Rudra Samhita - Parvati Khanda

Adhyaya - 10

Mars (Mangala) is born and raised to the status of a planet

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
विष्णुशिष्य महाभाग विधे शैववर प्रभो ।। शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ।। १ ।।
viṣṇuśiṣya mahābhāga vidhe śaivavara prabho || śivalīlāmimāṃ vyāsātprītyā me vaktumarhasi || 1 ||

Samhita : 4

Adhyaya :   10

Shloka :   1

सतीविरहयुक्शंम्भुः किं चक्रे चरितन्तथा ।। तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ।। २ ।।
satīvirahayukśaṃmbhuḥ kiṃ cakre caritantathā || tapaḥ kartuṃ kadāyāto himavatprasthamuttamam || 2 ||

Samhita : 4

Adhyaya :   10

Shloka :   2

शिवाशिवशिवादो ऽभूत्कथं कामक्षयश्च मे ।। तपः कृत्वा कथम्प्राप शिवं शम्भुं च पार्वती ।। ३ ।।
śivāśivaśivādo 'bhūtkathaṃ kāmakṣayaśca me || tapaḥ kṛtvā kathamprāpa śivaṃ śambhuṃ ca pārvatī || 3 ||

Samhita : 4

Adhyaya :   10

Shloka :   3

तत्सर्वमपरं चापि शिवसच्चरितं परम् ।। वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ।। ४ ।।
tatsarvamaparaṃ cāpi śivasaccaritaṃ param || vaktumarhasi me brahmanmahānandakaraṃ śubham || 4 ||

Samhita : 4

Adhyaya :   10

Shloka :   4

सूत उवाच ।।
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ।। विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ।। ९।।
iti śrutvā nāradasya praśnaṃ lokādhipottamaḥ || vidhiḥ provāca suprītyā smṛtvā śivapadāmbujam || 9||

Samhita : 4

Adhyaya :   10

Shloka :   5

ब्रह्मोवाच ।। देवर्षे शैववर्याय तद्यशः शृणु चादरात् ।। पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम् ।। ६ ।।
brahmovāca || devarṣe śaivavaryāya tadyaśaḥ śṛṇu cādarāt || pāvanaṃ maṅgalakaraṃ bhaktivardhanamuttamam || 6 ||

Samhita : 4

Adhyaya :   10

Shloka :   6

आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ।। सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा।। ७।।
āgatya svagiriṃ śambhuḥ priyāvirahakātaraḥ || sasmāra svapriyāṃ devīṃ satīṃ prāṇādhikāṃ hṛdā|| 7||

Samhita : 4

Adhyaya :   10

Shloka :   7

गणानाभाष्य शोचंस्तां तद्गुणान्प्रे मवर्धनान् ।। वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ।। ६।।
gaṇānābhāṣya śocaṃstāṃ tadguṇānpre mavardhanān || varṇayāmāsa suprītyā darśayaँllaukikīṃ gatim || 6||

Samhita : 4

Adhyaya :   10

Shloka :   8

दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ।। पुनर्बभ्राम लोकन्वै सर्वाँल्लीलाविशारदः ।। ९।।
digambaro babhūvātha tyaktvā gārhasthyasadgatim || punarbabhrāma lokanvai sarvāँllīlāviśāradaḥ || 9||

Samhita : 4

Adhyaya :   10

Shloka :   9

दर्शनम्प्राप्य कुत्रापि सतीविरहदुःखितः ।। पुनश्च गिरिमायातश्शंकरो भक्तशंकरः ।। 2.3.10.१० ।।
darśanamprāpya kutrāpi satīvirahaduḥkhitaḥ || punaśca girimāyātaśśaṃkaro bhaktaśaṃkaraḥ || 2.3.10.10 ||

Samhita : 4

Adhyaya :   10

Shloka :   10

समाधाय मनो यत्नात्समाधिन्दुःखनाशिनम ।। चकार च ददर्शासौ स्वरूपं निजमव्ययम् ।। ११।।
samādhāya mano yatnātsamādhinduḥkhanāśinama || cakāra ca dadarśāsau svarūpaṃ nijamavyayam || 11||

Samhita : 4

Adhyaya :   10

Shloka :   11

इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ।। निर्विकारी परम्ब्रह्म मायाधीशस्स्वयंप्रभुः ।। १२ ।।
itthaṃ cirataraṃ sthāṇustasthau dhvastaguṇatrayaḥ || nirvikārī parambrahma māyādhīśassvayaṃprabhuḥ || 12 ||

Samhita : 4

Adhyaya :   10

Shloka :   12

ततस्समाधिन्तत्त्याज व्यतीय ह्यमितास्समाः ।। यदा तदा बभूवाशु चरितं तद्वदामि वः ।। १३।।
tatassamādhintattyāja vyatīya hyamitāssamāḥ || yadā tadā babhūvāśu caritaṃ tadvadāmi vaḥ || 13||

Samhita : 4

Adhyaya :   10

Shloka :   13

प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसंभवम् ।। पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ।। १४ ।।
prabhorlalāṭadeśāttu yatpṛṣacchramasaṃbhavam || papāta dharaṇau tatra sa babhūva śiśurdrutam || 14 ||

