| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
देवदेव गुह स्वामिञ्शांकरे पार्वतीसुत ॥ न शोभते रणो विष्णु तारकासुरयोर्वृथा ॥ १॥
devadeva guha svāmiñśāṃkare pārvatīsuta .. na śobhate raṇo viṣṇu tārakāsurayorvṛthā .. 1..
विष्णुना न हि वध्योऽसौ तारको बलवानति ॥ मया दत्तवरस्तस्मात्सत्यं सत्यं वदाम्यहम् ॥ २ ॥
viṣṇunā na hi vadhyo'sau tārako balavānati .. mayā dattavarastasmātsatyaṃ satyaṃ vadāmyaham .. 2 ..
नान्यो हंतास्य पापस्य त्वां विना पार्वतीसुत ॥ तस्मात्त्वया हि कर्तव्यं वचनं मे महाप्रभो ॥ ३॥
nānyo haṃtāsya pāpasya tvāṃ vinā pārvatīsuta .. tasmāttvayā hi kartavyaṃ vacanaṃ me mahāprabho .. 3..
सन्नद्धो भव दैत्यस्य वधायाशु परंतप ॥ तद्वधार्थं समुत्पन्नः शंकरात्त्वं शिवासुत ॥ ४॥
sannaddho bhava daityasya vadhāyāśu paraṃtapa .. tadvadhārthaṃ samutpannaḥ śaṃkarāttvaṃ śivāsuta .. 4..
रक्ष रक्ष महावीर त्रिदशान्व्यथितान्रणे ॥ न बालस्त्वं युवा नैव किं तु सर्वेश्वरः प्रभुः ॥ ५ ॥
rakṣa rakṣa mahāvīra tridaśānvyathitānraṇe .. na bālastvaṃ yuvā naiva kiṃ tu sarveśvaraḥ prabhuḥ .. 5 ..
शक्रं पश्य तथा विष्णुं व्याकुलं च सुरान् गणान्॥ एवं जहि महादैत्यं त्रैलोक्यं सुखिनं कुरु ॥ ६ ॥
śakraṃ paśya tathā viṣṇuṃ vyākulaṃ ca surān gaṇān.. evaṃ jahi mahādaityaṃ trailokyaṃ sukhinaṃ kuru .. 6 ..
अनेन विजितश्चेन्द्रो लोकपालैः पुरा सह ॥ विष्णुश्चापि महावीरो तर्जितस्तपसो बलात्॥ ७॥
anena vijitaścendro lokapālaiḥ purā saha .. viṣṇuścāpi mahāvīro tarjitastapaso balāt.. 7..
त्रैलोक्यं निर्जितं सर्वमसुरेण दुरात्मना॥ इदानीं तव सान्निध्यात्पुनर्युद्धं कृतं च तैः॥ ८॥
trailokyaṃ nirjitaṃ sarvamasureṇa durātmanā.. idānīṃ tava sānnidhyātpunaryuddhaṃ kṛtaṃ ca taiḥ.. 8..
तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः ॥ अन्यवध्यो न चैवायं मद्वराच्छंकरात्मज॥ ९॥
tasmāttvayā nihaṃtavyastārakaḥ pāpapūruṣaḥ .. anyavadhyo na caivāyaṃ madvarācchaṃkarātmaja.. 9..
।।ब्रह्मोवाच।।
इति श्रुत्वा मम वचः कुमारः शंकरात्मजः ॥ विजहास प्रसन्नात्मा तथास्त्विति वचोऽब्रवीत् ॥ 2.4.9.१०॥
iti śrutvā mama vacaḥ kumāraḥ śaṃkarātmajaḥ .. vijahāsa prasannātmā tathāstviti vaco'bravīt .. 2.4.9.10..
विनिश्चित्यासुरवधं शांकरिस्स महा प्रभुः ॥ विमानादवतीर्याथ पदातिरभवत्तदा॥ ११॥
viniścityāsuravadhaṃ śāṃkarissa mahā prabhuḥ .. vimānādavatīryātha padātirabhavattadā.. 11..
पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः॥ करे समादाय महाप्रभां तां शक्तिं महोल्कामिव दीप्तिदीप्ताम्॥ १२॥
padbhyāṃ tadāsau paridhāvamāno reje'tivīraḥ śivajaḥ kumāraḥ.. kare samādāya mahāprabhāṃ tāṃ śaktiṃ maholkāmiva dīptidīptām.. 12..
दृष्ट्वा तमायातमतिप्रचंडमव्याकुलं षण्मुखमप्रमेयम्॥ दैत्यो बभाषे सुरसत्तमान्स कुमार एष द्विषतां प्रहंता॥ १३॥
dṛṣṭvā tamāyātamatipracaṃḍamavyākulaṃ ṣaṇmukhamaprameyam.. daityo babhāṣe surasattamānsa kumāra eṣa dviṣatāṃ prahaṃtā.. 13..
अनेन साकं ह्यहमेकवीरो योत्स्ये च सर्वानहमेव वीरान्॥ गणांश्च सर्वानपि घातयामि सलोकपालान्हरिनायकांश्च॥ १४॥
anena sākaṃ hyahamekavīro yotsye ca sarvānahameva vīrān.. gaṇāṃśca sarvānapi ghātayāmi salokapālānharināyakāṃśca.. 14..
इत्येवमुक्त्वा स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् ॥ जग्राह शक्तिं परमाद्भुतां च स तारको देववरान्बभाषे॥ १५ ॥
ityevamuktvā sa tadā mahābalaḥ kumāramuddiśya yayau ca yoddhum .. jagrāha śaktiṃ paramādbhutāṃ ca sa tārako devavarānbabhāṣe.. 15 ..
।। तारक उवाच ।।
कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः ॥ यूयं गतत्रपा देवा विशेषाच्छक्रमेश्वरौ ॥ १६ ॥
kumāro me'grataścādya bhavadbhiśca kathaṃ kṛtaḥ .. yūyaṃ gatatrapā devā viśeṣācchakrameśvarau .. 16 ..
पुरैताभ्यां कृतं कर्म विरुद्धं वेदमार्गतः ॥ तच्छृणुध्वं मया प्रोक्तं वर्णयामि विशेषतः ॥ १७॥
puraitābhyāṃ kṛtaṃ karma viruddhaṃ vedamārgataḥ .. tacchṛṇudhvaṃ mayā proktaṃ varṇayāmi viśeṣataḥ .. 17..
तत्र विष्णुश्छली दोषी ह्यविवेकी विशे षतः ॥ बलिर्येन पुरा बद्धश्छलमाश्रित्य पापतः ॥ १६॥
tatra viṣṇuśchalī doṣī hyavivekī viśe ṣataḥ .. baliryena purā baddhaśchalamāśritya pāpataḥ .. 16..
तेनैव यत्नतः पूर्वमसुरौ मधुकैटभौ ॥ शिरौहीनौ कृतौ धौर्त्याद्वेदमार्गो विवर्जितः ॥ १९॥
tenaiva yatnataḥ pūrvamasurau madhukaiṭabhau .. śirauhīnau kṛtau dhaurtyādvedamārgo vivarjitaḥ .. 19..
मोहिनीरूपतोऽनेन पंक्तिभेदः कृतो हि वै ॥ देवासुरसुधापाने वेदमार्गो विगर्हितः ॥ 2.4.9.२० ॥
mohinīrūpato'nena paṃktibhedaḥ kṛto hi vai .. devāsurasudhāpāne vedamārgo vigarhitaḥ .. 2.4.9.20 ..
रामो भूत्वा हता नारी वाली विध्वंसितो हि सः ॥ पुनर्वैश्रवणो विप्रौ हतो नीतिर्हता श्रुतेः ॥ २१॥
rāmo bhūtvā hatā nārī vālī vidhvaṃsito hi saḥ .. punarvaiśravaṇo viprau hato nītirhatā śruteḥ .. 21..
पापं विना स्वकीया स्त्री त्यक्ता पापरतेन यत् ॥ तत्रापि श्रुतिमार्गश्च ध्वंसितस्स्वार्थहेतवे ॥ २२॥
pāpaṃ vinā svakīyā strī tyaktā pāparatena yat .. tatrāpi śrutimārgaśca dhvaṃsitassvārthahetave .. 22..
