| |
|

This overlay will guide you through the buttons:

॥ श्रीसांबसदाशिवार्पणमस्तु॥
.. śrīsāṃbasadāśivārpaṇamastu..
॥ श्रीगणेशाय नमः ॥
.. śrīgaṇeśāya namaḥ ..
॥ अथ तृतीयः पार्वतीखण्डः प्रारभ्यते ॥
.. atha tṛtīyaḥ pārvatīkhaṇḍaḥ prārabhyate ..
दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ॥ कथं गिरिसुता ब्रह्मन्बभूव जगदम्बिका ॥ १ ॥
dākṣāyaṇī satī devī tyaktadehā piturmakhe .. kathaṃ girisutā brahmanbabhūva jagadambikā .. 1 ..
कथं कृत्वा तपोऽत्युग्रम्पतिमाप शिवं च सा ॥ एतन्मे पृच्छते सम्यक्कथय त्वं विशेषतः ॥ २ ॥
kathaṃ kṛtvā tapo'tyugrampatimāpa śivaṃ ca sā .. etanme pṛcchate samyakkathaya tvaṃ viśeṣataḥ .. 2 ..
ब्रह्मोवाच ॥ शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ॥
brahmovāca .. śṛṇu tvaṃ muniśārdūla śivācaritamuttamam ..
शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ॥ पावनं परमं दिव्यं सर्वपापहरं शुभम् ॥ ३ ॥
śṛṇu tvaṃ muniśārdūla śivācaritamuttamam .. pāvanaṃ paramaṃ divyaṃ sarvapāpaharaṃ śubham .. 3 ..
यदा दाक्षायणी देवी हरेण सहिता मुदा ॥ हिमाचले सुचिक्रीडे लीलया परमेश्वरी ॥ ४॥
yadā dākṣāyaṇī devī hareṇa sahitā mudā .. himācale sucikrīḍe līlayā parameśvarī .. 4..
मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ॥ हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ॥ ५॥
matsuteyamiti jñātvā siṣeve mātṛvarcasā .. himācalapriyā menā sarvarddhibhiranirbharā .. 5..
यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ॥ पित्रा दक्षेण तद्यज्ञे संगता परमेश्वरी ॥ ६ ॥
yadā dākṣāyaṇī ruṣṭā nādṛtā svatanuṃ jahau .. pitrā dakṣeṇa tadyajñe saṃgatā parameśvarī .. 6 ..
तदैव मेनका तां सा हिमाचलप्रिया मुने ॥ शिवलोकस्थितां देवीमारिराधयिषुस्तदा ॥ ७॥
tadaiva menakā tāṃ sā himācalapriyā mune .. śivalokasthitāṃ devīmārirādhayiṣustadā .. 7..
तस्यामहं सुता स्यामित्यवधार्य सती हृदा ॥ त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ॥ ८ ॥
tasyāmahaṃ sutā syāmityavadhārya satī hṛdā .. tyaktadehā mano dadhre bhavituṃ himavatsutā .. 8 ..
समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ॥ सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत् ॥ ९॥
samayaṃ prāpya sā devī sarvadevastutā punaḥ .. satī tyaktatanuḥ prītyā menakātanayābhavat .. 9..
नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम्॥ नारदस्योपदेशाद्वै पतिम्प्राप शिवं पुनः ॥ 2.3.1.१०॥
nāmnā sā pārvatī devī tapaḥ kṛtvā sudussaham.. nāradasyopadeśādvai patimprāpa śivaṃ punaḥ .. 2.3.1.10..
नारद उवाच।।
ब्रह्मन्विधे महाप्राज्ञ वद मे वदतां वर ॥ मेनकायास्समुत्पतिं विवाहं चरितं तथा॥ ११॥
brahmanvidhe mahāprājña vada me vadatāṃ vara .. menakāyāssamutpatiṃ vivāhaṃ caritaṃ tathā.. 11..
धन्या हि मेनका देवी यस्यां जाता सुता सती ॥ अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ॥ १२॥
dhanyā hi menakā devī yasyāṃ jātā sutā satī .. ato mānyā ca dhanyā ca sarveṣāṃ sā pativratā .. 12..
ब्रह्मोवाच।।
शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम्॥ विवाहं चरितं चैव पावनं भक्तिवर्द्धनम् ॥ १३
śṛṇu tvaṃ nārada mune pārvatīmāturudbhavam.. vivāhaṃ caritaṃ caiva pāvanaṃ bhaktivarddhanam .. 13
अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ॥ पर्वतो हि मुनिश्रेष्ठ महातेजास्समृद्धिभाक् ॥ १४ ॥
astyuttarasyāṃ diśi vai girīśo himavānmahān .. parvato hi muniśreṣṭha mahātejāssamṛddhibhāk .. 14 ..
द्वैरूप्यं तस्य विख्यातं जंगमस्थिरभेदतः ॥ वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ॥ १५ ॥
dvairūpyaṃ tasya vikhyātaṃ jaṃgamasthirabhedataḥ .. varṇayāmi samāsena tasya sūkṣmasvarūpakam .. 15 ..
पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ॥ नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ॥ १६॥
pūrvāparau toyanidhī suvigāhya sthito hi yaḥ .. nānāratnākaro ramyo mānadaṇḍa iva kṣiteḥ .. 16..
