Rudra Samhita - Kumar Khanda

Adhyaya - 9

Taraka fight with Indra, Vishnu and Virabhadra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
देवदेव गुह स्वामिञ्शांकरे पार्वतीसुत ।। न शोभते रणो विष्णु तारकासुरयोर्वृथा ।। १।।
devadeva guha svāmiñśāṃkare pārvatīsuta || na śobhate raṇo viṣṇu tārakāsurayorvṛthā || 1||

Samhita : 5

Adhyaya :   9

Shloka :   1

विष्णुना न हि वध्योऽसौ तारको बलवानति ।। मया दत्तवरस्तस्मात्सत्यं सत्यं वदाम्यहम् ।। २ ।।
viṣṇunā na hi vadhyo'sau tārako balavānati || mayā dattavarastasmātsatyaṃ satyaṃ vadāmyaham || 2 ||

Samhita : 5

Adhyaya :   9

Shloka :   2

नान्यो हंतास्य पापस्य त्वां विना पार्वतीसुत ।। तस्मात्त्वया हि कर्तव्यं वचनं मे महाप्रभो ।। ३।।
nānyo haṃtāsya pāpasya tvāṃ vinā pārvatīsuta || tasmāttvayā hi kartavyaṃ vacanaṃ me mahāprabho || 3||

Samhita : 5

Adhyaya :   9

Shloka :   3

सन्नद्धो भव दैत्यस्य वधायाशु परंतप ।। तद्वधार्थं समुत्पन्नः शंकरात्त्वं शिवासुत ।। ४।।
sannaddho bhava daityasya vadhāyāśu paraṃtapa || tadvadhārthaṃ samutpannaḥ śaṃkarāttvaṃ śivāsuta || 4||

Samhita : 5

Adhyaya :   9

Shloka :   4

रक्ष रक्ष महावीर त्रिदशान्व्यथितान्रणे ।। न बालस्त्वं युवा नैव किं तु सर्वेश्वरः प्रभुः ।। ५ ।।
rakṣa rakṣa mahāvīra tridaśānvyathitānraṇe || na bālastvaṃ yuvā naiva kiṃ tu sarveśvaraḥ prabhuḥ || 5 ||

Samhita : 5

Adhyaya :   9

Shloka :   5

शक्रं पश्य तथा विष्णुं व्याकुलं च सुरान् गणान्।। एवं जहि महादैत्यं त्रैलोक्यं सुखिनं कुरु ।। ६ ।।
śakraṃ paśya tathā viṣṇuṃ vyākulaṃ ca surān gaṇān|| evaṃ jahi mahādaityaṃ trailokyaṃ sukhinaṃ kuru || 6 ||

Samhita : 5

Adhyaya :   9

Shloka :   6

अनेन विजितश्चेन्द्रो लोकपालैः पुरा सह ।। विष्णुश्चापि महावीरो तर्जितस्तपसो बलात्।। ७।।
anena vijitaścendro lokapālaiḥ purā saha || viṣṇuścāpi mahāvīro tarjitastapaso balāt|| 7||

Samhita : 5

Adhyaya :   9

Shloka :   7

त्रैलोक्यं निर्जितं सर्वमसुरेण दुरात्मना।। इदानीं तव सान्निध्यात्पुनर्युद्धं कृतं च तैः।। ८।।
trailokyaṃ nirjitaṃ sarvamasureṇa durātmanā|| idānīṃ tava sānnidhyātpunaryuddhaṃ kṛtaṃ ca taiḥ|| 8||

Samhita : 5

Adhyaya :   9

Shloka :   8

तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः ।। अन्यवध्यो न चैवायं मद्वराच्छंकरात्मज।। ९।।
tasmāttvayā nihaṃtavyastārakaḥ pāpapūruṣaḥ || anyavadhyo na caivāyaṃ madvarācchaṃkarātmaja|| 9||

