Rudra Samhita - Kumar Khanda

Adhyaya - 5

Karttikeya is crowned

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र ददर्श रथमुत्तमम् ।। अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ।। १।।
etasminnaṃtare tatra dadarśa rathamuttamam || adbhutaṃ śobhitaṃ śaśvadviśvakarmavinirmitam || 1||

Samhita : 5

Adhyaya :   5

Shloka :   1

शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ।। प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ।। २।।
śatacakraṃ suvistīrṇaṃ manoyāyi manoharam || prasthāpitaṃ ca pārvatyā veṣṭitaṃ pārṣadairvaraiḥ || 2||

Samhita : 5

Adhyaya :   5

Shloka :   2

समारोहत्ततोऽनंतो हृदयेन विदूयता ।। कार्त्तिकः परम ज्ञानी परमेशानवीर्यजः ।। ३।।
samārohattato'naṃto hṛdayena vidūyatā || kārttikaḥ parama jñānī parameśānavīryajaḥ || 3||

Samhita : 5

Adhyaya :   5

Shloka :   3

तदैव कृत्तिकाः प्राप्य मुक्तकेश्यश्शुचाऽऽतुराः ।। उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ।। ४।।
tadaiva kṛttikāḥ prāpya muktakeśyaśśucā''turāḥ || unmattā iva tatraiva vaktumārebhire vacaḥ || 4||

Samhita : 5

Adhyaya :   5

Shloka :   4

कृत्तिका ऊचुः ।।
विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः ।। नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ।। ५ ।।
vihāyā'smān kṛpāsindho gacchasi tvaṃ hi nirdayaḥ || nāyaṃ dharmo mātṛvargān pālito yat sutastyajet || 5 ||

Samhita : 5

Adhyaya :   5

Shloka :   5

स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः ।। किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ।। ६।।
snehena varddhito'smābhiḥ putro'smākaṃ ca dharmataḥ || kiṃ kurmaḥ kva ca yāsyāmo vayaṃ kiṃ karavāma ha || 6||

Samhita : 5

Adhyaya :   5

Shloka :   6

इत्युक्त्वा कृत्तिकास्सर्वाः कृत्वा वक्षसि कार्त्तिकम्।। द्रुतं मूर्च्छामवापुस्तास्सुतविच्छेदकारणात्।। ७।।
ityuktvā kṛttikāssarvāḥ kṛtvā vakṣasi kārttikam|| drutaṃ mūrcchāmavāpustāssutavicchedakāraṇāt|| 7||

Samhita : 5

Adhyaya :   5

Shloka :   7

ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै ।। ताभिश्च पार्षदैस्सार्द्धमारुरोह रथं मुने ।। ८।।
tāḥ kumāro bodhayitvā adhyātmavacanena vai || tābhiśca pārṣadaissārddhamāruroha rathaṃ mune || 8||

Samhita : 5

Adhyaya :   5

Shloka :   8

दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुखदानि वै ।। कुमारः पार्षदैस्सार्द्धं जगाम पितृमन्दिरम् ।। ९।।
dṛṣṭvā śrutvā maṃgalāni bahūni sukhadāni vai || kumāraḥ pārṣadaissārddhaṃ jagāma pitṛmandiram || 9||

Samhita : 5

Adhyaya :   5

Shloka :   9

दक्षेण नंदियुक्तश्च मनोयायिरथेन च ।। कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके।। 2.4.5.१०।।
dakṣeṇa naṃdiyuktaśca manoyāyirathena ca || kumāraḥ prāpa kailāsaṃ nyagrodhā'kṣayamūlake|| 2.4.5.10||

Samhita : 5

Adhyaya :   5

Shloka :   10

तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह।। कुमारश्शांकरिः प्रीतो नानालीलाविशारदः ।। ११।।
tatra tasthau kṛttikābhiḥ pārṣadapravaraiḥ saha|| kumāraśśāṃkariḥ prīto nānālīlāviśāradaḥ || 11||

