| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
देवदेव प्रजानाथ ततः किमभवद्विधे ॥ वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ॥ १॥
devadeva prajānātha tataḥ kimabhavadvidhe .. vadedānīṃ kṛpātastu śivalīlāsamanvitam .. 1..
।। ब्रह्मोवाच ।।
कृत्तिकाभिर्गृहीते वै तस्मिञ्शंभुसुते मुने ॥ कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ॥ २॥
kṛttikābhirgṛhīte vai tasmiñśaṃbhusute mune .. kaścitkālo vyatīyāya bubudhe na himādrijā .. 2..
तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा॥ उवाच स्वामिनं शंभुं देवदेवेश्वरं प्रभुम् ॥ ३ ॥ ॥
tasminnavasare durgā smerānanasaroruhā.. uvāca svāminaṃ śaṃbhuṃ devadeveśvaraṃ prabhum .. 3 .. ..
पार्वत्युवाच ।।
देवदेव महादेव शृणु मे वचनं शुभम् ॥ पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वर ॥ ४॥
devadeva mahādeva śṛṇu me vacanaṃ śubham .. pūrvapuṇyātibhāreṇa tvaṃ mayā prāpta īśvara .. 4..
कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ॥ रतिभंगः कृतो देवैस्तत्र मे भवता भव ॥ ५॥
kṛpayā yogiṣu śreṣṭho vihāraistatparo'bhavaḥ .. ratibhaṃgaḥ kṛto devaistatra me bhavatā bhava .. 5..
भूमौ निपतितं वीर्यं नोदरे मम ते विभो ॥ कुत्र यातं च तद्देव केन दैवेन निह्णुतम् ॥ ६ ॥
bhūmau nipatitaṃ vīryaṃ nodare mama te vibho .. kutra yātaṃ ca taddeva kena daivena nihṇutam .. 6 ..
कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ॥ मोघं यातं च किं किंवा शिशुर्जातश्च कुत्रचित् ॥ ७ ॥
kathaṃ matsvāmino vīryamamoghaṃ te maheśvara .. moghaṃ yātaṃ ca kiṃ kiṃvā śiśurjātaśca kutracit .. 7 ..
ब्रह्मोवाच ।।
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ॥ उवाच देवानाहूय मुनींश्चापि मुनीश्वर ॥ ८ ॥
pārvatīvacanaṃ śrutvā prahasya jagadīśvaraḥ .. uvāca devānāhūya munīṃścāpi munīśvara .. 8 ..
महेश्वर उवाच ।।
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ॥ अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ॥ ९ ॥ ॥
devāḥ śṛṇuta madvākyaṃ pārvatīvacanaṃ śrutam .. amoghaṃ kutra me vīryaṃ yātaṃ kena ca nihnutam .. 9 .. ..
सभयं नापतत्क्षिप्रं स चेद्दंडं न चार्हति ॥ शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ॥ 2.4.4.१० ॥
sabhayaṃ nāpatatkṣipraṃ sa ceddaṃḍaṃ na cārhati .. śaktau rājā na śāstā yaḥ prajābādhyaśca bhakṣakaḥ .. 2.4.4.10 ..
शंभोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ॥ ऊचुस्सर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः॥ ११॥
śaṃbhostadvacanaṃ śrutvā samālocya parasparam .. ūcussarve krameṇaiva trastāstu purataḥ prabhoḥ.. 11..
विष्णुरुवाच ।।
ते मिथ्यावादिनस्संतु भारते गुरुदारिकाः ॥ गुरुनिन्दारताश्शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ॥ १२॥
te mithyāvādinassaṃtu bhārate gurudārikāḥ .. gurunindāratāśśaśvattvadvīryaṃ yaiśca nihnutam .. 12..
ब्रह्मोवाच ।।
त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ॥ स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ॥ १३ ॥
tvadvīryaṃ nihnutaṃ yena puṇyakṣetre ca bhārate .. sa nā'nvito bhavettatra sevane pūjane tava .. 13 ..
लोकपाला ऊचुः ।।
त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ॥ भाजनं तस्य सोत्यन्तं तत्तपं कर्म संततिम् ॥ १४॥
tvadavīryaṃ nihnutaṃ yena pāpinā patitabhramāt .. bhājanaṃ tasya sotyantaṃ tattapaṃ karma saṃtatim .. 14..
देवा ऊचुः ।।
कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ॥ भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ॥ १५ ॥
kṛtvā pratijñāṃ yo mūḍho nā''pādayati pūrṇatām .. bhājanaṃ tasya pāpasya tvadvīryaṃ yena nihnutam .. 15 ..