Samhita : 5

Adhyaya :   9

Shloka :   9

।।ब्रह्मोवाच।।
इति श्रुत्वा मम वचः कुमारः शंकरात्मजः ।। विजहास प्रसन्नात्मा तथास्त्विति वचोऽब्रवीत् ।। 2.4.9.१०।।
iti śrutvā mama vacaḥ kumāraḥ śaṃkarātmajaḥ || vijahāsa prasannātmā tathāstviti vaco'bravīt || 2.4.9.10||

Samhita : 5

Adhyaya :   9

Shloka :   10

विनिश्चित्यासुरवधं शांकरिस्स महा प्रभुः ।। विमानादवतीर्याथ पदातिरभवत्तदा।। ११।।
viniścityāsuravadhaṃ śāṃkarissa mahā prabhuḥ || vimānādavatīryātha padātirabhavattadā|| 11||

Samhita : 5

Adhyaya :   9

Shloka :   11

पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः।। करे समादाय महाप्रभां तां शक्तिं महोल्कामिव दीप्तिदीप्ताम्।। १२।।
padbhyāṃ tadāsau paridhāvamāno reje'tivīraḥ śivajaḥ kumāraḥ|| kare samādāya mahāprabhāṃ tāṃ śaktiṃ maholkāmiva dīptidīptām|| 12||

Samhita : 5

Adhyaya :   9

Shloka :   12

दृष्ट्वा तमायातमतिप्रचंडमव्याकुलं षण्मुखमप्रमेयम्।। दैत्यो बभाषे सुरसत्तमान्स कुमार एष द्विषतां प्रहंता।। १३।।
dṛṣṭvā tamāyātamatipracaṃḍamavyākulaṃ ṣaṇmukhamaprameyam|| daityo babhāṣe surasattamānsa kumāra eṣa dviṣatāṃ prahaṃtā|| 13||

Samhita : 5

Adhyaya :   9

Shloka :   13

अनेन साकं ह्यहमेकवीरो योत्स्ये च सर्वानहमेव वीरान्।। गणांश्च सर्वानपि घातयामि सलोकपालान्हरिनायकांश्च।। १४।।
anena sākaṃ hyahamekavīro yotsye ca sarvānahameva vīrān|| gaṇāṃśca sarvānapi ghātayāmi salokapālānharināyakāṃśca|| 14||

Samhita : 5

Adhyaya :   9

Shloka :   14

इत्येवमुक्त्वा स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् ।। जग्राह शक्तिं परमाद्भुतां च स तारको देववरान्बभाषे।। १५ ।।
ityevamuktvā sa tadā mahābalaḥ kumāramuddiśya yayau ca yoddhum || jagrāha śaktiṃ paramādbhutāṃ ca sa tārako devavarānbabhāṣe|| 15 ||

Samhita : 5

Adhyaya :   9

Shloka :   15

।। तारक उवाच ।।
कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः ।। यूयं गतत्रपा देवा विशेषाच्छक्रमेश्वरौ ।। १६ ।।
kumāro me'grataścādya bhavadbhiśca kathaṃ kṛtaḥ || yūyaṃ gatatrapā devā viśeṣācchakrameśvarau || 16 ||

Samhita : 5

Adhyaya :   9

Shloka :   16

पुरैताभ्यां कृतं कर्म विरुद्धं वेदमार्गतः ।। तच्छृणुध्वं मया प्रोक्तं वर्णयामि विशेषतः ।। १७।।
puraitābhyāṃ kṛtaṃ karma viruddhaṃ vedamārgataḥ || tacchṛṇudhvaṃ mayā proktaṃ varṇayāmi viśeṣataḥ || 17||

Samhita : 5

Adhyaya :   9

Shloka :   17

तत्र विष्णुश्छली दोषी ह्यविवेकी विशे षतः ।। बलिर्येन पुरा बद्धश्छलमाश्रित्य पापतः ।। १६।।
tatra viṣṇuśchalī doṣī hyavivekī viśe ṣataḥ || baliryena purā baddhaśchalamāśritya pāpataḥ || 16||

