| |
|

This overlay will guide you through the buttons:

अथ सा गर्भमाधत्त वरांगी तत्पुरादरात् ॥ स ववर्द्धाभ्यंतरे हि बहुवर्षैः सुतेजसा॥ १॥
atha sā garbhamādhatta varāṃgī tatpurādarāt .. sa vavarddhābhyaṃtare hi bahuvarṣaiḥ sutejasā.. 1..
ततः सा समये पूर्णे वरांगी सुषुवे सुतम्॥ महाकायं महावीर्यं प्रज्वलंतं दिशो दश॥ २॥
tataḥ sā samaye pūrṇe varāṃgī suṣuve sutam.. mahākāyaṃ mahāvīryaṃ prajvalaṃtaṃ diśo daśa.. 2..
तदैव च महोत्पाता बभूवुर्दुःखहेतवः ॥ जायमाने सुते तस्मिन्वरांग्यात्सुखदुःखदे ॥ ३॥
tadaiva ca mahotpātā babhūvurduḥkhahetavaḥ .. jāyamāne sute tasminvarāṃgyātsukhaduḥkhade .. 3..
दिवि भुव्यंतरिक्षे च सर्वलोकभयंकराः ॥ अनर्थसूचकास्तात त्रिविधास्तान्ब्रवीम्यहम् ॥ ४ ॥
divi bhuvyaṃtarikṣe ca sarvalokabhayaṃkarāḥ .. anarthasūcakāstāta trividhāstānbravīmyaham .. 4 ..
सोल्काश्चाशनयः पेतुर्महाशब्दा भयंकराः ॥ उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ॥ ५ ॥
solkāścāśanayaḥ peturmahāśabdā bhayaṃkarāḥ .. udayaṃ cakrurutkṛṣṭāḥ ketavo duḥkhadāyakāḥ .. 5 ..
चचाल वसुधा साद्रिर्जज्वलुस्सकला दिशः ॥ चुक्षुभुस्सरितस्सर्वाः सागराश्च विशेषतः ॥ ६ ॥
cacāla vasudhā sādrirjajvalussakalā diśaḥ .. cukṣubhussaritassarvāḥ sāgarāśca viśeṣataḥ .. 6 ..
हूत्करानीरयन्धीरान्खरस्पर्शो मरुद्ववौ ॥ उन्मूलयन्महावृक्षान्वात्यानीकोरजोध्वजः॥ ७॥
hūtkarānīrayandhīrānkharasparśo marudvavau .. unmūlayanmahāvṛkṣānvātyānīkorajodhvajaḥ.. 7..
सराह्वोस्सूर्य्यविध्वोस्तु मुहुः परिधयोऽभवन्॥ महाभयस्य विप्रेन्द्र सूचकास्सुखहारकः ॥ ८॥
sarāhvossūryyavidhvostu muhuḥ paridhayo'bhavan.. mahābhayasya viprendra sūcakāssukhahārakaḥ .. 8..
महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः ॥ रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ॥ ९॥
mahīdhravivarebhyaśca nirghātā bhayasūcakāḥ .. rathanirhrādatulyāśca jajñire'vasare tataḥ .. 9..
सृगालोलूकटंकारैर्वमन्त्यो मुखतोऽनलम् ॥ अंतर्ग्रामेषु विकटं प्रणेदुरशिवाश्शिवाः ॥ 2.3.15.१० ॥
sṛgālolūkaṭaṃkārairvamantyo mukhato'nalam .. aṃtargrāmeṣu vikaṭaṃ praṇeduraśivāśśivāḥ .. 2.3.15.10 ..
यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् ॥ संगीतवद्रोदनवद्व्यमुचन्विविधान्रवान् ॥ ११॥
yatastato grāmasiṃhā unnamayya śirodharām .. saṃgītavadrodanavadvyamucanvividhānravān .. 11..
खार्काररभसा मत्ताः सुरैर्घ्नंतो रसांखराः ॥ वरूथशस्तदा तात पर्यधावन्नितस्ततः ॥ १२॥
khārkārarabhasā mattāḥ surairghnaṃto rasāṃkharāḥ .. varūthaśastadā tāta paryadhāvannitastataḥ .. 12..
खगा उदपतन्नीडाद्रासभत्रस्तमानसः ॥ क्रोशंतो व्यग्रचित्ताश्च स्थितमापुर्न कुत्रचित् ॥ १३ ॥
khagā udapatannīḍādrāsabhatrastamānasaḥ .. krośaṃto vyagracittāśca sthitamāpurna kutracit .. 13 ..
शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलः ॥ बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ॥ १४॥
śakṛnmūtramakārṣuśca goṣṭhe'raṇye bhayākulaḥ .. babhramuḥ sthitimāpurno paśavastāḍitā iva .. 14..
गावोऽत्रसन्नसृग्दोहा वाष्पनेत्रा भयाकुलाः ॥ तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ॥ १५॥
gāvo'trasannasṛgdohā vāṣpanetrā bhayākulāḥ .. toyadā abhavaṃstatra bhayadāḥ pūyavarṣiṇaḥ .. 15..
व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः ॥ विनाऽनिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ॥ १६॥
vyarudanpratimāstatra devānāmutpatiṣṇavaḥ .. vinā'nilaṃ drumāḥ peturgrahayuddhaṃ babhūva khe .. 16..
इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम ॥ अज्ञानिनो जनास्तत्र मेनिरे विश्वसंप्लवम् ॥ १७ ॥
ityādikā bahūtpātā jajñire munisattama .. ajñānino janāstatra menire viśvasaṃplavam .. 17 ..
अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै ॥ तारकेति विचार्यैव कश्यपो हि महौजसः ॥ १८ ॥
atha prajāpatirnāmākarottasyāsurasya vai .. tāraketi vicāryaiva kaśyapo hi mahaujasaḥ .. 18 ..
महावीरस्य सहसा व्यज्यमानात्मपौरुषः ॥ ववृधेत्यश्मसारेण कायेनाद्रिपतिर्यथा ॥ १९ ॥
mahāvīrasya sahasā vyajyamānātmapauruṣaḥ .. vavṛdhetyaśmasāreṇa kāyenādripatiryathā .. 19 ..
अथो स तारको दैत्यो महाबलपराक्रमः ॥ तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ॥ 2.3.15.२०॥
atho sa tārako daityo mahābalaparākramaḥ .. tapaḥ kartuṃ jananyāścājñāṃ yayāce mahāmanāḥ .. 2.3.15.20..
प्राप्ताज्ञः स महामायी मायिनामपि मोहकः ॥ सर्वदेवजयं कर्तुं तपोर्थं मन आदधे ॥ २१ ॥
prāptājñaḥ sa mahāmāyī māyināmapi mohakaḥ .. sarvadevajayaṃ kartuṃ taporthaṃ mana ādadhe .. 21 ..
मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः ॥ विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ॥ २२॥
madhorvanamupāgamya gurvājñāpratipālakaḥ .. vidhimuddiśya vidhivattapastepe sudāruṇam .. 22..
ऊर्द्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा ॥ शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ॥ २३॥
ūrddhvabāhuścaikapādo raviṃ paśyansa cakṣuṣā .. śatavarṣaṃ tapaścakre dṛḍhacitto dṛḍhavrataḥ .. 23..
अंगुष्ठेन भुवं स्पृष्ट्वा शत वर्षं च तादृशः ॥ तेपे तपो दृढात्मा स तारकोऽसुरराट्प्रभुः ॥ २४॥
aṃguṣṭhena bhuvaṃ spṛṣṭvā śata varṣaṃ ca tādṛśaḥ .. tepe tapo dṛḍhātmā sa tārako'surarāṭprabhuḥ .. 24..
शतवर्षं जलं प्राश्नञ्च्छतवर्षं च वायुभुक्॥ शतवर्ष जले तिष्ठञ्च्छतं च स्थंडिलेऽतपत् ॥ २५॥
śatavarṣaṃ jalaṃ prāśnañcchatavarṣaṃ ca vāyubhuk.. śatavarṣa jale tiṣṭhañcchataṃ ca sthaṃḍile'tapat .. 25..
शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः ॥ शतवर्षं तु हस्तस्य तलेन च भुवं स्थित ॥ २६॥
śatavarṣaṃ tathā cāgnau śatavarṣamadhomukhaḥ .. śatavarṣaṃ tu hastasya talena ca bhuvaṃ sthita .. 26..
शतवर्षं तु वृक्षस्य शाखामालब्य वै मुने ॥ पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ॥ २७॥
śatavarṣaṃ tu vṛkṣasya śākhāmālabya vai mune .. pādābhyāṃ śucidhūmaṃ hi pibaṃścādhomukhastathā .. 27..
एवं कष्टतरं तेपे सुतपस्स तु दैत्यराट्॥ काममुद्दिश्य विधिवच्छृण्वतामपि दुस्सहम्॥ २८॥
evaṃ kaṣṭataraṃ tepe sutapassa tu daityarāṭ.. kāmamuddiśya vidhivacchṛṇvatāmapi dussaham.. 28..
