| |
|

This overlay will guide you through the buttons:

भवान्युवाच ।।
किमुक्तं गिरिराजाय त्वया योगिस्तपस्विना ॥ तदुत्तरं शृणु विभो मत्तो ज्ञानिविशारद ॥ १ ॥
kimuktaṃ girirājāya tvayā yogistapasvinā .. taduttaraṃ śṛṇu vibho matto jñāniviśārada .. 1 ..
तपश्शक्त्यान्वितश्शम्भो करोषि विपुलं तपः ॥ तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥ २ ॥
tapaśśaktyānvitaśśambho karoṣi vipulaṃ tapaḥ .. tava buddhiriyaṃ jātā tapastaptuṃ mahātmanaḥ .. 2 ..
सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् ॥ तया विरच्यते सर्वं पाल्यते च विनाश्यते ॥ ३ ॥
sā śaktiḥ prakṛtirjñeyā sarveṣāmapi karmaṇām .. tayā viracyate sarvaṃ pālyate ca vināśyate .. 3 ..
कस्त्वं का प्रकृतिस्सूक्ष्मा भगवंस्तद्विमृश्यताम् ॥ विना प्रकृत्या च कथं लिंगरूपी महेश्वरः ॥ ४ ॥
kastvaṃ kā prakṛtissūkṣmā bhagavaṃstadvimṛśyatām .. vinā prakṛtyā ca kathaṃ liṃgarūpī maheśvaraḥ .. 4 ..
अर्चनीयोऽसि वंद्योऽसि ध्येयोऽसि प्राणिनां सदा ॥ प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम् ॥ ५ ॥
arcanīyo'si vaṃdyo'si dhyeyo'si prāṇināṃ sadā .. prakṛtyā ca vicāryeti hṛdā sarvaṃ taducyatām .. 5 ..
पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः ॥ सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत् ॥ ६ ॥
pārvatyāstadvacaḥ śrutvā mahotikaraṇe rataḥ .. suvihasya prasannātmā maheśo vākyamabravīt .. 6 ..
।। महेश्वर उवाच ।।
तपसा परमेणेव प्रकृतिं नाशयाम्यहम् ॥ प्रकृत्या रहितश्शम्भुरहं तिष्ठामि तत्त्वतः ॥ ७ ॥
tapasā parameṇeva prakṛtiṃ nāśayāmyaham .. prakṛtyā rahitaśśambhurahaṃ tiṣṭhāmi tattvataḥ .. 7 ..
तस्माच्च प्रकृतेस्सद्भिर्न कार्यस्संग्रहः क्वचित् ॥ स्थातव्यं निर्विकारैश्च लोकाचार विवर्जितैः ॥ ८॥
tasmācca prakṛtessadbhirna kāryassaṃgrahaḥ kvacit .. sthātavyaṃ nirvikāraiśca lokācāra vivarjitaiḥ .. 8..
।। ब्रह्मोवाच ।।
इत्युक्ता शम्भुना तात लौकिकव्यवहारतः ॥ सुविहस्य हृदा काली जगाद मधुरं वचः ॥ ९ ॥ ।
ityuktā śambhunā tāta laukikavyavahārataḥ .. suvihasya hṛdā kālī jagāda madhuraṃ vacaḥ .. 9 .. .
।। काल्युवाच ।।
यदुक्तं भवता योगिन्वचनं शंकर प्रभो ॥ सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥ 2.3.13.१ ०॥
yaduktaṃ bhavatā yoginvacanaṃ śaṃkara prabho .. sā ca kiṃ prakṛtirna syādatītastāṃ bhavānkatham .. 2.3.13.1 0..
एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् ॥ प्रकृत्या सर्वमेतच्च बद्धमस्ति निरंतरम् ॥ ११ ॥
etadvicārya vaktavyaṃ tattvato hi yathātatham .. prakṛtyā sarvametacca baddhamasti niraṃtaram .. 11 ..
