Rudra Samhita - Kumar Khanda

Adhyaya - 16

Resusciatation of Ganesha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ।। त्वद्वाचा युदकामोभूत्तेन बालेन नारद ।। १।।
iti śrutvā maheśāno bhaktānugrahakārakaḥ || tvadvācā yudakāmobhūttena bālena nārada || 1||

Samhita : 5

Adhyaya :   16

Shloka :   1

विष्णुमाहूय संमंत्र्य बलेन महता युतः ।। सामरस्सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ।। २ ।।
viṣṇumāhūya saṃmaṃtrya balena mahatā yutaḥ || sāmarassammukhastasyāpyabhūddevastrilocanaḥ || 2 ||

Samhita : 5

Adhyaya :   16

Shloka :   2

देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ।। महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः।। ३।।
devāśca yuyudhustena smṛtvā śivapadāmbujam || mahābalā mahotsāhāśśivasaddṛṣṭilokitāḥ|| 3||

Samhita : 5

Adhyaya :   16

Shloka :   3

युयुधेऽथ हरिस्तेन महाबलपराक्रमः।। महादेव्यायुधो वीरः प्रवणः शिवरूपकः ।। ४।।
yuyudhe'tha haristena mahābalaparākramaḥ|| mahādevyāyudho vīraḥ pravaṇaḥ śivarūpakaḥ || 4||

Samhita : 5

Adhyaya :   16

Shloka :   4

यष्ट्या गणाधिपस्सोथ जघानामरपुङ्गवान्।। हरिं च सहसा वीरश्शक्तिदत्तमहाबलः ।। ५ ।।
yaṣṭyā gaṇādhipassotha jaghānāmarapuṅgavān|| hariṃ ca sahasā vīraśśaktidattamahābalaḥ || 5 ||

Samhita : 5

Adhyaya :   16

Shloka :   5

सर्वेऽमरगणास्तत्र विकुंठितबला मुने ।। अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ।। ६ ।।
sarve'maragaṇāstatra vikuṃṭhitabalā mune || abhūvan viṣṇunā tena hatā yaṣṭyā parāṅmukhāḥ || 6 ||

Samhita : 5

Adhyaya :   16

Shloka :   6

शिवोपि सह सैन्येन युद्धं कृत्वा चिरं मुने ।। विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ।। ७।।
śivopi saha sainyena yuddhaṃ kṛtvā ciraṃ mune || vikarālaṃ ca taṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ || 7||

Samhita : 5

Adhyaya :   16

Shloka :   7

छलेनैव च हंतव्यो नान्यथा हन्यते पुनः ।। इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः।। ८।।
chalenaiva ca haṃtavyo nānyathā hanyate punaḥ || iti buddhiṃ samāsthāya sainyamadhye vyavasthitaḥ|| 8||

Samhita : 5

Adhyaya :   16

Shloka :   8

शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि।। विष्णौ चैवाथ संग्रामे आयाते सर्वदेवताः।। ९।।
śive dṛṣṭe tadā deve nirguṇe guṇarūpiṇi|| viṣṇau caivātha saṃgrāme āyāte sarvadevatāḥ|| 9||

Samhita : 5

Adhyaya :   16

Shloka :   9

गणाश्चैव महेशस्य महाहर्षं तदा ययुः।। सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम्।। 2.4.16.१०।।
gaṇāścaiva maheśasya mahāharṣaṃ tadā yayuḥ|| sarve parasparaṃ prītyā militvā cakrurutsavam|| 2.4.16.10||

Samhita : 5

Adhyaya :   16

Shloka :   10

अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ।। प्रथम पूजयामास विष्णुं सर्वसुखावहम् ।। ११ ।।
atha śaktisuto vīro vīragatyā svayaṣṭitaḥ || prathama pūjayāmāsa viṣṇuṃ sarvasukhāvaham || 11 ||

Samhita : 5

Adhyaya :   16

Shloka :   11

अहं च मोहयिष्यामि हन्यतां च त्वया विभो ।। छलं विना न वध्योऽयं तामसोयं दुरासदः ।। १२।।
ahaṃ ca mohayiṣyāmi hanyatāṃ ca tvayā vibho || chalaṃ vinā na vadhyo'yaṃ tāmasoyaṃ durāsadaḥ || 12||

Samhita : 5

Adhyaya :   16

Shloka :   12

इति कृत्वा मतिं तत्र सुसंमंत्र्य च शंभुना ।। आज्ञां प्राप्याऽभवच्छैवी विष्णुर्मोहपरायणः।। १३।।
iti kṛtvā matiṃ tatra susaṃmaṃtrya ca śaṃbhunā || ājñāṃ prāpyā'bhavacchaivī viṣṇurmohaparāyaṇaḥ|| 13||

