| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।। ।।
अथ शैलपतिर्हृष्टः सत्पुष्पफलसंचयम् ॥ समादाय स्वतनयासहितोऽगाद्धरांतिकम् ॥ १॥
atha śailapatirhṛṣṭaḥ satpuṣpaphalasaṃcayam .. samādāya svatanayāsahito'gāddharāṃtikam .. 1..
स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम्॥ अर्थयामास तनयां कालीं तस्मै हृदाद्भुताम् ॥ २॥
sa gatvā trijagannāthaṃ praṇamya dhyānatatparam.. arthayāmāsa tanayāṃ kālīṃ tasmai hṛdādbhutām .. 2..
फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ॥ अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ॥ ३॥
phalapuṣpādikaṃ sarvaṃ tattadagre nidhāya saḥ .. agre kṛtvā sutāṃ śambhumidamāha ca śailarāṭ .. 3..
हिमगिरिरुवाच।।
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ॥ समुत्सुका समानीता त्वदाराधनकांक्षया ॥ ४॥
bhagavaṃstanayā me tvāṃ sevituṃ candraśekharam .. samutsukā samānītā tvadārādhanakāṃkṣayā .. 4..
सखीभ्यां सह नित्यं त्वां सेवतामेव शंकरम् ॥ अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥ ५॥
sakhībhyāṃ saha nityaṃ tvāṃ sevatāmeva śaṃkaram .. anujānīhi tāṃ nātha mayi te yadyanugrahaḥ .. 5..
ब्रह्मोवाच ।।
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ॥ फुल्लेन्दीवरपत्राभा पूर्णचन्द्रनिभाननाम् ॥ ६ ॥
atha tāṃ śaṃkaro'paśyatprathamārūḍhayauvanām .. phullendīvarapatrābhā pūrṇacandranibhānanām .. 6 ..
समस्तलीलासंस्थानशुभवेषविजृम्भिकाम् ॥ कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥ ७॥
samastalīlāsaṃsthānaśubhaveṣavijṛmbhikām .. kambugrīvāṃ viśālākṣīṃ cārukarṇayugojjvalām .. 7..
मृणालायतपर्य्यन्तबाहुयुग्ममनोहराम्॥ राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ॥ ८ ॥
mṛṇālāyataparyyantabāhuyugmamanoharām.. rājīvakuḍmalaprakhyau ghanapīnaudṛḍhaustanau .. 8 ..
बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ॥ स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ॥ ९ ॥
bibhratīṃ kṣīṇamadhyāṃ ca trivalīmadhyarājitām .. sthalapadmapratīkāśapādayugmavirājitām .. 9 ..
ध्यानपंजरनिर्बद्धमुनिमानसमप्यलम् ॥ दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम् ॥ 2.3.12.१० ॥
dhyānapaṃjaranirbaddhamunimānasamapyalam .. darśanādbhraṃśane śaktāṃ yoṣidgaṇaśiromaṇim .. 2.3.12.10 ..
दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् ॥ विग्रहे तन्त्रमन्त्राणां वर्द्धिनीं कामरूपिणीम् ॥ ११ ॥
dṛṣṭvā tāṃ tādṛśīṃ tāta dhyānināṃ ca manoharām .. vigrahe tantramantrāṇāṃ varddhinīṃ kāmarūpiṇīm .. 11 ..
न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ॥ परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ॥ १२ ॥
nyamīlayadṛśau śīghraṃ dadhyau svaṃ rūpamuttamam .. paratattvaṃ mahāyogī triguṇātparamavyayam .. 12 ..
दृष्ट्वा तदानीं सकलेश्वरं विभुं तपोजुषाणं विनिमीलितेक्षणम्॥ कपर्दिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमासने स्थितम् ॥ ३३ ॥
dṛṣṭvā tadānīṃ sakaleśvaraṃ vibhuṃ tapojuṣāṇaṃ vinimīlitekṣaṇam.. kapardinaṃ candrakalāvibhūṣaṇaṃ vedāntavedyaṃ paramāsane sthitam .. 33 ..
ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः ॥ उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः ॥ १४ ॥
vavanda śīrṣṇā ca punarhimācalaḥ sa saṃśayaṃ prāpadadīnasattvaḥ .. uvāca vākyaṃ jagadekabandhuṃ girīśvaro vākyavidāṃ variṣṭhaḥ .. 14 ..
हिमाचल उवाच ।।
देवदेव महादेव करुणाकर शंकर ॥ पश्य मां शरणम्प्राप्तमुन्मील्य नयने विभो ॥ १५ ॥
devadeva mahādeva karuṇākara śaṃkara .. paśya māṃ śaraṇamprāptamunmīlya nayane vibho .. 15 ..
शिव शर्व महेशान जगदानन्दकृत्प्रभो ॥ त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम् ॥ १६ ॥
śiva śarva maheśāna jagadānandakṛtprabho .. tvāṃ nato'haṃ mahādeva sarvāpadvinivartakam .. 16 ..
न त्वां जानंति देवेश वेदाश्शास्त्राणि कृत्स्नशः॥ अतीतो महिमाध्वानं तव वाङ्मनसोः सदा ॥ १७॥
na tvāṃ jānaṃti deveśa vedāśśāstrāṇi kṛtsnaśaḥ.. atīto mahimādhvānaṃ tava vāṅmanasoḥ sadā .. 17..
अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ॥ अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ॥ १८॥
atadvyāvṛttitastvāṃ vai cakitaṃ cakitaṃ sadā .. abhidhatte śrutiḥ sarvā pareṣāṃ kā kathā matā .. 18..
जानंति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ॥ शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ॥ १९॥
jānaṃti bahavo bhaktāstvatkṛpāṃ prāpya bhaktitaḥ .. śaraṇāgata bhaktānāṃ na kutrāpi bhramādikam .. 19..
विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना॥ तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ॥ 2.3.12.२० ॥
vijñaptiṃ śṛṇu matprītyā svadāsasya mamādhunā.. tava devājñayā tāta dīnatvādvarṇayāmi hi .. 2.3.12.20 ..
सभाग्योहं महादेव प्रसादात्तव शंकर ॥ मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ॥ २१ ॥
sabhāgyohaṃ mahādeva prasādāttava śaṃkara .. matvā svadāsaṃ māṃ nātha kṛpāṃ kuru namo'stu te .. 21 ..
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो॥ अनया सुतया स्वामिन्निदेशं दातुमर्हसि ॥ २२॥
pratyahaṃ cāgamiṣyāmi darśanārthaṃ tava prabho.. anayā sutayā svāminnideśaṃ dātumarhasi .. 22..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः ॥ त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः ॥ २३॥
ityākarṇya vacastasyonmīlya netre maheśvaraḥ .. tyaktadhyānaḥ parāmṛśya devadevo'bravīdvacaḥ .. 23..
।। महेश्वर उवाच ।।
आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल॥ कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम् ॥ २४ ॥
āgaṃtavyaṃ tvayā nityaṃ darśanārthaṃ mamācala.. kumārīṃ sadane sthāpya nānyathā mama darśanam .. 24 ..
।। ब्रह्मोवाच ।।
महेशवचनं श्रुत्वा शिवातातस्तथाविधम् ॥ अचलः प्रत्युवाचेदं गिरिशं नतकमधरः ॥ २५ ॥
maheśavacanaṃ śrutvā śivātātastathāvidham .. acalaḥ pratyuvācedaṃ giriśaṃ natakamadharaḥ .. 25 ..
हिमाचल उवाच ।।
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम् ॥ सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम् ॥ २६ ॥
kasmānmayānayā sārddhaṃ nāgaṃtavyaṃ taducyatām .. sevane kimayogyeyaṃ nāhaṃ vedmyatra kāraṇam .. 26 ..
ब्रह्मोवाच ।।
ततोऽब्रवीद्गिरिं शंभुः प्रहसन्वृषभध्वजः ॥ लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम् ॥ २७ ॥
tato'bravīdgiriṃ śaṃbhuḥ prahasanvṛṣabhadhvajaḥ .. lokācāraṃ viśeṣeṇa darśayanhi kuyoginām .. 27 ..
शंभुरुवाच ।।
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा ॥ नानेतव्या मत्समीपे वारयामि पुनः पुनः ॥ २८ ॥
iyaṃ kumārī suśroṇī tanvī candrānanā śubhā .. nānetavyā matsamīpe vārayāmi punaḥ punaḥ .. 28 ..
मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः ॥ युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम् ॥ २९॥
māyārūpā smṛtā nārī vidvadbhirvedapāragaiḥ .. yuvatī tu viśeṣeṇa vighnakartrī tapasvinām .. 29..
अहं तपस्वी योगी च निर्लिप्तो मायया सदा ॥ प्रयोजनं न युक्त्या वै स्त्रिया किं मेस्ति भूधर ॥ 2.3.12.३० ॥
ahaṃ tapasvī yogī ca nirlipto māyayā sadā .. prayojanaṃ na yuktyā vai striyā kiṃ mesti bhūdhara .. 2.3.12.30 ..
एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित ॥ वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः ॥ ३१ ॥
evaṃ punarna vaktavyaṃ tapasvivarasaṃśrita .. vedadharmapravīṇastvaṃ yato jñānivaro budhaḥ .. 31 ..
भवत्यचल तत्संगाद्विषयोत्पत्तिराशु वै ॥ विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः ॥ ३२॥
bhavatyacala tatsaṃgādviṣayotpattirāśu vai .. vinaśyati ca vairāgyaṃ tato bhraśyati sattapaḥ .. 32..
अतस्तपस्विना शैल न कार्या स्त्रीषु संगतिः ॥ महाविषयमूलं सा ज्ञानवैराग्यनाशिनी॥ ३३॥
atastapasvinā śaila na kāryā strīṣu saṃgatiḥ .. mahāviṣayamūlaṃ sā jñānavairāgyanāśinī.. 33..
।। ब्रह्मोवाच ।।
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ॥ ।विरराम गिरीशं तं महायोगिवरः प्रभुः ॥ ३४ ॥
ityādyuktvā bahutaraṃ mahāyogī maheśvaraḥ .. .virarāma girīśaṃ taṃ mahāyogivaraḥ prabhuḥ .. 34 ..
एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहं निष्ठुरं च ॥ कालीतातश्चकितोऽभूत्सुरर्षे तद्वत्किंचिद्व्याकुलश्चास तूष्णीम् ॥ ३५ ॥
etacchrutvā vacanaṃ tasya śaṃbhornirāmayaṃ niḥspṛhaṃ niṣṭhuraṃ ca .. kālītātaścakito'bhūtsurarṣe tadvatkiṃcidvyākulaścāsa tūṣṇīm .. 35 ..
तपस्विनोक्तं वचनं निशम्य तथा गिरीशं चकितं विचार्य्य ॥ अतः प्रणम्यैव शिवं भवानी जगाद वाक्यं विशदन्तदानीम् ॥ ३६॥
tapasvinoktaṃ vacanaṃ niśamya tathā girīśaṃ cakitaṃ vicāryya .. ataḥ praṇamyaiva śivaṃ bhavānī jagāda vākyaṃ viśadantadānīm .. 36..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसम्वादवर्णनं नाम द्वादशोऽध्यायः ॥ १२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivahimācalasamvādavarṇanaṃ nāma dvādaśo'dhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In