Rudra Samhita - Parvati Khanda

Adhyaya - 11

Shiva and Himavat meets together

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
वर्द्धमाना गिरेः पुत्री सा शक्ति लोकपूजिता ।। अष्टवर्षा यदा जाता हिमालयगृहे सती ।। १।।
varddhamānā gireḥ putrī sā śakti lokapūjitā || aṣṭavarṣā yadā jātā himālayagṛhe satī || 1||

Samhita : 4

Adhyaya :   11

Shloka :   1

तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ।। कृत्वा तामद्भुतामन्तर्मुमोदातीव नारद।। २।।
tajjanma giriśo jñātvā satīvirahakātaraḥ || kṛtvā tāmadbhutāmantarmumodātīva nārada|| 2||

Samhita : 4

Adhyaya :   11

Shloka :   2

तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः।। समाधातुं मनस्सम्यक्तपः कर्त्तुं समैच्छत।३।।
tasminnevāntare śambhurlaukikīṃ gatimāśritaḥ|| samādhātuṃ manassamyaktapaḥ karttuṃ samaicchata|3||

Samhita : 4

Adhyaya :   11

Shloka :   3

कांश्चिद्गणवराञ्छान्तान्नंद्यादीनवगृह्य च ।। गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ।। ४ ।।
kāṃścidgaṇavarāñchāntānnaṃdyādīnavagṛhya ca || gaṅgāvatāramagamaddhimavatprasthamuttamam || 4 ||

Samhita : 4

Adhyaya :   11

Shloka :   4

यत्र गंगा निपतिता पुरा ब्रह्मपुरात्स्रुता ।। सर्वाघौघविनाशाय पावनी परमा मुने ।। ५ ।।
yatra gaṃgā nipatitā purā brahmapurātsrutā || sarvāghaughavināśāya pāvanī paramā mune || 5 ||

Samhita : 4

Adhyaya :   11

Shloka :   5

तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ।। एकाग्रं चिंतयामास स्वमात्मानमतन्द्रितः ।। ६ ।।
tapaḥprārambhamakarotsthitvā tatra vaśī haraḥ || ekāgraṃ ciṃtayāmāsa svamātmānamatandritaḥ || 6 ||

Samhita : 4

Adhyaya :   11

Shloka :   6

चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ।। जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ।। ७।।
ceto jñānabhavaṃ nityaṃ jyotīrūpaṃ nirāmayam || jaganmayaṃ cidānandaṃ dvaitahīnaṃ nirāśrayam || 7||

Samhita : 4

Adhyaya :   11

Shloka :   7

हरे ध्यानपरे तिस्मिन्प्रमथा ध्यानतत्पराः।। अभवन्केचिदपरे नन्दिभृंग्यादयो गणाः।। ६।।
hare dhyānapare tisminpramathā dhyānatatparāḥ|| abhavankecidapare nandibhṛṃgyādayo gaṇāḥ|| 6||

Samhita : 4

Adhyaya :   11

Shloka :   8

सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः।। नैवाकूजंस्तु मौना हि द्वरपाः केचनाभवन् ।। ९।।
sevāṃ cakrustadā kecidgaṇāḥ śambhoḥ parātmanaḥ|| naivākūjaṃstu maunā hi dvarapāḥ kecanābhavan || 9||

Samhita : 4

Adhyaya :   11

Shloka :   9

एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः।। शङ्करस्यौषधिप्रस्थं श्रुत्वागमनमादरात्।। 2.3.11.१ ०।।
etasminnantare tatra jagāma himabhūdharaḥ|| śaṅkarasyauṣadhiprasthaṃ śrutvāgamanamādarāt|| 2.3.11.1 0||

Samhita : 4

Adhyaya :   11

Shloka :   10

प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ।। समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ।। १ १।।
praṇanāma prabhuṃ rudraṃ sagaṇo bhūdhareśvaraḥ || samānarca ca suprītastuṣṭāva sa kṛtāñjaliḥ || 1 1||

Samhita : 4

Adhyaya :   11

Shloka :   11

हिमालय उवाच ।।
देवदेव महादेव कपर्दिच्छंकर प्रभो ।। त्वयैव लोकनाथेन पालितं भुवनत्रयम् ।। १२।।
devadeva mahādeva kapardicchaṃkara prabho || tvayaiva lokanāthena pālitaṃ bhuvanatrayam || 12||

Samhita : 4

Adhyaya :   11

Shloka :   12

नमस्ते देवदेवेश योगिरूपधराय च ।। निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ।। १३।।
namaste devadeveśa yogirūpadharāya ca || nirguṇāya namastubhyaṃ saguṇāya vihāriṇe || 13||

Samhita : 4

Adhyaya :   11

Shloka :   13

कैलासवासिने शम्भो सर्वलोकाटनाय च ।। नमस्ते परमेशाय लीलाकाराय शूलिने ।। १४।।
kailāsavāsine śambho sarvalokāṭanāya ca || namaste parameśāya līlākārāya śūline || 14||