Samhita : 5

Adhyaya :   5

Shloka :   11

तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ।। विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम्।। १२।।
tadā sarve suragaṇā ṛṣayaḥ siddhacāraṇāḥ || viṣṇunā brahmaṇā sārddhaṃ samācakhyustadāgamam|| 12||

Samhita : 5

Adhyaya :   5

Shloka :   12

तदा दृष्ट्वा च गांगेयं ययौ प्रमुदितश्शिवः ।अन्यैस्समेतो हरिणा ब्रह्मणा च सुरर्षिभिः ।। १३।।
tadā dṛṣṭvā ca gāṃgeyaṃ yayau pramuditaśśivaḥ |anyaissameto hariṇā brahmaṇā ca surarṣibhiḥ || 13||

Samhita : 5

Adhyaya :   5

Shloka :   13

शंखाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ।। उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम् ।। १४।।
śaṃkhāśca bahavo nedurbherī tūryāṇyanekaśaḥ || utsavastu mahānāsīddevānāṃ tuṣṭacetasām || 14||

Samhita : 5

Adhyaya :   5

Shloka :   14

तदानीमेव तं सर्वे वीरभद्रादयो गणाः ।। कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ।। १५ ।।
tadānīmeva taṃ sarve vīrabhadrādayo gaṇāḥ || kurvantaḥ svanvayuḥ keliṃ nānātāladharasvarāḥ || 15 ||

Samhita : 5

Adhyaya :   5

Shloka :   15

स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् ।। जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः।। १६ ।।
stāvakāḥ stūyamānāśca cakruste guṇakīrttanam || jayaśabdaṃ namaśśabdaṃ kurvāṇāḥ prītamānasāḥ|| 16 ||

Samhita : 5

Adhyaya :   5

Shloka :   16

द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् ।। १७।।
draṣṭuṃ yayustaṃ śarajaṃ śivātmajamanuttamam || 17||

Samhita : 5

Adhyaya :   5

Shloka :   17

पार्वती मंगलं चक्रे राजमार्गं मनोहरम् ।। पद्मरागादिमणिभिस्संस्कृतं परितः पुरम् ।। १८।।
pārvatī maṃgalaṃ cakre rājamārgaṃ manoharam || padmarāgādimaṇibhissaṃskṛtaṃ paritaḥ puram || 18||

Samhita : 5

Adhyaya :   5

Shloka :   18

पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विता ।। लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ।। १९।।
patiputravatībhiśca sādhvībhiḥ strībhiranvitā || lakṣmyāditriṃśaddevīśca puraḥ kṛtvā samāyayau|| 19||

Samhita : 5

Adhyaya :   5

Shloka :   19

रम्भाद्यप्सरसो दिव्यास्स स्मिता वेषसंयुताः ।। संगीतनर्तनपरा बभूवुश्च शिवाज्ञया ।। 2.4.5.२०।।
rambhādyapsaraso divyāssa smitā veṣasaṃyutāḥ || saṃgītanartanaparā babhūvuśca śivājñayā || 2.4.5.20||

Samhita : 5

Adhyaya :   5

Shloka :   20

ये तं समीक्षयामासुर्गागेयं शंकरोपमम् ।। ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ।। २१।।
ye taṃ samīkṣayāmāsurgāgeyaṃ śaṃkaropamam || dadṛśuste mahattejo vyāptamāsījjagattraye || 21||

Samhita : 5

Adhyaya :   5

Shloka :   21

तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ।। ववंदिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ।। २२ ।।
tattejasā vṛtaṃ bālaṃ taptacāmīkaraprabham || vavaṃdire drutaṃ sarve kumāraṃ sūryavarcasam || 22 ||

Samhita : 5

Adhyaya :   5

Shloka :   22

जहुर्षुर्विनतस्कंधा नमश्शब्दरतास्तदा ।। परिवार्योपतस्थुस्ते वामदक्षिणमागताः ।। २३।।
jahurṣurvinataskaṃdhā namaśśabdaratāstadā || parivāryopatasthuste vāmadakṣiṇamāgatāḥ || 23||