तस्मात्त्वया न वक्तव्यं न कार्यं किंचिदेव हि ॥ वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा ॥ १२ ॥
tasmāttvayā na vaktavyaṃ na kāryaṃ kiṃcideva hi .. vacanaṃ racanaṃ sarvaṃ prākṛtaṃ viddhi cetasā .. 12 ..
यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् ॥ तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः ॥ १३ ॥
yacchṛṇoṣi yadaśnāsi yatpaśyasi karoṣi yat .. tatsarvaṃ prakṛteḥ kāryaṃ mithyāvādo nirarthakaḥ .. 13 ..
प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः ॥ त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥ १४ ॥
prakṛteḥ paramaścettvaṃ kimarthaṃ tapyase tapaḥ .. tvayā śaṃbho'dhunā hyasmingirau himavati prabho .. 14 ..
प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर ॥ निजं जानासि चेदीश किमर्थं तप्यसे तपः ॥ १५ ॥
prakṛtyā gilito'si tvaṃ na jānāsi nijaṃ hara .. nijaṃ jānāsi cedīśa kimarthaṃ tapyase tapaḥ .. 15 ..
वाग्वादेन च किं कार्यं मम योगिस्त्वया सह ॥ प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः ॥ १६ ॥
vāgvādena ca kiṃ kāryaṃ mama yogistvayā saha .. pratyakṣe hyanumānasya na pramāṇaṃ vidurbudhāḥ .. 16 ..
इंद्रियाणां गोचरत्वं यावद्भवति देहिनाम् ॥ तावत्सर्वं विमंतव्यं प्राकृतं ज्ञानिभिर्धिया ॥ १७ ॥
iṃdriyāṇāṃ gocaratvaṃ yāvadbhavati dehinām .. tāvatsarvaṃ vimaṃtavyaṃ prākṛtaṃ jñānibhirdhiyā .. 17 ..
किं बहूक्तेन योगीश शृणु मद्वचनं परम् ॥ सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ॥ १८ ॥
kiṃ bahūktena yogīśa śṛṇu madvacanaṃ param .. sā cāhaṃ puruṣo'si tvaṃ satyaṃ satyaṃ na saṃśayaḥ .. 18 ..
मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ॥ मां विना त्वं निरीहोऽसि न किंचित्कर्तुमर्हसि ॥ १९ ॥
madanugrahatastvaṃ hi saguṇo rūpavānmataḥ .. māṃ vinā tvaṃ nirīho'si na kiṃcitkartumarhasi .. 19 ..
पराधीनस्सदा त्वं हि नानाकर्म्मकरो वशी ॥ निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ॥ 2.3.13.२० ॥
parādhīnassadā tvaṃ hi nānākarmmakaro vaśī .. nirvikārī kathaṃ tvaṃ hi na liptaśca mayā katham .. 2.3.13.20 ..
प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ॥ तर्हि त्वया न भेतव्यं समीपे मम शंकर ॥ २१ ॥
prakṛteḥ paramo'si tvaṃ yadi satyaṃ vacastava .. tarhi tvayā na bhetavyaṃ samīpe mama śaṃkara .. 21 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्याः सांख्यशास्त्रोदितं शिवः ॥ वेदांतमतसंस्थो हि वाक्यमूचे शिवां प्रति ॥ २२ ॥
ityākarṇya vacastasyāḥ sāṃkhyaśāstroditaṃ śivaḥ .. vedāṃtamatasaṃstho hi vākyamūce śivāṃ prati .. 22 ..
श्रीशिव उवाच ।।
इत्येवं त्वं यदि ब्रूषे गिरिजे सांख्यधारिणी ॥ प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि ॥ २३ ॥
ityevaṃ tvaṃ yadi brūṣe girije sāṃkhyadhāriṇī .. pratyahaṃ kuru me sevāmaniṣiddhāṃ subhāṣiṇi .. 23 ..
यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः ॥ वेदांतवेद्यो मायेशस्त्वं करिष्यसि किं तदा ॥ २४ ॥
yadyahaṃ brahma nirlipto māyayā parameśvaraḥ .. vedāṃtavedyo māyeśastvaṃ kariṣyasi kiṃ tadā .. 24 ..