Samhita : 4

Adhyaya :   11

Shloka :   14

परिपूर्णगुणाधानविकाररहितायते ।। नमोऽनीहाय वीहाय धीराय परमात्मने।। १५।।
paripūrṇaguṇādhānavikārarahitāyate || namo'nīhāya vīhāya dhīrāya paramātmane|| 15||

Samhita : 4

Adhyaya :   11

Shloka :   15

अबहिर्भोगकाराय जनवत्सलते नमः।। त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने।। १६।।
abahirbhogakārāya janavatsalate namaḥ|| triguṇādhīśa māyeśa brahmaṇe paramātmane|| 16||

Samhita : 4

Adhyaya :   11

Shloka :   16

विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे।। विष्णुब्रह्मकदात्रे ते भक्तप्रिय नमोऽस्तु ते ।। १७।।
viṣṇubrahmādisevyāya viṣṇubrahmasvarūpiṇe|| viṣṇubrahmakadātre te bhaktapriya namo'stu te || 17||

Samhita : 4

Adhyaya :   11

Shloka :   17

तपोरत तपस्थानसुतपः फलदायिने ।। तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे ।। १८।।
taporata tapasthānasutapaḥ phaladāyine || tapaḥpriyāya śāntāya namaste brahmarūpiṇe || 18||

Samhita : 4

Adhyaya :   11

Shloka :   18

व्यवहारकरायैव लोकाचारकराय ते ।। सगुणाय परेशाय नमोस्तु परमात्मने ।। ।। १९ ।।
vyavahārakarāyaiva lokācārakarāya te || saguṇāya pareśāya namostu paramātmane || || 19 ||

Samhita : 4

Adhyaya :   11

Shloka :   19

लीला तव महेशानावेद्या साधुसुखप्रदा ।। भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत् ।। 2.3.11.२० ।।
līlā tava maheśānāvedyā sādhusukhapradā || bhaktādhīnasvarūpo'si bhaktavaśyo hi karmakṛt || 2.3.11.20 ||

Samhita : 4

Adhyaya :   11

Shloka :   20

मम भाग्योदयादत्र त्वमागत इह प्रभो।। सनाथ कृतवान्मां त्वं वर्णितो दानवत्सलः।। २१ ।।
mama bhāgyodayādatra tvamāgata iha prabho|| sanātha kṛtavānmāṃ tvaṃ varṇito dānavatsalaḥ|| 21 ||

Samhita : 4

Adhyaya :   11

Shloka :   21

अद्य मे सफलं जन्म सफलं जीवनं मम।। अद्य मे सफलं सर्वं यदत्र त्वं समागतः ।। २२।।
adya me saphalaṃ janma saphalaṃ jīvanaṃ mama|| adya me saphalaṃ sarvaṃ yadatra tvaṃ samāgataḥ || 22||

Samhita : 4

Adhyaya :   11

Shloka :   22

ज्ञात्वा मां दासमव्यग्रमाज्ञान्देहि महेश्वर ।। त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः ।। २३ ।।
jñātvā māṃ dāsamavyagramājñāndehi maheśvara || tvatsevāṃ ca mahāprītyā kuryāmahamananyadhīḥ || 23 ||

Samhita : 4

Adhyaya :   11

Shloka :   23

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः ।। किंचिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम् ।। २४ ।।
ityākarṇya vacastasya girīśasya maheśvaraḥ || kiṃcidunmīlya netre ca dadarśa sagaṇaṃ girim || 24 ||

Samhita : 4

Adhyaya :   11

Shloka :   24

सगणं तन्तथा दृष्ट्वा गिरिराजं वृषध्वजः ।। उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ।। २५ ।।
sagaṇaṃ tantathā dṛṣṭvā girirājaṃ vṛṣadhvajaḥ || uvāca dhyānayogasthaḥ smayanniva jagatpatiḥ || 25 ||

Samhita : 4

Adhyaya :   11

Shloka :   25

महेश्वर उवाच ।।
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ।। यथा न कोपि निकटं समायातु तथा कुरु ।। २६ ।।
tava pṛṣṭhe tapastaptuṃ rahasyamahamāgataḥ || yathā na kopi nikaṭaṃ samāyātu tathā kuru || 26 ||

Samhita : 4

Adhyaya :   11

Shloka :   26

त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः ।। देवानां राक्षसानां च परेषां च महात्मनाम् ।। २७ ।।
tvaṃ mahātmā tapodhāmā munīnāṃ ca sadāśrayaḥ || devānāṃ rākṣasānāṃ ca pareṣāṃ ca mahātmanām || 27 ||

Samhita : 4

Adhyaya :   11

Shloka :   27

सदा वासो द्विजादीनां गंगापूतश्च नित्यदा ।। परोपकारी सर्वेषां गिरीणामधिपः प्रभुः ।। २८।।
sadā vāso dvijādīnāṃ gaṃgāpūtaśca nityadā || paropakārī sarveṣāṃ girīṇāmadhipaḥ prabhuḥ || 28||

Samhita : 4

Adhyaya :   11

Shloka :   28

अहं तपश्चराम्यत्र गंगावतरणे स्थले ।। आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान् ।। २९ ।।
ahaṃ tapaścarāmyatra gaṃgāvataraṇe sthale || āśritastava suprīto girirāja yatātmavān || 29 ||

