| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इति ते वर्णितस्तात देवदानव सेनयोः ॥ संग्रामस्तुमुलोऽतीव तत्प्रभ्वो शृणु नारद ॥ १ ॥
iti te varṇitastāta devadānava senayoḥ .. saṃgrāmastumulo'tīva tatprabhvo śṛṇu nārada .. 1 ..
एवं युद्धेऽतितुमुले देवदानवसंक्षये ॥ तारकेणैव देवेन्द्रश्शक्त्या रमया सह॥ २॥
evaṃ yuddhe'titumule devadānavasaṃkṣaye .. tārakeṇaiva devendraśśaktyā ramayā saha.. 2..
सद्यः पपात नागाश्च धरण्यां मूर्च्छितोऽभवत्॥ परं कश्मलमापेदे वज्रधारी सुरेश्वरः ॥ ३॥
sadyaḥ papāta nāgāśca dharaṇyāṃ mūrcchito'bhavat.. paraṃ kaśmalamāpede vajradhārī sureśvaraḥ .. 3..
तथैव लोकपास्सर्वेऽसुरैश्च बलवत्तरैः ॥ पराजिता रणे तात महारणविशारदैः ॥ ४ ॥
tathaiva lokapāssarve'suraiśca balavattaraiḥ .. parājitā raṇe tāta mahāraṇaviśāradaiḥ .. 4 ..
अन्येऽपि निर्जरा दैत्यैर्युद्ध्यमानाः पराजिताः ॥ असहंतो हि तत्तेजः पलायनपरायणाः ॥ ५ ॥
anye'pi nirjarā daityairyuddhyamānāḥ parājitāḥ .. asahaṃto hi tattejaḥ palāyanaparāyaṇāḥ .. 5 ..
जगर्जुरसुरास्तत्र जयिनस्सुकृतोद्यमाः ॥ सिंहनादं प्रकुर्वन्तः कोलाहलपरायणाः ॥ ६॥
jagarjurasurāstatra jayinassukṛtodyamāḥ .. siṃhanādaṃ prakurvantaḥ kolāhalaparāyaṇāḥ .. 6..
एतस्मिन्नंतरे तत्र वीरभद्रो रुषान्वितः ॥ आससाद गणैर्वीरैस्तारकं वीरमानिनम् ॥ ७॥
etasminnaṃtare tatra vīrabhadro ruṣānvitaḥ .. āsasāda gaṇairvīraistārakaṃ vīramāninam .. 7..
निर्जरान् पृष्ठतः कृत्वा शिवकोपोद्भवो बली॥ तत्सम्मुखो बभूवाथ योद्धुकामो गणाग्रणीः ॥ ८॥
nirjarān pṛṣṭhataḥ kṛtvā śivakopodbhavo balī.. tatsammukho babhūvātha yoddhukāmo gaṇāgraṇīḥ .. 8..
तदा ते प्रमथास्सर्वे दैत्याश्च परमोत्सवाः॥ युयुधुस्संयुगेऽन्योन्यं प्रसक्ताश्च महारणे ॥ ९॥
tadā te pramathāssarve daityāśca paramotsavāḥ.. yuyudhussaṃyuge'nyonyaṃ prasaktāśca mahāraṇe .. 9..
त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपट्टिशैः ॥ निजघ्नुस्समरेऽन्योन्यं रणे रणविशारदाः ॥ 2.4.8.१०॥
triśūlairṛṣṭibhiḥ pāśaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ .. nijaghnussamare'nyonyaṃ raṇe raṇaviśāradāḥ .. 2.4.8.10..
तारको वीरभद्रेण स त्रिशूलाहतो भृशम् ॥ पपात सहसा भूमौ क्षणं मूर्छापरिप्लुतः ॥ ११ ॥
tārako vīrabhadreṇa sa triśūlāhato bhṛśam .. papāta sahasā bhūmau kṣaṇaṃ mūrchāpariplutaḥ .. 11 ..