।। ब्रह्मोवाच ।।
इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः ॥ भक्तानुरंजनकरो भक्तानुग्रहकारकः ॥ २५ ॥
ityevamuktvā girijāṃ vākyamūce giriṃ prabhuḥ .. bhaktānuraṃjanakaro bhaktānugrahakārakaḥ .. 25 ..
शिव उवाच ।।
अत्रैव सोऽहं तपसा परेण गिरे तव प्रस्थवरेऽतिरम्ये ॥ चरामि भूमौ परमार्थभावस्वरूपमानंदमयं सुलोचयन् ॥ २६ ॥
atraiva so'haṃ tapasā pareṇa gire tava prasthavare'tiramye .. carāmi bhūmau paramārthabhāvasvarūpamānaṃdamayaṃ sulocayan .. 26 ..
तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ॥ अनुज्ञया विना किंचित्तपः कर्तुं न शक्यते ॥ २७ ॥
tapastaptumanujñā me dātavyā parvatādhipa .. anujñayā vinā kiṃcittapaḥ kartuṃ na śakyate .. 27 ..
।। ब्रह्मोवाच ।।
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ॥ प्रणम्य हिमवाञ्छंभुमिदं वचनमब्रवीत् ॥ २८ ॥
etacchrutvā vacastasya devadevasya śūlinaḥ .. praṇamya himavāñchaṃbhumidaṃ vacanamabravīt .. 28 ..
हिमवानुवाच ।।
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ॥ किमप्यहं महादेव तुच्छो भूत्वा वदामि ते ॥ २९॥
tvadīyaṃ hi jagatsarvaṃ sadevāsuramānuṣam .. kimapyahaṃ mahādeva tuccho bhūtvā vadāmi te .. 29..
एवमुक्तो हिमवता शंकरो लोकशंकरः ॥ विहस्य गिरिराजं तं प्राह याहीति सादरम् ॥ 2.3.13.३० ॥
evamukto himavatā śaṃkaro lokaśaṃkaraḥ .. vihasya girirājaṃ taṃ prāha yāhīti sādaram .. 2.3.13.30 ..
शंकरेणाभ्यनुज्ञातस्स्वगृहं हिमवान्ययौ ॥ सार्द्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः ॥ ३१ ॥
śaṃkareṇābhyanujñātassvagṛhaṃ himavānyayau .. sārddhaṃ girijayā vai sa pratyahaṃ darśane sthitaḥ .. 31 ..
पित्रा विनापि सा काली सखीभ्यां सह नित्यशः ॥ जगाम शंकराभ्याशं सेवायै भक्तितत्परा ॥ ३२ ॥
pitrā vināpi sā kālī sakhībhyāṃ saha nityaśaḥ .. jagāma śaṃkarābhyāśaṃ sevāyai bhaktitatparā .. 32 ..
निषिषेध न तां कोऽपि गणो नंदीश्वरादिकः ॥ महेशशासनात्तात तच्छासनकरश्शुचिः ॥ ३३॥
niṣiṣedha na tāṃ ko'pi gaṇo naṃdīśvarādikaḥ .. maheśaśāsanāttāta tacchāsanakaraśśuciḥ .. 33..
सांख्यवेदांतमतयोश्शिवयोश्शि वदस्सदा ॥ संवादः सुखकृच्चोक्तोऽभिन्नयोस्सुविचारतः ॥ ३४ ॥
sāṃkhyavedāṃtamatayośśivayośśi vadassadā .. saṃvādaḥ sukhakṛccokto'bhinnayossuvicārataḥ .. 34 ..
गिरिराजस्य वचनात्तनयां तस्य शंकरः ॥ पार्श्वे समीपे जग्राह गौरवादपि गोपरः ॥ ३५ ॥
girirājasya vacanāttanayāṃ tasya śaṃkaraḥ .. pārśve samīpe jagrāha gauravādapi goparaḥ .. 35 ..
उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः ॥ नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु ॥ ३६॥
uvācedaṃ vacaḥ kālīṃ sakhībhyāṃ saha gopatiḥ .. nityaṃ māṃ sevatāṃ yātu nirbhītā hyatra tiṣṭhatu .. 36..
एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ॥ निर्विकारो महायोगी नानालीलाकरः प्रभुः ॥ ३७ ॥
evamuktvā tu tāṃ devīṃ sevāyai jagṛhe haraḥ .. nirvikāro mahāyogī nānālīlākaraḥ prabhuḥ .. 37 ..
इदमेव महद्धैर्य्यं धीराणां सुतपस्विनाम् ॥ विघ्रवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते ॥ ३८॥
idameva mahaddhairyyaṃ dhīrāṇāṃ sutapasvinām .. vighravantyapi saṃprāpya yadvighnairna vihanyate .. 38..
ततः स्वपुरमायातो गिरिराट् परिचारकैः॥ मुमोदातीव मनसि सप्रियस्स मुनीश्वर ॥ ३९॥
tataḥ svapuramāyāto girirāṭ paricārakaiḥ.. mumodātīva manasi sapriyassa munīśvara .. 39..
हरश्च ध्यानयोगेन परमात्मानमादरात् ॥ निर्विघ्नेन स्वमनसा त्वासीच्चिंतयितुं स्थितः ॥ 2.3.13.४०॥
haraśca dhyānayogena paramātmānamādarāt .. nirvighnena svamanasā tvāsīcciṃtayituṃ sthitaḥ .. 2.3.13.40..
काली सखीभ्यां सहिता प्रत्यहं चंद्रशेखरम् ॥ सेवमाना महादेवं गमनागमने स्थिता ॥ ४१ ॥
kālī sakhībhyāṃ sahitā pratyahaṃ caṃdraśekharam .. sevamānā mahādevaṃ gamanāgamane sthitā .. 41 ..
प्रक्षाल्य चरणौ शंभोः पपौ तच्चरणोदकम् ॥ वह्निशौचैन वस्त्रेण चक्रे तद्गात्रमार्जनम् ॥ ४२॥
prakṣālya caraṇau śaṃbhoḥ papau taccaraṇodakam .. vahniśaucaina vastreṇa cakre tadgātramārjanam .. 42..
षोडशेनोपचारेण संपूज्य विधिवद्धरम् ॥ पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम् ॥ ४३ ॥
ṣoḍaśenopacāreṇa saṃpūjya vidhivaddharam .. punaḥpunaḥ supraṇamya yayau nityaṃ piturgṛham .. 43 ..
एवं संसेवमानायां शंकरं ध्यानतत्परम् ॥ व्यतीयाय महान्कालश्शिवाया मुनिसत्तम ॥ ४४ ॥
evaṃ saṃsevamānāyāṃ śaṃkaraṃ dhyānatatparam .. vyatīyāya mahānkālaśśivāyā munisattama .. 44 ..
कदाचित्सहिता काली सखीभ्यां शंकराश्रमे ॥ वितेने सुंदरं गानं सुतालं स्मरवर्द्धनम् ॥ ४५ ॥
kadācitsahitā kālī sakhībhyāṃ śaṃkarāśrame .. vitene suṃdaraṃ gānaṃ sutālaṃ smaravarddhanam .. 45 ..
कदाचित्कुशपुष्पाणि समिधं नयति स्वयम् ॥ सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा ॥ ४६॥
kadācitkuśapuṣpāṇi samidhaṃ nayati svayam .. sakhībhyāṃ sthānasaṃskāraṃ kurvatī nyavasattadā .. 46..
कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भ्रृशम् ॥ वीक्षंती विस्मयामास सकामा चन्द्रशेखरम् ॥ ४७॥
kadācinniyatā gehe sthitā candrabhṛto bhrṛśam .. vīkṣaṃtī vismayāmāsa sakāmā candraśekharam .. 47..
ततस्तप्तेन भूतेशस्तां निस्संगां परिस्थिताम् ॥ सोऽचिंतयत्तदा वीक्ष्य भूतदेहे स्थितेति च ॥ ४८॥ ।
tatastaptena bhūteśastāṃ nissaṃgāṃ paristhitām .. so'ciṃtayattadā vīkṣya bhūtadehe sthiteti ca .. 48.. .