Samhita : 5

Adhyaya :   9

Shloka :   18

तेनैव यत्नतः पूर्वमसुरौ मधुकैटभौ ।। शिरौहीनौ कृतौ धौर्त्याद्वेदमार्गो विवर्जितः ।। १९।।
tenaiva yatnataḥ pūrvamasurau madhukaiṭabhau || śirauhīnau kṛtau dhaurtyādvedamārgo vivarjitaḥ || 19||

Samhita : 5

Adhyaya :   9

Shloka :   19

मोहिनीरूपतोऽनेन पंक्तिभेदः कृतो हि वै ।। देवासुरसुधापाने वेदमार्गो विगर्हितः ।। 2.4.9.२० ।।
mohinīrūpato'nena paṃktibhedaḥ kṛto hi vai || devāsurasudhāpāne vedamārgo vigarhitaḥ || 2.4.9.20 ||

Samhita : 5

Adhyaya :   9

Shloka :   20

रामो भूत्वा हता नारी वाली विध्वंसितो हि सः ।। पुनर्वैश्रवणो विप्रौ हतो नीतिर्हता श्रुतेः ।। २१।।
rāmo bhūtvā hatā nārī vālī vidhvaṃsito hi saḥ || punarvaiśravaṇo viprau hato nītirhatā śruteḥ || 21||

Samhita : 5

Adhyaya :   9

Shloka :   21

पापं विना स्वकीया स्त्री त्यक्ता पापरतेन यत् ।। तत्रापि श्रुतिमार्गश्च ध्वंसितस्स्वार्थहेतवे ।। २२।।
pāpaṃ vinā svakīyā strī tyaktā pāparatena yat || tatrāpi śrutimārgaśca dhvaṃsitassvārthahetave || 22||

Samhita : 5

Adhyaya :   9

Shloka :   22

स्वजनन्याश्शिरश्छिन्नमवतारे रसाख्यके।। गुरुपुत्रापमानश्च कृतोऽनेन दुरात्मना।। २३।।
svajananyāśśiraśchinnamavatāre rasākhyake|| guruputrāpamānaśca kṛto'nena durātmanā|| 23||

Samhita : 5

Adhyaya :   9

Shloka :   23

कृष्णो भूत्वान्यनार्यश्च दूषिताः कुलधर्मतः ।। श्रुतिमार्गं परित्यज्य स्वविवाहाः कृतास्तथा ।। २४।।
kṛṣṇo bhūtvānyanāryaśca dūṣitāḥ kuladharmataḥ || śrutimārgaṃ parityajya svavivāhāḥ kṛtāstathā || 24||

Samhita : 5

Adhyaya :   9

Shloka :   24

पुनश्च वेदमार्गो हि निंदितो नवमे भवे।। स्थापितं नास्तिकमतं वेदमार्गविरोधकृत्।। २५।।
punaśca vedamārgo hi niṃdito navame bhave|| sthāpitaṃ nāstikamataṃ vedamārgavirodhakṛt|| 25||

Samhita : 5

Adhyaya :   9

Shloka :   25

एवं येन कृतं पापं वेदमार्गं विसृज्य वै ।। स कथं विजयेद्युद्धे भवेद्धर्मवतांवरः ।। २६।।
evaṃ yena kṛtaṃ pāpaṃ vedamārgaṃ visṛjya vai || sa kathaṃ vijayedyuddhe bhaveddharmavatāṃvaraḥ || 26||

Samhita : 5

Adhyaya :   9

Shloka :   26

भ्राता ज्येष्ठश्च यस्तस्य शक्रः पापी महान्मतः ।। तेन पापान्यनेकानि कृतानि निजहेतुतः ।। २७ ।।
bhrātā jyeṣṭhaśca yastasya śakraḥ pāpī mahānmataḥ || tena pāpānyanekāni kṛtāni nijahetutaḥ || 27 ||

