Rudra Samhita - Parvati Khanda

Adhyaya - 12

Shiva-Himavat dialogue

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।। ।।
अथ शैलपतिर्हृष्टः सत्पुष्पफलसंचयम् ।। समादाय स्वतनयासहितोऽगाद्धरांतिकम् ।। १।।
atha śailapatirhṛṣṭaḥ satpuṣpaphalasaṃcayam || samādāya svatanayāsahito'gāddharāṃtikam || 1||

Samhita : 4

Adhyaya :   12

Shloka :   1

स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम्।। अर्थयामास तनयां कालीं तस्मै हृदाद्भुताम् ।। २।।
sa gatvā trijagannāthaṃ praṇamya dhyānatatparam|| arthayāmāsa tanayāṃ kālīṃ tasmai hṛdādbhutām || 2||

Samhita : 4

Adhyaya :   12

Shloka :   2

फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ।। अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ।। ३।।
phalapuṣpādikaṃ sarvaṃ tattadagre nidhāya saḥ || agre kṛtvā sutāṃ śambhumidamāha ca śailarāṭ || 3||

Samhita : 4

Adhyaya :   12

Shloka :   3

हिमगिरिरुवाच।।
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ।। समुत्सुका समानीता त्वदाराधनकांक्षया ।। ४।।
bhagavaṃstanayā me tvāṃ sevituṃ candraśekharam || samutsukā samānītā tvadārādhanakāṃkṣayā || 4||

Samhita : 4

Adhyaya :   12

Shloka :   4

सखीभ्यां सह नित्यं त्वां सेवतामेव शंकरम् ।। अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ।। ५।।
sakhībhyāṃ saha nityaṃ tvāṃ sevatāmeva śaṃkaram || anujānīhi tāṃ nātha mayi te yadyanugrahaḥ || 5||

Samhita : 4

Adhyaya :   12

Shloka :   5

ब्रह्मोवाच ।।
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ।। फुल्लेन्दीवरपत्राभा पूर्णचन्द्रनिभाननाम् ।। ६ ।।
atha tāṃ śaṃkaro'paśyatprathamārūḍhayauvanām || phullendīvarapatrābhā pūrṇacandranibhānanām || 6 ||

Samhita : 4

Adhyaya :   12

Shloka :   6

समस्तलीलासंस्थानशुभवेषविजृम्भिकाम् ।। कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ।। ७।।
samastalīlāsaṃsthānaśubhaveṣavijṛmbhikām || kambugrīvāṃ viśālākṣīṃ cārukarṇayugojjvalām || 7||

Samhita : 4

Adhyaya :   12

Shloka :   7

मृणालायतपर्य्यन्तबाहुयुग्ममनोहराम्।। राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ।। ८ ।।
mṛṇālāyataparyyantabāhuyugmamanoharām|| rājīvakuḍmalaprakhyau ghanapīnaudṛḍhaustanau || 8 ||

Samhita : 4

Adhyaya :   12

Shloka :   8

बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ।। स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ।। ९ ।।
bibhratīṃ kṣīṇamadhyāṃ ca trivalīmadhyarājitām || sthalapadmapratīkāśapādayugmavirājitām || 9 ||

Samhita : 4

Adhyaya :   12

Shloka :   9

ध्यानपंजरनिर्बद्धमुनिमानसमप्यलम् ।। दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम् ।। 2.3.12.१० ।।
dhyānapaṃjaranirbaddhamunimānasamapyalam || darśanādbhraṃśane śaktāṃ yoṣidgaṇaśiromaṇim || 2.3.12.10 ||

Samhita : 4

Adhyaya :   12

Shloka :   10

दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् ।। विग्रहे तन्त्रमन्त्राणां वर्द्धिनीं कामरूपिणीम् ।। ११ ।।
dṛṣṭvā tāṃ tādṛśīṃ tāta dhyānināṃ ca manoharām || vigrahe tantramantrāṇāṃ varddhinīṃ kāmarūpiṇīm || 11 ||

Samhita : 4

Adhyaya :   12

Shloka :   11

न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ।। परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ।। १२ ।।
nyamīlayadṛśau śīghraṃ dadhyau svaṃ rūpamuttamam || paratattvaṃ mahāyogī triguṇātparamavyayam || 12 ||

Samhita : 4

Adhyaya :   12

Shloka :   12

दृष्ट्वा तदानीं सकलेश्वरं विभुं तपोजुषाणं विनिमीलितेक्षणम्।। कपर्दिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमासने स्थितम् ।। ३३ ।।
dṛṣṭvā tadānīṃ sakaleśvaraṃ vibhuṃ tapojuṣāṇaṃ vinimīlitekṣaṇam|| kapardinaṃ candrakalāvibhūṣaṇaṃ vedāntavedyaṃ paramāsane sthitam || 33 ||