नाग्रहीद्गिरिशः कालीं भार्यार्थे निकटे स्थिताम् ॥ महालावण्यनिचयां मुनीनामपि मोहिनीम् ॥ ४९ ॥
nāgrahīdgiriśaḥ kālīṃ bhāryārthe nikaṭe sthitām .. mahālāvaṇyanicayāṃ munīnāmapi mohinīm .. 49 ..
महादेवः पुनर्दृष्ट्वा तथा तां संयतेद्रियाम् ॥ स्वसेवने रतां नित्यं सदयस्समचिंतयत् ॥ 2.3.13.५० ॥
mahādevaḥ punardṛṣṭvā tathā tāṃ saṃyatedriyām .. svasevane ratāṃ nityaṃ sadayassamaciṃtayat .. 2.3.13.50 ..
यदैवैषा तपश्चर्याव्रतं काली करिष्यति ॥ तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम् ॥ ५१ ॥
yadaivaiṣā tapaścaryāvrataṃ kālī kariṣyati .. tadā ca tāṃ grahīṣyāmi garvabījavivarjitām .. 51 ..
।। ब्रह्मोवाच ।।
इति संचिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः ॥ महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः ॥ ५२ ॥
iti saṃcintya bhūteśo drutaṃ dhyānasamāśritaḥ .. mahayogīśvaro'bhūdvai mahālīlākaraḥ prabhuḥ .. 52 ..
ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः ॥ हृदि नासीन्मुने काचिदन्या चिंता व्यवस्थिता ॥ ५३ ॥
dhyānāsaktasya tasyātha śivasya paramātmanaḥ .. hṛdi nāsīnmune kācidanyā ciṃtā vyavasthitā .. 53 ..
काली त्वनुदिनं शंभुं सद्भक्त्या समसेवत ॥ विचिंतयंती सततं तस्य रूपं महात्मनः ॥ ५४ ।
kālī tvanudinaṃ śaṃbhuṃ sadbhaktyā samasevata .. viciṃtayaṃtī satataṃ tasya rūpaṃ mahātmanaḥ .. 54 .
हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थितम् ॥ विस्मृत्य पूर्वचिंतां तां पश्यन्नपि न पश्यति ॥ ५५॥
haro dhyānaparaḥ kālīṃ nityaṃ praikṣata susthitam .. vismṛtya pūrvaciṃtāṃ tāṃ paśyannapi na paśyati .. 55..
एतस्मिन्नंतरे देवाश्शक्राद्या मुनयश्च ते ॥ ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात् ॥ ५६॥
etasminnaṃtare devāśśakrādyā munayaśca te .. brahmājñayā smaraṃ tatra preṣayāmāsurādarāt .. 56..
तेन कारयितुं योगं काल्या रुद्रेण कामतः ॥ महावीर्येणासुरेण तारकेण प्रपीडिताः ॥ ५७ ॥
tena kārayituṃ yogaṃ kālyā rudreṇa kāmataḥ .. mahāvīryeṇāsureṇa tārakeṇa prapīḍitāḥ .. 57 ..
गत्वा तत्र स्मरस्सर्वमुपायमकरोन्निजम् ॥ चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह ॥ ५८ ॥
gatvā tatra smarassarvamupāyamakaronnijam .. cukṣubhe na haraḥ kiñcittaṃ ca bhasmīcakāra ha .. 58 ..
पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः ॥ ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती ॥ ५९ ॥
pārvatyapi vigarvābhūnmune tasya nideśataḥ .. tatastapo mahatkṛtvā śivaṃ prāpa patiṃ satī .. 59 ..
बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ ॥ चक्रतुर्देवकार्य्यं हि परोपकरणे रतौ ॥ 2.3.13.६० ॥
babhūvatustau suprītau pārvatīparameśvarau .. cakraturdevakāryyaṃ hi paropakaraṇe ratau .. 2.3.13.60 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe pārvatīparameśvarasaṃvādavarṇanaṃ nāma trayodaśo'dhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In