Rudra Samhita - Kumar Khanda

Adhyaya - 18

Ganesha's marriage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर ।। ततः किमभवत्तत्र कृपया तद्वदाधुना ।। १ ।।
jīvite girijāputre devyā dṛṣṭe prajeśvara || tataḥ kimabhavattatra kṛpayā tadvadādhunā || 1 ||

Samhita : 5

Adhyaya :   18

Shloka :   1

जीविते गिरिजापुत्रे देव्या दृष्टे मुनीश्वर ।। यज्जातं तच्छृणुष्वाद्य वच्मि ते महदुत्सवम् ।। २।।
jīvite girijāputre devyā dṛṣṭe munīśvara || yajjātaṃ tacchṛṇuṣvādya vacmi te mahadutsavam || 2||

Samhita : 5

Adhyaya :   18

Shloka :   2

जीवितस्स शिवापुत्रो निर्व्यग्रो विकृतो मुने।। अभिषिक्तस्तदा देवैर्गणाध्यक्षैर्गजाननः ।। ३।।
jīvitassa śivāputro nirvyagro vikṛto mune|| abhiṣiktastadā devairgaṇādhyakṣairgajānanaḥ || 3||

Samhita : 5

Adhyaya :   18

Shloka :   3

दृष्ट्वा स्वतनयं देवी शिवा हर्षसमन्विता ।। गृहीत्वा बालकं दोर्भ्यां प्रमुदा परिषस्वजे।। ४ ।।
dṛṣṭvā svatanayaṃ devī śivā harṣasamanvitā || gṛhītvā bālakaṃ dorbhyāṃ pramudā pariṣasvaje|| 4 ||

Samhita : 5

Adhyaya :   18

Shloka :   4

वस्त्राणि विविधानीह नानालंकरणानि च ।। ददौ प्रीत्या गणेशाय स्वपुत्राय मुदांबिका ।। ५ ।।
vastrāṇi vividhānīha nānālaṃkaraṇāni ca || dadau prītyā gaṇeśāya svaputrāya mudāṃbikā || 5 ||

Samhita : 5

Adhyaya :   18

Shloka :   5

पूजयित्वा तया देव्या सिद्धिभिश्चाप्यनेकशः ।। करेण स्पर्शितस्सोथ सर्वदुःखहरेण वै ।। ६।।
pūjayitvā tayā devyā siddhibhiścāpyanekaśaḥ || kareṇa sparśitassotha sarvaduḥkhahareṇa vai || 6||

Samhita : 5

Adhyaya :   18

Shloka :   6

पूजयित्वा सुतं देवी मुखमाचुम्ब्य शांकरी ।। वरान्ददौ तदा प्रीत्या जातस्त्वं दुःखितोऽधुना ।। ७ ।।
pūjayitvā sutaṃ devī mukhamācumbya śāṃkarī || varāndadau tadā prītyā jātastvaṃ duḥkhito'dhunā || 7 ||

Samhita : 5

Adhyaya :   18

Shloka :   7

धन्योसि कृतकृत्योसि पूर्वपूज्यो भवाधुना ।। सर्वेषाममराणां वै सर्वदा दुःखवर्जितः ।। ८ ।।
dhanyosi kṛtakṛtyosi pūrvapūjyo bhavādhunā || sarveṣāmamarāṇāṃ vai sarvadā duḥkhavarjitaḥ || 8 ||

Samhita : 5

Adhyaya :   18

Shloka :   8

आनने तव सिन्दूरं दृश्यते सांप्रतं यदि ।। तस्मात्त्वं पूजनीयोसि सिन्दूरेण सदा नरैः ।। ९ ।।
ānane tava sindūraṃ dṛśyate sāṃprataṃ yadi || tasmāttvaṃ pūjanīyosi sindūreṇa sadā naraiḥ || 9 ||

Samhita : 5

Adhyaya :   18

Shloka :   9

पुष्पैर्वा चन्दनैर्वापि गन्धेनैव शुभेन च ।। नैवेद्ये सुरम्येण नीराजेन विधानतः ।। 2.4.18.१० ।।
puṣpairvā candanairvāpi gandhenaiva śubhena ca || naivedye suramyeṇa nīrājena vidhānataḥ || 2.4.18.10 ||