नानावृक्षसमाकीर्णो नानाशृंगसुचित्रितः॥ सिंहव्याघ्रादिपशुभिस्सेवितस्सुखिभिस्सदा ॥ १७ ॥
nānāvṛkṣasamākīrṇo nānāśṛṃgasucitritaḥ.. siṃhavyāghrādipaśubhissevitassukhibhissadā .. 17 ..
तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ॥ देवर्षिसिद्धमुनिभिस्संश्रितः शिवसंप्रियः ॥ १८ ॥
tuṣāranidhiratyugro nānāścaryavicitritaḥ .. devarṣisiddhamunibhissaṃśritaḥ śivasaṃpriyaḥ .. 18 ..
तपस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ॥ तपस्सिद्धिप्रदोत्यंतं नानाधात्वाकरः शुभः ॥ १९ ॥
tapasthāno'tipūtātmā pāvanaśca mahātmanām .. tapassiddhipradotyaṃtaṃ nānādhātvākaraḥ śubhaḥ .. 19 ..
स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः ॥ विष्ण्वंशोऽविकृतः शैलराजराजस्सताम्प्रियः॥ 2.3.1.२०॥
sa eva divyarūpo hi ramyaḥ sarvāṅgasundaraḥ .. viṣṇvaṃśo'vikṛtaḥ śailarājarājassatāmpriyaḥ.. 2.3.1.20..
कुलस्थित्यै च स गिरिर्धर्म्मवर्द्धनहेतवे ॥ स्वविवाहं कर्त्तुमैच्छत्पितृदेवहितेच्छया ॥ २१ ॥
kulasthityai ca sa girirdharmmavarddhanahetave .. svavivāhaṃ karttumaicchatpitṛdevahitecchayā .. 21 ..
तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ॥ ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ॥ २२॥
tasminnavasare devāḥ svārthamācintya kṛtsnaśaḥ .. ūcuḥ pitṝnsamāgatya divyānprītyā munīśvara .. 22..
देवा ऊचुः।।
सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ॥ कर्त्तव्यं तत्तथैवाशु देवकार्य्येप्सवो यदि ॥ २३॥
sarve śṛṇuta no vākyaṃ pitaraḥ prītamānasāḥ .. karttavyaṃ tattathaivāśu devakāryyepsavo yadi .. 23..
मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी ॥ ताम्विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ॥ २४ ॥
menā nāma sutā yā vo jyeṣṭhā maṅgalarūpiṇī .. tāmvivāhya ca suprītyā himākhyena mahībhṛtā .. 24 ..
एवं सर्वमहालाभः सर्वेषां च भविष्यति ॥ युष्माकममराणां च दुःखहानिः पदे पदे ॥ २५ ॥
evaṃ sarvamahālābhaḥ sarveṣāṃ ca bhaviṣyati .. yuṣmākamamarāṇāṃ ca duḥkhahāniḥ pade pade .. 25 ..
ब्रह्मोवाच ।।
इत्याकर्ण्यापरवचः पितरस्ते विमृश्य च ॥ स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ॥ २६ ॥
ityākarṇyāparavacaḥ pitaraste vimṛśya ca .. smṛtvā śāpaṃ sutānāṃ ca procuromiti tadvacaḥ .. 26 ..
ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् ॥ समुत्सवो महानासीत्तद्विवाहे सुमङ्गले ॥ २७ ॥
dadurmenāṃ suvidhinā himāgāya nijātmajām .. samutsavo mahānāsīttadvivāhe sumaṅgale .. 27 ..
हर्य्यादयाऽपि ते देवा मुनयश्चापरोखिलाः ॥ आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ॥ २८ ॥
haryyādayā'pi te devā munayaścāparokhilāḥ .. ājagmustatra saṃsmṛtya vāmadevaṃ bhavaṃ dhiyā .. 28 ..
उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः ॥ सुप्रशस्य पितॄन्दिव्यान्प्रशशंसुर्हिमाचलम् ॥ २९॥
utsavaṃ kārayāmāsurdattvā dānānyanekaśaḥ .. supraśasya pitṝndivyānpraśaśaṃsurhimācalam .. 29..
महामोदान्विता देवास्ते सर्वे समुनीश्वराः॥ संजग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ॥ 2.3.1.३०॥
mahāmodānvitā devāste sarve samunīśvarāḥ.. saṃjagmuḥ svasvadhāmāni saṃsmarantaḥ śivāśivau .. 2.3.1.30..
कौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् ॥ आजगाम स्वभवनं मुदमाप गिरीश्वरः ॥ ३१॥
kautukaṃ bahu samprāpya suvivāhya priyāṃ ca tām .. ājagāma svabhavanaṃ mudamāpa girīśvaraḥ .. 31..
ब्रह्मोवाच ।।
मेनया हि हिमागस्य सुविवाहो मुनीश्वर॥ प्रोक्तो मे सुखदः प्रीत्या किम्भूयः श्रोतुमिच्छसि ॥ ३२॥
menayā hi himāgasya suvivāho munīśvara.. prokto me sukhadaḥ prītyā kimbhūyaḥ śrotumicchasi .. 32..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोध्यायः॥ १॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe himācalavivāhavarṇanaṃ nāma prathamodhyāyaḥ.. 1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In