Samhita : 4

Adhyaya :   10

Shloka :   14

चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ।। अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः ।। १५ ।।
caturbhujo'ruṇākāro ramaṇīyākṛtirmune || alaukikadyutiḥ śrīmāँstejasvī paradussahaḥ || 15 ||

Samhita : 4

Adhyaya :   10

Shloka :   15

रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ।। प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ।। १६ ।।
ruroda sa śiśustasya puro hi parameśituḥ || prākṛtātmajavattatra bhavācāraratasya hi || 16 ||

Samhita : 4

Adhyaya :   10

Shloka :   16

तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ।। आविर्बभूव तत्रैव भयमानीय शंकरात् ।। १७।।
tadā vicārya sudhiyā dhṛtvā sustrītanuṃ kṣitiḥ || āvirbabhūva tatraiva bhayamānīya śaṃkarāt || 17||

Samhita : 4

Adhyaya :   10

Shloka :   17

तम्बालं द्रुतमुत्थाय क्रोडयां निदधे वरम् ।। स्तन्यं सापाययत्प्रीत्या दुग्धं स्वोपरिसम्भवम् ।। १८।।
tambālaṃ drutamutthāya kroḍayāṃ nidadhe varam || stanyaṃ sāpāyayatprītyā dugdhaṃ svoparisambhavam || 18||

Samhita : 4

Adhyaya :   10

Shloka :   18

चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ।। सत्यभावात्स्वयं माता परमेशहितावहा ।। १९।।
cucumba tanmukhaṃ snehātsmitvā krīḍayadātmajam || satyabhāvātsvayaṃ mātā parameśahitāvahā || 19||

Samhita : 4

Adhyaya :   10

Shloka :   19

तद्दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ।। अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ।। 2.3.10.२०।।
taddṛṣṭvā caritaṃ śambhuḥ kautukī sūtikṛtkṛtī || antaryāmī vihasyāthovāca jñātvā rasāṃ haraḥ || 2.3.10.20||

Samhita : 4

Adhyaya :   10

Shloka :   20

धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ।। त्वय्युद्भूतंश्रमजलान्महातेजस्विनो वरम् ।। २१।।
dhanyā tvaṃ dharaṇi prītyā pālayaitaṃ sutaṃ mama || tvayyudbhūtaṃśramajalānmahātejasvino varam || 21||

Samhita : 4

Adhyaya :   10

Shloka :   21

मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ।। त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितस्सदा ।। २२।।
mama śramakabhūrbālo yadyapi priyakṛtkṣite || tvannāmnā syādbhavetkhyātastritāparahitassadā || 22||

Samhita : 4

Adhyaya :   10

Shloka :   22

असौ बालः कुदाता हि भविष्यति गुणी तव ।। ममापि सुखदाता हि गृहाणैनं यथारुचि ।। २३ ।।
asau bālaḥ kudātā hi bhaviṣyati guṇī tava || mamāpi sukhadātā hi gṛhāṇainaṃ yathāruci || 23 ||

Samhita : 4

Adhyaya :   10

Shloka :   23

ब्रह्मोवाच ।।
इत्युक्त्वा विररामाथ किंचिद्विरहमुक्तधीः ।। लोकाचारकरो रुद्रो निर्विकारी सताम्प्रियः ।। २४ ।।
ityuktvā virarāmātha kiṃcidvirahamuktadhīḥ || lokācārakaro rudro nirvikārī satāmpriyaḥ || 24 ||

Samhita : 4

Adhyaya :   10

Shloka :   24

अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ।। स्वस्थानं ससुता प्राप सुखमात्यंतिकं च वै ।। २५ ।।
api kṣitirjagāmāśu śivājñāmadhigamya sā || svasthānaṃ sasutā prāpa sukhamātyaṃtikaṃ ca vai || 25 ||

Samhita : 4

Adhyaya :   10

Shloka :   25

स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ।। तस्यां काश्यां चिरं कालं सिषेवे शंकरम्प्रभुम् ।। २७६।।
sa bālo bhauma ityākhyāṃ prāpya bhūtvā yuvā drutam || tasyāṃ kāśyāṃ ciraṃ kālaṃ siṣeve śaṃkaramprabhum || 276||

Samhita : 4

Adhyaya :   10

Shloka :   26

विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ।। दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ।। २७ ।।
viśveśvaraprasādena grahatvaṃ prāpya bhūmijaḥ || divyaṃ lokaṃ jagāmāśu śukralokātparaṃ varam || 27 ||

Samhita : 4

Adhyaya :   10

Shloka :   27

इत्युक्तं शम्भुचरितं सतीविरहसंयुतम्।। तपस्याचरणं शम्भोश्शृणु चादरतो मुने ।। २८।।
ityuktaṃ śambhucaritaṃ satīvirahasaṃyutam|| tapasyācaraṇaṃ śambhośśṛṇu cādarato mune || 28||

Samhita : 4

Adhyaya :   10

Shloka :   28

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe bhaumotpattiśivalīlāvarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||

Samhita : 4

Adhyaya :   10

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In