Samhita : 5

Adhyaya :   5

Shloka :   23

अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ।। दण्डवत्पतिता भूमौ परिवार्य्य कुमारकम् ।। २४।।
ahaṃ viṣṇuśca śakraśca tathā devādayo'khilāḥ || daṇḍavatpatitā bhūmau parivāryya kumārakam || 24||

Samhita : 5

Adhyaya :   5

Shloka :   24

एतस्मिन्नन्तरे शंभुर्गिरिजा च मुदान्विता ।। महोत्सवं समागम्य ददर्श तनयं मुदा ।। २५।।
etasminnantare śaṃbhurgirijā ca mudānvitā || mahotsavaṃ samāgamya dadarśa tanayaṃ mudā || 25||

Samhita : 5

Adhyaya :   5

Shloka :   25

पुत्रं निरीक्ष्य च तदा जगदेकबंधुः प्रीत्यान्वितः परमया परया भवान्या ।। स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः परेशः २६।।
putraṃ nirīkṣya ca tadā jagadekabaṃdhuḥ prītyānvitaḥ paramayā parayā bhavānyā || snehānvito bhujagabhogayuto hi sākṣātsarveśvaraḥ parivṛtaḥ pramathaiḥ pareśaḥ 26||

Samhita : 5

Adhyaya :   5

Shloka :   26

अथ शक्तिधरः स्कन्दौ दृष्ट्वा तौ पार्वतीशिवौ ।। अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ।। २७।।
atha śaktidharaḥ skandau dṛṣṭvā tau pārvatīśivau || avaruhya rathāttūrṇaṃ śirasā praṇanāma ha || 27||

Samhita : 5

Adhyaya :   5

Shloka :   27

उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शंकरः ।। जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः ।। २८।।
upaguhya śivaḥ prītyā kumāraṃ mūrdhni śaṃkaraḥ || jaghrau premṇā parameśānaḥ prasannaḥ snehakartṛkaḥ || 28||

Samhita : 5

Adhyaya :   5

Shloka :   28

उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा ।। प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ।। २९।।
upaguhya guhaṃ tatra pārvatī jātasaṃbhramā || prasnutaṃ pāyayāmāsa stanaṃ snehapariplutā || 29||

Samhita : 5

Adhyaya :   5

Shloka :   29

तदा नीराजितो देवैस्सकलत्रैर्मुदान्वितैः ।। जयशब्देन महता व्याप्तमासीन्नभस्तलम् ।। 2.4.5.३० ।।
tadā nīrājito devaissakalatrairmudānvitaiḥ || jayaśabdena mahatā vyāptamāsīnnabhastalam || 2.4.5.30 ||

Samhita : 5

Adhyaya :   5

Shloka :   30

ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः ।। वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ।। ३१।।
ṛṣayo brahmaghoṣeṇa gītenaiva ca gāyakāḥ || vādyaiśca bahavastatropatasthuśca kumārakam || 31||

Samhita : 5

Adhyaya :   5

Shloka :   31

स्वमंकमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् ।। बभौ भवानीपतिरेव साक्षाच्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ।। ३२।।
svamaṃkamāropya tadā maheśaḥ kumārakaṃ taṃ prabhayā samujjvalam || babhau bhavānīpatireva sākṣācchriyā'nvitaḥ putravatāṃ variṣṭhaḥ || 32||

Samhita : 5

Adhyaya :   5

Shloka :   32

कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् ।। शिवाज्ञया महोत्साहैस्सह देवैर्महासुखी ।। ३३ ।।
kumāraḥ svagaṇaiḥ sārddhamājagāma śivālayam || śivājñayā mahotsāhaissaha devairmahāsukhī || 33 ||

Samhita : 5

Adhyaya :   5

Shloka :   33

दंपती तौ तदा तत्रैकपद्येन विरेजतुः ।। विवंद्यमानावृषिभिरावृतौ सुरसत्तमैः ।। ३४ ।।
daṃpatī tau tadā tatraikapadyena virejatuḥ || vivaṃdyamānāvṛṣibhirāvṛtau surasattamaiḥ || 34 ||