स्वजनन्याश्शिरश्छिन्नमवतारे रसाख्यके॥ गुरुपुत्रापमानश्च कृतोऽनेन दुरात्मना॥ २३॥
svajananyāśśiraśchinnamavatāre rasākhyake.. guruputrāpamānaśca kṛto'nena durātmanā.. 23..
कृष्णो भूत्वान्यनार्यश्च दूषिताः कुलधर्मतः ॥ श्रुतिमार्गं परित्यज्य स्वविवाहाः कृतास्तथा ॥ २४॥
kṛṣṇo bhūtvānyanāryaśca dūṣitāḥ kuladharmataḥ .. śrutimārgaṃ parityajya svavivāhāḥ kṛtāstathā .. 24..
पुनश्च वेदमार्गो हि निंदितो नवमे भवे॥ स्थापितं नास्तिकमतं वेदमार्गविरोधकृत्॥ २५॥
punaśca vedamārgo hi niṃdito navame bhave.. sthāpitaṃ nāstikamataṃ vedamārgavirodhakṛt.. 25..
एवं येन कृतं पापं वेदमार्गं विसृज्य वै ॥ स कथं विजयेद्युद्धे भवेद्धर्मवतांवरः ॥ २६॥
evaṃ yena kṛtaṃ pāpaṃ vedamārgaṃ visṛjya vai .. sa kathaṃ vijayedyuddhe bhaveddharmavatāṃvaraḥ .. 26..
भ्राता ज्येष्ठश्च यस्तस्य शक्रः पापी महान्मतः ॥ तेन पापान्यनेकानि कृतानि निजहेतुतः ॥ २७ ॥
bhrātā jyeṣṭhaśca yastasya śakraḥ pāpī mahānmataḥ .. tena pāpānyanekāni kṛtāni nijahetutaḥ .. 27 ..
निकृत्तो हि दितेर्गर्भस्स्वार्थ हेतोर्विशेषतः ॥ धर्षिता गौतमस्त्री वै हतो वृत्रश्च विप्रजः ॥ २८ ॥
nikṛtto hi ditergarbhassvārtha hetorviśeṣataḥ .. dharṣitā gautamastrī vai hato vṛtraśca viprajaḥ .. 28 ..
विश्वरूपद्विजातेर्वै भागिनेयस्य यद्गुरोः ॥ निकृत्तानि च शीर्षाणि तदध्वाध्वंसितश्श्रुतेः ॥ २९ ॥
viśvarūpadvijātervai bhāgineyasya yadguroḥ .. nikṛttāni ca śīrṣāṇi tadadhvādhvaṃsitaśśruteḥ .. 29 ..
कृत्वा बहूनि पापानि हरिश्शक्रः पुनःपुनः ॥ तेजोभिर्विहतावेव नष्टवीर्यौ विशेषतः ॥ 2.4.9.३०॥
kṛtvā bahūni pāpāni hariśśakraḥ punaḥpunaḥ .. tejobhirvihatāveva naṣṭavīryau viśeṣataḥ .. 2.4.9.30..
तयोर्बलेन नो यूयं संग्रामे जयमाप्स्यथ ॥ किमर्थं मूढतां प्राप्य प्राणांस्त्यक्तुमिहागताः ॥ ३१ ॥
tayorbalena no yūyaṃ saṃgrāme jayamāpsyatha .. kimarthaṃ mūḍhatāṃ prāpya prāṇāṃstyaktumihāgatāḥ .. 31 ..
जानन्तौ धर्ममेतौ न स्वार्थलंपटमानसौ ॥ धर्मं विनाऽमराः कृत्यं निष्फलं सकलं भवेत् ॥ ३२॥
jānantau dharmametau na svārthalaṃpaṭamānasau .. dharmaṃ vinā'marāḥ kṛtyaṃ niṣphalaṃ sakalaṃ bhavet .. 32..
