| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विष्णुशिष्य महाभाग विधे शैववर प्रभो ॥ शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ॥ १ ॥
viṣṇuśiṣya mahābhāga vidhe śaivavara prabho .. śivalīlāmimāṃ vyāsātprītyā me vaktumarhasi .. 1 ..
सतीविरहयुक्शंम्भुः किं चक्रे चरितन्तथा ॥ तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ॥ २ ॥
satīvirahayukśaṃmbhuḥ kiṃ cakre caritantathā .. tapaḥ kartuṃ kadāyāto himavatprasthamuttamam .. 2 ..
शिवाशिवशिवादो ऽभूत्कथं कामक्षयश्च मे ॥ तपः कृत्वा कथम्प्राप शिवं शम्भुं च पार्वती ॥ ३ ॥
śivāśivaśivādo 'bhūtkathaṃ kāmakṣayaśca me .. tapaḥ kṛtvā kathamprāpa śivaṃ śambhuṃ ca pārvatī .. 3 ..
तत्सर्वमपरं चापि शिवसच्चरितं परम् ॥ वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ॥ ४ ॥
tatsarvamaparaṃ cāpi śivasaccaritaṃ param .. vaktumarhasi me brahmanmahānandakaraṃ śubham .. 4 ..
सूत उवाच ।।
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ॥ विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ९॥
iti śrutvā nāradasya praśnaṃ lokādhipottamaḥ .. vidhiḥ provāca suprītyā smṛtvā śivapadāmbujam .. 9..
ब्रह्मोवाच ॥ देवर्षे शैववर्याय तद्यशः शृणु चादरात् ॥ पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम् ॥ ६ ॥
brahmovāca .. devarṣe śaivavaryāya tadyaśaḥ śṛṇu cādarāt .. pāvanaṃ maṅgalakaraṃ bhaktivardhanamuttamam .. 6 ..
आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ॥ सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा॥ ७॥
āgatya svagiriṃ śambhuḥ priyāvirahakātaraḥ .. sasmāra svapriyāṃ devīṃ satīṃ prāṇādhikāṃ hṛdā.. 7..
गणानाभाष्य शोचंस्तां तद्गुणान्प्रे मवर्धनान् ॥ वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ६॥
gaṇānābhāṣya śocaṃstāṃ tadguṇānpre mavardhanān .. varṇayāmāsa suprītyā darśayam̐llaukikīṃ gatim .. 6..
दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ॥ पुनर्बभ्राम लोकन्वै सर्वाँल्लीलाविशारदः ॥ ९॥
digambaro babhūvātha tyaktvā gārhasthyasadgatim .. punarbabhrāma lokanvai sarvām̐llīlāviśāradaḥ .. 9..
दर्शनम्प्राप्य कुत्रापि सतीविरहदुःखितः ॥ पुनश्च गिरिमायातश्शंकरो भक्तशंकरः ॥ 2.3.10.१० ॥
darśanamprāpya kutrāpi satīvirahaduḥkhitaḥ .. punaśca girimāyātaśśaṃkaro bhaktaśaṃkaraḥ .. 2.3.10.10 ..
समाधाय मनो यत्नात्समाधिन्दुःखनाशिनम ॥ चकार च ददर्शासौ स्वरूपं निजमव्ययम् ॥ ११॥
samādhāya mano yatnātsamādhinduḥkhanāśinama .. cakāra ca dadarśāsau svarūpaṃ nijamavyayam .. 11..
इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ॥ निर्विकारी परम्ब्रह्म मायाधीशस्स्वयंप्रभुः ॥ १२ ॥
itthaṃ cirataraṃ sthāṇustasthau dhvastaguṇatrayaḥ .. nirvikārī parambrahma māyādhīśassvayaṃprabhuḥ .. 12 ..
ततस्समाधिन्तत्त्याज व्यतीय ह्यमितास्समाः ॥ यदा तदा बभूवाशु चरितं तद्वदामि वः ॥ १३॥
tatassamādhintattyāja vyatīya hyamitāssamāḥ .. yadā tadā babhūvāśu caritaṃ tadvadāmi vaḥ .. 13..
प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसंभवम् ॥ पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ॥ १४ ॥
prabhorlalāṭadeśāttu yatpṛṣacchramasaṃbhavam .. papāta dharaṇau tatra sa babhūva śiśurdrutam .. 14 ..
चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ॥ अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः ॥ १५ ॥
caturbhujo'ruṇākāro ramaṇīyākṛtirmune .. alaukikadyutiḥ śrīmām̐stejasvī paradussahaḥ .. 15 ..
रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ॥ प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ॥ १६ ॥
ruroda sa śiśustasya puro hi parameśituḥ .. prākṛtātmajavattatra bhavācāraratasya hi .. 16 ..
तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ॥ आविर्बभूव तत्रैव भयमानीय शंकरात् ॥ १७॥
tadā vicārya sudhiyā dhṛtvā sustrītanuṃ kṣitiḥ .. āvirbabhūva tatraiva bhayamānīya śaṃkarāt .. 17..
तम्बालं द्रुतमुत्थाय क्रोडयां निदधे वरम् ॥ स्तन्यं सापाययत्प्रीत्या दुग्धं स्वोपरिसम्भवम् ॥ १८॥
tambālaṃ drutamutthāya kroḍayāṃ nidadhe varam .. stanyaṃ sāpāyayatprītyā dugdhaṃ svoparisambhavam .. 18..
चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ॥ सत्यभावात्स्वयं माता परमेशहितावहा ॥ १९॥
cucumba tanmukhaṃ snehātsmitvā krīḍayadātmajam .. satyabhāvātsvayaṃ mātā parameśahitāvahā .. 19..
तद्दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ॥ अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ॥ 2.3.10.२०॥
taddṛṣṭvā caritaṃ śambhuḥ kautukī sūtikṛtkṛtī .. antaryāmī vihasyāthovāca jñātvā rasāṃ haraḥ .. 2.3.10.20..
धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ॥ त्वय्युद्भूतंश्रमजलान्महातेजस्विनो वरम् ॥ २१॥
dhanyā tvaṃ dharaṇi prītyā pālayaitaṃ sutaṃ mama .. tvayyudbhūtaṃśramajalānmahātejasvino varam .. 21..
मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ॥ त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितस्सदा ॥ २२॥
mama śramakabhūrbālo yadyapi priyakṛtkṣite .. tvannāmnā syādbhavetkhyātastritāparahitassadā .. 22..
असौ बालः कुदाता हि भविष्यति गुणी तव ॥ ममापि सुखदाता हि गृहाणैनं यथारुचि ॥ २३ ॥
asau bālaḥ kudātā hi bhaviṣyati guṇī tava .. mamāpi sukhadātā hi gṛhāṇainaṃ yathāruci .. 23 ..
ब्रह्मोवाच ।।
इत्युक्त्वा विररामाथ किंचिद्विरहमुक्तधीः ॥ लोकाचारकरो रुद्रो निर्विकारी सताम्प्रियः ॥ २४ ॥
ityuktvā virarāmātha kiṃcidvirahamuktadhīḥ .. lokācārakaro rudro nirvikārī satāmpriyaḥ .. 24 ..
अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ॥ स्वस्थानं ससुता प्राप सुखमात्यंतिकं च वै ॥ २५ ॥
api kṣitirjagāmāśu śivājñāmadhigamya sā .. svasthānaṃ sasutā prāpa sukhamātyaṃtikaṃ ca vai .. 25 ..
स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ॥ तस्यां काश्यां चिरं कालं सिषेवे शंकरम्प्रभुम् ॥ २७६॥
sa bālo bhauma ityākhyāṃ prāpya bhūtvā yuvā drutam .. tasyāṃ kāśyāṃ ciraṃ kālaṃ siṣeve śaṃkaramprabhum .. 276..
विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ॥ दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ॥ २७ ॥
viśveśvaraprasādena grahatvaṃ prāpya bhūmijaḥ .. divyaṃ lokaṃ jagāmāśu śukralokātparaṃ varam .. 27 ..
इत्युक्तं शम्भुचरितं सतीविरहसंयुतम्॥ तपस्याचरणं शम्भोश्शृणु चादरतो मुने ॥ २८॥
ityuktaṃ śambhucaritaṃ satīvirahasaṃyutam.. tapasyācaraṇaṃ śambhośśṛṇu cādarato mune .. 28..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ॥ १० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe bhaumotpattiśivalīlāvarṇanaṃ nāma daśamo'dhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In