प्राचेतसम् छत्रम् अतीव सुप्रभम् रत्नैः उपेतम् विविधैः विराजितम्॥ धृतम् तदा तत् च कुमार-मूर्ध्नि वै हि अनन्त-चान्द्रैः किरणैः महा-प्रभैः ॥ १७॥
TRANSLITERATION
prācetasam chatram atīva suprabham ratnaiḥ upetam vividhaiḥ virājitam.. dhṛtam tadā tat ca kumāra-mūrdhni vai hi ananta-cāndraiḥ kiraṇaiḥ mahā-prabhaiḥ .. 17..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.