Samhita : 5

Adhyaya :   18

Shloka :   10

तांम्बूलैरथ दानैश्च तथा प्रक्रमणैरपि ।। नमस्कारविधानेन पूजां यस्ते विधास्यति ।। ११ ।।
tāṃmbūlairatha dānaiśca tathā prakramaṇairapi || namaskāravidhānena pūjāṃ yaste vidhāsyati || 11 ||

Samhita : 5

Adhyaya :   18

Shloka :   11

तस्य वै सकला सिद्धिर्भविष्यति न संशयः ।। विघ्नान्यनेकरूपाणि क्षयं यास्यंत्यसंशयम् ।। १२ ।।
tasya vai sakalā siddhirbhaviṣyati na saṃśayaḥ || vighnānyanekarūpāṇi kṣayaṃ yāsyaṃtyasaṃśayam || 12 ||

Samhita : 5

Adhyaya :   18

Shloka :   12

ब्रह्मोवाच ।।
इत्युक्त्वा च तदा देवी स्वपुत्रं तं महेश्वरो ।। नानावस्तुभिरुत्कृष्टं पुनरप्यर्चयत्तथा ।। १३ ।।
ityuktvā ca tadā devī svaputraṃ taṃ maheśvaro || nānāvastubhirutkṛṣṭaṃ punarapyarcayattathā || 13 ||

Samhita : 5

Adhyaya :   18

Shloka :   13

ततस्स्वास्थ्यं च देवानां गणानां च विशेषतः ।। गिरिजाकृपया विप्र जातं तत्क्षणमात्रतः ।। १४ ।।
tatassvāsthyaṃ ca devānāṃ gaṇānāṃ ca viśeṣataḥ || girijākṛpayā vipra jātaṃ tatkṣaṇamātrataḥ || 14 ||

Samhita : 5

Adhyaya :   18

Shloka :   14

एतस्मिंश्च क्षणे देवा वासवाद्याः शिवं मुदा।। स्तुत्वा प्रसाद्य तं देवं भक्ता निन्युः शिवांतिकम् ।। १५।।
etasmiṃśca kṣaṇe devā vāsavādyāḥ śivaṃ mudā|| stutvā prasādya taṃ devaṃ bhaktā ninyuḥ śivāṃtikam || 15||

Samhita : 5

Adhyaya :   18

Shloka :   15

संसाद्य गिरिशं पश्चादुत्संगे सन्न्यवेशयन् ।। बालकं तं महेशान्यास्त्रिजगत्सुखहेतवे ।। १६।।
saṃsādya giriśaṃ paścādutsaṃge sannyaveśayan || bālakaṃ taṃ maheśānyāstrijagatsukhahetave || 16||

Samhita : 5

Adhyaya :   18

Shloka :   16

शिवोपि तस्य शिरसि दत्त्वा स्वकरपंकजम् ।। उवाच वचनं देवान् पुत्रोऽयमिति मेऽपरः ।। १७।।
śivopi tasya śirasi dattvā svakarapaṃkajam || uvāca vacanaṃ devān putro'yamiti me'paraḥ || 17||

Samhita : 5

Adhyaya :   18

Shloka :   17

गणेशोपि तदोत्थाय नमस्कृत्य शिवाय वै ।। पार्वत्यै च नमस्कृत्य मह्यं वै विष्णवे तथा ।। १८।।
gaṇeśopi tadotthāya namaskṛtya śivāya vai || pārvatyai ca namaskṛtya mahyaṃ vai viṣṇave tathā || 18||

Samhita : 5

Adhyaya :   18

Shloka :   18

नारादाद्यानृषीन्सर्वान्सत्वास्थाय पुरोऽब्रवीत्।। क्षंतव्यश्चापराधो मे मानश्चैवेदृशो नृणाम्।। १९।।
nārādādyānṛṣīnsarvānsatvāsthāya puro'bravīt|| kṣaṃtavyaścāparādho me mānaścaivedṛśo nṛṇām|| 19||

Samhita : 5

Adhyaya :   18

Shloka :   19

अहं च शंकरश्चैव विष्णुश्चैते त्रयस्सुराः।। प्रत्यूचुर्युगपत्प्रीत्या ददतो वरमुत्तमम् ।। 2.4.18.२०।।
ahaṃ ca śaṃkaraścaiva viṣṇuścaite trayassurāḥ|| pratyūcuryugapatprītyā dadato varamuttamam || 2.4.18.20||

