Rudra Samhita - Parvati Khanda

Adhyaya - 14

Birth and penance of Vajranga and Taraka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। नारद उवाच ।।
विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे ।। चरितं परमं ह्येतच्छिवायाश्च शिवस्य च ।। १ ।।
viṣṇuśiṣya mahāśaiva samyaguktaṃ tvayā vidhe || caritaṃ paramaṃ hyetacchivāyāśca śivasya ca || 1 ||

Samhita : 4

Adhyaya :   14

Shloka :   1

कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः ।। कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम् ।। २ ।।
kastārakāsuro brahmanyena devāḥ prapīḍitāḥ || kasya putrasya vai brūhi tatkathāṃ ca śivāśrayām || 2 ||

Samhita : 4

Adhyaya :   14

Shloka :   2

भस्मी चकार स कथं शंकरश्च स्मरं वशी ।। तदपि ब्रूहि सुप्रीत्याद्भुतं तच्चरितं विभोः ।। ३ ।।
bhasmī cakāra sa kathaṃ śaṃkaraśca smaraṃ vaśī || tadapi brūhi suprītyādbhutaṃ taccaritaṃ vibhoḥ || 3 ||

Samhita : 4

Adhyaya :   14

Shloka :   3

कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे ।। कथं प्राप पतिं शंभुमादिशक्तिर्जगत्परा ।। ४।।
kathaṃ śivā tapo'tyugraṃ cakāra sukhahetave || kathaṃ prāpa patiṃ śaṃbhumādiśaktirjagatparā || 4||

Samhita : 4

Adhyaya :   14

Shloka :   4

एतत्सर्वमशेषेण विशेषेण महाबुध ।। ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने।। ५।।
etatsarvamaśeṣeṇa viśeṣeṇa mahābudha || brūhi me śraddadhānāya svaputrāya śivātmane|| 5||

Samhita : 4

Adhyaya :   14

Shloka :   5

ब्रह्मोवाच ।। पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रतः ।। वच्म्यहं शंकरं स्मृत्वा सर्वं तच्चरितं शृणु ।। ६ ।।
brahmovāca || putravarya mahāprājña surarṣe śaṃsitavrataḥ || vacmyahaṃ śaṃkaraṃ smṛtvā sarvaṃ taccaritaṃ śṛṇu || 6 ||

Samhita : 4

Adhyaya :   14

Shloka :   6

प्रथमं तारकस्यैव भवं संशृणु नारद।। यद्वधार्थं महा यत्नः कृतो दैवैश्शिवाश्रयैः।। ७।।
prathamaṃ tārakasyaiva bhavaṃ saṃśṛṇu nārada|| yadvadhārthaṃ mahā yatnaḥ kṛto daivaiśśivāśrayaiḥ|| 7||

Samhita : 4

Adhyaya :   14

Shloka :   7

मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः।। त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः।। ८।।
mama putro marīciryaḥ kaśyapastasya cātmajaḥ|| trayodaśamitāstasya striyo dakṣasutāśca yāḥ|| 8||

Samhita : 4

Adhyaya :   14

Shloka :   8

दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम्।। हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः।। ९।।
ditirjyeṣṭhā ca tatstrī hi suṣuve sā sutadvayam|| hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujastataḥ|| 9||

Samhita : 4

Adhyaya :   14

Shloka :   9

तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः।। सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः।। 2.3.14.१ ०।।
tau hatau viṣṇunā daityau nṛsiṃhakroḍarūpataḥ|| suduḥkhadau tato devāḥ sukhamāpuśca nirbhayāḥ|| 2.3.14.1 0||

Samhita : 4

Adhyaya :   14

Shloka :   10

दितिश्च दुःखितासीत्सा कश्यपं शरणं गता।। पुनस्संसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ।। १ १।।
ditiśca duḥkhitāsītsā kaśyapaṃ śaraṇaṃ gatā|| punassaṃsevya taṃ bhaktyā garbhamādhatta suvratā || 1 1||