Samhita : 5

Adhyaya :   9

Shloka :   27

निकृत्तो हि दितेर्गर्भस्स्वार्थ हेतोर्विशेषतः ।। धर्षिता गौतमस्त्री वै हतो वृत्रश्च विप्रजः ।। २८ ।।
nikṛtto hi ditergarbhassvārtha hetorviśeṣataḥ || dharṣitā gautamastrī vai hato vṛtraśca viprajaḥ || 28 ||

Samhita : 5

Adhyaya :   9

Shloka :   28

विश्वरूपद्विजातेर्वै भागिनेयस्य यद्गुरोः ।। निकृत्तानि च शीर्षाणि तदध्वाध्वंसितश्श्रुतेः ।। २९ ।।
viśvarūpadvijātervai bhāgineyasya yadguroḥ || nikṛttāni ca śīrṣāṇi tadadhvādhvaṃsitaśśruteḥ || 29 ||

Samhita : 5

Adhyaya :   9

Shloka :   29

कृत्वा बहूनि पापानि हरिश्शक्रः पुनःपुनः ।। तेजोभिर्विहतावेव नष्टवीर्यौ विशेषतः ।। 2.4.9.३०।।
kṛtvā bahūni pāpāni hariśśakraḥ punaḥpunaḥ || tejobhirvihatāveva naṣṭavīryau viśeṣataḥ || 2.4.9.30||

Samhita : 5

Adhyaya :   9

Shloka :   30

तयोर्बलेन नो यूयं संग्रामे जयमाप्स्यथ ।। किमर्थं मूढतां प्राप्य प्राणांस्त्यक्तुमिहागताः ।। ३१ ।।
tayorbalena no yūyaṃ saṃgrāme jayamāpsyatha || kimarthaṃ mūḍhatāṃ prāpya prāṇāṃstyaktumihāgatāḥ || 31 ||

Samhita : 5

Adhyaya :   9

Shloka :   31

जानन्तौ धर्ममेतौ न स्वार्थलंपटमानसौ ।। धर्मं विनाऽमराः कृत्यं निष्फलं सकलं भवेत् ।। ३२।।
jānantau dharmametau na svārthalaṃpaṭamānasau || dharmaṃ vinā'marāḥ kṛtyaṃ niṣphalaṃ sakalaṃ bhavet || 32||

Samhita : 5

Adhyaya :   9

Shloka :   32

महाधृष्टाविमौ मेद्य कृतवंतौ पुरश्शिशुम् ।। अहं बालं वधिष्यामि तयोस्सोऽपि भविष्यति ।। ३३ ।।
mahādhṛṣṭāvimau medya kṛtavaṃtau puraśśiśum || ahaṃ bālaṃ vadhiṣyāmi tayosso'pi bhaviṣyati || 33 ||

Samhita : 5

Adhyaya :   9

Shloka :   33

किं बाल इतो यायाद्दूरं प्राणपरीप्सया ।। इत्युक्तोद्दिश्य च हरी वीरभद्रमुवाच सः ।। ३४ ।।
kiṃ bāla ito yāyāddūraṃ prāṇaparīpsayā || ityuktoddiśya ca harī vīrabhadramuvāca saḥ || 34 ||

Samhita : 5

Adhyaya :   9

Shloka :   34

पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः ।। तत्कर्मणः फलं चाद्य दर्शयिष्यामि तेऽनघ।। ३९ ।।
purā hatāstvayā viprā dakṣayajñe hyanekaśaḥ || tatkarmaṇaḥ phalaṃ cādya darśayiṣyāmi te'nagha|| 39 ||

Samhita : 5

Adhyaya :   9

Shloka :   35

ब्रह्मोवाच ।।
इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निंदनकर्मणा वै ।। जग्राह शक्तिं परमाद्भुतां च स तारको युद्धवतां वरिष्ठः ।। ३६ ।।
ityevamuktvā tu vidhūya puṇyaṃ nijaṃ sa tanniṃdanakarmaṇā vai || jagrāha śaktiṃ paramādbhutāṃ ca sa tārako yuddhavatāṃ variṣṭhaḥ || 36 ||