Samhita : 5

Adhyaya :   5

Shloka :   34

कुमारः क्रीडयामास शिवोत्संगे मुदान्वितः ।। वासुकिं शिवकंठस्थं पाणिभ्यां समपीडयत् ।। ३५ ।।
kumāraḥ krīḍayāmāsa śivotsaṃge mudānvitaḥ || vāsukiṃ śivakaṃṭhasthaṃ pāṇibhyāṃ samapīḍayat || 35 ||

Samhita : 5

Adhyaya :   5

Shloka :   35

प्रहस्य भगवाञ् शंभुश्शशंस गिरिजां तदा ।। निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ।। ३६।।
prahasya bhagavāñ śaṃbhuśśaśaṃsa girijāṃ tadā || nirīkṣya kṛpayā dṛṣṭyā kṛpālurlīlayākṛtim || 36||

Samhita : 5

Adhyaya :   5

Shloka :   36

मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः ।। प्रेम्णा स गद्गदगिरो जगदेकबंधुर्नोवाच किंचन विभुर्भुवनैकभर्त्ता।। ३७ ।।
madasmitena ca tadā bhagavānmaheśaḥ prāpto mudaṃ ca paramāṃ girijāsametaḥ || premṇā sa gadgadagiro jagadekabaṃdhurnovāca kiṃcana vibhurbhuvanaikabharttā|| 37 ||

Samhita : 5

Adhyaya :   5

Shloka :   37

अथ शंभुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् ।। रत्नसिंहासने रम्ये वासयामास कार्त्तिकम्।। ३८।।
atha śaṃbhurjagannātho hṛṣṭo laukikavṛttavān || ratnasiṃhāsane ramye vāsayāmāsa kārttikam|| 38||

Samhita : 5

Adhyaya :   5

Shloka :   38

वेदमंत्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः ।। सद्रत्नकुंभशतकैः स्नापया मास तं मुदा ।। ३९ ।।
vedamaṃtrābhipūtaiśca sarvatīrthodapūrṇakaiḥ || sadratnakuṃbhaśatakaiḥ snāpayā māsa taṃ mudā || 39 ||

Samhita : 5

Adhyaya :   5

Shloka :   39

सद्रत्नसाररचितकिरीटमुकुटांगदम्।। वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः ।। 2.4.5.४०।।
sadratnasāraracitakirīṭamukuṭāṃgadam|| vaijayantī svamālāṃ ca tasmai cakraṃ dadau hariḥ || 2.4.5.40||

Samhita : 5

Adhyaya :   5

Shloka :   40

शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् ।। संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ।। ४१।।
śūlaṃ pinākaṃ paraśuṃ śakti pāśupataṃ śaram || saṃhārāstraṃ ca paramāṃ vidyāṃ tasmai dadau śivaḥ || 41||

Samhita : 5

Adhyaya :   5

Shloka :   41

अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् ।। कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ।। ४२ ।।
adāmahaṃ yajñasūtraṃ vedāṃśca vedamātaram || kamaṇḍaluṃ ca brahmāstraṃ vidyāṃ caivā'rimardinīm || 42 ||

Samhita : 5

Adhyaya :   5

Shloka :   42

गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः ।। श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः ।। ४३।।
gajendraṃ caiva vajraṃ ca dadau tasmai sureśvaraḥ || śvetacchatraṃ ratnamālāṃ dadau vastuṃ jaleśvaraḥ || 43||

Samhita : 5

Adhyaya :   5

Shloka :   43

मनोयायिरथं सूर्यस्सन्नाहं च महाचयम् ।। यमदंडं यमश्चैव सुधाकुंभं सुधानिधिः ।। ४४।।
manoyāyirathaṃ sūryassannāhaṃ ca mahācayam || yamadaṃḍaṃ yamaścaiva sudhākuṃbhaṃ sudhānidhiḥ || 44||

Samhita : 5

Adhyaya :   5

Shloka :   44

हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे ।। ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः ।। ४५।।
hutāśano dadau prītyā mahāśaktiṃ svasūnave || dadau svaśastraṃ nirṛtirvāyavyāstraṃ samīraṇaḥ || 45||

