| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् वद महाप्राज्ञ तद्वृत्तान्तेखिले श्रुते ॥ किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
brahman vada mahāprājña tadvṛttāntekhile śrute .. kimakārṣīnmahādevī śrotumicchāmi tattvataḥ .. 1 ..
ब्रह्मोवाच ।।
श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् ॥ चरितं जगदंबाया यज्जातं तदनंतरम् ॥ २॥
śrūyatāṃ muniśārdūla kathayāmyadya taddhruvam .. caritaṃ jagadaṃbāyā yajjātaṃ tadanaṃtaram .. 2..
मृदंगान्पटहांश्चैव गणाश्चावादयंस्तथा ॥ महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे ॥ ३॥
mṛdaṃgānpaṭahāṃścaiva gaṇāścāvādayaṃstathā .. mahotsavaṃ tadā cakrurhate tasmingaṇādhipe .. 3..
शिवोपि तच्छिरश्छित्वा यावद्दुःखमुपाददे ॥ तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर ॥ ४ ॥
śivopi tacchiraśchitvā yāvadduḥkhamupādade .. tāvacca girijā devī cukrodhāti munīśvara .. 4 ..
किं करोमि क्व गच्छामि हाहादुःखमुपागतम् ॥ कथं दुःखं विनश्येतास्याऽतिदुखं ममाधुना ॥ ५ ॥
kiṃ karomi kva gacchāmi hāhāduḥkhamupāgatam .. kathaṃ duḥkhaṃ vinaśyetāsyā'tidukhaṃ mamādhunā .. 5 ..
मत्सुतो नाशितश्चाद्य देवेस्सर्वैर्गणैस्तथा ॥ सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम् ॥ ६ ॥
matsuto nāśitaścādya devessarvairgaṇaistathā .. sarvāṃstānnāśayiṣyāmi pralayaṃ vā karomyaham .. 6 ..
इत्येवं दुःखिता सा च शक्तीश्शतसहस्रशः ॥ निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी ॥ ७॥
ityevaṃ duḥkhitā sā ca śaktīśśatasahasraśaḥ .. nirmame tatkṣaṇaṃ kruddhā sarvalokamaheśvarī .. 7..
निर्मितास्ता नमस्कृत्य जगदंबां शिवां तदा ॥ जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति ॥ ८ ॥
nirmitāstā namaskṛtya jagadaṃbāṃ śivāṃ tadā .. jājvalyamānā hyavadanmātarādiśyatāmiti .. 8 ..
तच्छुत्वा शंभुशक्तिस्सा प्रकृतिः क्रोधतत्परा ॥ प्रत्युवाच तु तास्सर्वा महामाया मुनीश्वर ॥ ९ ॥
tacchutvā śaṃbhuśaktissā prakṛtiḥ krodhatatparā .. pratyuvāca tu tāssarvā mahāmāyā munīśvara .. 9 ..
देव्युवाच ।।
हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः ॥ प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा ॥ 2.4.17.१० ॥
he śaktayo'dhunā devyo yuṣmābhirmannideśataḥ .. pralayaścātra karttavyo nātra kāryā vicāraṇā .. 2.4.17.10 ..
देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा ॥ अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात् ॥ ११॥
devāṃścaiva ṛṣīṃścaiva yakṣarākṣasakāṃstathā .. asmadīyānparāṃścaiva sakhyo bhakṣata vai haṭhāt .. 11..
ब्रह्मोवाच ।।
तदाज्ञप्ताश्च तास्सर्वाश्शक्तयः क्रोधतत्पराः ॥ देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः ॥ १२ ॥
tadājñaptāśca tāssarvāśśaktayaḥ krodhatatparāḥ .. devādīnāṃ ca sarveṣāṃ saṃhāraṃ kartumudyatāḥ .. 12 ..
यथा च तृणसंहारमनलः कुरुते तथा ॥ एवं ताश्शक्तयस्सर्वास्संहारं कर्तुमुद्यताः ॥ १३॥
yathā ca tṛṇasaṃhāramanalaḥ kurute tathā .. evaṃ tāśśaktayassarvāssaṃhāraṃ kartumudyatāḥ .. 13..
गणपो वाथ विष्णुर्वा ब्रह्मा वा शंकरस्तथा ॥ इन्द्रो वा यक्षराजो वा स्कंदो वा सूर्य एव वा ॥ १४॥
gaṇapo vātha viṣṇurvā brahmā vā śaṃkarastathā .. indro vā yakṣarājo vā skaṃdo vā sūrya eva vā .. 14..