Samhita : 5

Adhyaya :   9

Shloka :   36

तं बालान्तिकमायातं तारकासुरमोजसा ।। आजघान च वज्रेण शक्रो गुहपुरस्सरः ।। ३७ ।।
taṃ bālāntikamāyātaṃ tārakāsuramojasā || ājaghāna ca vajreṇa śakro guhapurassaraḥ || 37 ||

Samhita : 5

Adhyaya :   9

Shloka :   37

तेन वज्रप्रहारेण तारको जर्जरीकृतः।। भूमौ पपात सहसा निंदाहतबलः क्षणम् ।। ३८।।
tena vajraprahāreṇa tārako jarjarīkṛtaḥ|| bhūmau papāta sahasā niṃdāhatabalaḥ kṣaṇam || 38||

Samhita : 5

Adhyaya :   9

Shloka :   38

पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्रुषा ।। पुरंदरं गजस्थं हि पातयामास भूतले ।। ३९।।
patito'pi samutthāya śaktyā taṃ prāharadruṣā || puraṃdaraṃ gajasthaṃ hi pātayāmāsa bhūtale || 39||

Samhita : 5

Adhyaya :   9

Shloka :   39

हाहाकारो महानासीत्पतिते च पुरंदरे ।। सेनायां निर्जराणां हि तद्दृष्ट्वा क्लेश आविशत्।। 2.4.9.४०।।
hāhākāro mahānāsītpatite ca puraṃdare || senāyāṃ nirjarāṇāṃ hi taddṛṣṭvā kleśa āviśat|| 2.4.9.40||

Samhita : 5

Adhyaya :   9

Shloka :   40

तारकेणाऽपि तत्रैव यत्कृतं कर्म दुःखदम् ।। स्वनाशकारणं धर्मविरुदं तन्निबोध मे ।। ४१।।
tārakeṇā'pi tatraiva yatkṛtaṃ karma duḥkhadam || svanāśakāraṇaṃ dharmavirudaṃ tannibodha me || 41||

Samhita : 5

Adhyaya :   9

Shloka :   41

पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य वै।पुनरुद्वज्रघातेन शक्रमाताडयद्भृशम्।। ४२।।
patitaṃ ca padākramya hastādvajraṃ pragṛhya vai|punarudvajraghātena śakramātāḍayadbhṛśam|| 42||

Samhita : 5

Adhyaya :   9

Shloka :   42

एवं तिरस्कृतं दृष्ट्वा शक्रविष्णुप्रतापवान् ।। चक्रमुद्यस्य भगवांस्तारकं स जघान ह।। ४३।।
evaṃ tiraskṛtaṃ dṛṣṭvā śakraviṣṇupratāpavān || cakramudyasya bhagavāṃstārakaṃ sa jaghāna ha|| 43||

Samhita : 5

Adhyaya :   9

Shloka :   43

चक्रप्रहाराभितो निपपात क्षितौ हि सः ।। पुनरुत्थाय दैत्येन्द्रशक्त्या विष्णुं जघान तम्।। ४४।।
cakraprahārābhito nipapāta kṣitau hi saḥ || punarutthāya daityendraśaktyā viṣṇuṃ jaghāna tam|| 44||

Samhita : 5

Adhyaya :   9

Shloka :   44

तेन शक्तिप्रहारेण पतितो भुवि चाच्युतः।। करो महानासीच्चुक्रुशुश्चाऽतिनिर्जराः।। ४५।।
tena śaktiprahāreṇa patito bhuvi cācyutaḥ|| karo mahānāsīccukruśuścā'tinirjarāḥ|| 45||

Samhita : 5

Adhyaya :   9

Shloka :   45

निमेषेण पुनर्विष्णुर्यावदुत्तिष्ठते स्वयम्।। तावत्स वीरभद्रो हि तत्क्षणादागतोऽसुरम्।। ४६।।
nimeṣeṇa punarviṣṇuryāvaduttiṣṭhate svayam|| tāvatsa vīrabhadro hi tatkṣaṇādāgato'suram|| 46||