Samhita : 5

Adhyaya :   5

Shloka :   45

गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा ।। नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ।। ४६।।
gadāṃ dadau kuberaśca śūlamīśo dadau mudā || nānāśastrāṇyupāyāṃśca sarve devā dadurmudā || 46||

Samhita : 5

Adhyaya :   5

Shloka :   46

कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः ।। गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ।। ४७।।
kāmāstraṃ kāmadevo'tha dadau tasmai mudānvitaḥ || gadāṃ dadau svavidyāśca tasmai ca parayā mudā || 47||

Samhita : 5

Adhyaya :   5

Shloka :   47

क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम्।। हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ।। ४८ ।।
kṣīrodo'mūlyaratnāni viśiṣṭaṃ ratnanūpuram|| himālayo hi divyāni bhūṣaṇānyaṃśukāni ca || 48 ||

Samhita : 5

Adhyaya :   5

Shloka :   48

चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ ।। अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम्।। ४९।।
citrabarhaṇanāmānaṃ svaputraṃ garuḍo dadau || aruṇastāmracūḍākhyaṃ balinaṃ caraṇāyudham|| 49||

Samhita : 5

Adhyaya :   5

Shloka :   49

पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् ।। ददौ तस्मै महाप्रीत्या चिरंजीवित्वमेव च ।। 2.4.5.५०।।
pārvatī sasmitā hṛṣṭā paramaiśvaryamuttamam || dadau tasmai mahāprītyā ciraṃjīvitvameva ca || 2.4.5.50||

Samhita : 5

Adhyaya :   5

Shloka :   50

लक्ष्मीश्च संपदं दिव्यां महाहारं मनोहरम् ।। सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ।। ५१।।
lakṣmīśca saṃpadaṃ divyāṃ mahāhāraṃ manoharam || sāvitrī siddhavidyāṃ ca samastāṃ pradadau mudā || 51||

Samhita : 5

Adhyaya :   5

Shloka :   51

अन्याश्चापि मुने देव्यो यायास्तत्र समागताः ।। स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ।। ५२ ।।
anyāścāpi mune devyo yāyāstatra samāgatāḥ || svātmavatsu dadustasmai tathaiva śiśupālikāḥ || 52 ||

Samhita : 5

Adhyaya :   5

Shloka :   52

महामहोत्सवस्तत्र बभूव मुनिसत्तम ।। सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ।। ५३ ।।
mahāmahotsavastatra babhūva munisattama || sarve prasannatāṃ yātā viśeṣācca śivāśivau|| 53 ||

Samhita : 5

Adhyaya :   5

Shloka :   53

एतस्मिन्नंतरे काले प्रोवाच प्रहसन् मुदा।। मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान्।। ५४ ।।
etasminnaṃtare kāle provāca prahasan mudā|| mune brahmādikān devān rudro bhargaḥ pratāpavān|| 54 ||

Samhita : 5

Adhyaya :   5

Shloka :   54

शिव उवाच ।।
हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ।। ।। सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान् ।। ५५ ।।
he hare he vidhe devāssarve śṛṇuta madvacaḥ || || sarvathāhaṃ prasannosmi varānvṛṇuta aicchikān || 55 ||

Samhita : 5

Adhyaya :   5

Shloka :   55

।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं शंभोर्मुनेविष्ण्वादयस्सुराः ।। सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ।। ५६ ।।
tacchrutvā vacanaṃ śaṃbhormuneviṣṇvādayassurāḥ || sarve procuḥ prasannāsyā devaṃ paśupatiṃ prabhum || 56 ||

Samhita : 5

Adhyaya :   5

Shloka :   56

कुमारेण हतो ह्येष तारको भविता प्रभो ।। तदर्थमेव संजातमिदं चरितमुत्तमम् ।। ५७ ।।
kumāreṇa hato hyeṣa tārako bhavitā prabho || tadarthameva saṃjātamidaṃ caritamuttamam || 57 ||

