Rudra Samhita - Parvati Khanda

Adhyaya - 1

Marriage of Himachala

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। श्रीसांबसदाशिवार्पणमस्तु।।
|| śrīsāṃbasadāśivārpaṇamastu||

Samhita : 4

Adhyaya :   1

Shloka :   1

।। श्रीगणेशाय नमः ।।
|| śrīgaṇeśāya namaḥ ||

Samhita : 4

Adhyaya :   1

Shloka :   2

।। अथ तृतीयः पार्वतीखण्डः प्रारभ्यते ।।
|| atha tṛtīyaḥ pārvatīkhaṇḍaḥ prārabhyate ||

Samhita : 4

Adhyaya :   1

Shloka :   3

दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ।। कथं गिरिसुता ब्रह्मन्बभूव जगदम्बिका ।। १ ।।
dākṣāyaṇī satī devī tyaktadehā piturmakhe || kathaṃ girisutā brahmanbabhūva jagadambikā || 1 ||

Samhita : 4

Adhyaya :   1

Shloka :   4

कथं कृत्वा तपोऽत्युग्रम्पतिमाप शिवं च सा ।। एतन्मे पृच्छते सम्यक्कथय त्वं विशेषतः ।। २ ।।
kathaṃ kṛtvā tapo'tyugrampatimāpa śivaṃ ca sā || etanme pṛcchate samyakkathaya tvaṃ viśeṣataḥ || 2 ||

Samhita : 4

Adhyaya :   1

Shloka :   5

ब्रह्मोवाच ।। शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ।।
brahmovāca || śṛṇu tvaṃ muniśārdūla śivācaritamuttamam ||

Samhita : 4

Adhyaya :   1

Shloka :   6

शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ।। पावनं परमं दिव्यं सर्वपापहरं शुभम् ।। ३ ।।
śṛṇu tvaṃ muniśārdūla śivācaritamuttamam || pāvanaṃ paramaṃ divyaṃ sarvapāpaharaṃ śubham || 3 ||

Samhita : 4

Adhyaya :   1

Shloka :   7

यदा दाक्षायणी देवी हरेण सहिता मुदा ।। हिमाचले सुचिक्रीडे लीलया परमेश्वरी ।। ४।।
yadā dākṣāyaṇī devī hareṇa sahitā mudā || himācale sucikrīḍe līlayā parameśvarī || 4||

Samhita : 4

Adhyaya :   1

Shloka :   8

मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ।। हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ।। ५।।
matsuteyamiti jñātvā siṣeve mātṛvarcasā || himācalapriyā menā sarvarddhibhiranirbharā || 5||

Samhita : 4

Adhyaya :   1

Shloka :   9

यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ।। पित्रा दक्षेण तद्यज्ञे संगता परमेश्वरी ।। ६ ।।
yadā dākṣāyaṇī ruṣṭā nādṛtā svatanuṃ jahau || pitrā dakṣeṇa tadyajñe saṃgatā parameśvarī || 6 ||

Samhita : 4

Adhyaya :   1

Shloka :   10

तदैव मेनका तां सा हिमाचलप्रिया मुने ।। शिवलोकस्थितां देवीमारिराधयिषुस्तदा ।। ७।।
tadaiva menakā tāṃ sā himācalapriyā mune || śivalokasthitāṃ devīmārirādhayiṣustadā || 7||

Samhita : 4

Adhyaya :   1

Shloka :   11

तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।। त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ।। ८ ।।
tasyāmahaṃ sutā syāmityavadhārya satī hṛdā || tyaktadehā mano dadhre bhavituṃ himavatsutā || 8 ||

Samhita : 4

Adhyaya :   1

Shloka :   12

समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ।। सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत् ।। ९।।
samayaṃ prāpya sā devī sarvadevastutā punaḥ || satī tyaktatanuḥ prītyā menakātanayābhavat || 9||

Samhita : 4

Adhyaya :   1

Shloka :   13

नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम्।। नारदस्योपदेशाद्वै पतिम्प्राप शिवं पुनः ।। 2.3.1.१०।।
nāmnā sā pārvatī devī tapaḥ kṛtvā sudussaham|| nāradasyopadeśādvai patimprāpa śivaṃ punaḥ || 2.3.1.10||

