| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ॥ त्वद्वाचा युदकामोभूत्तेन बालेन नारद ॥ १॥
iti śrutvā maheśāno bhaktānugrahakārakaḥ .. tvadvācā yudakāmobhūttena bālena nārada .. 1..
विष्णुमाहूय संमंत्र्य बलेन महता युतः ॥ सामरस्सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ॥ २ ॥
viṣṇumāhūya saṃmaṃtrya balena mahatā yutaḥ .. sāmarassammukhastasyāpyabhūddevastrilocanaḥ .. 2 ..
देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ॥ महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः॥ ३॥
devāśca yuyudhustena smṛtvā śivapadāmbujam .. mahābalā mahotsāhāśśivasaddṛṣṭilokitāḥ.. 3..
युयुधेऽथ हरिस्तेन महाबलपराक्रमः॥ महादेव्यायुधो वीरः प्रवणः शिवरूपकः ॥ ४॥
yuyudhe'tha haristena mahābalaparākramaḥ.. mahādevyāyudho vīraḥ pravaṇaḥ śivarūpakaḥ .. 4..
यष्ट्या गणाधिपस्सोथ जघानामरपुङ्गवान्॥ हरिं च सहसा वीरश्शक्तिदत्तमहाबलः ॥ ५ ॥
yaṣṭyā gaṇādhipassotha jaghānāmarapuṅgavān.. hariṃ ca sahasā vīraśśaktidattamahābalaḥ .. 5 ..
सर्वेऽमरगणास्तत्र विकुंठितबला मुने ॥ अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ॥ ६ ॥
sarve'maragaṇāstatra vikuṃṭhitabalā mune .. abhūvan viṣṇunā tena hatā yaṣṭyā parāṅmukhāḥ .. 6 ..
शिवोपि सह सैन्येन युद्धं कृत्वा चिरं मुने ॥ विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ॥ ७॥
śivopi saha sainyena yuddhaṃ kṛtvā ciraṃ mune .. vikarālaṃ ca taṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ .. 7..
छलेनैव च हंतव्यो नान्यथा हन्यते पुनः ॥ इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः॥ ८॥
chalenaiva ca haṃtavyo nānyathā hanyate punaḥ .. iti buddhiṃ samāsthāya sainyamadhye vyavasthitaḥ.. 8..
शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि॥ विष्णौ चैवाथ संग्रामे आयाते सर्वदेवताः॥ ९॥
śive dṛṣṭe tadā deve nirguṇe guṇarūpiṇi.. viṣṇau caivātha saṃgrāme āyāte sarvadevatāḥ.. 9..
गणाश्चैव महेशस्य महाहर्षं तदा ययुः॥ सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम्॥ 2.4.16.१०॥
gaṇāścaiva maheśasya mahāharṣaṃ tadā yayuḥ.. sarve parasparaṃ prītyā militvā cakrurutsavam.. 2.4.16.10..
अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ॥ प्रथम पूजयामास विष्णुं सर्वसुखावहम् ॥ ११ ॥
atha śaktisuto vīro vīragatyā svayaṣṭitaḥ .. prathama pūjayāmāsa viṣṇuṃ sarvasukhāvaham .. 11 ..
अहं च मोहयिष्यामि हन्यतां च त्वया विभो ॥ छलं विना न वध्योऽयं तामसोयं दुरासदः ॥ १२॥
ahaṃ ca mohayiṣyāmi hanyatāṃ ca tvayā vibho .. chalaṃ vinā na vadhyo'yaṃ tāmasoyaṃ durāsadaḥ .. 12..
इति कृत्वा मतिं तत्र सुसंमंत्र्य च शंभुना ॥ आज्ञां प्राप्याऽभवच्छैवी विष्णुर्मोहपरायणः॥ १३॥
iti kṛtvā matiṃ tatra susaṃmaṃtrya ca śaṃbhunā .. ājñāṃ prāpyā'bhavacchaivī viṣṇurmohaparāyaṇaḥ.. 13..
शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ॥ दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने॥ १४॥
śaktidvayaṃ tathā līnaṃ hariṃ dṛṣṭvā tathāvidham .. dattvā śaktibalaṃ tasmai gaṇeśāyābhavanmune.. 14..
शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितस्स्वयम् ॥ परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः॥ १५॥
śaktidvaye'tha saṃlīne yatra viṣṇuḥ sthitassvayam .. parighaṃ kṣiptavāṃstatra gaṇeśo balavattaraḥ.. 15..
कृत्वा यत्नं किमप्यत्र वंचयामास तद्गतिम्॥ शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ॥ १६॥
kṛtvā yatnaṃ kimapyatra vaṃcayāmāsa tadgatim.. śivaṃ smṛtvā maheśānaṃ svaprabhuṃ bhaktavatsalam .. 16..
एकतस्तन्मुखं दृष्ट्वा शंकरोप्याजगाम ह ॥ स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ॥ १७ ॥
ekatastanmukhaṃ dṛṣṭvā śaṃkaropyājagāma ha .. svatriśūlaṃ samādāya sukruddho yuddhakāmyayā .. 17 ..
स ददर्शागतं शंभुं शूलह्स्तं महेश्वरम् ॥ हंतुकामं निजं वीरश्शिवापुत्रो महाबलः ॥ १८ ॥
sa dadarśāgataṃ śaṃbhuṃ śūlahstaṃ maheśvaram .. haṃtukāmaṃ nijaṃ vīraśśivāputro mahābalaḥ .. 18 ..
शक्त्या जघान तं हस्ते स्मृत्वा मातृपदांबुजम् ॥ स गणशो महावीरश्शिवशक्तिप्रवर्द्धितः ॥ १९॥
śaktyā jaghāna taṃ haste smṛtvā mātṛpadāṃbujam .. sa gaṇaśo mahāvīraśśivaśaktipravarddhitaḥ .. 19..