देवपत्न्य ऊचुः ।।
या निदति स्वभर्तारं परं गच्छति पूरुषम् ॥ मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ॥ १६ ॥
yā nidati svabhartāraṃ paraṃ gacchati pūruṣam .. mātṛbandhuvihīnā ca tvadvīryaṃ nihnutaṃ yayā .. 16 ..
ब्रह्मोवाच ।।
देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ॥ कर्म्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ॥ १७॥
devānāṃ vacanaṃ śrutvā devadeveśvaro haraḥ .. karmmaṇāṃ sākṣiṇaścāha dharmādīnsabhayaṃ vacaḥ .. 17..
श्रीशिव उवाच ।।
देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ॥ तदमोघं भगवतो महेशस्य मम प्रभोः ॥ १८ ॥
devairna nihnutaṃ kena tadvīryaṃ nihnutaṃ dhruvam .. tadamoghaṃ bhagavato maheśasya mama prabhoḥ .. 18 ..
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ॥ युष्माकं निह्नुतं किम्वा किं ज्ञातुं वक्तुमर्हथ ॥ १९ ॥
yūyaṃ ca sākṣiṇo viśve satataṃ sarvakarmaṇām .. yuṣmākaṃ nihnutaṃ kimvā kiṃ jñātuṃ vaktumarhatha .. 19 ..
ब्रह्मोवाच ।।
ईश्वरस्य वचः श्रुत्वा सभायां कंपिताश्च ते ॥ परस्परं समालोक्य क्रमेणोचुः पुराः प्रभोः ॥ 2.4.4.२०॥
īśvarasya vacaḥ śrutvā sabhāyāṃ kaṃpitāśca te .. parasparaṃ samālokya krameṇocuḥ purāḥ prabhoḥ .. 2.4.4.20..
ब्रह्मोवाच ।।
रते तु तिष्ठतो वीर्यं पपात वसुधातले ॥ मया ज्ञातममोघं तच्छंकरस्य प्रकोपतः ॥ २१ ॥
rate tu tiṣṭhato vīryaṃ papāta vasudhātale .. mayā jñātamamoghaṃ tacchaṃkarasya prakopataḥ .. 21 ..
क्षितिरुवाच ।।
वीर्यं सोढुमशक्ताहं तद्वह्नो न्यक्षिपं पुरा ॥ अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षंतुमर्हसि ॥ २२ ॥
vīryaṃ soḍhumaśaktāhaṃ tadvahno nyakṣipaṃ purā .. ato'tra durvahaṃ brahmannabalāṃ kṣaṃtumarhasi .. 22 ..
वह्निरुवाच ।।
वीर्यं सोढुमशक्तोहं तव शंकर पर्वते ॥ कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम् ॥ २३ ॥
vīryaṃ soḍhumaśaktohaṃ tava śaṃkara parvate .. kailāse nyakṣipaṃ sadyaḥ kapotātmā sudussaham .. 23 ..
गिरिरुवाच ।।
वीर्यं सोढुमशक्तोऽहं तव शंकर लोकप ॥ गंगायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर ॥ २४ ॥
vīryaṃ soḍhumaśakto'haṃ tava śaṃkara lokapa .. gaṃgāyāṃ prākṣipaṃ sadyo dussahaṃ parameśvara .. 24 ..
गंगोवाच ।।
वीर्यं सोढुमशक्ताहं तव शंकर लोकप ॥ व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ॥ २५ ॥
vīryaṃ soḍhumaśaktāhaṃ tava śaṃkara lokapa .. vyākulā'ti prabho nātha nyakṣipaṃ śarakānane .. 25 ..
वायुरुवाच ।।
शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ॥ अतीव सुन्दरश्शम्भो स्वर्नद्याः पावने तटे ॥ २६ ॥
śareṣu patitaṃ vīryaṃ sadyo bālo babhūva ha .. atīva sundaraśśambho svarnadyāḥ pāvane taṭe .. 26 ..
सूर्य उवाच ।।
रुदंतं बालकं दृष्ट्वा गममस्ताचलं प्रभो ॥ प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ॥ २७ ॥
rudaṃtaṃ bālakaṃ dṛṣṭvā gamamastācalaṃ prabho .. preritaḥ kālacakreṇa niśāyāṃ sthātumakṣamaḥ .. 27 ..