उत्थाय स द्रुतं वीरस्तारको दैत्यसत्तमः ॥ लब्धसंज्ञो बलाच्छक्त्या वीरभद्रं जघान ह ॥ १२॥
utthāya sa drutaṃ vīrastārako daityasattamaḥ .. labdhasaṃjño balācchaktyā vīrabhadraṃ jaghāna ha .. 12..
वीरभद्रस्तथा वीरो महातेजा हि तारकम् ॥ जघान त्रिशिखेनाशु घोरेण निशितेन तम् ॥ १३॥
vīrabhadrastathā vīro mahātejā hi tārakam .. jaghāna triśikhenāśu ghoreṇa niśitena tam .. 13..
सोपि शक्त्या वीरभद्रं जघान समरे ततः ॥ तारको दितिजाधीशः प्रबलो वीरसंमतः ॥ १४ ॥
sopi śaktyā vīrabhadraṃ jaghāna samare tataḥ .. tārako ditijādhīśaḥ prabalo vīrasaṃmataḥ .. 14 ..
एवं संयुद्ध्यमानौ तौ जघ्नतुश्चेतरेतरम् ॥ नानास्त्रशस्त्रैस्समरे रणविद्याविशारदौ ॥ १५ ॥
evaṃ saṃyuddhyamānau tau jaghnatuścetaretaram .. nānāstraśastraissamare raṇavidyāviśāradau .. 15 ..
तयोर्महात्मनोस्तत्र द्वन्द्वयुद्धमभूत्तदा ॥ सर्वेषां पश्यतामेव तुमुलं रोमहर्षणम् ॥ १६ ॥
tayormahātmanostatra dvandvayuddhamabhūttadā .. sarveṣāṃ paśyatāmeva tumulaṃ romaharṣaṇam .. 16 ..
ततो भेरीमृदंगाश्च पटहानकगोमुखाः ॥ विनेदुर्विहता वीरैश्शृण्वतां सुभयानकाः॥ १७॥
tato bherīmṛdaṃgāśca paṭahānakagomukhāḥ .. vinedurvihatā vīraiśśṛṇvatāṃ subhayānakāḥ.. 17..
युयुधातेतिसन्नद्धौ प्रहारैर्जर्जरीकृतौ ॥ अन्योन्यमतिसंरब्धौ तौ बुधांगारकाविव ॥ १८ ॥
yuyudhātetisannaddhau prahārairjarjarīkṛtau .. anyonyamatisaṃrabdhau tau budhāṃgārakāviva .. 18 ..
एवं दृष्ट्वा तदा युद्धं वीरभद्रस्य तेन च ॥ तत्र गत्वा वीरभद्रमवोचस्त्वं शिवप्रियः ॥ १९ ॥
evaṃ dṛṣṭvā tadā yuddhaṃ vīrabhadrasya tena ca .. tatra gatvā vīrabhadramavocastvaṃ śivapriyaḥ .. 19 ..
नारद उवाच ।।
वीरभद्र महावीर गणानामग्रणीर्भवान् ॥ निवर्तस्व रणादस्माद्रोचते न वधस्त्वया ॥ 2.4.8.२० ॥
vīrabhadra mahāvīra gaṇānāmagraṇīrbhavān .. nivartasva raṇādasmādrocate na vadhastvayā .. 2.4.8.20 ..
एवं निशम्य त्वद्वाक्यं वीरभद्रो गणाग्रणीः ॥ अवदत्स रुषाविष्टस्त्वां तदा तु कृतांजलिः ॥ २१ ॥
evaṃ niśamya tvadvākyaṃ vīrabhadro gaṇāgraṇīḥ .. avadatsa ruṣāviṣṭastvāṃ tadā tu kṛtāṃjaliḥ .. 21 ..