Samhita : 4

Adhyaya :   1

Shloka :   14

नारद उवाच।।
ब्रह्मन्विधे महाप्राज्ञ वद मे वदतां वर ।। मेनकायास्समुत्पतिं विवाहं चरितं तथा।। ११।।
brahmanvidhe mahāprājña vada me vadatāṃ vara || menakāyāssamutpatiṃ vivāhaṃ caritaṃ tathā|| 11||

Samhita : 4

Adhyaya :   1

Shloka :   15

धन्या हि मेनका देवी यस्यां जाता सुता सती ।। अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ।। १२।।
dhanyā hi menakā devī yasyāṃ jātā sutā satī || ato mānyā ca dhanyā ca sarveṣāṃ sā pativratā || 12||

Samhita : 4

Adhyaya :   1

Shloka :   16

ब्रह्मोवाच।।
शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम्।। विवाहं चरितं चैव पावनं भक्तिवर्द्धनम् ।। १३
śṛṇu tvaṃ nārada mune pārvatīmāturudbhavam|| vivāhaṃ caritaṃ caiva pāvanaṃ bhaktivarddhanam || 13

Samhita : 4

Adhyaya :   1

Shloka :   17

अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ।। पर्वतो हि मुनिश्रेष्ठ महातेजास्समृद्धिभाक् ।। १४ ।।
astyuttarasyāṃ diśi vai girīśo himavānmahān || parvato hi muniśreṣṭha mahātejāssamṛddhibhāk || 14 ||

Samhita : 4

Adhyaya :   1

Shloka :   18

द्वैरूप्यं तस्य विख्यातं जंगमस्थिरभेदतः ।। वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ।। १५ ।।
dvairūpyaṃ tasya vikhyātaṃ jaṃgamasthirabhedataḥ || varṇayāmi samāsena tasya sūkṣmasvarūpakam || 15 ||

Samhita : 4

Adhyaya :   1

Shloka :   19

पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ।। नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ।। १६।।
pūrvāparau toyanidhī suvigāhya sthito hi yaḥ || nānāratnākaro ramyo mānadaṇḍa iva kṣiteḥ || 16||

Samhita : 4

Adhyaya :   1

Shloka :   20

नानावृक्षसमाकीर्णो नानाशृंगसुचित्रितः।। सिंहव्याघ्रादिपशुभिस्सेवितस्सुखिभिस्सदा ।। १७ ।।
nānāvṛkṣasamākīrṇo nānāśṛṃgasucitritaḥ|| siṃhavyāghrādipaśubhissevitassukhibhissadā || 17 ||

Samhita : 4

Adhyaya :   1

Shloka :   21

तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ।। देवर्षिसिद्धमुनिभिस्संश्रितः शिवसंप्रियः ।। १८ ।।
tuṣāranidhiratyugro nānāścaryavicitritaḥ || devarṣisiddhamunibhissaṃśritaḥ śivasaṃpriyaḥ || 18 ||

Samhita : 4

Adhyaya :   1

Shloka :   22

तपस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ।। तपस्सिद्धिप्रदोत्यंतं नानाधात्वाकरः शुभः ।। १९ ।।
tapasthāno'tipūtātmā pāvanaśca mahātmanām || tapassiddhipradotyaṃtaṃ nānādhātvākaraḥ śubhaḥ || 19 ||

Samhita : 4

Adhyaya :   1

Shloka :   23

स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः ।। विष्ण्वंशोऽविकृतः शैलराजराजस्सताम्प्रियः।। 2.3.1.२०।।
sa eva divyarūpo hi ramyaḥ sarvāṅgasundaraḥ || viṣṇvaṃśo'vikṛtaḥ śailarājarājassatāmpriyaḥ|| 2.3.1.20||

Samhita : 4

Adhyaya :   1

Shloka :   24

कुलस्थित्यै च स गिरिर्धर्म्मवर्द्धनहेतवे ।। स्वविवाहं कर्त्तुमैच्छत्पितृदेवहितेच्छया ।। २१ ।।
kulasthityai ca sa girirdharmmavarddhanahetave || svavivāhaṃ karttumaicchatpitṛdevahitecchayā || 21 ||