Samhita : 4

Adhyaya :   12

Shloka :   13

ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः ।। उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः ।। १४ ।।
vavanda śīrṣṇā ca punarhimācalaḥ sa saṃśayaṃ prāpadadīnasattvaḥ || uvāca vākyaṃ jagadekabandhuṃ girīśvaro vākyavidāṃ variṣṭhaḥ || 14 ||

Samhita : 4

Adhyaya :   12

Shloka :   14

हिमाचल उवाच ।।
देवदेव महादेव करुणाकर शंकर ।। पश्य मां शरणम्प्राप्तमुन्मील्य नयने विभो ।। १५ ।।
devadeva mahādeva karuṇākara śaṃkara || paśya māṃ śaraṇamprāptamunmīlya nayane vibho || 15 ||

Samhita : 4

Adhyaya :   12

Shloka :   15

शिव शर्व महेशान जगदानन्दकृत्प्रभो ।। त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम् ।। १६ ।।
śiva śarva maheśāna jagadānandakṛtprabho || tvāṃ nato'haṃ mahādeva sarvāpadvinivartakam || 16 ||

Samhita : 4

Adhyaya :   12

Shloka :   16

न त्वां जानंति देवेश वेदाश्शास्त्राणि कृत्स्नशः।। अतीतो महिमाध्वानं तव वाङ्मनसोः सदा ।। १७।।
na tvāṃ jānaṃti deveśa vedāśśāstrāṇi kṛtsnaśaḥ|| atīto mahimādhvānaṃ tava vāṅmanasoḥ sadā || 17||

Samhita : 4

Adhyaya :   12

Shloka :   17

अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ।। अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ।। १८।।
atadvyāvṛttitastvāṃ vai cakitaṃ cakitaṃ sadā || abhidhatte śrutiḥ sarvā pareṣāṃ kā kathā matā || 18||

Samhita : 4

Adhyaya :   12

Shloka :   18

जानंति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।। शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ।। १९।।
jānaṃti bahavo bhaktāstvatkṛpāṃ prāpya bhaktitaḥ || śaraṇāgata bhaktānāṃ na kutrāpi bhramādikam || 19||

Samhita : 4

Adhyaya :   12

Shloka :   19

विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना।। तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ।। 2.3.12.२० ।।
vijñaptiṃ śṛṇu matprītyā svadāsasya mamādhunā|| tava devājñayā tāta dīnatvādvarṇayāmi hi || 2.3.12.20 ||

Samhita : 4

Adhyaya :   12

Shloka :   20

सभाग्योहं महादेव प्रसादात्तव शंकर ।। मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ।। २१ ।।
sabhāgyohaṃ mahādeva prasādāttava śaṃkara || matvā svadāsaṃ māṃ nātha kṛpāṃ kuru namo'stu te || 21 ||

Samhita : 4

Adhyaya :   12

Shloka :   21

प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो।। अनया सुतया स्वामिन्निदेशं दातुमर्हसि ।। २२।।
pratyahaṃ cāgamiṣyāmi darśanārthaṃ tava prabho|| anayā sutayā svāminnideśaṃ dātumarhasi || 22||

Samhita : 4

Adhyaya :   12

Shloka :   22

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः ।। त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः ।। २३।।
ityākarṇya vacastasyonmīlya netre maheśvaraḥ || tyaktadhyānaḥ parāmṛśya devadevo'bravīdvacaḥ || 23||

Samhita : 4

Adhyaya :   12

Shloka :   23

।। महेश्वर उवाच ।।
आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल।। कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम् ।। २४ ।।
āgaṃtavyaṃ tvayā nityaṃ darśanārthaṃ mamācala|| kumārīṃ sadane sthāpya nānyathā mama darśanam || 24 ||

Samhita : 4

Adhyaya :   12

Shloka :   24

।। ब्रह्मोवाच ।।
महेशवचनं श्रुत्वा शिवातातस्तथाविधम् ।। अचलः प्रत्युवाचेदं गिरिशं नतकमधरः ।। २५ ।।
maheśavacanaṃ śrutvā śivātātastathāvidham || acalaḥ pratyuvācedaṃ giriśaṃ natakamadharaḥ || 25 ||