वीरभद्र उवाच ।।
मुनिवर्य महाप्राज्ञ शृणु मे परमं वचः ॥ तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् ॥ २२॥
munivarya mahāprājña śṛṇu me paramaṃ vacaḥ .. tārakaṃ ca vadhiṣyāmi paśya me'dya parākramam .. 22..
आनयंति च ये वीरास्स्वामिनं रणसंसदि ॥ ते पापिनो महाक्लीबा विनश्यन्ति रणं गताः ॥ २३ ॥
ānayaṃti ca ye vīrāssvāminaṃ raṇasaṃsadi .. te pāpino mahāklībā vinaśyanti raṇaṃ gatāḥ .. 23 ..
असद्गतिं प्राप्नुवन्ति तेषां च निरयो धुवम् ॥ वीरभद्रो हि विज्ञेयो न वाच्यस्ते कदाचन ॥ २४॥
asadgatiṃ prāpnuvanti teṣāṃ ca nirayo dhuvam .. vīrabhadro hi vijñeyo na vācyaste kadācana .. 24..
शस्त्रास्त्रैर्भिन्नगात्रा ये रणं कुर्वंति निर्भयाः ॥ इहामुत्र प्रशंस्यास्ते लभ्यन्ते सुखमद्भुतम् ॥ २५ ॥
śastrāstrairbhinnagātrā ye raṇaṃ kurvaṃti nirbhayāḥ .. ihāmutra praśaṃsyāste labhyante sukhamadbhutam .. 25 ..
शृण्वन्तु मम वाक्यानि देवा हरिपुरोगमाः ॥ अतारकां महीमद्य करिष्ये स्वामिवर्जिताम् ॥ २६॥
śṛṇvantu mama vākyāni devā haripurogamāḥ .. atārakāṃ mahīmadya kariṣye svāmivarjitām .. 26..
इत्युक्त्वा प्रमर्थैस्सार्द्धं वीरभद्रो हि शूलधृक् ॥ विचिंत्य मनसा शंभुं युयुधे तारकेण हि ॥ २७ ॥
ityuktvā pramarthaissārddhaṃ vīrabhadro hi śūladhṛk .. viciṃtya manasā śaṃbhuṃ yuyudhe tārakeṇa hi .. 27 ..
वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः ॥ महावीरस्त्रिनेत्रैश्च स रेजे रणसंगतः ॥ २८ ॥
vṛṣārūḍhairanekaiśca triśūlavaradhāribhiḥ .. mahāvīrastrinetraiśca sa reje raṇasaṃgataḥ .. 28 ..
कोलाहलं प्रकुर्वंतो निर्भयाश्शतशो गणाः ॥ वीरभद्रं पुरस्कृत्य युयुधुर्दानवैस्सह ॥ २९ ॥
kolāhalaṃ prakurvaṃto nirbhayāśśataśo gaṇāḥ .. vīrabhadraṃ puraskṛtya yuyudhurdānavaissaha .. 29 ..
असुरास्तेऽपि युयुधुस्तारकासुरजीविनः ॥ बलोत्कटा महावीरा मर्दयन्तो गणान् रुषा ॥ 2.4.8.३० ॥
asurāste'pi yuyudhustārakāsurajīvinaḥ .. balotkaṭā mahāvīrā mardayanto gaṇān ruṣā .. 2.4.8.30 ..
पुनः पुनश्चैव बभूव संगरो महोत्कटो दैत्यवरैर्गणानाम् ॥ प्रहर्षमाणाः परमास्त्रकोविदास्तदा गणास्ते जयिनो बभूवुः ॥ ३१॥
punaḥ punaścaiva babhūva saṃgaro mahotkaṭo daityavarairgaṇānām .. praharṣamāṇāḥ paramāstrakovidāstadā gaṇāste jayino babhūvuḥ .. 31..
गणैर्जितास्ते प्रबलैरसुरा विमुखा रणे॥ पलायनपरा जाता व्यथिता व्यग्रमानसाः ॥ ३२॥
gaṇairjitāste prabalairasurā vimukhā raṇe.. palāyanaparā jātā vyathitā vyagramānasāḥ .. 32..