महाधृष्टाविमौ मेद्य कृतवंतौ पुरश्शिशुम् ॥ अहं बालं वधिष्यामि तयोस्सोऽपि भविष्यति ॥ ३३ ॥
mahādhṛṣṭāvimau medya kṛtavaṃtau puraśśiśum .. ahaṃ bālaṃ vadhiṣyāmi tayosso'pi bhaviṣyati .. 33 ..
किं बाल इतो यायाद्दूरं प्राणपरीप्सया ॥ इत्युक्तोद्दिश्य च हरी वीरभद्रमुवाच सः ॥ ३४ ॥
kiṃ bāla ito yāyāddūraṃ prāṇaparīpsayā .. ityuktoddiśya ca harī vīrabhadramuvāca saḥ .. 34 ..
पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः ॥ तत्कर्मणः फलं चाद्य दर्शयिष्यामि तेऽनघ॥ ३९ ॥
purā hatāstvayā viprā dakṣayajñe hyanekaśaḥ .. tatkarmaṇaḥ phalaṃ cādya darśayiṣyāmi te'nagha.. 39 ..
ब्रह्मोवाच ।।
इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निंदनकर्मणा वै ॥ जग्राह शक्तिं परमाद्भुतां च स तारको युद्धवतां वरिष्ठः ॥ ३६ ॥
ityevamuktvā tu vidhūya puṇyaṃ nijaṃ sa tanniṃdanakarmaṇā vai .. jagrāha śaktiṃ paramādbhutāṃ ca sa tārako yuddhavatāṃ variṣṭhaḥ .. 36 ..
तं बालान्तिकमायातं तारकासुरमोजसा ॥ आजघान च वज्रेण शक्रो गुहपुरस्सरः ॥ ३७ ॥
taṃ bālāntikamāyātaṃ tārakāsuramojasā .. ājaghāna ca vajreṇa śakro guhapurassaraḥ .. 37 ..
तेन वज्रप्रहारेण तारको जर्जरीकृतः॥ भूमौ पपात सहसा निंदाहतबलः क्षणम् ॥ ३८॥
tena vajraprahāreṇa tārako jarjarīkṛtaḥ.. bhūmau papāta sahasā niṃdāhatabalaḥ kṣaṇam .. 38..
पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्रुषा ॥ पुरंदरं गजस्थं हि पातयामास भूतले ॥ ३९॥
patito'pi samutthāya śaktyā taṃ prāharadruṣā .. puraṃdaraṃ gajasthaṃ hi pātayāmāsa bhūtale .. 39..
हाहाकारो महानासीत्पतिते च पुरंदरे ॥ सेनायां निर्जराणां हि तद्दृष्ट्वा क्लेश आविशत्॥ 2.4.9.४०॥
hāhākāro mahānāsītpatite ca puraṃdare .. senāyāṃ nirjarāṇāṃ hi taddṛṣṭvā kleśa āviśat.. 2.4.9.40..
तारकेणाऽपि तत्रैव यत्कृतं कर्म दुःखदम् ॥ स्वनाशकारणं धर्मविरुदं तन्निबोध मे ॥ ४१॥
tārakeṇā'pi tatraiva yatkṛtaṃ karma duḥkhadam .. svanāśakāraṇaṃ dharmavirudaṃ tannibodha me .. 41..
पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य वै।पुनरुद्वज्रघातेन शक्रमाताडयद्भृशम्॥ ४२॥
patitaṃ ca padākramya hastādvajraṃ pragṛhya vai.punarudvajraghātena śakramātāḍayadbhṛśam.. 42..
एवं तिरस्कृतं दृष्ट्वा शक्रविष्णुप्रतापवान् ॥ चक्रमुद्यस्य भगवांस्तारकं स जघान ह॥ ४३॥
evaṃ tiraskṛtaṃ dṛṣṭvā śakraviṣṇupratāpavān .. cakramudyasya bhagavāṃstārakaṃ sa jaghāna ha.. 43..
चक्रप्रहाराभितो निपपात क्षितौ हि सः ॥ पुनरुत्थाय दैत्येन्द्रशक्त्या विष्णुं जघान तम्॥ ४४॥
cakraprahārābhito nipapāta kṣitau hi saḥ .. punarutthāya daityendraśaktyā viṣṇuṃ jaghāna tam.. 44..