Samhita : 5

Adhyaya :   18

Shloka :   20

त्रयो वयं सुरवरा यथापूज्या जगत्त्रये।। तथायं गणनाथश्च सकलैः प्रतिपूज्यताम्।। २१।।
trayo vayaṃ suravarā yathāpūjyā jagattraye|| tathāyaṃ gaṇanāthaśca sakalaiḥ pratipūjyatām|| 21||

Samhita : 5

Adhyaya :   18

Shloka :   21

वयं च प्राकृताश्चायं प्राकृतः पूज्य एव च ।। गणेशो विघ्नहर्ता हि सर्वकामफलप्रदः ।। २२।।
vayaṃ ca prākṛtāścāyaṃ prākṛtaḥ pūjya eva ca || gaṇeśo vighnahartā hi sarvakāmaphalapradaḥ || 22||

Samhita : 5

Adhyaya :   18

Shloka :   22

एतत्पूजां पुरा कृत्वा पश्चात्पूज्या वयं नरैः ।। वयं च पूजितास्सर्वे नायं चापूजितो यदा।। २३।।
etatpūjāṃ purā kṛtvā paścātpūjyā vayaṃ naraiḥ || vayaṃ ca pūjitāssarve nāyaṃ cāpūjito yadā|| 23||

Samhita : 5

Adhyaya :   18

Shloka :   23

अस्मिन्नपूजिते देवाः परपूजाकृता यदि ।। तदा तत्फलहानिः स्यान्नात्र कार्या विचारणा ।। २४ ।।
asminnapūjite devāḥ parapūjākṛtā yadi || tadā tatphalahāniḥ syānnātra kāryā vicāraṇā || 24 ||

Samhita : 5

Adhyaya :   18

Shloka :   24

ब्रह्मोवाच ।।
इत्युक्त्वा स गणेशानो नानावस्तुभिरादरात् ।। शिवेन पूजितः पूर्वं विष्णुनानु प्रपूजितः ।। २५।।
ityuktvā sa gaṇeśāno nānāvastubhirādarāt || śivena pūjitaḥ pūrvaṃ viṣṇunānu prapūjitaḥ || 25||

Samhita : 5

Adhyaya :   18

Shloka :   25

ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः ।। सर्वैर्देवैर्गणैश्चैव पूजितः परया मुदा ।। २६।।
brahmaṇā ca mayā tatra pārvatyā ca prapūjitaḥ || sarvairdevairgaṇaiścaiva pūjitaḥ parayā mudā || 26||

Samhita : 5

Adhyaya :   18

Shloka :   26

सवैर्मिलित्वा तत्रैव ब्रह्मविष्णुहरादिभिः ।। सगणेशश्शिवातुष्ट्यै सर्वाध्यक्षो निवेदितः ।। २७ ।।
savairmilitvā tatraiva brahmaviṣṇuharādibhiḥ || sagaṇeśaśśivātuṣṭyai sarvādhyakṣo niveditaḥ || 27 ||

Samhita : 5

Adhyaya :   18

Shloka :   27

पुनश्चैव शिवेनास्मै सुप्रसन्नेन चेतसा ।। सर्वदा सुखदा लोके वरा दत्ता ह्यनेकशः ।। २८।।
punaścaiva śivenāsmai suprasannena cetasā || sarvadā sukhadā loke varā dattā hyanekaśaḥ || 28||

Samhita : 5

Adhyaya :   18

Shloka :   28

शिव उवाच ।।
हे गिरीन्द्रसुतापुत्र संतुष्टोहं न संशयः ।। मयि तुष्टे जगत्तुष्टं विरुद्धः कोपि नो भवेत् ।। २९ ।।
he girīndrasutāputra saṃtuṣṭohaṃ na saṃśayaḥ || mayi tuṣṭe jagattuṣṭaṃ viruddhaḥ kopi no bhavet || 29 ||

Samhita : 5

Adhyaya :   18

Shloka :   29

बालरूपोपि यस्मात्त्वं महाविक्रमकारकः ।। शक्तिपुत्रस्सुतेजस्वी तस्माद्भव सदा सुखी ।। 2.4.18.३०।।
bālarūpopi yasmāttvaṃ mahāvikramakārakaḥ || śaktiputrassutejasvī tasmādbhava sadā sukhī || 2.4.18.30||