Samhita : 4

Adhyaya :   11

Shloka :   29

निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप ।। सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम् ।। 2.3.11.३० ।।
nirvighnaṃ me tapaścātra hetunā yena śailapa || sarvathā hi giriśreṣṭha suyatnaṃ kuru sāmpratam || 2.3.11.30 ||

Samhita : 4

Adhyaya :   11

Shloka :   30

ममेदमेव परमं सेवनं पर्वतोत्तम ।। स्वगृहं गच्छ सत्प्रीत्या तत्संपादय यत्नतः ।। ३१ ।।
mamedameva paramaṃ sevanaṃ parvatottama || svagṛhaṃ gaccha satprītyā tatsaṃpādaya yatnataḥ || 31 ||

Samhita : 4

Adhyaya :   11

Shloka :   31

।। ब्रह्मोवाच ।।
इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् ।। गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ।। ३२ ।।
ityuktvā jagatāṃ nāthastūṣṇīmāsa sa sūtikṛt || girirājastadā śambhuṃ praṇayādidamabravīt || 32 ||

Samhita : 4

Adhyaya :   11

Shloka :   32

।। हिमालय उवाच।।
पूजितोऽसि जगन्नाथ मया त्वम्परमेश्वर ।। स्वागतेनाद्य विषये स्थितं त्वाम्प्रार्थयामि किम् ।। ३३।।
pūjito'si jagannātha mayā tvamparameśvara || svāgatenādya viṣaye sthitaṃ tvāmprārthayāmi kim || 33||

Samhita : 4

Adhyaya :   11

Shloka :   33

महता तपसा त्वं हि देवैर्यत्नपराश्रितैः ।। न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः ।। ३४ ।।
mahatā tapasā tvaṃ hi devairyatnaparāśritaiḥ || na prāpyase maheśāna sa tvaṃ svayamupasthitaḥ || 34 ||

Samhita : 4

Adhyaya :   11

Shloka :   34

मत्तोप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान्।। भवानिति च मत्पृष्ठे तपसे समुपस्थितः।। ३५।।
mattopyanyatamo nāsti na matto'nyo'sti puṇyavān|| bhavāniti ca matpṛṣṭhe tapase samupasthitaḥ|| 35||

Samhita : 4

Adhyaya :   11

Shloka :   35

देवेन्द्रादधिकम्मन्ये स्वात्मानम्परमेश्वर।। सगणेन त्वयागत्य कृतोऽनुग्रहभागहम्।। ३६।।
devendrādadhikammanye svātmānamparameśvara|| sagaṇena tvayāgatya kṛto'nugrahabhāgaham|| 36||

Samhita : 4

Adhyaya :   11

Shloka :   36

निर्विघ्नं कुरु देवेश स्वतन्त्रः परमन्तपः।। करिष्येऽहन्तथा सेवां दासोऽहन्ते सदा प्रभो।३७।।
nirvighnaṃ kuru deveśa svatantraḥ paramantapaḥ|| kariṣye'hantathā sevāṃ dāso'hante sadā prabho|37||

Samhita : 4

Adhyaya :   11

Shloka :   37

ब्रह्मोवाच।।
इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः।। वृत्तांत्तं तं समाचख्यौ प्रियायै च समादरात्।। ३८।।
ityuktvā girirājo'sau svaṃ veśma drutamāgataḥ|| vṛttāṃttaṃ taṃ samācakhyau priyāyai ca samādarāt|| 38||

Samhita : 4

Adhyaya :   11

Shloka :   38

नीयमानान्परीवारान्स्वगणानपि नारद।। समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः।। ३९।।
nīyamānānparīvārānsvagaṇānapi nārada|| samāhūyākhilāñchailapatiḥ provāca tattvataḥ|| 39||

Samhita : 4

Adhyaya :   11

Shloka :   39

हिमालय उवाच ।।
अद्य प्रभृति नो यातु कोपि गंगावतारणम्।। मच्छासनेन मत्प्रस्थं सत्यमेतद्ब्रवीम्यहम् ।। 2.3.11.४ ० ।।
adya prabhṛti no yātu kopi gaṃgāvatāraṇam|| macchāsanena matprasthaṃ satyametadbravīmyaham || 2.3.11.4 0 ||

Samhita : 4

Adhyaya :   11

Shloka :   40

गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ।। दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम् ।। ४१ ।।
gamiṣyati janaḥ kaścittatra cettaṃ mahākhalam || daṇḍayiṣye viśeṣeṇa satyametanmayoditam || 41 ||

Samhita : 4

Adhyaya :   11

Shloka :   41

इति तान्स नियम्याशु स्वगणान्निखिलान्मुने ।। सुयत्नं कृतवाञ्छैलस्तं शृणु त्वं वदामि ते ।। ४२।।
iti tānsa niyamyāśu svagaṇānnikhilānmune || suyatnaṃ kṛtavāñchailastaṃ śṛṇu tvaṃ vadāmi te || 42||

Samhita : 4

Adhyaya :   11

Shloka :   42

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ।। ११ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe śivaśailasamāgamavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||

Samhita : 4

Adhyaya :   11

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In