तेन शक्तिप्रहारेण पतितो भुवि चाच्युतः॥ करो महानासीच्चुक्रुशुश्चाऽतिनिर्जराः॥ ४५॥
tena śaktiprahāreṇa patito bhuvi cācyutaḥ.. karo mahānāsīccukruśuścā'tinirjarāḥ.. 45..
निमेषेण पुनर्विष्णुर्यावदुत्तिष्ठते स्वयम्॥ तावत्स वीरभद्रो हि तत्क्षणादागतोऽसुरम्॥ ४६॥
nimeṣeṇa punarviṣṇuryāvaduttiṣṭhate svayam.. tāvatsa vīrabhadro hi tatkṣaṇādāgato'suram.. 46..
त्रिशूलं च समुद्यम्य वीरभद्रः प्रतापवान् ॥ तारकं दितिजाधीशं जघान प्रसभं बली ॥ ४७ ॥
triśūlaṃ ca samudyamya vīrabhadraḥ pratāpavān .. tārakaṃ ditijādhīśaṃ jaghāna prasabhaṃ balī .. 47 ..
तत्त्रिशूलप्रहारेण स पपात क्षितौ तदा ॥ पतितोऽपि महातेजास्तारकः पुनरुत्थितः ॥ ४८॥
tattriśūlaprahāreṇa sa papāta kṣitau tadā .. patito'pi mahātejāstārakaḥ punarutthitaḥ .. 48..
कृत्वा क्रोधं महावीरस्सकलासुरनायकः ॥ जघान परया शक्त्या वीरभद्रं तदोरसि ॥ ४९॥
kṛtvā krodhaṃ mahāvīrassakalāsuranāyakaḥ .. jaghāna parayā śaktyā vīrabhadraṃ tadorasi .. 49..
वीरभद्रोऽपि पतितो भूतले मूर्छितः क्षणम् ॥ तच्छक्त्या परया क्रोधान्निहतो वक्षसि धुवम् ॥ 2.4.9.५० ॥
vīrabhadro'pi patito bhūtale mūrchitaḥ kṣaṇam .. tacchaktyā parayā krodhānnihato vakṣasi dhuvam .. 2.4.9.50 ..
सगणश्चैव देवास्ते गंधर्वोरगराक्षसाः ॥ हाहाकारेण महता चुक्रुशुश्च मुहुर्मुहुः ॥ ५१॥
sagaṇaścaiva devāste gaṃdharvoragarākṣasāḥ .. hāhākāreṇa mahatā cukruśuśca muhurmuhuḥ .. 51..
निमेषमात्रात्सहसा महौजास्स वीरभद्रो द्विषतां निहंता॥ त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया विरेजे ॥ ५२॥
nimeṣamātrātsahasā mahaujāssa vīrabhadro dviṣatāṃ nihaṃtā.. triśūlamudyamya taḍitprakāśaṃ jājvalyamānaṃ prabhayā vireje .. 52..
स्वरोचिषा भासितदिग्वितानं सूर्येन्दुबिम्बाग्निसमानमंडलम् ॥ महाप्रभं वीरभयावहं परं कालाख्यमत्यंतकरं महोज्ज्वलम् ॥ ५३॥
svarociṣā bhāsitadigvitānaṃ sūryendubimbāgnisamānamaṃḍalam .. mahāprabhaṃ vīrabhayāvahaṃ paraṃ kālākhyamatyaṃtakaraṃ mahojjvalam .. 53..
यावत्त्रिशूलेन तदा हंतुकामो महाबलः ॥ वीरभद्रोऽसुरं यावत्कुमारेण निवारितः ॥ ५४ ॥
yāvattriśūlena tadā haṃtukāmo mahābalaḥ .. vīrabhadro'suraṃ yāvatkumāreṇa nivāritaḥ .. 54 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे तारकवाक्यशक्रविष्णुवी रभद्रयुद्धवर्णनं नाम नवमोऽध्यायः ॥ ९॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe tārakavākyaśakraviṣṇuvī rabhadrayuddhavarṇanaṃ nāma navamo'dhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In