Samhita : 5

Adhyaya :   18

Shloka :   30

त्वन्नाम विघ्नहंतृत्वे श्रेष्ठं चैव भवत्विति।। मम सर्वगणाध्यक्षः संपूज्यस्त्वं भवाधुना ।। ३१ ।।
tvannāma vighnahaṃtṛtve śreṣṭhaṃ caiva bhavatviti|| mama sarvagaṇādhyakṣaḥ saṃpūjyastvaṃ bhavādhunā || 31 ||

Samhita : 5

Adhyaya :   18

Shloka :   31

एवमुक्त्वा शंकरेण पूजाविधिरनेकशः ।। आशिषश्चाप्यनेका हि कृतास्तस्मिंस्तु तत्क्षणात् ।। ३२।।
evamuktvā śaṃkareṇa pūjāvidhiranekaśaḥ || āśiṣaścāpyanekā hi kṛtāstasmiṃstu tatkṣaṇāt || 32||

Samhita : 5

Adhyaya :   18

Shloka :   32

ततो देवगणाश्चैव गीत वाद्यं च नृत्यकम् ।। मुदा ते कारयामासुस्तथैवप्सरसां गणाः ।। ३३।।
tato devagaṇāścaiva gīta vādyaṃ ca nṛtyakam || mudā te kārayāmāsustathaivapsarasāṃ gaṇāḥ || 33||

Samhita : 5

Adhyaya :   18

Shloka :   33

पुनश्चैव वरो दत्तस्सुप्रसन्नेन शंभुना ।। तस्मै च गणनाथाय शिवेनैव महात्मना ।। ३४।।
punaścaiva varo dattassuprasannena śaṃbhunā || tasmai ca gaṇanāthāya śivenaiva mahātmanā || 34||

Samhita : 5

Adhyaya :   18

Shloka :   34

चतुर्थ्यां त्वं समुत्पन्नो भाद्रे मासि गणेश्वर ।। असिते च तथा पक्षे चंद्रस्योदयने शुभे ।। ३५ ।।
caturthyāṃ tvaṃ samutpanno bhādre māsi gaṇeśvara || asite ca tathā pakṣe caṃdrasyodayane śubhe || 35 ||

Samhita : 5

Adhyaya :   18

Shloka :   35

प्रथमे च तथा यामे गिरिजायास्सुचेतसः ।। आविर्बभूव ते रूपं यस्मात्ते व्रतमुत्तमम् ।३६।।
prathame ca tathā yāme girijāyāssucetasaḥ || āvirbabhūva te rūpaṃ yasmātte vratamuttamam |36||

Samhita : 5

Adhyaya :   18

Shloka :   36

तस्मात्तद्दिनमारभ्य तस्यामेव तिथौ मुदा ।। व्रतं कार्यं विशेषेण सर्वसिद्ध्यै सुशोभनम् ।। ३७ ।।
tasmāttaddinamārabhya tasyāmeva tithau mudā || vrataṃ kāryaṃ viśeṣeṇa sarvasiddhyai suśobhanam || 37 ||

Samhita : 5

Adhyaya :   18

Shloka :   37

यावत्पुनस्समायाति वर्षान्ते च चतुर्थिका ।। तावद्व्रतं च कर्तव्यं तव चैव ममाज्ञया ।। ३८।।
yāvatpunassamāyāti varṣānte ca caturthikā || tāvadvrataṃ ca kartavyaṃ tava caiva mamājñayā || 38||

Samhita : 5

Adhyaya :   18

Shloka :   38

संसारे सुखमिच्छन्ति येऽतुलं चाप्यनेकशः ।। त्वां पूजयन्तु ते भक्त्या चतुर्थ्यां विधिपूर्वकम् ।। ३९।।
saṃsāre sukhamicchanti ye'tulaṃ cāpyanekaśaḥ || tvāṃ pūjayantu te bhaktyā caturthyāṃ vidhipūrvakam || 39||

Samhita : 5

Adhyaya :   18

Shloka :   39

मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका ।। प्रातःस्नानं तदा कृत्वा व्रतं विप्रान्निवेदयेत ।। 2.4.18.४०।।
mārgaśīrṣe tathā māse ramā yā vai caturthikā || prātaḥsnānaṃ tadā kṛtvā vrataṃ viprānnivedayeta || 2.4.18.40||