सर्वेषां चैव संहारं कुर्वंति स्म निरंतरम् ॥ यत्रयत्र तु दृश्येत तत्रतत्रापि शक्तयः ॥ १५॥
sarveṣāṃ caiva saṃhāraṃ kurvaṃti sma niraṃtaram .. yatrayatra tu dṛśyeta tatratatrāpi śaktayaḥ .. 15..
कराली कुब्जका खंजा लंबशीर्षा ह्यनेकशः ॥ हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा ॥ १६॥
karālī kubjakā khaṃjā laṃbaśīrṣā hyanekaśaḥ .. haste dhṛtvā tu devāṃśca mukhe caivākṣipaṃstadā .. 16..
तं संहारं तदा दृष्ट्वा हरो ब्रह्मा तथा हरिः ॥ इन्द्रादयोऽखिलाः देवा गणाश्च ऋषयस्तथा ॥ १७ ॥
taṃ saṃhāraṃ tadā dṛṣṭvā haro brahmā tathā hariḥ .. indrādayo'khilāḥ devā gaṇāśca ṛṣayastathā .. 17 ..
किं करिष्यति सा देवी संहारं वाप्यकालतः ॥ इति संशयमापन्ना जीवनाशा हताऽभवत् ॥ १८ ॥
kiṃ kariṣyati sā devī saṃhāraṃ vāpyakālataḥ .. iti saṃśayamāpannā jīvanāśā hatā'bhavat .. 18 ..
सर्वे च मिलिताश्चेमे कि कर्त्तव्यं विचिंत्यताम् ॥ एवं विचारयन्तस्ते तूर्णमूचुः परस्परम् ॥ १९॥
sarve ca militāśceme ki karttavyaṃ viciṃtyatām .. evaṃ vicārayantaste tūrṇamūcuḥ parasparam .. 19..
यदा च गिरिजा देवी प्रसन्ना हि भवेदिह ॥ तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटियत्नतः ॥ 2.4.17.२० ॥
yadā ca girijā devī prasannā hi bhavediha .. tadā caiva bhavetsvāsthyaṃ nānyathā koṭiyatnataḥ .. 2.4.17.20 ..
शिवोपि दुःखमापन्नो लौकिकीं गतिमाश्रितः ॥ मोहयन्सकलांस्तत्र नानालीलाविशारदः ॥ २१॥
śivopi duḥkhamāpanno laukikīṃ gatimāśritaḥ .. mohayansakalāṃstatra nānālīlāviśāradaḥ .. 21..
सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा ॥ शिवा क्रोधमयी साक्षाद्गंतुं न पुर उत्सहेत् ॥ । २२ ॥
sarveṣāṃ caiva devānāṃ kaṭirbhagnā yadā tadā .. śivā krodhamayī sākṣādgaṃtuṃ na pura utsahet .. . 22 ..
स्वीयो वा परकीयो वा देवो वा दानवोपि वा ॥ गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः ॥ २३ ॥
svīyo vā parakīyo vā devo vā dānavopi vā .. gaṇo vāpi ca dikpālo yakṣo vā kinnaro muniḥ .. 23 ..
विष्णुर्वापि तथा ब्रह्मा शंकरश्च तथा प्रभुः ॥ न कश्चिद्गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने ॥ २४॥
viṣṇurvāpi tathā brahmā śaṃkaraśca tathā prabhuḥ .. na kaścidgirijāgre ca sthātuṃ śakto'bhavanmune .. 24..
जाज्वल्यमानं तत्तेजस्सर्वतोदाहि तेऽखिलाः ॥ दृष्ट्वा भीततरा आसन् सर्वे दूरतरं स्थिताः ॥ २५॥
jājvalyamānaṃ tattejassarvatodāhi te'khilāḥ .. dṛṣṭvā bhītatarā āsan sarve dūrataraṃ sthitāḥ .. 25..
एतस्मिन्समये तत्र नारदो दिव्यदर्शनः ॥ आगतस्त्वं मुने देवगणानां सुखहेतवे ॥ २६॥
etasminsamaye tatra nārado divyadarśanaḥ .. āgatastvaṃ mune devagaṇānāṃ sukhahetave .. 26..