Samhita : 4

Adhyaya :   12

Shloka :   25

हिमाचल उवाच ।।
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम् ।। सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम् ।। २६ ।।
kasmānmayānayā sārddhaṃ nāgaṃtavyaṃ taducyatām || sevane kimayogyeyaṃ nāhaṃ vedmyatra kāraṇam || 26 ||

Samhita : 4

Adhyaya :   12

Shloka :   26

ब्रह्मोवाच ।।
ततोऽब्रवीद्गिरिं शंभुः प्रहसन्वृषभध्वजः ।। लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम् ।। २७ ।।
tato'bravīdgiriṃ śaṃbhuḥ prahasanvṛṣabhadhvajaḥ || lokācāraṃ viśeṣeṇa darśayanhi kuyoginām || 27 ||

Samhita : 4

Adhyaya :   12

Shloka :   27

शंभुरुवाच ।।
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा ।। नानेतव्या मत्समीपे वारयामि पुनः पुनः ।। २८ ।।
iyaṃ kumārī suśroṇī tanvī candrānanā śubhā || nānetavyā matsamīpe vārayāmi punaḥ punaḥ || 28 ||

Samhita : 4

Adhyaya :   12

Shloka :   28

मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः ।। युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम् ।। २९।।
māyārūpā smṛtā nārī vidvadbhirvedapāragaiḥ || yuvatī tu viśeṣeṇa vighnakartrī tapasvinām || 29||

Samhita : 4

Adhyaya :   12

Shloka :   29

अहं तपस्वी योगी च निर्लिप्तो मायया सदा ।। प्रयोजनं न युक्त्या वै स्त्रिया किं मेस्ति भूधर ।। 2.3.12.३० ।।
ahaṃ tapasvī yogī ca nirlipto māyayā sadā || prayojanaṃ na yuktyā vai striyā kiṃ mesti bhūdhara || 2.3.12.30 ||

Samhita : 4

Adhyaya :   12

Shloka :   30

एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित ।। वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः ।। ३१ ।।
evaṃ punarna vaktavyaṃ tapasvivarasaṃśrita || vedadharmapravīṇastvaṃ yato jñānivaro budhaḥ || 31 ||

Samhita : 4

Adhyaya :   12

Shloka :   31

भवत्यचल तत्संगाद्विषयोत्पत्तिराशु वै ।। विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः ।। ३२।।
bhavatyacala tatsaṃgādviṣayotpattirāśu vai || vinaśyati ca vairāgyaṃ tato bhraśyati sattapaḥ || 32||

Samhita : 4

Adhyaya :   12

Shloka :   32

अतस्तपस्विना शैल न कार्या स्त्रीषु संगतिः ।। महाविषयमूलं सा ज्ञानवैराग्यनाशिनी।। ३३।।
atastapasvinā śaila na kāryā strīṣu saṃgatiḥ || mahāviṣayamūlaṃ sā jñānavairāgyanāśinī|| 33||

Samhita : 4

Adhyaya :   12

Shloka :   33

।। ब्रह्मोवाच ।।
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ।। ।विरराम गिरीशं तं महायोगिवरः प्रभुः ।। ३४ ।।
ityādyuktvā bahutaraṃ mahāyogī maheśvaraḥ || |virarāma girīśaṃ taṃ mahāyogivaraḥ prabhuḥ || 34 ||

Samhita : 4

Adhyaya :   12

Shloka :   34

एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहं निष्ठुरं च ।। कालीतातश्चकितोऽभूत्सुरर्षे तद्वत्किंचिद्व्याकुलश्चास तूष्णीम् ।। ३५ ।।
etacchrutvā vacanaṃ tasya śaṃbhornirāmayaṃ niḥspṛhaṃ niṣṭhuraṃ ca || kālītātaścakito'bhūtsurarṣe tadvatkiṃcidvyākulaścāsa tūṣṇīm || 35 ||

Samhita : 4

Adhyaya :   12

Shloka :   35

तपस्विनोक्तं वचनं निशम्य तथा गिरीशं चकितं विचार्य्य ।। अतः प्रणम्यैव शिवं भवानी जगाद वाक्यं विशदन्तदानीम् ।। ३६।।
tapasvinoktaṃ vacanaṃ niśamya tathā girīśaṃ cakitaṃ vicāryya || ataḥ praṇamyaiva śivaṃ bhavānī jagāda vākyaṃ viśadantadānīm || 36||

Samhita : 4

Adhyaya :   12

Shloka :   36

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसम्वादवर्णनं नाम द्वादशोऽध्यायः ।। १२।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivahimācalasamvādavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12||

Samhita : 4

Adhyaya :   12

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In