Samhita : 5

Adhyaya :   18

Shloka :   40

दूर्वाभिः पूजनं कार्यमुपवासस्तथाविधः ।। रात्रेश्च प्रहरे जाते स्नात्वा संपूजयेन्नरः ।। ४१ ।।
dūrvābhiḥ pūjanaṃ kāryamupavāsastathāvidhaḥ || rātreśca prahare jāte snātvā saṃpūjayennaraḥ || 41 ||

Samhita : 5

Adhyaya :   18

Shloka :   41

मूर्तिं धातुमयीं कृत्वा प्रवालसंभवां तथा ।। श्वेतार्कसंभवां चापि मार्द्दिकां निर्मितां तथा।। ४२।।
mūrtiṃ dhātumayīṃ kṛtvā pravālasaṃbhavāṃ tathā || śvetārkasaṃbhavāṃ cāpi mārddikāṃ nirmitāṃ tathā|| 42||

Samhita : 5

Adhyaya :   18

Shloka :   42

प्रतिष्ठाप्य तदा तत्र पूजयेत्प्रयतः पुमान् ।। गंधैर्नानाविधैर्दिव्यैश्चन्दनैः पुष्पकैरिह ।। ४३।।
pratiṣṭhāpya tadā tatra pūjayetprayataḥ pumān || gaṃdhairnānāvidhairdivyaiścandanaiḥ puṣpakairiha || 43||

Samhita : 5

Adhyaya :   18

Shloka :   43

वितस्तिमात्रा दूर्वा च व्यंगा वै मूलवर्जिता ।। ईदृशानां तद्बलानां शतेनैकोत्तरेण ह ।। ४४ ।।
vitastimātrā dūrvā ca vyaṃgā vai mūlavarjitā || īdṛśānāṃ tadbalānāṃ śatenaikottareṇa ha || 44 ||

Samhita : 5

Adhyaya :   18

Shloka :   44

एकविंशतिकेनैव पूजयेत्प्रतिमां स्थिताम् ।। धूपैर्दीपैश्च नैवेद्यैर्विविधैर्गणनायकम् ।। ४५ ।।
ekaviṃśatikenaiva pūjayetpratimāṃ sthitām || dhūpairdīpaiśca naivedyairvividhairgaṇanāyakam || 45 ||

Samhita : 5

Adhyaya :   18

Shloka :   45

ताम्बूलाद्यर्घसद्द्रव्यैः प्रणिपत्य स्तवैस्तथा ।। त्वां तत्र पूजयित्वेत्थं बालचंद्रं च पूजयेत् ।। ४६ ।।
tāmbūlādyarghasaddravyaiḥ praṇipatya stavaistathā || tvāṃ tatra pūjayitvetthaṃ bālacaṃdraṃ ca pūjayet || 46 ||

Samhita : 5

Adhyaya :   18

Shloka :   46

पश्चाद्विप्रांश्च संपूज्य भोजयेन्मधुरैर्मुदा ।। स्वयं चैव ततो भुंज्यान्मधुरं लवणं विना ।। ४७।।
paścādviprāṃśca saṃpūjya bhojayenmadhurairmudā || svayaṃ caiva tato bhuṃjyānmadhuraṃ lavaṇaṃ vinā || 47||

Samhita : 5

Adhyaya :   18

Shloka :   47

विसर्जयेत्ततः पश्चान्नियमं सर्वमात्मनः ।। गणेशस्मरणं कुर्य्यात्संपूर्णं स्याद्व्रतं शुभम् ।। ४८।।
visarjayettataḥ paścānniyamaṃ sarvamātmanaḥ || gaṇeśasmaraṇaṃ kuryyātsaṃpūrṇaṃ syādvrataṃ śubham || 48||

Samhita : 5

Adhyaya :   18

Shloka :   48

एवं व्रतेन संपूर्णे वर्षे जाते नरस्तदा ।। उद्यापनविधिं कुर्याद्व्रतसम्पूर्त्तिहेतवे ।। ४९।।
evaṃ vratena saṃpūrṇe varṣe jāte narastadā || udyāpanavidhiṃ kuryādvratasampūrttihetave || 49||

Samhita : 5

Adhyaya :   18

Shloka :   49

द्वादश ब्राह्मणास्तत्र भोजनीया मदाज्ञया ।। कुंभमेकं च संस्थाप्य पूज्या मूर्तिस्त्वदीयिका ।। 2.4.18.५०।।
dvādaśa brāhmaṇāstatra bhojanīyā madājñayā || kuṃbhamekaṃ ca saṃsthāpya pūjyā mūrtistvadīyikā || 2.4.18.50||