Samhita : 4

Adhyaya :   14

Shloka :   11

तद्विज्ञाय महेंद्रोऽपि लब्धच्छिद्रो महोद्यमी।। तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः।। १२।। ।
tadvijñāya maheṃdro'pi labdhacchidro mahodyamī|| tadgarbhaṃ vyacchinattatra praviśya pavinā muhuḥ|| 12|| |

Samhita : 4

Adhyaya :   14

Shloka :   12

तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह।। स्वपंत्या दैवयोगेन सप्त सप्ताभवन्सुताः।। १३।।
tadvratasya prabhāveṇa na tadgarbho mamāra ha|| svapaṃtyā daivayogena sapta saptābhavansutāḥ|| 13||

Samhita : 4

Adhyaya :   14

Shloka :   13

देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः ।। स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः ।। १४।।
devā āsansutāste ca nāmato maruto'khilāḥ || svargaṃ yayustadendreṇa devarājātmasātkṛtāḥ || 14||

Samhita : 4

Adhyaya :   14

Shloka :   14

पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः ।। चकार सुप्रसन्नं तं मुनिं परमसेवया ऽ १५ ।।
punarditiḥ patiṃ bheje'nutaptā nijakarmataḥ || cakāra suprasannaṃ taṃ muniṃ paramasevayā ' 15 ||

Samhita : 4

Adhyaya :   14

Shloka :   15

।। कश्यप उवाच ।।
तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः ।। चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा ।। १६ ।।
tapaḥ kuru śucirbhūtvā brahmaṇaścāyutaṃ samāḥ || cedbhaviṣyati tatpūrvaṃ bhavitā te sutastadā || 16 ||

Samhita : 4

Adhyaya :   14

Shloka :   16

तथा दित्या कृतं पूर्णं तत्तपश्श्रद्धया मुने।। ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम् ।। १७ ।।
tathā dityā kṛtaṃ pūrṇaṃ tattapaśśraddhayā mune|| tataḥ patyuḥ prāpya garbhaṃ suṣuve tādṛśaṃ sutam || 17 ||

Samhita : 4

Adhyaya :   14

Shloka :   17

वजांगनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः ।। नामतुल्यतनुर्वीरस्सुप्रताप्युद्भवाद्बली ।। १८ ।।
vajāṃganāmā so'bhūdvai ditiputro'maropamaḥ || nāmatulyatanurvīrassupratāpyudbhavādbalī || 18 ||

Samhita : 4

Adhyaya :   14

Shloka :   18

जननीशासनात्सद्यस्स सुतो निर्जराधिपम् ।। बलाद्धृत्वा ददौ दंडं विविधं निर्जरानपि ।। १९।।
jananīśāsanātsadyassa suto nirjarādhipam || balāddhṛtvā dadau daṃḍaṃ vividhaṃ nirjarānapi || 19||

Samhita : 4

Adhyaya :   14

Shloka :   19

दितिस्सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम्।। अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः ।। 2.3.14.२० ।।
ditissukhamatīvāpa dṛṣṭvā śakrādidurdaśām|| amarā api śakrādyā jagmurduḥkhaṃ svakarmataḥ || 2.3.14.20 ||

Samhita : 4

Adhyaya :   14

Shloka :   20

तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः।। देवानत्याजयंस्तस्मात्सदा देवहिते रतः।। २१।।
tadāhaṃ kaśyapenāśu tatrāgatya susāmagīḥ|| devānatyājayaṃstasmātsadā devahite rataḥ|| 21||

Samhita : 4

Adhyaya :   14

Shloka :   21

देवान्मुक्त्वा स वज्रांगस्ततः प्रोवाच सादरम् ।। शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः ।। २२।।
devānmuktvā sa vajrāṃgastataḥ provāca sādaram || śivabhakto'tiśuddhātmā nirvikāraḥ prasannadhīḥ || 22||

Samhita : 4

Adhyaya :   14

Shloka :   22

।। वज्रांग उवाच।।
इंद्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः ।। स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः ।। २३ ।।
iṃdro duṣṭaḥ prajāghātī māturme svārthasādhakaḥ || sa phalaṃ prāptavānadya svarājyaṃ hi karotu saḥ || 23 ||