चन्द्र उवाच ॥ रुदंतं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ॥ जगाम स्वालयं शंभो गच्छन्बदरिकाश्रमम्॥ २८॥
candra uvāca .. rudaṃtaṃ bālakaṃ prāpya gṛhītvā kṛttikāgaṇaḥ .. jagāma svālayaṃ śaṃbho gacchanbadarikāśramam.. 28..
जलमुवाच ।।
अमुं रुदंतमानीय स्तन्यपानेन ताः प्रभो ॥ वर्द्धयामासुरीशस्य सुतं तव रविप्रभम् ॥ २९ ॥
amuṃ rudaṃtamānīya stanyapānena tāḥ prabho .. varddhayāmāsurīśasya sutaṃ tava raviprabham .. 29 ..
संध्योवाच ।।
अधुना कृत्तिकानां च वनं तम्पोष्य पुत्रकम् ॥ तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात् ॥ 2.4.4.३०॥
adhunā kṛttikānāṃ ca vanaṃ tampoṣya putrakam .. tannāma cakrustāḥ premṇā kārttikaśceti kautukāt .. 2.4.4.30..
दिनमुवाच ।।
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ॥ प्राणेभ्योपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रकः ॥ ३१ ॥
na cakrurbālakaṃ tāśca locanānāmagocaram .. prāṇebhyopi prītipātraṃ yaḥ poṣṭā tasya putrakaḥ .. 31 ..
यानि यानि च वस्त्राणि भूषणानि वराणि च ॥ प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ॥ ३२ ॥
yāni yāni ca vastrāṇi bhūṣaṇāni varāṇi ca .. praśaṃsitāni svādūni bhojayāmāsureva tam .. 32 ..
ब्रह्मोवाच ।।
तेषां तद्वचनं श्रुत्वा संतुष्टः पुरसूदनः ॥ मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम् ॥ ३३ ॥
teṣāṃ tadvacanaṃ śrutvā saṃtuṣṭaḥ purasūdanaḥ .. mudaṃ prāpya dadau prītyā viprebhyo bahudakṣiṇām .. 33 ..
पुत्रस्य वार्त्तां संप्राप्य पार्वती हृष्टमानसा ॥ कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ॥ ३४ ॥
putrasya vārttāṃ saṃprāpya pārvatī hṛṣṭamānasā .. koṭiratnāni viprebhyo dadau bahudhanāni ca .. 34 ..
लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः ॥ विष्णुस्सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम् ॥ ३५ ॥
lakṣmī sarasvatī menā sāvitrī sarvayoṣitaḥ .. viṣṇussarve ca devāśca brāhmaṇebhyo dadurdhanam .. 35 ..
प्रेरितस्स प्रभुर्देवैर्मुनिभिः पर्वतैरथ ॥ दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान् ॥ ३६ ॥
preritassa prabhurdevairmunibhiḥ parvatairatha .. dūtān prasthāpayāmāsa svaputro yatra tān gaṇān .. 36 ..
वीरभद्रं विशालाक्षं शंकुकर्णं कराक्रमम् ॥ नन्दीश्वरं महाकालं वज्रदंष्ट्रं महोन्मदम् ॥ ३७ ॥
vīrabhadraṃ viśālākṣaṃ śaṃkukarṇaṃ karākramam .. nandīśvaraṃ mahākālaṃ vajradaṃṣṭraṃ mahonmadam .. 37 ..
गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् ॥ लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ॥ ३८ ॥
gokarṇāsyaṃ dadhimukhaṃ jvaladagniśikhopamam .. lakṣaṃ ca kṣetrapālānāṃ bhūtānāṃ ca trilakṣakam .. 38 ..
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ॥ अन्यांश्च विकृताकारानसंख्यानपि नारद ॥ ३९ ॥
rudrāṃśca bhairavāṃścaiva śivatulyaparākramān .. anyāṃśca vikṛtākārānasaṃkhyānapi nārada .. 39 ..
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ॥ कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः ॥ 2.4.4.४० ॥
te sarve śivadūtāśca nānāśastrāstrapāṇayaḥ .. kṛttikānāṃ ca bhavanaṃ veṣṭayāmāsuruddhatāḥ .. 2.4.4.40 ..
दृष्ट्वा तान् कृत्तिकास्सर्वा भयविह्नलमानसाः ॥ कार्त्तिकं कथयामासुर्ज्वलंतं ब्रह्मतेजसा ॥ ४१ ॥
dṛṣṭvā tān kṛttikāssarvā bhayavihnalamānasāḥ .. kārttikaṃ kathayāmāsurjvalaṃtaṃ brahmatejasā .. 41 ..