ब्रह्माणं मां भवं विष्णुं शंकरं च प्रणम्य साः ॥ समागत्य मिलित्वोचे विचार्य कार्यमेव वा ॥ २७॥
brahmāṇaṃ māṃ bhavaṃ viṣṇuṃ śaṃkaraṃ ca praṇamya sāḥ .. samāgatya militvoce vicārya kāryameva vā .. 27..
सर्वे संमंत्रयां चक्रुस्त्वया देवा महात्मना ॥ दुःखशांतिः कथं स्याद्वै समूचुस्तत एव ते ॥ २८॥
sarve saṃmaṃtrayāṃ cakrustvayā devā mahātmanā .. duḥkhaśāṃtiḥ kathaṃ syādvai samūcustata eva te .. 28..
यावच्च गिरिजा देवी कृपां नैव करिष्यति॥ तावन्नैव सुखं स्याद्वै नात्र कार्या विचारणा॥ २९॥
yāvacca girijā devī kṛpāṃ naiva kariṣyati.. tāvannaiva sukhaṃ syādvai nātra kāryā vicāraṇā.. 29..
ऋषयो हि त्वदाद्याश्च गतास्ते वै शिवान्तिकम्॥ सर्वे प्रसादयामासुः क्रोधशान्त्यै तदा शिवाम् ॥ 2.4.17.३०॥
ṛṣayo hi tvadādyāśca gatāste vai śivāntikam.. sarve prasādayāmāsuḥ krodhaśāntyai tadā śivām .. 2.4.17.30..
पुनः पुनः प्रणेमुश्च स्तुत्वा स्तोत्रैरनेकशः ॥ सर्वे प्रसादयन्प्रीत्या प्रोचुर्देवगणाज्ञया॥ ३१॥
punaḥ punaḥ praṇemuśca stutvā stotrairanekaśaḥ .. sarve prasādayanprītyā procurdevagaṇājñayā.. 31..
सुरर्षय ऊचुः ।।
जगदम्ब नमस्तुभ्यं शिवायै ते नमोस्तु ते ॥ चंडिकायै नमस्तुभ्यं कल्याण्यै ते नमोस्तु ते ॥ ३२॥
jagadamba namastubhyaṃ śivāyai te namostu te .. caṃḍikāyai namastubhyaṃ kalyāṇyai te namostu te .. 32..
आदिशक्तिस्त्वमेवांब सर्वसृष्टिकरी सदा॥ त्वमेव पालिनी शक्तिस्त्वमेव प्रलयंकरी ॥ ३३॥
ādiśaktistvamevāṃba sarvasṛṣṭikarī sadā.. tvameva pālinī śaktistvameva pralayaṃkarī .. 33..
प्रसन्ना भव देवेशि शांतिं कुरु नमोस्तु ते॥ सर्वं हि विकलं देवि त्रिजगत्तव कोपतः॥ ३४॥
prasannā bhava deveśi śāṃtiṃ kuru namostu te.. sarvaṃ hi vikalaṃ devi trijagattava kopataḥ.. 34..
ब्रह्मोवाच ।।
एवं स्तुता परा देवी ऋषिभिश्च त्वदादिभिः ॥ क्रुद्धदृष्ट्या तदा ताश्च किंचिन्नोवाच सा शिवा ॥ ३५॥
evaṃ stutā parā devī ṛṣibhiśca tvadādibhiḥ .. kruddhadṛṣṭyā tadā tāśca kiṃcinnovāca sā śivā .. 35..
तदा च ऋषयस्सर्वे नत्वा तच्चरणांबुजम् ॥ पुनरूचुश्शिवां भक्त्या कृतांजलिपुटाश्शनैः ॥ ३६ ॥
tadā ca ṛṣayassarve natvā taccaraṇāṃbujam .. punarūcuśśivāṃ bhaktyā kṛtāṃjalipuṭāśśanaiḥ .. 36 ..
ऋषय ऊचुः ॥ क्षम्यतां देवि संहारो जाय तेऽधुना ॥ तव स्वामी स्थितश्चात्र पश्य पश्य तमंबिके ॥ ३७॥
ṛṣaya ūcuḥ .. kṣamyatāṃ devi saṃhāro jāya te'dhunā .. tava svāmī sthitaścātra paśya paśya tamaṃbike .. 37..
