भक्त्या नमस्कृत्य महेश्वरम् ॥ अब्रवीन्नारद त्वं वै देवदेवं कृतांजलिः॥ ६७॥ ॥
etasminnaṃtare bhaktyā namaskṛtya maheśvaram .. abravīnnārada tvaṃ vai devadevaṃ kṛtāṃjaliḥ.. 67.. ..
नारद उवाच ।।
देवदेव महादेव शृणु मद्वचनं विभो॥ त्वमेव सर्वगस्स्वामी नानालीलाविशारदः॥ ।६८॥
devadeva mahādeva śṛṇu madvacanaṃ vibho.. tvameva sarvagassvāmī nānālīlāviśāradaḥ.. .68..
त्वया कृत्वा महालीलां गणगर्वोऽपहारितः ॥ अस्मै दत्त्वा बलं भूरि देवगर्वश्च शंकर॥ ६९॥
tvayā kṛtvā mahālīlāṃ gaṇagarvo'pahāritaḥ .. asmai dattvā balaṃ bhūri devagarvaśca śaṃkara.. 69..
दर्शितं भुवने नाथ स्वमेव बलमद्भुतम्॥ स्वतंत्रेण त्वया शंभो सर्वगर्वप्रहारिणा ॥ 2.4.15.७० ॥
darśitaṃ bhuvane nātha svameva balamadbhutam.. svataṃtreṇa tvayā śaṃbho sarvagarvaprahāriṇā .. 2.4.15.70 ..
इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः ॥ स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय ॥ ७१॥ ४।
idānīṃ na kuruṣveśa tāṃ līlāṃ bhaktavatsalaḥ .. svagaṇānamarāṃścāpi susanmānyābhivarddhaya .. 71.. 4.
न खेलयेदानीं जहि ब्रह्मपदप्रद ॥ इत्युक्त्वा नारद त्वं वै ह्यंतर्द्धानं गतस्तदा ॥ ७२॥
na khelayedānīṃ jahi brahmapadaprada .. ityuktvā nārada tvaṃ vai hyaṃtarddhānaṃ gatastadā .. 72..
इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां च कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५॥
iti śrīśivamahāpurāṇe dvi0 rudrasaṃhitāyāṃ ca kumārakhaṇḍe gaṇeśayuddhavarṇanaṃ nāma pañcadaśo'dhyāyaḥ .. 15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In