Samhita : 4

Adhyaya :   14

Shloka :   23

मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् ।। न मे भोगाभिलाषो वै कस्यचि द्भुवनस्य हि ।। २४ ।।
māturājñāvaśādbrahmankṛtametanmayākhilam || na me bhogābhilāṣo vai kasyaci dbhuvanasya hi || 24 ||

Samhita : 4

Adhyaya :   14

Shloka :   24

तत्त्वसारं विधे सूत मह्यं वेदविदाम्वर ।। येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः ।। २५ ।।
tattvasāraṃ vidhe sūta mahyaṃ vedavidāmvara || yena syāṃ susukhī nityaṃ nirvikāraḥ prasannadhīḥ || 25 ||

Samhita : 4

Adhyaya :   14

Shloka :   25

तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यत ।। तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम् ।। २६ ।।
tacchrutvāhaṃ mune'vocaṃ sāttviko bhāva ucyata || tattvasāra iti prītyā sṛjāmyekāṃ varāṃ striyam || 26 ||

Samhita : 4

Adhyaya :   14

Shloka :   26

वरांगीं नाम तां दत्त्वा तस्मै दितिसुताय वै ।। अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च ।। २७।।
varāṃgīṃ nāma tāṃ dattvā tasmai ditisutāya vai || ayāṃ svadhāma suprītaḥ kaśyapastatpitāpi ca || 27||

Samhita : 4

Adhyaya :   14

Shloka :   27

ततो दैत्यस्य वज्रांगस्सात्विकं भावमाश्रितः।। आसुरं भावमुत्सृज्य निर्वैरस्सुखमाप्तवान्।। २८।।
tato daityasya vajrāṃgassātvikaṃ bhāvamāśritaḥ|| āsuraṃ bhāvamutsṛjya nirvairassukhamāptavān|| 28||

Samhita : 4

Adhyaya :   14

Shloka :   28

न बभूव वरांग्या हि हृदि भावोथ सात्विकः।। सकामा स्वपतिं भेजे श्रद्धया विविधं सती ।। २९।।
na babhūva varāṃgyā hi hṛdi bhāvotha sātvikaḥ|| sakāmā svapatiṃ bheje śraddhayā vividhaṃ satī || 29||

Samhita : 4

Adhyaya :   14

Shloka :   29

अथ तत्सेवनादाशु संतुष्टोऽभून्महाप्रभुः ।। स वज्रांगः पतिस्तस्या उवाच वचनं तदा ।। 2.3.14.३०।।
atha tatsevanādāśu saṃtuṣṭo'bhūnmahāprabhuḥ || sa vajrāṃgaḥ patistasyā uvāca vacanaṃ tadā || 2.3.14.30||

Samhita : 4

Adhyaya :   14

Shloka :   30

वज्रांग उवाच।।
किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते ।। तच्छुत्वानम्य तं प्राह सा पतिं स्वमनोरथम् ।। ३१ ।।
kimicchasi priye brūhi kiṃ te manasi vartate || tacchutvānamya taṃ prāha sā patiṃ svamanoratham || 31 ||

Samhita : 4

Adhyaya :   14

Shloka :   31

वरांग्युवाच ।।
चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते ।। महाबलं त्रिलोकस्य जेतारं हरिदुःखदम् ।। ३२ ।।
cet prasanno'bhavastvaṃ vai sutaṃ me dehi satpate || mahābalaṃ trilokasya jetāraṃ hariduḥkhadam || 32 ||

Samhita : 4

Adhyaya :   14

Shloka :   32

ब्रह्मोवाच ।।
इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः।। उवाच हृदि स ज्ञानी सात्विको वैरवर्जितः ।। ३३।।
iti śrutvā priyāvākyaṃ vismito'bhūtsa ākulaḥ|| uvāca hṛdi sa jñānī sātviko vairavarjitaḥ || 33||