Samhita : 5

Adhyaya :   16

Shloka :   13

शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ।। दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने।। १४।।
śaktidvayaṃ tathā līnaṃ hariṃ dṛṣṭvā tathāvidham || dattvā śaktibalaṃ tasmai gaṇeśāyābhavanmune|| 14||

Samhita : 5

Adhyaya :   16

Shloka :   14

शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितस्स्वयम् ।। परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः।। १५।।
śaktidvaye'tha saṃlīne yatra viṣṇuḥ sthitassvayam || parighaṃ kṣiptavāṃstatra gaṇeśo balavattaraḥ|| 15||

Samhita : 5

Adhyaya :   16

Shloka :   15

कृत्वा यत्नं किमप्यत्र वंचयामास तद्गतिम्।। शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ।। १६।।
kṛtvā yatnaṃ kimapyatra vaṃcayāmāsa tadgatim|| śivaṃ smṛtvā maheśānaṃ svaprabhuṃ bhaktavatsalam || 16||

Samhita : 5

Adhyaya :   16

Shloka :   16

एकतस्तन्मुखं दृष्ट्वा शंकरोप्याजगाम ह ।। स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ।। १७ ।।
ekatastanmukhaṃ dṛṣṭvā śaṃkaropyājagāma ha || svatriśūlaṃ samādāya sukruddho yuddhakāmyayā || 17 ||

Samhita : 5

Adhyaya :   16

Shloka :   17

स ददर्शागतं शंभुं शूलह्स्तं महेश्वरम् ।। हंतुकामं निजं वीरश्शिवापुत्रो महाबलः ।। १८ ।।
sa dadarśāgataṃ śaṃbhuṃ śūlahstaṃ maheśvaram || haṃtukāmaṃ nijaṃ vīraśśivāputro mahābalaḥ || 18 ||

Samhita : 5

Adhyaya :   16

Shloka :   18

शक्त्या जघान तं हस्ते स्मृत्वा मातृपदांबुजम् ।। स गणशो महावीरश्शिवशक्तिप्रवर्द्धितः ।। १९।।
śaktyā jaghāna taṃ haste smṛtvā mātṛpadāṃbujam || sa gaṇaśo mahāvīraśśivaśaktipravarddhitaḥ || 19||

Samhita : 5

Adhyaya :   16

Shloka :   19

त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ।। दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ।। 2.4.16.२० ।।
triśūlaṃ patitaṃ hastācchivasya paramātmanaḥ || dṛṣṭvā sadūtikastaṃ vai pinākaṃ dhanurādade || 2.4.16.20 ||

Samhita : 5

Adhyaya :   16

Shloka :   20

तमप्यपातयद्भूमौ परिघेण गणेश्वरः ।। हताः पंच तथा हस्ताः पञ्चभिश्शूलमाददे ।। २१ ।।
tamapyapātayadbhūmau parigheṇa gaṇeśvaraḥ || hatāḥ paṃca tathā hastāḥ pañcabhiśśūlamādade || 21 ||

Samhita : 5

Adhyaya :   16

Shloka :   21

अहो दुःखतरं नूनं संजातमधुना मम ।। भवेत्पुनर्गणानां किं भवाचारी जगाविति ।। २२।।
aho duḥkhataraṃ nūnaṃ saṃjātamadhunā mama || bhavetpunargaṇānāṃ kiṃ bhavācārī jagāviti || 22||

Samhita : 5

Adhyaya :   16

Shloka :   22

एतस्मिन्नंतरे वीरः परिघेण गणेश्वरः ।। जघान सगणान् देवान्शक्तिदत्तबलान्वितः ।। २३।।
etasminnaṃtare vīraḥ parigheṇa gaṇeśvaraḥ || jaghāna sagaṇān devānśaktidattabalānvitaḥ || 23||

Samhita : 5

Adhyaya :   16

Shloka :   23

गता दशदिशो देवास्सगणा. परिघार्द्दिताः।। न तस्थुस्समरे केपि तेनाद्भुतप्रहा रिणा।। २४।।
gatā daśadiśo devāssagaṇā. parighārdditāḥ|| na tasthussamare kepi tenādbhutaprahā riṇā|| 24||

Samhita : 5

Adhyaya :   16

Shloka :   24

विष्णुस्तं च गणं दृष्ट्वा धन्योयमिति चाब्रवीत्।। महाबलो महावीरो महाशूरो रणप्रियः ।। २५।।
viṣṇustaṃ ca gaṇaṃ dṛṣṭvā dhanyoyamiti cābravīt|| mahābalo mahāvīro mahāśūro raṇapriyaḥ || 25||