एवं भ्रष्टं स्वसैन्यं तद्दृष्ट्वा तत्पालकोऽसुरः ॥ तारको हि रुषाविष्टो हंतुं देवगणान् ययौ ॥ ३३ ॥
evaṃ bhraṣṭaṃ svasainyaṃ taddṛṣṭvā tatpālako'suraḥ .. tārako hi ruṣāviṣṭo haṃtuṃ devagaṇān yayau .. 33 ..
भुजानामयुतं कृत्वा सिंहमारुह्य वेगतः ॥ पातयामास तान्देवान्गणांश्च रणमूर्द्धनि ॥ ३४ ॥
bhujānāmayutaṃ kṛtvā siṃhamāruhya vegataḥ .. pātayāmāsa tāndevāngaṇāṃśca raṇamūrddhani .. 34 ..
स दृष्ट्वा तस्य तत्कर्म वीरभद्रो गणाग्रणीः ॥ चकार सुमहत्कोपं तद्वधाय महाबली ॥ ३५८ ॥
sa dṛṣṭvā tasya tatkarma vīrabhadro gaṇāgraṇīḥ .. cakāra sumahatkopaṃ tadvadhāya mahābalī .. 358 ..
स्मृत्वा शिवपदांभोजं जग्राह त्रिशिखं परम् ॥ जज्वलुस्तेजसा तस्य दिशः सर्वा नभस्तथा ॥ ३६ ॥
smṛtvā śivapadāṃbhojaṃ jagrāha triśikhaṃ param .. jajvalustejasā tasya diśaḥ sarvā nabhastathā .. 36 ..
एतस्मिन्नन्तरे स्वामी वारयामास तं रणम् ॥ वीरबाहुमुखान्सद्यो महाकौतुकदर्शकः ॥ ३७ ॥
etasminnantare svāmī vārayāmāsa taṃ raṇam .. vīrabāhumukhānsadyo mahākautukadarśakaḥ .. 37 ..
तदाज्ञया वीरभद्रो निवृत्तोऽभूद्रणात्तदा ॥ कोपं चक्रे महावीरस्तारकोऽसुरनायकः ॥ ३८ ॥
tadājñayā vīrabhadro nivṛtto'bhūdraṇāttadā .. kopaṃ cakre mahāvīrastārako'suranāyakaḥ .. 38 ..
चकार बाणवृष्टिं च सुरोपरि तदाऽसुरः ॥ तप्तोऽह्वासीत्सुरान्सद्यो नानास्त्ररणकोविदः ॥ ३९ ॥
cakāra bāṇavṛṣṭiṃ ca suropari tadā'suraḥ .. tapto'hvāsītsurānsadyo nānāstraraṇakovidaḥ .. 39 ..
एवं कृत्वा महत्कर्म तारकोऽसुरपालकः ॥ सर्वेषामपि देवानामशक्यो बलिनां वरः ॥ 2.4.8.४०॥
evaṃ kṛtvā mahatkarma tārako'surapālakaḥ .. sarveṣāmapi devānāmaśakyo balināṃ varaḥ .. 2.4.8.40..
एवं निहन्यमानांस्तान् दृष्ट्वा देवान् भयाकुलान् ॥ कोपं कृत्वा रणायाशु संनद्धोऽभवदच्युतः ॥ ४१॥
evaṃ nihanyamānāṃstān dṛṣṭvā devān bhayākulān .. kopaṃ kṛtvā raṇāyāśu saṃnaddho'bhavadacyutaḥ .. 41..
चक्रं सुदर्शनं शार्ङ्गं धनुरादाय सायुधः ॥ अभ्युद्ययौ महादैत्यं रणाय भगवान् हरिः ॥ ४२॥
cakraṃ sudarśanaṃ śārṅgaṃ dhanurādāya sāyudhaḥ .. abhyudyayau mahādaityaṃ raṇāya bhagavān hariḥ .. 42..
