विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्कथय कथमहं स्यां मंदबुद्धिर्वरार्च्यः ॥ शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमल परागं स्कन्द ते प्रार्थयामि ॥ १५ ॥
PADACHEDA
विबुध-गुरुः अपि त्वाम् स्तोतुम् ईशः न हि स्यात् कथय कथम् अहम् स्याम् मंद-बुद्धिः वर-अर्च्यः ॥ शुचिः अशुचिः अनार्यः यादृशः तादृशः वा पद-कमल परागम् स्कन्द ते प्रार्थयामि ॥ १५ ॥
TRANSLITERATION
vibudha-guruḥ api tvām stotum īśaḥ na hi syāt kathaya katham aham syām maṃda-buddhiḥ vara-arcyaḥ .. śuciḥ aśuciḥ anāryaḥ yādṛśaḥ tādṛśaḥ vā pada-kamala parāgam skanda te prārthayāmi .. 15 ..