Samhita : 5

Adhyaya :   16

Shloka :   25

बहवो देवताश्चैव मया दृष्टास्तथा पुनः ।। दानवा बहवो दैत्या यक्षगंधर्वराक्षसाः ।। २६।।
bahavo devatāścaiva mayā dṛṣṭāstathā punaḥ || dānavā bahavo daityā yakṣagaṃdharvarākṣasāḥ || 26||

Samhita : 5

Adhyaya :   16

Shloka :   26

नैतेन गणनाथेन समतां यांति केपि च ।। त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः।। २७।।
naitena gaṇanāthena samatāṃ yāṃti kepi ca || trailokye'pyakhile tejo rūpaśauryaguṇādibhiḥ|| 27||

Samhita : 5

Adhyaya :   16

Shloka :   27

एवं संब्रुवतेऽमुष्मै परिघं भ्रामयन् स च ।। चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः।। २८।।
evaṃ saṃbruvate'muṣmai parighaṃ bhrāmayan sa ca || cikṣepa viṣṇave tatra śaktiputro gaṇeśvaraḥ|| 28||

Samhita : 5

Adhyaya :   16

Shloka :   28

चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् ।। तेन चक्रेण परिघो द्रुतं खंडीकृतस्तदा ।। २९।।
cakraṃ gṛhītvā hariṇā smṛtvā śivapadāmbujam || tena cakreṇa parigho drutaṃ khaṃḍīkṛtastadā || 29||

Samhita : 5

Adhyaya :   16

Shloka :   29

खंडं तु परिघस्यापि हरये प्राक्षिपद्गणः।। गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ।। 2.4.16.३०।।
khaṃḍaṃ tu parighasyāpi haraye prākṣipadgaṇaḥ|| gṛhītvā garuḍenāpi pakṣiṇā viphalīkṛtaḥ || 2.4.16.30||

Samhita : 5

Adhyaya :   16

Shloka :   30

एवं विचरितं कालं महावीरावुभावपि ।। विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ।। ३१।।
evaṃ vicaritaṃ kālaṃ mahāvīrāvubhāvapi || viṣṇuścāpi gaṇaścaiva yuyudhāte parasparam || 31||

Samhita : 5

Adhyaya :   16

Shloka :   31

पुनर्वीरवरश्शक्तिसुतस्स्मृतशिवो बली ।। गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ।। ३२।।
punarvīravaraśśaktisutassmṛtaśivo balī || gṛhītvā yaṣṭimatulāṃ tayā viṣṇuṃ jaghāna ha || 32||

Samhita : 5

Adhyaya :   16

Shloka :   32

अविषह्य प्रहारं तं स भूमौ निपपात ह ।। द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ।। ३३ ।।
aviṣahya prahāraṃ taṃ sa bhūmau nipapāta ha || drutamutthāya yuyudhe śivāputreṇa tena vai || 33 ||

Samhita : 5

Adhyaya :   16

Shloka :   33

एतदंतरमासाद्य शूलपाणिस्तथोत्तरे ।। आगत्य च त्रिशूलेन तच्छिरो निरकृंतत ।। ३४।।
etadaṃtaramāsādya śūlapāṇistathottare || āgatya ca triśūlena tacchiro nirakṛṃtata || 34||

Samhita : 5

Adhyaya :   16

Shloka :   34

छिन्ने शिरसि तस्यैव गणनाथस्य नारद ।। गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम्।। ३५।।
chinne śirasi tasyaiva gaṇanāthasya nārada || gaṇasainyaṃ devasainyamabhavacca suniścalam|| 35||

Samhita : 5

Adhyaya :   16

Shloka :   35

नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् ।। मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ।। ३६।।
nāradena tvayā''gatya devyai sarvaṃ niveditam || mānini śrūyatāṃ mānastyājyo naiva tvayādhunā || 36||

Samhita : 5

Adhyaya :   16

Shloka :   36

इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः ।। अविकारी सदा शंभुर्मनोगतिकरो मुनिः ।। ३७ ।।
ityuktvā'ntarhitastatra nārada tvaṃ kalipriyaḥ || avikārī sadā śaṃbhurmanogatikaro muniḥ || 37 ||

Samhita : 5

Adhyaya :   16

Shloka :   37

इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदन वर्णनं नाम षोडशोऽध्यायः ।। १६ ।।
iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśayuddhagaṇeśaśiraśchedana varṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||

Samhita : 5

Adhyaya :   16

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In