Samhita : 5

Adhyaya :   18

Shloka :   50

स्थण्डिलेष्टपलं कृत्वा तदा वेदविधानतः ।। होमश्चैवात्र कर्तव्यो वित्तशाठ्यविवर्जितैः ।। ५१ ।।
sthaṇḍileṣṭapalaṃ kṛtvā tadā vedavidhānataḥ || homaścaivātra kartavyo vittaśāṭhyavivarjitaiḥ || 51 ||

Samhita : 5

Adhyaya :   18

Shloka :   51

स्त्रीद्वयं च तथा चात्र बटुकद्वयमादरात्।। भोजयेत्पूजयित्वा वै मूर्त्यग्रे विधिपूर्वकम् ।। ५२।।
strīdvayaṃ ca tathā cātra baṭukadvayamādarāt|| bhojayetpūjayitvā vai mūrtyagre vidhipūrvakam || 52||

Samhita : 5

Adhyaya :   18

Shloka :   52

निशि जागरणं कार्यं पुनः प्रातः प्रपूजयेत्।। विसर्जनं ततश्चैव पुनरागमनाय च ।। ५३।।
niśi jāgaraṇaṃ kāryaṃ punaḥ prātaḥ prapūjayet|| visarjanaṃ tataścaiva punarāgamanāya ca || 53||

Samhita : 5

Adhyaya :   18

Shloka :   53

बालकाच्चाशिषो ग्राह्यास्स्वस्तिवाचनमेव च ।। पुष्पांजलिं प्रदद्याच्च व्रतसंपूर्ण हेतवे।। ५४।।
bālakāccāśiṣo grāhyāssvastivācanameva ca || puṣpāṃjaliṃ pradadyācca vratasaṃpūrṇa hetave|| 54||

Samhita : 5

Adhyaya :   18

Shloka :   54

नमस्कारांस्ततः कृत्वा नानाकार्यं प्रकल्पयेत् ।। एवं व्रतं कृतं येन तस्येप्सितफलं भवेत् ।। ५५।।
namaskārāṃstataḥ kṛtvā nānākāryaṃ prakalpayet || evaṃ vrataṃ kṛtaṃ yena tasyepsitaphalaṃ bhavet || 55||

Samhita : 5

Adhyaya :   18

Shloka :   55

यो नित्यं श्रद्धया सार्द्धं पूजां चैव स्व शक्तितः ।। कुर्य्यात्तव गणेशान सर्वकामफलाप्तये ।। ५६।।
yo nityaṃ śraddhayā sārddhaṃ pūjāṃ caiva sva śaktitaḥ || kuryyāttava gaṇeśāna sarvakāmaphalāptaye || 56||

Samhita : 5

Adhyaya :   18

Shloka :   56

सिन्दूरैश्चन्दनैश्चैव तंडुलैः केतकैस्तथा ।। उपचारैरनेकैश्च पूजयेत्त्वां गणे श्वरम् ।। ५७।।
sindūraiścandanaiścaiva taṃḍulaiḥ ketakaistathā || upacārairanekaiśca pūjayettvāṃ gaṇe śvaram || 57||

Samhita : 5

Adhyaya :   18

Shloka :   57

एवं त्वां पूजयेयुर्ये भक्त्या नानोपचारतः ।। तेषां सिद्धिर्भवेन्नित्यं विघ्ननाशो भवेदिह ।। ५८।।
evaṃ tvāṃ pūjayeyurye bhaktyā nānopacārataḥ || teṣāṃ siddhirbhavennityaṃ vighnanāśo bhavediha || 58||

Samhita : 5

Adhyaya :   18

Shloka :   58

सर्वैर्वर्णैः प्रकर्त्तव्या स्त्रीभिश्चैव विशेषतः ।। उदयाभिमुखैश्चैव राजभिश्च विशेषतः ।। ५९।।
sarvairvarṇaiḥ prakarttavyā strībhiścaiva viśeṣataḥ || udayābhimukhaiścaiva rājabhiśca viśeṣataḥ || 59||

Samhita : 5

Adhyaya :   18

Shloka :   59

यं यं कामयते यो वै तंतमाप्नोति निश्चितम् ।। अतः कामयमानेन तेन सेव्यस्सदा भवान् ।। 2.4.18.६० ।।
yaṃ yaṃ kāmayate yo vai taṃtamāpnoti niścitam || ataḥ kāmayamānena tena sevyassadā bhavān || 2.4.18.60 ||