त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ॥ दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ॥ 2.4.16.२० ॥
triśūlaṃ patitaṃ hastācchivasya paramātmanaḥ .. dṛṣṭvā sadūtikastaṃ vai pinākaṃ dhanurādade .. 2.4.16.20 ..
तमप्यपातयद्भूमौ परिघेण गणेश्वरः ॥ हताः पंच तथा हस्ताः पञ्चभिश्शूलमाददे ॥ २१ ॥
tamapyapātayadbhūmau parigheṇa gaṇeśvaraḥ .. hatāḥ paṃca tathā hastāḥ pañcabhiśśūlamādade .. 21 ..
अहो दुःखतरं नूनं संजातमधुना मम ॥ भवेत्पुनर्गणानां किं भवाचारी जगाविति ॥ २२॥
aho duḥkhataraṃ nūnaṃ saṃjātamadhunā mama .. bhavetpunargaṇānāṃ kiṃ bhavācārī jagāviti .. 22..
एतस्मिन्नंतरे वीरः परिघेण गणेश्वरः ॥ जघान सगणान् देवान्शक्तिदत्तबलान्वितः ॥ २३॥
etasminnaṃtare vīraḥ parigheṇa gaṇeśvaraḥ .. jaghāna sagaṇān devānśaktidattabalānvitaḥ .. 23..
गता दशदिशो देवास्सगणा. परिघार्द्दिताः॥ न तस्थुस्समरे केपि तेनाद्भुतप्रहा रिणा॥ २४॥
gatā daśadiśo devāssagaṇā. parighārdditāḥ.. na tasthussamare kepi tenādbhutaprahā riṇā.. 24..
विष्णुस्तं च गणं दृष्ट्वा धन्योयमिति चाब्रवीत्॥ महाबलो महावीरो महाशूरो रणप्रियः ॥ २५॥
viṣṇustaṃ ca gaṇaṃ dṛṣṭvā dhanyoyamiti cābravīt.. mahābalo mahāvīro mahāśūro raṇapriyaḥ .. 25..
बहवो देवताश्चैव मया दृष्टास्तथा पुनः ॥ दानवा बहवो दैत्या यक्षगंधर्वराक्षसाः ॥ २६॥
bahavo devatāścaiva mayā dṛṣṭāstathā punaḥ .. dānavā bahavo daityā yakṣagaṃdharvarākṣasāḥ .. 26..
नैतेन गणनाथेन समतां यांति केपि च ॥ त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः॥ २७॥
naitena gaṇanāthena samatāṃ yāṃti kepi ca .. trailokye'pyakhile tejo rūpaśauryaguṇādibhiḥ.. 27..
एवं संब्रुवतेऽमुष्मै परिघं भ्रामयन् स च ॥ चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः॥ २८॥
evaṃ saṃbruvate'muṣmai parighaṃ bhrāmayan sa ca .. cikṣepa viṣṇave tatra śaktiputro gaṇeśvaraḥ.. 28..
चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् ॥ तेन चक्रेण परिघो द्रुतं खंडीकृतस्तदा ॥ २९॥
cakraṃ gṛhītvā hariṇā smṛtvā śivapadāmbujam .. tena cakreṇa parigho drutaṃ khaṃḍīkṛtastadā .. 29..
खंडं तु परिघस्यापि हरये प्राक्षिपद्गणः॥ गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ॥ 2.4.16.३०॥
khaṃḍaṃ tu parighasyāpi haraye prākṣipadgaṇaḥ.. gṛhītvā garuḍenāpi pakṣiṇā viphalīkṛtaḥ .. 2.4.16.30..
एवं विचरितं कालं महावीरावुभावपि ॥ विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ॥ ३१॥
evaṃ vicaritaṃ kālaṃ mahāvīrāvubhāvapi .. viṣṇuścāpi gaṇaścaiva yuyudhāte parasparam .. 31..
पुनर्वीरवरश्शक्तिसुतस्स्मृतशिवो बली ॥ गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ॥ ३२॥
punarvīravaraśśaktisutassmṛtaśivo balī .. gṛhītvā yaṣṭimatulāṃ tayā viṣṇuṃ jaghāna ha .. 32..
अविषह्य प्रहारं तं स भूमौ निपपात ह ॥ द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ॥ ३३ ॥
aviṣahya prahāraṃ taṃ sa bhūmau nipapāta ha .. drutamutthāya yuyudhe śivāputreṇa tena vai .. 33 ..
एतदंतरमासाद्य शूलपाणिस्तथोत्तरे ॥ आगत्य च त्रिशूलेन तच्छिरो निरकृंतत ॥ ३४॥
etadaṃtaramāsādya śūlapāṇistathottare .. āgatya ca triśūlena tacchiro nirakṛṃtata .. 34..
छिन्ने शिरसि तस्यैव गणनाथस्य नारद ॥ गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम्॥ ३५॥
chinne śirasi tasyaiva gaṇanāthasya nārada .. gaṇasainyaṃ devasainyamabhavacca suniścalam.. 35..
नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् ॥ मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ॥ ३६॥
nāradena tvayā''gatya devyai sarvaṃ niveditam .. mānini śrūyatāṃ mānastyājyo naiva tvayādhunā .. 36..
इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः ॥ अविकारी सदा शंभुर्मनोगतिकरो मुनिः ॥ ३७ ॥
ityuktvā'ntarhitastatra nārada tvaṃ kalipriyaḥ .. avikārī sadā śaṃbhurmanogatikaro muniḥ .. 37 ..
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदन वर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśayuddhagaṇeśaśiraśchedana varṇanaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In