Samhita : 4

Adhyaya :   14

Shloka :   33

प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते ।। किं कुर्यां हि क्व गच्छेयं कथं नश्ये न मे पणः ।। ३४ ।।
priyecchati virodhaṃ vai surairme na hi rocate || kiṃ kuryāṃ hi kva gaccheyaṃ kathaṃ naśye na me paṇaḥ || 34 ||

Samhita : 4

Adhyaya :   14

Shloka :   34

प्रियामनोरथश्चैव पूर्णस्स्यात्त्रिजगद्भवेत् ।। क्लेशयुङ्नितरा भूयो देवाश्च मुनयस्तथा ।। ३५ ।।
priyāmanorathaścaiva pūrṇassyāttrijagadbhavet || kleśayuṅnitarā bhūyo devāśca munayastathā || 35 ||

Samhita : 4

Adhyaya :   14

Shloka :   35

न पूर्णस्स्यात्प्रियाकामस्तदा मे नरको भवेत्।। द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान् ।। ३६।।
na pūrṇassyātpriyākāmastadā me narako bhavet|| dvidhāpi dharmahānirvai bhavatītyanuśuśruvān || 36||

Samhita : 4

Adhyaya :   14

Shloka :   36

वज्रांग इत्थं बभ्राम स मुने धर्मसंकटे ।। बलाबलं द्वयोस्तत्र विचिचिंत च बुद्धितः ।। ३७ ।।
vajrāṃga itthaṃ babhrāma sa mune dharmasaṃkaṭe || balābalaṃ dvayostatra viciciṃta ca buddhitaḥ || 37 ||

Samhita : 4

Adhyaya :   14

Shloka :   37

शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः ।। तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट् ।। ३८।।
śivecchayā sa hi mune vākyaṃ mene striyo budhaḥ || tathāstviti vacaḥ prāha priyāṃ prati sa daityarāṭ || 38||

Samhita : 4

Adhyaya :   14

Shloka :   38

तदर्थमकरोत्तीव्रं तपोन्यद्दुष्करं स तु ।। मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेंद्रियः ।। ३९।।
tadarthamakarottīvraṃ taponyadduṣkaraṃ sa tu || māṃ samuddiśya suprītyā bahuvarṣaṃ jiteṃdriyaḥ || 39||

Samhita : 4

Adhyaya :   14

Shloka :   39

वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् ।। वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा ।। 2.3.14.४० ।।
varaṃ dātumagāṃ tasmai dṛṣṭvāhaṃ tattapo mahat || varaṃ brūhi hyavocaṃ taṃ suprasannena cetasā || 2.3.14.40 ||

Samhita : 4

Adhyaya :   14

Shloka :   40

वज्रांगस्तु तदा प्रीतं मां दृष्ट्वा स्थितं विभुम् ।। सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम् ।। ४१ ।।
vajrāṃgastu tadā prītaṃ māṃ dṛṣṭvā sthitaṃ vibhum || supraṇamya bahustutvā varaṃ vavre priyāhitam || 41 ||

Samhita : 4

Adhyaya :   14

Shloka :   41

वज्रांग उवाच।।
सुतं देहि स्वमातुर्मे महाहितकरं प्रभो ।। महाबलं सुप्रतापं सुसमर्थं तपोनिधिम् ।। ४२।।
sutaṃ dehi svamāturme mahāhitakaraṃ prabho || mahābalaṃ supratāpaṃ susamarthaṃ taponidhim || 42||

Samhita : 4

Adhyaya :   14

Shloka :   42

ब्रह्मोवाच।।
इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने ।। अया स्वधाम तद्दत्त्वा विमनास्सस्मरच्छिवम् ।। ४३।।
ityākarṇya ca tadvākyaṃ tathāstvityabravaṃ mune || ayā svadhāma taddattvā vimanāssasmaracchivam || 43||

Samhita : 4

Adhyaya :   14

Shloka :   43

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्रांगोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः ।। १४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe tārakotpattau vajrāṃgotpattitapovarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||

Samhita : 4

Adhyaya :   14

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In