Samhita : 5

Adhyaya :   18

Shloka :   60

।। ब्रह्मोवाच ।।
शिवेनैव तदा प्रोक्तं गणेशाय महात्मने ।। तदानीं दैवतैश्चैव सर्वैश्च ऋषिसत्तमैः ।। ६१।।
śivenaiva tadā proktaṃ gaṇeśāya mahātmane || tadānīṃ daivataiścaiva sarvaiśca ṛṣisattamaiḥ || 61||

Samhita : 5

Adhyaya :   18

Shloka :   61

तथेत्युक्त्वा तु तैस्सर्वैर्गणैश्शंभुप्रियैर्मुने ।। पूजितो हि गणाधीशो विधिना परमेण सः।। ६२।।
tathetyuktvā tu taissarvairgaṇaiśśaṃbhupriyairmune || pūjito hi gaṇādhīśo vidhinā parameṇa saḥ|| 62||

Samhita : 5

Adhyaya :   18

Shloka :   62

ततश्चैव गणास्सर्वे प्रणेमुस्ते गणेश्वरम् ।। समानर्चुर्विशेषेण नानावस्तुभिरादरात् ।। ६३ ।।
tataścaiva gaṇāssarve praṇemuste gaṇeśvaram || samānarcurviśeṣeṇa nānāvastubhirādarāt || 63 ||

Samhita : 5

Adhyaya :   18

Shloka :   63

गिरिजायास्समुत्पन्नो यश्च हर्षो मुनीश्वर ।। चतुर्भिर्वदनैर्वै तमवर्ण्यं च कथं ब्रुवे ।। ६४ ।।
girijāyāssamutpanno yaśca harṣo munīśvara || caturbhirvadanairvai tamavarṇyaṃ ca kathaṃ bruve || 64 ||

Samhita : 5

Adhyaya :   18

Shloka :   64

देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।। जगुर्गंधर्वमुख्याश्च पुष्पवर्षं पपात ह ।। ६५ ।।
devaduṃdubhayo nedurnanṛtuścāpsarogaṇāḥ || jagurgaṃdharvamukhyāśca puṣpavarṣaṃ papāta ha || 65 ||

Samhita : 5

Adhyaya :   18

Shloka :   65

जगत्स्वास्थ्यं तदा प्राप गणाधीशे प्रतिष्ठिते।। महोत्सवो महानासीत्सर्वं दुःखं क्षयं गणम् ।। ६६।।
jagatsvāsthyaṃ tadā prāpa gaṇādhīśe pratiṣṭhite|| mahotsavo mahānāsītsarvaṃ duḥkhaṃ kṣayaṃ gaṇam || 66||

Samhita : 5

Adhyaya :   18

Shloka :   66

शिवाशिवौ च मोदेतां विशेषेणाति नारद ।। आसीत्सुमंगलं भूरि सर्वत्र सुखदायकम्।। ६७।।
śivāśivau ca modetāṃ viśeṣeṇāti nārada || āsītsumaṃgalaṃ bhūri sarvatra sukhadāyakam|| 67||

Samhita : 5

Adhyaya :   18

Shloka :   67

ततो देवगणाः सर्वे ऋषीणां च गणास्तथा ।। समागताश्च ये तत्र जग्मुस्ते तु शिवाज्ञया ।। ६८।।
tato devagaṇāḥ sarve ṛṣīṇāṃ ca gaṇāstathā || samāgatāśca ye tatra jagmuste tu śivājñayā || 68||

Samhita : 5

Adhyaya :   18

Shloka :   68

प्रशंसंतश्शिवा तत्र गणेशं च पुनः पुनः ।। शिवं चैव तथा स्तुत्वा कीदृशं युद्धमेव च।। ६९।।
praśaṃsaṃtaśśivā tatra gaṇeśaṃ ca punaḥ punaḥ || śivaṃ caiva tathā stutvā kīdṛśaṃ yuddhameva ca|| 69||

Samhita : 5

Adhyaya :   18

Shloka :   69

यदा सा गिरिजा देवी कोपहीना बभूव ह ।। शिवोऽपि गिरिजां तत्र पूर्ववत्संप्रपद्य ताम्।। 2.4.18.७०।।
yadā sā girijā devī kopahīnā babhūva ha || śivo'pi girijāṃ tatra pūrvavatsaṃprapadya tām|| 2.4.18.70||