Samhita : 4

Adhyaya :   1

Shloka :   25

तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ।। ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ।। २२।।
tasminnavasare devāḥ svārthamācintya kṛtsnaśaḥ || ūcuḥ pitṝnsamāgatya divyānprītyā munīśvara || 22||

Samhita : 4

Adhyaya :   1

Shloka :   26

देवा ऊचुः।।
सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।। कर्त्तव्यं तत्तथैवाशु देवकार्य्येप्सवो यदि ।। २३।।
sarve śṛṇuta no vākyaṃ pitaraḥ prītamānasāḥ || karttavyaṃ tattathaivāśu devakāryyepsavo yadi || 23||

Samhita : 4

Adhyaya :   1

Shloka :   27

मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी ।। ताम्विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ।। २४ ।।
menā nāma sutā yā vo jyeṣṭhā maṅgalarūpiṇī || tāmvivāhya ca suprītyā himākhyena mahībhṛtā || 24 ||

Samhita : 4

Adhyaya :   1

Shloka :   28

एवं सर्वमहालाभः सर्वेषां च भविष्यति ।। युष्माकममराणां च दुःखहानिः पदे पदे ।। २५ ।।
evaṃ sarvamahālābhaḥ sarveṣāṃ ca bhaviṣyati || yuṣmākamamarāṇāṃ ca duḥkhahāniḥ pade pade || 25 ||

Samhita : 4

Adhyaya :   1

Shloka :   29

ब्रह्मोवाच ।।
इत्याकर्ण्यापरवचः पितरस्ते विमृश्य च ।। स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ।। २६ ।।
ityākarṇyāparavacaḥ pitaraste vimṛśya ca || smṛtvā śāpaṃ sutānāṃ ca procuromiti tadvacaḥ || 26 ||

Samhita : 4

Adhyaya :   1

Shloka :   30

ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् ।। समुत्सवो महानासीत्तद्विवाहे सुमङ्गले ।। २७ ।।
dadurmenāṃ suvidhinā himāgāya nijātmajām || samutsavo mahānāsīttadvivāhe sumaṅgale || 27 ||

Samhita : 4

Adhyaya :   1

Shloka :   31

हर्य्यादयाऽपि ते देवा मुनयश्चापरोखिलाः ।। आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ।। २८ ।।
haryyādayā'pi te devā munayaścāparokhilāḥ || ājagmustatra saṃsmṛtya vāmadevaṃ bhavaṃ dhiyā || 28 ||

Samhita : 4

Adhyaya :   1

Shloka :   32

उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः ।। सुप्रशस्य पितॄन्दिव्यान्प्रशशंसुर्हिमाचलम् ।। २९।।
utsavaṃ kārayāmāsurdattvā dānānyanekaśaḥ || supraśasya pitṝndivyānpraśaśaṃsurhimācalam || 29||

Samhita : 4

Adhyaya :   1

Shloka :   33

महामोदान्विता देवास्ते सर्वे समुनीश्वराः।। संजग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ।। 2.3.1.३०।।
mahāmodānvitā devāste sarve samunīśvarāḥ|| saṃjagmuḥ svasvadhāmāni saṃsmarantaḥ śivāśivau || 2.3.1.30||

Samhita : 4

Adhyaya :   1

Shloka :   34

कौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् ।। आजगाम स्वभवनं मुदमाप गिरीश्वरः ।। ३१।।
kautukaṃ bahu samprāpya suvivāhya priyāṃ ca tām || ājagāma svabhavanaṃ mudamāpa girīśvaraḥ || 31||

Samhita : 4

Adhyaya :   1

Shloka :   35

ब्रह्मोवाच ।।
मेनया हि हिमागस्य सुविवाहो मुनीश्वर।। प्रोक्तो मे सुखदः प्रीत्या किम्भूयः श्रोतुमिच्छसि ।। ३२।।
menayā hi himāgasya suvivāho munīśvara|| prokto me sukhadaḥ prītyā kimbhūyaḥ śrotumicchasi || 32||

Samhita : 4

Adhyaya :   1

Shloka :   36

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोध्यायः।। १।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe himācalavivāhavarṇanaṃ nāma prathamodhyāyaḥ|| 1||

Samhita : 4

Adhyaya :   1

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In