ततस्समभवद्युद्धं हरितारकयोर्महत् ॥ लोमहर्षणमत्युग्रं सर्वेषां पश्यतां मुने ॥ ४३॥
tatassamabhavadyuddhaṃ haritārakayormahat .. lomaharṣaṇamatyugraṃ sarveṣāṃ paśyatāṃ mune .. 43..
गदामुद्यम्य स हरिर्जघानासुरमोजसा ॥ द्विधा चकार तां दैत्यस्त्रिशिखेन महाबली ॥ ४४ ॥
gadāmudyamya sa harirjaghānāsuramojasā .. dvidhā cakāra tāṃ daityastriśikhena mahābalī .. 44 ..
ततस्स क्रुद्धो भगवान्देवानामभयंकरः ॥ शार्ङ्गच्युतैश्शरव्यूहैर्जघानासुरनायकम् ॥ ४६ ॥
tatassa kruddho bhagavāndevānāmabhayaṃkaraḥ .. śārṅgacyutaiśśaravyūhairjaghānāsuranāyakam .. 46 ..
सोऽपि दैत्यो महावीरस्तारकः परवीरहा ॥ चिच्छेद सकलान्बाणान्स्वशरैर्निशितैर्द्रुतम् ॥ ४६ ॥
so'pi daityo mahāvīrastārakaḥ paravīrahā .. ciccheda sakalānbāṇānsvaśarairniśitairdrutam .. 46 ..
अथ शक्त्या जघानाशु मुरारिं तारकासुरः ॥ भूमौ पपात स हरिस्तत्प्रहारेण मूर्च्छितः ॥ ४७॥
atha śaktyā jaghānāśu murāriṃ tārakāsuraḥ .. bhūmau papāta sa haristatprahāreṇa mūrcchitaḥ .. 47..
जग्राह स रुषा चक्रमुत्थितः क्षणतोऽच्युतः ॥ सिंहनादं महत्कृत्वा ज्वलज्ज्वालासमाकुलम् ॥ ४८॥
jagrāha sa ruṣā cakramutthitaḥ kṣaṇato'cyutaḥ .. siṃhanādaṃ mahatkṛtvā jvalajjvālāsamākulam .. 48..
तेन तञ्च जघानासौ दैत्यानामधिपं हरिः ॥ तत्प्रहारेण महता व्यथितो न्यपतद्भुवि ॥ ४९॥
tena tañca jaghānāsau daityānāmadhipaṃ hariḥ .. tatprahāreṇa mahatā vyathito nyapatadbhuvi .. 49..
पुनश्चोत्थाय दैत्येन्द्रस्तारकोऽसुरनायकः ॥ चिच्छेद त्वरितं चक्रं स्वशक्त्यातिबलान्वितः ॥ 2.4.8.५०॥
punaścotthāya daityendrastārako'suranāyakaḥ .. ciccheda tvaritaṃ cakraṃ svaśaktyātibalānvitaḥ .. 2.4.8.50..
पुनस्तया महाशक्त्या जघानामरवल्लभम् ॥ अच्युतोऽपि महावीरा नन्दकेन जघान तम् ॥ ५१॥
punastayā mahāśaktyā jaghānāmaravallabham .. acyuto'pi mahāvīrā nandakena jaghāna tam .. 51..
एवमन्योन्यमसुरो विष्णुश्च बलवानुभौ ॥ युयुधाते रणे भूरि तत्राक्षतबलौ मुने ॥ ५२ ॥
evamanyonyamasuro viṣṇuśca balavānubhau .. yuyudhāte raṇe bhūri tatrākṣatabalau mune .. 52 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे देव दैत्यसामान्ययुद्धवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe deva daityasāmānyayuddhavarṇanaṃ nāmāṣṭamo'dhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In