| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
वर्द्धमाना गिरेः पुत्री सा शक्ति लोकपूजिता ॥ अष्टवर्षा यदा जाता हिमालयगृहे सती ॥ १॥
varddhamānā gireḥ putrī sā śakti lokapūjitā .. aṣṭavarṣā yadā jātā himālayagṛhe satī .. 1..
तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ॥ कृत्वा तामद्भुतामन्तर्मुमोदातीव नारद॥ २॥
tajjanma giriśo jñātvā satīvirahakātaraḥ .. kṛtvā tāmadbhutāmantarmumodātīva nārada.. 2..
तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः॥ समाधातुं मनस्सम्यक्तपः कर्त्तुं समैच्छत।३॥
tasminnevāntare śambhurlaukikīṃ gatimāśritaḥ.. samādhātuṃ manassamyaktapaḥ karttuṃ samaicchata.3..
कांश्चिद्गणवराञ्छान्तान्नंद्यादीनवगृह्य च ॥ गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ ४ ॥
kāṃścidgaṇavarāñchāntānnaṃdyādīnavagṛhya ca .. gaṅgāvatāramagamaddhimavatprasthamuttamam .. 4 ..
यत्र गंगा निपतिता पुरा ब्रह्मपुरात्स्रुता ॥ सर्वाघौघविनाशाय पावनी परमा मुने ॥ ५ ॥
yatra gaṃgā nipatitā purā brahmapurātsrutā .. sarvāghaughavināśāya pāvanī paramā mune .. 5 ..
तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ॥ एकाग्रं चिंतयामास स्वमात्मानमतन्द्रितः ॥ ६ ॥
tapaḥprārambhamakarotsthitvā tatra vaśī haraḥ .. ekāgraṃ ciṃtayāmāsa svamātmānamatandritaḥ .. 6 ..
चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ॥ जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ॥ ७॥
ceto jñānabhavaṃ nityaṃ jyotīrūpaṃ nirāmayam .. jaganmayaṃ cidānandaṃ dvaitahīnaṃ nirāśrayam .. 7..
हरे ध्यानपरे तिस्मिन्प्रमथा ध्यानतत्पराः॥ अभवन्केचिदपरे नन्दिभृंग्यादयो गणाः॥ ६॥
hare dhyānapare tisminpramathā dhyānatatparāḥ.. abhavankecidapare nandibhṛṃgyādayo gaṇāḥ.. 6..
सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः॥ नैवाकूजंस्तु मौना हि द्वरपाः केचनाभवन् ॥ ९॥
sevāṃ cakrustadā kecidgaṇāḥ śambhoḥ parātmanaḥ.. naivākūjaṃstu maunā hi dvarapāḥ kecanābhavan .. 9..
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः॥ शङ्करस्यौषधिप्रस्थं श्रुत्वागमनमादरात्॥ 2.3.11.१ ०॥
etasminnantare tatra jagāma himabhūdharaḥ.. śaṅkarasyauṣadhiprasthaṃ śrutvāgamanamādarāt.. 2.3.11.1 0..
प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ॥ समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ॥ १ १॥
praṇanāma prabhuṃ rudraṃ sagaṇo bhūdhareśvaraḥ .. samānarca ca suprītastuṣṭāva sa kṛtāñjaliḥ .. 1 1..
हिमालय उवाच ।।
देवदेव महादेव कपर्दिच्छंकर प्रभो ॥ त्वयैव लोकनाथेन पालितं भुवनत्रयम् ॥ १२॥
devadeva mahādeva kapardicchaṃkara prabho .. tvayaiva lokanāthena pālitaṃ bhuvanatrayam .. 12..
नमस्ते देवदेवेश योगिरूपधराय च ॥ निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ॥ १३॥
namaste devadeveśa yogirūpadharāya ca .. nirguṇāya namastubhyaṃ saguṇāya vihāriṇe .. 13..
कैलासवासिने शम्भो सर्वलोकाटनाय च ॥ नमस्ते परमेशाय लीलाकाराय शूलिने ॥ १४॥
kailāsavāsine śambho sarvalokāṭanāya ca .. namaste parameśāya līlākārāya śūline .. 14..
परिपूर्णगुणाधानविकाररहितायते ॥ नमोऽनीहाय वीहाय धीराय परमात्मने॥ १५॥
paripūrṇaguṇādhānavikārarahitāyate .. namo'nīhāya vīhāya dhīrāya paramātmane.. 15..