Samhita : 5

Adhyaya :   9

Shloka :   46

त्रिशूलं च समुद्यम्य वीरभद्रः प्रतापवान् ।। तारकं दितिजाधीशं जघान प्रसभं बली ।। ४७ ।।
triśūlaṃ ca samudyamya vīrabhadraḥ pratāpavān || tārakaṃ ditijādhīśaṃ jaghāna prasabhaṃ balī || 47 ||

Samhita : 5

Adhyaya :   9

Shloka :   47

तत्त्रिशूलप्रहारेण स पपात क्षितौ तदा ।। पतितोऽपि महातेजास्तारकः पुनरुत्थितः ।। ४८।।
tattriśūlaprahāreṇa sa papāta kṣitau tadā || patito'pi mahātejāstārakaḥ punarutthitaḥ || 48||

Samhita : 5

Adhyaya :   9

Shloka :   48

कृत्वा क्रोधं महावीरस्सकलासुरनायकः ।। जघान परया शक्त्या वीरभद्रं तदोरसि ।। ४९।।
kṛtvā krodhaṃ mahāvīrassakalāsuranāyakaḥ || jaghāna parayā śaktyā vīrabhadraṃ tadorasi || 49||

Samhita : 5

Adhyaya :   9

Shloka :   49

वीरभद्रोऽपि पतितो भूतले मूर्छितः क्षणम् ।। तच्छक्त्या परया क्रोधान्निहतो वक्षसि धुवम् ।। 2.4.9.५० ।।
vīrabhadro'pi patito bhūtale mūrchitaḥ kṣaṇam || tacchaktyā parayā krodhānnihato vakṣasi dhuvam || 2.4.9.50 ||

Samhita : 5

Adhyaya :   9

Shloka :   50

सगणश्चैव देवास्ते गंधर्वोरगराक्षसाः ।। हाहाकारेण महता चुक्रुशुश्च मुहुर्मुहुः ।। ५१।।
sagaṇaścaiva devāste gaṃdharvoragarākṣasāḥ || hāhākāreṇa mahatā cukruśuśca muhurmuhuḥ || 51||

Samhita : 5

Adhyaya :   9

Shloka :   51

निमेषमात्रात्सहसा महौजास्स वीरभद्रो द्विषतां निहंता।। त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया विरेजे ।। ५२।।
nimeṣamātrātsahasā mahaujāssa vīrabhadro dviṣatāṃ nihaṃtā|| triśūlamudyamya taḍitprakāśaṃ jājvalyamānaṃ prabhayā vireje || 52||

Samhita : 5

Adhyaya :   9

Shloka :   52

स्वरोचिषा भासितदिग्वितानं सूर्येन्दुबिम्बाग्निसमानमंडलम् ।। महाप्रभं वीरभयावहं परं कालाख्यमत्यंतकरं महोज्ज्वलम् ।। ५३।।
svarociṣā bhāsitadigvitānaṃ sūryendubimbāgnisamānamaṃḍalam || mahāprabhaṃ vīrabhayāvahaṃ paraṃ kālākhyamatyaṃtakaraṃ mahojjvalam || 53||

Samhita : 5

Adhyaya :   9

Shloka :   53

यावत्त्रिशूलेन तदा हंतुकामो महाबलः ।। वीरभद्रोऽसुरं यावत्कुमारेण निवारितः ।। ५४ ।।
yāvattriśūlena tadā haṃtukāmo mahābalaḥ || vīrabhadro'suraṃ yāvatkumāreṇa nivāritaḥ || 54 ||

Samhita : 5

Adhyaya :   9

Shloka :   54

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे तारकवाक्यशक्रविष्णुवी रभद्रयुद्धवर्णनं नाम नवमोऽध्यायः ।। ९।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe tārakavākyaśakraviṣṇuvī rabhadrayuddhavarṇanaṃ nāma navamo'dhyāyaḥ || 9||

Samhita : 5

Adhyaya :   9

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In