वयं के च इमे देवा विष्णुब्रह्मादयस्तथा ॥ प्रजाश्च भवदीयाश्च कृतांजलिपुटाः स्थिताः ॥ ३८॥
vayaṃ ke ca ime devā viṣṇubrahmādayastathā .. prajāśca bhavadīyāśca kṛtāṃjalipuṭāḥ sthitāḥ .. 38..
क्षंतव्यश्चापराधो वै सर्वेषां परमेश्वरि ॥ सर्वे हि विकलाश्चाद्य शांतिं तेषां शिवे कुरु ॥ ३९ ॥
kṣaṃtavyaścāparādho vai sarveṣāṃ parameśvari .. sarve hi vikalāścādya śāṃtiṃ teṣāṃ śive kuru .. 39 ..
ब्रह्मोवाच ।।
इत्युक्त्वा ऋषयस्सर्वे सुदीनतरमाकुलाः ॥ संतस्थिरे चंडिकाग्रे कृतांजलिपुटास्तदा ॥ 2.4.17.४०॥
ityuktvā ṛṣayassarve sudīnataramākulāḥ .. saṃtasthire caṃḍikāgre kṛtāṃjalipuṭāstadā .. 2.4.17.40..
एवं श्रुत्वा वचस्तेषां प्रसन्ना चंडिकाऽभवत् ॥ प्रत्युवाच ऋषींस्तान्वै करुणाविष्टमानसा ॥ ४१॥
evaṃ śrutvā vacasteṣāṃ prasannā caṃḍikā'bhavat .. pratyuvāca ṛṣīṃstānvai karuṇāviṣṭamānasā .. 41..
देव्युवाच ।।
मत्पुत्रो यदि जीवेत तदा संहरणं नहि ॥ यथा हि भवतां मध्ये पूज्योऽयं च भविष्यति ॥ ४२॥
matputro yadi jīveta tadā saṃharaṇaṃ nahi .. yathā hi bhavatāṃ madhye pūjyo'yaṃ ca bhaviṣyati .. 42..
सर्वाध्यक्षो भवेदद्य यूयं कुरुत तद्यदि ॥ तदा शांतिर्भवेल्लोके नान्यथा सुखमाप्स्यथ ॥ ४३॥
sarvādhyakṣo bhavedadya yūyaṃ kuruta tadyadi .. tadā śāṃtirbhavelloke nānyathā sukhamāpsyatha .. 43..
।। ब्रह्मोवाच ।।
इत्युक्तास्ते तदा सर्वे ऋषयो युष्मदादयः ॥ तेभ्यो देवेभ्य आगत्य सर्वं वृत्तं न्यवेदयन् ॥ ४४॥
ityuktāste tadā sarve ṛṣayo yuṣmadādayaḥ .. tebhyo devebhya āgatya sarvaṃ vṛttaṃ nyavedayan .. 44..
ते च सर्वे तथा श्रुत्वा शंकराय न्यवेदयन् ॥ नत्वा प्रांजलयो दीनाः शक्रप्रभृतयस्सुराः ॥ ४५॥
te ca sarve tathā śrutvā śaṃkarāya nyavedayan .. natvā prāṃjalayo dīnāḥ śakraprabhṛtayassurāḥ .. 45..
प्रोवाचेति सुराञ्छ्रुत्वा शिवश्चापि तथा पुनः ॥ कर्त्तव्यं च तथा सर्वलोकस्वास्थ्यं भवेदिह॥ ४६॥
provāceti surāñchrutvā śivaścāpi tathā punaḥ .. karttavyaṃ ca tathā sarvalokasvāsthyaṃ bhavediha.. 46..
उत्तरस्यां पुनर्यात प्रथमं यो मिलेदिह॥ तच्छिरश्च समाहृत्य योजनीयं कलेवरे ॥ ॥ ४७ ॥
uttarasyāṃ punaryāta prathamaṃ yo milediha.. tacchiraśca samāhṛtya yojanīyaṃ kalevare .. .. 47 ..
।। ब्रह्मोवाच ।।
ततस्तैस्तत्कृतं सर्वं शिवाज्ञाप्रतिपालकैः ॥ कलेवरं समानीय प्रक्षाल्य विधिवच्च तत् ॥ ४८॥
tatastaistatkṛtaṃ sarvaṃ śivājñāpratipālakaiḥ .. kalevaraṃ samānīya prakṣālya vidhivacca tat .. 48..
