| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः ॥ सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १॥
haryyādayassurāste ca dṛṣṭvā taccaritaṃ vibhoḥ .. suprasannā babhūvurhi viśvāsāsaktamānasāḥ .. 1..
वल्गंतः कुर्वतो नादं भाविताश्शिवतेजसा ॥ कुमारन्ते पुरस्कृत्य तारकं हंतुमाययुः ॥ २ ॥
valgaṃtaḥ kurvato nādaṃ bhāvitāśśivatejasā .. kumārante puraskṛtya tārakaṃ haṃtumāyayuḥ .. 2 ..
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः॥ सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३॥
devānāmudyamaṃ śrutvā tārako'pi mahābalaḥ.. sainyena mahatā sadyo yayau yoddhuṃ surān prati .. 3..
देवा दृष्ट्वा समायांतं तारकस्य महाबलम्॥ बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४॥
devā dṛṣṭvā samāyāṃtaṃ tārakasya mahābalam.. balena bahukurvantaḥ siṃhanādaṃ visismiyuḥ .. 4..
तदा नभोऽऽङ्गना वाणीं जगादोपरि सत्वरम् ॥ शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५॥
tadā nabho''ṅganā vāṇīṃ jagādopari satvaram .. śaṅkarapreritā sadyo haryādīnakhilān surān .. 5..
।। व्योमवाण्युवाच ।।
कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ॥ दैत्यान्विजित्य संग्रामे जयिनोऽथ भविष्यथ ॥ ६॥
kumāraṃ ca puraskṛtya surā yūyaṃ samudyatāḥ .. daityānvijitya saṃgrāme jayino'tha bhaviṣyatha .. 6..
ब्रह्मोवाच।।
वाचं तु खेचरीं श्रुत्वा देवास्सर्वे समुत्सुकाः ॥ वीरशब्दान् प्रकुर्वंतो निर्भया ह्यभवंस्तदा ॥ ७॥
vācaṃ tu khecarīṃ śrutvā devāssarve samutsukāḥ .. vīraśabdān prakurvaṃto nirbhayā hyabhavaṃstadā .. 7..
कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः ॥ योद्धुकामास्सुरा जग्मुर्महीसागरसंगमम् ॥ ८॥
kumāraṃ ca puraskṛtya sarve te jātasādhvasāḥ .. yoddhukāmāssurā jagmurmahīsāgarasaṃgamam .. 8..
आजगाम द्रुतं तत्र यत्र देवास्स तारकः ॥ सैन्येन महता सार्द्धं सुरै र्बहुभिरावृत् ॥ ९॥
ājagāma drutaṃ tatra yatra devāssa tārakaḥ .. sainyena mahatā sārddhaṃ surai rbahubhirāvṛt .. 9..
रणदुंदुभयो नेदुः प्रलयांबुद्निस्स्वनाः ॥ कर्कशानि च वाद्यानि पराणि च तदागमे ॥ 2.4.7.१०॥
raṇaduṃdubhayo neduḥ pralayāṃbudnissvanāḥ .. karkaśāni ca vādyāni parāṇi ca tadāgame .. 2.4.7.10..
गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह ॥ कंपयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११॥
garjamānāstadā daityāstārakeṇasureṇa ha .. kaṃpayanto bhuvaṃ pādakramairvalgunakārakāḥ .. 11..
तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ॥ ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२ ॥
tacchrutvā ravamatyugraṃ sarve devā vinirbhayāḥ .. aikapadyena cottasthuryoddhukāmāśca tārakam .. 12 ..
गजमारोप्य देवेन्द्रः कुमारं त्यग्रतोऽभवत् ॥ सुरसैन्येन महता लोकपालैस्समावृतः ॥ १३॥
gajamāropya devendraḥ kumāraṃ tyagrato'bhavat .. surasainyena mahatā lokapālaissamāvṛtaḥ .. 13..
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥ वीणावेणुमृदंगानि तथा गंधर्वनिस्स्वनाः ॥ १४ ॥
tadā duṃdubhayo nedurbherītūryāṇyanekaśaḥ .. vīṇāveṇumṛdaṃgāni tathā gaṃdharvanissvanāḥ .. 14 ..
गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ॥ अनेकाश्चर्यसंभूतं नानारत्नसमन्वितम् ॥ १५॥
gajaṃ dattvā mahendrāya kumāro yānamāruhat .. anekāścaryasaṃbhūtaṃ nānāratnasamanvitam .. 15..
विमानमारुह्य तदा महायशास्स शांकरिस्सर्वगुणैरुपेतः ॥ श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाग्रभैः॥ १६॥
vimānamāruhya tadā mahāyaśāssa śāṃkarissarvaguṇairupetaḥ .. śriyā sametaḥ parayā babhau mahān saṃvījyamānaścamarairmahāgrabhaiḥ.. 16..
प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम्॥ धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७॥
prācetasaṃ chatramatīvasuprabhaṃ ratnairupetaṃ vividhairvirājitam.. dhṛtaṃ tadā tacca kumāramūrdhni vai hyanantacāndraiḥ kiraṇairmahāprabhaiḥ .. 17..
मिलितास्ते तदा सर्वे देवाश्शक्रपुरोगमा ॥ स्वैःस्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८॥
militāste tadā sarve devāśśakrapurogamā .. svaiḥsvairbalaiḥ parivṛtā yuddhakāmā mahābalāḥ .. 18..
एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ॥ सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९ ॥
evaṃ devāśca daityāśca yoddhukāmāḥ sthitā bhuvi .. sainyena mahatā tena vyūhaṃ kṛtvā pṛthak pṛthak .. 19 ..
ते सेने सुरदैत्यानां शुशुभाते परस्परम् ॥ हंतुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ 2.4.7.२०॥
te sene suradaityānāṃ śuśubhāte parasparam .. haṃtukāme tadānyonyaṃ stūyamāne ca bandibhiḥ .. 2.4.7.20..
उभे सेनं तदा तेषामगर्जेतां वनोपमे ॥ भयंकरेऽत्यवीराणामितरेषां सुखावहे ॥ २१॥
ubhe senaṃ tadā teṣāmagarjetāṃ vanopame .. bhayaṃkare'tyavīrāṇāmitareṣāṃ sukhāvahe .. 21..
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम्॥ दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२ ॥
etasminnantare tatra balonmattāḥ parasparam.. daityā devā mahāvīrā yuyudhuḥ krodhavihvalāḥ .. 22 ..
आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ॥ रुण्डमुंडांकितं सर्वं क्षणेन समपद्यत ॥ २३ ॥
āsītsutumulaṃ yuddhaṃ devadaityasamākulam .. ruṇḍamuṃḍāṃkitaṃ sarvaṃ kṣaṇena samapadyata .. 23 ..
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ॥ निकृत्तांगा महाशस्त्रैर्निहता वीरसंमताः ॥ २४ ॥
bhūmau nipatitāstatra śataśo'tha sahasraśaḥ .. nikṛttāṃgā mahāśastrairnihatā vīrasaṃmatāḥ .. 24 ..
केषांचिद्बाहवश्छिन्ना खड्पातैस्सुदारुणैः ॥ केषांचिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५॥
keṣāṃcidbāhavaśchinnā khaḍpātaissudāruṇaiḥ .. keṣāṃcidūravaśchinnā vīrāṇāṃ mānināṃ mṛdhe .. 25..
केचिन्मथितसर्वांगा गदाभिर्मुद्गरैस्तथा ॥ केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६॥
kecinmathitasarvāṃgā gadābhirmudgaraistathā .. kecinnirbhinnahṛdayāḥ pāśairbhallaiśca pātitāḥ .. 26..
केचिद्विदारिताः पृष्ठे कुंतैर्ऋष्टिभिरंकुशैः ॥ छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७ ॥
kecidvidāritāḥ pṛṣṭhe kuṃtairṛṣṭibhiraṃkuśaiḥ .. chinnānyapi śirāṃsyeva patitāni ca bhūtale .. 27 ..
बहूनि च कबंधानि नृत्यमानानि तत्र वै ॥ वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥ २८ ॥
bahūni ca kabaṃdhāni nṛtyamānāni tatra vai .. valgamānāni śataśo udyatāstrakarāṇi ca .. 28 ..
नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा ॥ भूतप्रेतादयस्तत्र शतशश्च समागताः ॥ २९॥
nadyaḥ pravartitāstatra śataśo'sṛṅvahāstadā .. bhūtapretādayastatra śataśaśca samāgatāḥ .. 29..
गोमायवश्शिवा तत्र भक्षयन्तः पलं बहु ॥ तथा गृध्रवटाश्येना वायसा मांसभक्षकाः ॥ बुभुजुः पतितानां च पलानि सुबहूनि वै ॥ 2.4.7.३० ॥
gomāyavaśśivā tatra bhakṣayantaḥ palaṃ bahu .. tathā gṛdhravaṭāśyenā vāyasā māṃsabhakṣakāḥ .. bubhujuḥ patitānāṃ ca palāni subahūni vai .. 2.4.7.30 ..
एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः ॥ सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३१ ॥
etasminnantare tatra tārakākhyo mahābalaḥ .. sainyena mahatā sadyo yayau yoddhuṃ surān prati .. 31 ..
देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् ॥ योद्धुकामं तदा सद्यो ययुश्शक्रादयस्तदा ॥ बभूवाथ महोन्नादस्सेनयोरुभयोरपि ॥ ३२॥
devā dṛṣṭvā samāyāntaṃ tārakaṃ yuddhadurmadam .. yoddhukāmaṃ tadā sadyo yayuśśakrādayastadā .. babhūvātha mahonnādassenayorubhayorapi .. 32..
अथाभूद्द्वंद्वयुद्धं हि सुरासुरविमर्दनम्॥ यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागता॥ ३३॥
athābhūddvaṃdvayuddhaṃ hi surāsuravimardanam.. yaṃ dṛṣṭvā harṣitā vīrāḥ klībāśca bhayamāgatā.. 33..
तारको युयुधे युद्धे शक्रेण दितिजो बली॥ अग्निना सह संह्रादो जंभेनैव यमः स्वयम् ॥ ३४॥
tārako yuyudhe yuddhe śakreṇa ditijo balī.. agninā saha saṃhrādo jaṃbhenaiva yamaḥ svayam .. 34..
महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च ॥ सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥ ३५॥
mahāprabhurnairṛtena pāśī saha balena ca .. suvīro vāyunā sārdhaṃ pavamānena guhyarāṭ .. 35..
ईशानेन समं शंभुर्युयुधे रणवित्तमः ॥ शुंभश्शेषेण युयुधे कुंभश्चन्द्रेण दानवः ॥ ३६ ॥
īśānena samaṃ śaṃbhuryuyudhe raṇavittamaḥ .. śuṃbhaśśeṣeṇa yuyudhe kuṃbhaścandreṇa dānavaḥ .. 36 ..
कुंबरो मिहिरेणाजौ महाबल पराक्रमः ॥ युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥ ३७॥
kuṃbaro mihireṇājau mahābala parākramaḥ .. yuyudhe paramāstraiśca nānāyuddhaviśāradaḥ .. 37..
एवं द्वन्द्वेन युद्धेन महता च सुरासुराः ॥ संगरे युयुधुस्सर्वे बलेन कृतनिश्च याः ॥ ३८
evaṃ dvandvena yuddhena mahatā ca surāsurāḥ .. saṃgare yuyudhussarve balena kṛtaniśca yāḥ .. 38
अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः ॥ तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥ ३९ ॥
anyonyaṃ sparddhamānāste'marā daityā mahābalāḥ .. tasmindevāsure yuddhe durjayā abhavanmune .. 39 ..
तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् ॥ सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम् ॥ 2.4.7.४० ॥
tadā ca teṣāṃ suradānavānāṃ babhūva yuddhaṃ tumulaṃ jayaiṣiṇām .. sukhāvahaṃ vīramanasvināṃ vai bhayāvahaṃ caiva tathetareṣām .. 2.4.7.40 ..
मही महारौद्रतरा विनष्टकैस्सुरासुरैर्वै पतितैरनेकशः ॥ तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम् ॥ ४१ ॥
mahī mahāraudratarā vinaṣṭakaissurāsurairvai patitairanekaśaḥ .. tasminnagamyātibhayānakā tadā jātā mahāsaukhyavahā manasvinām .. 41 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारंभवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe yuddhaprāraṃbhavarṇanaṃ nāma saptamo'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In