Samhita : 5

Adhyaya :   5

Shloka :   57

तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता ।। आज्ञां देहि कुमाराय स तं हंतुं सुखाय नः ।। ५८ ।।
tasmādadyaiva yāsyāmastārakaṃ hantumudyatā || ājñāṃ dehi kumārāya sa taṃ haṃtuṃ sukhāya naḥ || 58 ||

Samhita : 5

Adhyaya :   5

Shloka :   58

।। ब्रह्मोवाच ।।
तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा ।। देवेभ्यस्तारकं हंतुं कृपया परिभावितः ।। ५९ ।।
tatheti matvā sa vibhurdattavāṃstanayaṃ tadā || devebhyastārakaṃ haṃtuṃ kṛpayā paribhāvitaḥ || 59 ||

Samhita : 5

Adhyaya :   5

Shloka :   59

शिवाज्ञया सुरास्सर्वे ब्रह्मविष्णुमुखास्तदा ।। पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ।। 2.4.5.६०।।
śivājñayā surāssarve brahmaviṣṇumukhāstadā || puraskṛtya guhaṃ sadyo nirjagmurmilitā gireḥ || 2.4.5.60||

Samhita : 5

Adhyaya :   5

Shloka :   60

बहिर्निस्सृत्य कैलासात्त्वष्टा शासनतो हरेः ।। विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ।। ६१ ।।
bahirnissṛtya kailāsāttvaṣṭā śāsanato hareḥ || virece nagaraṃ ramyamadbhutaṃ nikaṭe gireḥ || 61 ||

Samhita : 5

Adhyaya :   5

Shloka :   61

तत्र रम्यं गृहं दिव्यमद्भुतं परमो ज्ज्वलम् ।। गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ।। ६२।।
tatra ramyaṃ gṛhaṃ divyamadbhutaṃ paramo jjvalam || guhārthaṃ nirmame tvaṣṭā tatra siṃhāsanaṃ varam || 62||

Samhita : 5

Adhyaya :   5

Shloka :   62

तदा हरिस्सुधीर्भक्त्या कारयामास मंगलम् ।। कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैस्सुरैः ।। ६३ ।।
tadā harissudhīrbhaktyā kārayāmāsa maṃgalam || kārttikasyābhiṣekaṃ hi sarvatīrthajalaissuraiḥ || 63 ||

Samhita : 5

Adhyaya :   5

Shloka :   63

सर्वथा समलंकृत्य वासयामास संग्रहम् ।। कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ।। ६४ ।। ।।
sarvathā samalaṃkṛtya vāsayāmāsa saṃgraham || kārttikasya vidhiṃ prītyā kārayāmāsa cotsavam || 64 || ||

Samhita : 5

Adhyaya :   5

Shloka :   64

ब्राह्मांडाधिपतित्वं हि ददौ तस्मै मुदा हरिः ।। चकार तिलकं तस्य समानर्च सुरैस्सह ।। ६५ ।।
brāhmāṃḍādhipatitvaṃ hi dadau tasmai mudā hariḥ || cakāra tilakaṃ tasya samānarca suraissaha || 65 ||

Samhita : 5

Adhyaya :   5

Shloka :   65

प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिस्सह ।। तुष्टाव विविधस्स्तोत्रैः शिवरूपं सनातनम्।। ६६।।
praṇamya kārttikaṃ prītyā sarvadevarṣibhissaha || tuṣṭāva vividhasstotraiḥ śivarūpaṃ sanātanam|| 66||

Samhita : 5

Adhyaya :   5

Shloka :   66

वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः ।। स्वामिभावं समापन्नो ब्रह्मांडस्यासि पालकः ।। ६७ ।।
varasiṃhāsanastho hi śuśubhe'tīva kārtikaḥ || svāmibhāvaṃ samāpanno brahmāṃḍasyāsi pālakaḥ || 67 ||

Samhita : 5

Adhyaya :   5

Shloka :   67

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पंचमोऽध्यायः ।। ५।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe kumārābhiṣekavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5||

Samhita : 5

Adhyaya :   5

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In