अबहिर्भोगकाराय जनवत्सलते नमः॥ त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने॥ १६॥
abahirbhogakārāya janavatsalate namaḥ.. triguṇādhīśa māyeśa brahmaṇe paramātmane.. 16..
विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे॥ विष्णुब्रह्मकदात्रे ते भक्तप्रिय नमोऽस्तु ते ॥ १७॥
viṣṇubrahmādisevyāya viṣṇubrahmasvarūpiṇe.. viṣṇubrahmakadātre te bhaktapriya namo'stu te .. 17..
तपोरत तपस्थानसुतपः फलदायिने ॥ तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे ॥ १८॥
taporata tapasthānasutapaḥ phaladāyine .. tapaḥpriyāya śāntāya namaste brahmarūpiṇe .. 18..
व्यवहारकरायैव लोकाचारकराय ते ॥ सगुणाय परेशाय नमोस्तु परमात्मने ॥ ॥ १९ ॥
vyavahārakarāyaiva lokācārakarāya te .. saguṇāya pareśāya namostu paramātmane .. .. 19 ..
लीला तव महेशानावेद्या साधुसुखप्रदा ॥ भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत् ॥ 2.3.11.२० ॥
līlā tava maheśānāvedyā sādhusukhapradā .. bhaktādhīnasvarūpo'si bhaktavaśyo hi karmakṛt .. 2.3.11.20 ..
मम भाग्योदयादत्र त्वमागत इह प्रभो॥ सनाथ कृतवान्मां त्वं वर्णितो दानवत्सलः॥ २१ ॥
mama bhāgyodayādatra tvamāgata iha prabho.. sanātha kṛtavānmāṃ tvaṃ varṇito dānavatsalaḥ.. 21 ..
अद्य मे सफलं जन्म सफलं जीवनं मम॥ अद्य मे सफलं सर्वं यदत्र त्वं समागतः ॥ २२॥
adya me saphalaṃ janma saphalaṃ jīvanaṃ mama.. adya me saphalaṃ sarvaṃ yadatra tvaṃ samāgataḥ .. 22..
ज्ञात्वा मां दासमव्यग्रमाज्ञान्देहि महेश्वर ॥ त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः ॥ २३ ॥
jñātvā māṃ dāsamavyagramājñāndehi maheśvara .. tvatsevāṃ ca mahāprītyā kuryāmahamananyadhīḥ .. 23 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः ॥ किंचिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम् ॥ २४ ॥
ityākarṇya vacastasya girīśasya maheśvaraḥ .. kiṃcidunmīlya netre ca dadarśa sagaṇaṃ girim .. 24 ..
सगणं तन्तथा दृष्ट्वा गिरिराजं वृषध्वजः ॥ उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ॥ २५ ॥
sagaṇaṃ tantathā dṛṣṭvā girirājaṃ vṛṣadhvajaḥ .. uvāca dhyānayogasthaḥ smayanniva jagatpatiḥ .. 25 ..
महेश्वर उवाच ।।
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ॥ यथा न कोपि निकटं समायातु तथा कुरु ॥ २६ ॥
tava pṛṣṭhe tapastaptuṃ rahasyamahamāgataḥ .. yathā na kopi nikaṭaṃ samāyātu tathā kuru .. 26 ..
त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः ॥ देवानां राक्षसानां च परेषां च महात्मनाम् ॥ २७ ॥
tvaṃ mahātmā tapodhāmā munīnāṃ ca sadāśrayaḥ .. devānāṃ rākṣasānāṃ ca pareṣāṃ ca mahātmanām .. 27 ..
सदा वासो द्विजादीनां गंगापूतश्च नित्यदा ॥ परोपकारी सर्वेषां गिरीणामधिपः प्रभुः ॥ २८॥
sadā vāso dvijādīnāṃ gaṃgāpūtaśca nityadā .. paropakārī sarveṣāṃ girīṇāmadhipaḥ prabhuḥ .. 28..
अहं तपश्चराम्यत्र गंगावतरणे स्थले ॥ आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान् ॥ २९ ॥
ahaṃ tapaścarāmyatra gaṃgāvataraṇe sthale .. āśritastava suprīto girirāja yatātmavān .. 29 ..
निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप ॥ सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम् ॥ 2.3.11.३० ॥
nirvighnaṃ me tapaścātra hetunā yena śailapa .. sarvathā hi giriśreṣṭha suyatnaṃ kuru sāmpratam .. 2.3.11.30 ..
ममेदमेव परमं सेवनं पर्वतोत्तम ॥ स्वगृहं गच्छ सत्प्रीत्या तत्संपादय यत्नतः ॥ ३१ ॥
mamedameva paramaṃ sevanaṃ parvatottama .. svagṛhaṃ gaccha satprītyā tatsaṃpādaya yatnataḥ .. 31 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् ॥ गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ॥ ३२ ॥
ityuktvā jagatāṃ nāthastūṣṇīmāsa sa sūtikṛt .. girirājastadā śambhuṃ praṇayādidamabravīt .. 32 ..
।। हिमालय उवाच।।
पूजितोऽसि जगन्नाथ मया त्वम्परमेश्वर ॥ स्वागतेनाद्य विषये स्थितं त्वाम्प्रार्थयामि किम् ॥ ३३॥
pūjito'si jagannātha mayā tvamparameśvara .. svāgatenādya viṣaye sthitaṃ tvāmprārthayāmi kim .. 33..
महता तपसा त्वं हि देवैर्यत्नपराश्रितैः ॥ न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः ॥ ३४ ॥
mahatā tapasā tvaṃ hi devairyatnaparāśritaiḥ .. na prāpyase maheśāna sa tvaṃ svayamupasthitaḥ .. 34 ..
मत्तोप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान्॥ भवानिति च मत्पृष्ठे तपसे समुपस्थितः॥ ३५॥
mattopyanyatamo nāsti na matto'nyo'sti puṇyavān.. bhavāniti ca matpṛṣṭhe tapase samupasthitaḥ.. 35..
देवेन्द्रादधिकम्मन्ये स्वात्मानम्परमेश्वर॥ सगणेन त्वयागत्य कृतोऽनुग्रहभागहम्॥ ३६॥
devendrādadhikammanye svātmānamparameśvara.. sagaṇena tvayāgatya kṛto'nugrahabhāgaham.. 36..
निर्विघ्नं कुरु देवेश स्वतन्त्रः परमन्तपः॥ करिष्येऽहन्तथा सेवां दासोऽहन्ते सदा प्रभो।३७॥
nirvighnaṃ kuru deveśa svatantraḥ paramantapaḥ.. kariṣye'hantathā sevāṃ dāso'hante sadā prabho.37..
ब्रह्मोवाच।।
इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः॥ वृत्तांत्तं तं समाचख्यौ प्रियायै च समादरात्॥ ३८॥
ityuktvā girirājo'sau svaṃ veśma drutamāgataḥ.. vṛttāṃttaṃ taṃ samācakhyau priyāyai ca samādarāt.. 38..
नीयमानान्परीवारान्स्वगणानपि नारद॥ समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः॥ ३९॥
nīyamānānparīvārānsvagaṇānapi nārada.. samāhūyākhilāñchailapatiḥ provāca tattvataḥ.. 39..
हिमालय उवाच ।।
अद्य प्रभृति नो यातु कोपि गंगावतारणम्॥ मच्छासनेन मत्प्रस्थं सत्यमेतद्ब्रवीम्यहम् ॥ 2.3.11.४ ० ॥
adya prabhṛti no yātu kopi gaṃgāvatāraṇam.. macchāsanena matprasthaṃ satyametadbravīmyaham .. 2.3.11.4 0 ..
गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ॥ दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम् ॥ ४१ ॥
gamiṣyati janaḥ kaścittatra cettaṃ mahākhalam .. daṇḍayiṣye viśeṣeṇa satyametanmayoditam .. 41 ..
इति तान्स नियम्याशु स्वगणान्निखिलान्मुने ॥ सुयत्नं कृतवाञ्छैलस्तं शृणु त्वं वदामि ते ॥ ४२॥
iti tānsa niyamyāśu svagaṇānnikhilānmune .. suyatnaṃ kṛtavāñchailastaṃ śṛṇu tvaṃ vadāmi te .. 42..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe śivaśailasamāgamavarṇanaṃ nāmaikādaśo'dhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In