कृत्तिका ऊचुः ।।
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरालयम् ॥ किं कर्तव्यं क्व गंतव्यं महाभयमुपस्थितम् ॥ ४२ ॥
vatsa sainyānyasaṃkhyāni veṣṭayāmāsurālayam .. kiṃ kartavyaṃ kva gaṃtavyaṃ mahābhayamupasthitam .. 42 ..
कार्तिकेय उवाच ।।
भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते ॥ दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते ॥ ४३ ॥
bhayaṃ tyajata kalyāṇyo bhayaṃ kiṃ vā mayi sthite .. durnivāryo'smi bālaśca mātaraḥ kena vāryate .. 43 ..
ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र सैन्येन्द्रो नन्दिकेश्वरः ॥ पुरतः कार्तिकेयस्योपविष्टस्समुवाच ह ॥ ४४ ॥
etasminnaṃtare tatra sainyendro nandikeśvaraḥ .. purataḥ kārtikeyasyopaviṣṭassamuvāca ha .. 44 ..
नन्दीश्वर उवाच ।।
भ्रातः प्रवृत्तिं शृणु मे मातरश्च शुभावहाम् ॥ प्रेरितोऽहं महेशेन संहर्त्रा शंकरेण च ॥ ४५ ॥
bhrātaḥ pravṛttiṃ śṛṇu me mātaraśca śubhāvahām .. prerito'haṃ maheśena saṃhartrā śaṃkareṇa ca .. 45 ..
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ॥ सभायां संस्थितास्तात महत्युत्सवमंगले ॥ ४६ ॥
kailāse sarvadevāśca brahmaviṣṇuśivādayaḥ .. sabhāyāṃ saṃsthitāstāta mahatyutsavamaṃgale .. 46 ..
तदा शिवा सभायां वै शंकरं सर्व शंकरम् ॥ सम्बोध्य कथयामास तवान्वेषणहेतुकम् ॥ ४७ ॥
tadā śivā sabhāyāṃ vai śaṃkaraṃ sarva śaṃkaram .. sambodhya kathayāmāsa tavānveṣaṇahetukam .. 47 ..
पप्रच्छ ताञ्शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे ॥ प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ॥ ४८ ॥
papraccha tāñśivo devān kramāttvatprāptihetave .. pratyuttaraṃ daduste tu pratyekaṃ ca yathocitam .. 48 ..
त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ॥ सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः ॥ ४९ ॥
tvāmatra kṛttikāsthāne kathayāmāsurīśvaram .. sarve dharmādayo dharmādharmasya karmasākṣiṇaḥ .. 49 ..
प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा ॥ दृष्टस्य च सुरैश्शंभोर्वीर्यं भूमौ पपात ह ॥ 2.4.4.५० ॥
prababhūva rahaḥ krīḍā pārvatīśivayoḥ purā .. dṛṣṭasya ca suraiśśaṃbhorvīryaṃ bhūmau papāta ha .. 2.4.4.50 ..
भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः ॥ गंगायां सोऽक्षिपद्वेगात् तरंगैश्शरकानने ॥ ५१ ॥
bhūmistadakṣipadvahnau vahniścādrau sa bhūdharaḥ .. gaṃgāyāṃ so'kṣipadvegāt taraṃgaiśśarakānane .. 51 ..
तत्र बालोऽभवस्त्वं हि देवकार्यकृति प्रभुः ॥ तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ सांप्रतम् ॥ ५२ ॥
tatra bālo'bhavastvaṃ hi devakāryakṛti prabhuḥ .. tatra labdhaḥ kṛttikābhistvaṃ bhūmiṃ gaccha sāṃpratam .. 52 ..
तवाभिषेकं शंभुस्तु करिष्यति सुरैस्सह ॥ लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि ॥ ५३ ॥
tavābhiṣekaṃ śaṃbhustu kariṣyati suraissaha .. lapsyase sarvaśastrāṇi tārakākhyaṃ haniṣyasi .. 53 ..
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुञ्चाऽक्षमा इमाः ॥ नाग्निं गोप्तुं यथा शक्तश्शुष्कवृक्षस्स्व कोटरे ॥ ५४ ॥
putrastvaṃ viśvasaṃharttustvāṃ prāptuñcā'kṣamā imāḥ .. nāgniṃ goptuṃ yathā śaktaśśuṣkavṛkṣassva koṭare .. 54 ..
दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे ॥ यथा पतन्महाकूपे द्विजराजो न राजत ॥ ५५ ॥
dīptavāṃstvaṃ ca viśveṣu nāsāṃ geheṣu śobhase .. yathā patanmahākūpe dvijarājo na rājata .. 55 ..
करोषि च यथाऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा ॥ यथा सूर्यः कलाछन्नो न भवेन्मानवस्य च ॥ ५६॥
karoṣi ca yathā'lokaṃ nā''cchanno'smāsu tejasā .. yathā sūryaḥ kalāchanno na bhavenmānavasya ca .. 56..
विष्णुस्त्वं जगतां व्यापी नान्यो जातोसि शांभव ॥ यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥ २७॥
viṣṇustvaṃ jagatāṃ vyāpī nānyo jātosi śāṃbhava .. yathā na keṣāṃ vyāpyaṃ ca tatsarvaṃ vyāpakaṃ nabhaḥ .. 27..
योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे ॥ नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम् ॥ ५८ ॥
yogīndro nā'nuliptaśca bhāgī cetparipoṣaṇe .. naiva lipto yathātmā ca karmayogeṣu jīvinām .. 58 ..
विश्वारंभस्त्वमीशश्च नासु ते संभवेत् स्थितिः ॥ गुणानां तेजसां राशिर्यथात्मानं च योगिनः ॥ ५९ ॥
viśvāraṃbhastvamīśaśca nāsu te saṃbhavet sthitiḥ .. guṇānāṃ tejasāṃ rāśiryathātmānaṃ ca yoginaḥ .. 59 ..
भ्रातर्ये त्वां न जानंति ते नरा हतबुद्धयः ॥ नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पंकजान् ॥ 2.4.4.६० ॥
bhrātarye tvāṃ na jānaṃti te narā hatabuddhayaḥ .. nādriyante yathā bhekāstvekavāsāśca paṃkajān .. 2.4.4.60 ..
कार्त्तिकेय उवाच ।। ।।
भ्रातस्सर्वं विजानासि ज्ञानं त्रैकालिकं च यत् ॥ ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः ॥ ६१ ॥
bhrātassarvaṃ vijānāsi jñānaṃ traikālikaṃ ca yat .. jñānī tvaṃ kā praśaṃsā te yato mṛtyuñjayāśritaḥ .. 61 ..
कर्मणां जन्म येषां वा यासु यासु योनिषु ॥ तासु ते निर्वृतिं भ्रातः प्राप्नुवंतीह सांप्रतम् ॥ ६२ ॥
karmaṇāṃ janma yeṣāṃ vā yāsu yāsu yoniṣu .. tāsu te nirvṛtiṃ bhrātaḥ prāpnuvaṃtīha sāṃpratam .. 62 ..
कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ॥ स्तन्येनासां वर्द्धितोऽहमुपकारेण संततम् ॥ ६३ ॥
kṛttikā jñānavatyaśca yoginyaḥ prakṛteḥ kalāḥ .. stanyenāsāṃ varddhito'hamupakāreṇa saṃtatam .. 63 ..
आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः ॥ तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः ॥ ६४ ॥
āsāmahaṃ poṣyaputro madaṃśā yoṣitastvimāḥ .. tasyāśca prakṛteraṃśāstatastatsvāmivīryajaḥ .. 64 ..
न मद्भंगो हे शैलेन्द्रकन्यया नन्दिकेश्वर ॥ सा च मे धर्मतो माता यथेमास्सर्वसंमताः ॥ ६५ ॥
na madbhaṃgo he śailendrakanyayā nandikeśvara .. sā ca me dharmato mātā yathemāssarvasaṃmatāḥ .. 65 ..
शम्भुना प्रेषितस्त्वं च शंभोः पुत्रसमो महान् ॥ आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम् ॥ ६६॥
śambhunā preṣitastvaṃ ca śaṃbhoḥ putrasamo mahān .. āgacchāmi tvayā sārddhaṃ drakṣyāmi devatākulam .. 66..
इत्येवमुक्त्वा तं शीघ्रं संबोध्य कृत्तिकागणम् ॥ कार्त्तिकेयः प्रतस्थे हि सार्द्धं शंकरपार्षदैः ॥ ६७ ॥
ityevamuktvā taṃ śīghraṃ saṃbodhya kṛttikāgaṇam .. kārttikeyaḥ pratasthe hi sārddhaṃ śaṃkarapārṣadaiḥ .. 67 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe kārttikeyānveṣaṇanandisaṃvādavarṇanaṃ nāma caturtho'dhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In