Samhita : 5

Adhyaya :   18

Shloka :   70

चकार विविधं सौख्यं लोकानां हितकाम्यया।। स्वात्मारामोऽपि परमो भक्तकार्योद्यतः सदा ।। ७१।।
cakāra vividhaṃ saukhyaṃ lokānāṃ hitakāmyayā|| svātmārāmo'pi paramo bhaktakāryodyataḥ sadā || 71||

Samhita : 5

Adhyaya :   18

Shloka :   71

विष्णुश्च शिवमापृच्छ्य ब्रह्माहं तं तथैव हि ।। आगच्छाव स्वधामं च शिवौ संसेव्य भक्तितः ।। ७२ ।।
viṣṇuśca śivamāpṛcchya brahmāhaṃ taṃ tathaiva hi || āgacchāva svadhāmaṃ ca śivau saṃsevya bhaktitaḥ || 72 ||

Samhita : 5

Adhyaya :   18

Shloka :   72

नारद त्वं च भगवन्संगीय शिवयोर्यशः ।। आगमो भवनं स्वं च शिवौ पृष्ट्वा मुनीश्वर ।। ७३ ।।
nārada tvaṃ ca bhagavansaṃgīya śivayoryaśaḥ || āgamo bhavanaṃ svaṃ ca śivau pṛṣṭvā munīśvara || 73 ||

Samhita : 5

Adhyaya :   18

Shloka :   73

एतत्ते सर्वमाख्यातं मया वै शिवयोर्यशः ।। भवत्पृष्टेन विघ्नेश यशस्संमिश्रमादरात्।। ७४।।
etatte sarvamākhyātaṃ mayā vai śivayoryaśaḥ || bhavatpṛṣṭena vighneśa yaśassaṃmiśramādarāt|| 74||

Samhita : 5

Adhyaya :   18

Shloka :   74

इदं सुमंगलाख्यानं यः शृणोति सुसंयतः ।। सर्वमंगल संयुक्तस्स भवेन्मंगलालयः ।। ७५।।
idaṃ sumaṃgalākhyānaṃ yaḥ śṛṇoti susaṃyataḥ || sarvamaṃgala saṃyuktassa bhavenmaṃgalālayaḥ || 75||

Samhita : 5

Adhyaya :   18

Shloka :   75

अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ।। भायार्थी लभते भार्यां प्रजार्थी लभते प्रजाम्।। ७६।।
aputro labhate putraṃ nirdhano labhate dhanam || bhāyārthī labhate bhāryāṃ prajārthī labhate prajām|| 76||

Samhita : 5

Adhyaya :   18

Shloka :   76

आरोग्यं लभते रोगी सौभाग्यं दुर्भगो लभेत् ।। नष्टपुत्रं नष्टधनं प्रोषिता च पतिं लभेत् ।। ७७।।
ārogyaṃ labhate rogī saubhāgyaṃ durbhago labhet || naṣṭaputraṃ naṣṭadhanaṃ proṣitā ca patiṃ labhet || 77||

Samhita : 5

Adhyaya :   18

Shloka :   77

शोकाविष्टश्शोकहीनस्स भवेन्नात्र संशयः ।। इदं गाणेशमाख्यानं यस्य गेहे च तिष्ठति ।। ७८।।
śokāviṣṭaśśokahīnassa bhavennātra saṃśayaḥ || idaṃ gāṇeśamākhyānaṃ yasya gehe ca tiṣṭhati || 78||

Samhita : 5

Adhyaya :   18

Shloka :   78

सदा मंगलसंयुक्तस्स भवेन्नात्र संशयः ।। यात्राकाले च पुण्याहे यश्शृणोति समाहितः ।। सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ।। ७९ ।।
sadā maṃgalasaṃyuktassa bhavennātra saṃśayaḥ || yātrākāle ca puṇyāhe yaśśṛṇoti samāhitaḥ || sarvābhīṣṭaṃ sa labhate śrīgaṇeśaprasādataḥ || 79 ||

Samhita : 5

Adhyaya :   18

Shloka :   79

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशगणाधिपपदवीवर्णनं नामाष्टादशोऽध्यायः ।। १८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe gaṇeśagaṇādhipapadavīvarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||

Samhita : 5

Adhyaya :   18

Shloka :   80

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In