पूजयित्वा पुनस्ते वै गताश्चोदङ्मुखास्तदा ॥ प्रथमं मिलितस्तत्र हस्ती चाप्येकदंतकः ॥ ४९ ॥
pūjayitvā punaste vai gatāścodaṅmukhāstadā .. prathamaṃ militastatra hastī cāpyekadaṃtakaḥ .. 49 ..
तच्छिरश्च तदा नीत्वा तत्र तेऽयोजयन् ध्रुवम् ॥ संयोज्य देवतास्सर्वाः शिवं विष्णुं विधिं तदा ॥ 2.4.17.५० ॥
tacchiraśca tadā nītvā tatra te'yojayan dhruvam .. saṃyojya devatāssarvāḥ śivaṃ viṣṇuṃ vidhiṃ tadā .. 2.4.17.50 ..
प्रणम्य वचनं प्रोचुर्भवदुक्तं कृतं च नः ॥ अनंतरं च तत्कार्यं भवताद्भवशेषितम् ॥ ५१ ॥
praṇamya vacanaṃ procurbhavaduktaṃ kṛtaṃ ca naḥ .. anaṃtaraṃ ca tatkāryaṃ bhavatādbhavaśeṣitam .. 51 ..
ब्रह्मोवाच ।।
ततस्ते तु विरेजुश्च पार्षदाश्च सुराः सुखम् ॥ अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥ ५२ ॥
tataste tu virejuśca pārṣadāśca surāḥ sukham .. atha tadvacanaṃ śrutvā śivoktaṃ paryapālayan .. 52 ..
अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥ ५२ ॥ ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ॥
atha tadvacanaṃ śrutvā śivoktaṃ paryapālayan .. 52 .. ūcuste ca tadā tatra brahmaviṣṇusurāstathā ..
ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ॥ प्रणम्येशं शिवं देवं स्वप्रभुं गुणवर्जितम् ॥ ५३ ॥
ūcuste ca tadā tatra brahmaviṣṇusurāstathā .. praṇamyeśaṃ śivaṃ devaṃ svaprabhuṃ guṇavarjitam .. 53 ..
यस्मात्त्वत्तेजसस्सर्वे वयं जाता महात्मनः ॥ त्वत्तेजस्तत्समायातु वेदमंत्राभियोगतः ॥ ५४॥
yasmāttvattejasassarve vayaṃ jātā mahātmanaḥ .. tvattejastatsamāyātu vedamaṃtrābhiyogataḥ .. 54..
इत्येवमभिमंत्रेण मंत्रितं जलमुत्तमम्॥ स्मृत्वा शिवं समेतास्ते चिक्षिपुस्तत्कलेवरे ॥ ९५॥
ityevamabhimaṃtreṇa maṃtritaṃ jalamuttamam.. smṛtvā śivaṃ sametāste cikṣipustatkalevare .. 95..
तज्जलस्पर्शमात्रेण चिद्युतो जीवितो द्रुतम् ॥ तदोत्तस्थौ सुप्त इव स बालश्च शिवेच्छया ॥ ५६ ॥
tajjalasparśamātreṇa cidyuto jīvito drutam .. tadottasthau supta iva sa bālaśca śivecchayā .. 56 ..
सुभगस्सुन्दरतरो गजवक्त्रस्सुरक्तकः ॥ प्रसन्नवदनश्चातिसुप्रभो ललिताकृतिः ॥ ५७ ॥
subhagassundarataro gajavaktrassuraktakaḥ .. prasannavadanaścātisuprabho lalitākṛtiḥ .. 57 ..
तं दृष्ट्वा जीवितं बालं शिवापुत्रं मुनीश्वर॥ सर्वे मुमुदिरे तत्र सर्वदुःखं क्षयं गतम् ॥ ५८॥
taṃ dṛṣṭvā jīvitaṃ bālaṃ śivāputraṃ munīśvara.. sarve mumudire tatra sarvaduḥkhaṃ kṣayaṃ gatam .. 58..
देव्यै संदर्शयामासुः सर्वे हर्षसमन्विताः ॥ जीवितं तनयं दृष्ट्वा देवी हृष्टतराभवत् ॥ ५९॥
devyai saṃdarśayāmāsuḥ sarve harṣasamanvitāḥ .. jīvitaṃ tanayaṃ dṛṣṭvā devī hṛṣṭatarābhavat .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशजीवनवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe gaṇeśajīvanavarṇanaṃ nāma saptadaśo'dhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In