तत्रैवं तपतस्तस्य महत्तेजो विनिस्सृतम्॥ शिरसस्सर्वंसंसर्पि महोपद्रवकृन्मुने॥ २९॥
tatraivaṃ tapatastasya mahattejo vinissṛtam.. śirasassarvaṃsaṃsarpi mahopadravakṛnmune.. 29..
तेनैव देवलोकास्ते दग्धप्राया बभूविरे॥ अभितो दुःखमापन्नास्सर्वे देवर्षयो मुने॥ 2.3.15.३०॥
tenaiva devalokāste dagdhaprāyā babhūvire.. abhito duḥkhamāpannāssarve devarṣayo mune.. 2.3.15.30..
इंद्रश्च भयमापेदे ऽधिकं देवेश्वरस्तदा॥ तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति ॥ ३१ ॥
iṃdraśca bhayamāpede 'dhikaṃ deveśvarastadā.. tapasyatyadya kaścidvai matpadaṃ dharṣayiṣyati .. 31 ..
अकांडे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभु ॥ इति संशयमापन्ना निश्चयं नोपलेभिरे ॥ ३२॥
akāṃḍe caiva brahmāṇḍaṃ saṃhariṣyatyayaṃ prabhu .. iti saṃśayamāpannā niścayaṃ nopalebhire .. 32..
ततस्सर्वे सुसंमन्त्र्य मिथस्ते निर्जरर्षयः ॥ मल्लोकमगमन्भीता दीना मां समुपस्थिताः ॥ ३३ ॥
tatassarve susaṃmantrya mithaste nirjararṣayaḥ .. mallokamagamanbhītā dīnā māṃ samupasthitāḥ .. 33 ..
मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः ॥ कृतस्वंजलयो मह्यं वृत्तं सर्वं न्यवेदयन् ॥ ३४ ॥
māṃ praṇamya susaṃstūya sarve te kliṣṭacetasaḥ .. kṛtasvaṃjalayo mahyaṃ vṛttaṃ sarvaṃ nyavedayan .. 34 ..
अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया ॥ वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः ॥ ३५ ॥
ahaṃ sarvaṃ suniścitya kāraṇaṃ tasya saddhiyā .. varaṃ dātuṃ gatastatra yatra tapyati so'suraḥ .. 35 ..
अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने ॥ तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव ॥ ३६ ॥
avocaṃ vacanaṃ taṃ vai varaṃ brūhītyahaṃ mune .. tapastaptaṃ tvayā tīvraṃ nādeyaṃ vidyate tava .. 36 ..
इत्येवं मद्वचः श्रुत्वा तारकस्स महासुरः ॥ मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम् ॥ ३७ ॥
ityevaṃ madvacaḥ śrutvā tārakassa mahāsuraḥ .. māṃ praṇamya susaṃstūya varaṃ vavre'tidāruṇam .. 37 ..
तारक उवाच ।।
त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम ॥ अतो याचे वरं त्वत्तः शृणु तन्मे पितामह ॥ ३८ ॥
tvayi prasanne varade kimasādhyaṃ bhavenmama .. ato yāce varaṃ tvattaḥ śṛṇu tanme pitāmaha .. 38 ..
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥ देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि ॥ ३९॥
yadi prasanno deveśa yadi deyo varo mama .. deyaṃ varadvayaṃ mahyaṃ kṛpāṃ kṛtvā mamopari .. 39..
त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो ॥ मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान् ॥ 2.3.15.४० ॥
tvayā ca nirmite loke sakale'sminmahāprabho .. mattulyo balavānnūnaṃ na bhavetko'pi vai pumān .. 2.3.15.40 ..
शिववीर्यसमुत्पन्नः पुत्रस्सेनापतिर्यदा ॥ भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत् ॥ ४१ ॥
śivavīryasamutpannaḥ putrassenāpatiryadā .. bhūtvā śastraṃ kṣipenmahyaṃ tadā me maraṇaṃ bhavet .. 41 ..
इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर॥ वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम्॥ ४२॥
ityukto'tha tadā tena daityenāhaṃ munīśvara.. varaṃ ca tādṛśaṃ dattvā svalokamagamaṃ drutam.. 42..
दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम्॥ सुप्रसन्नोतरो भूत्वा शोणिताख्यपुरं गतः॥ ४३॥
daityo'pi sa varaṃ labdhvā manasepsitamuttamam.. suprasannotaro bhūtvā śoṇitākhyapuraṃ gataḥ.. 43..
अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैस्सह॥ शुक्रेण दैत्यगुरुणाज्ञया मे स महासुरः ॥ ४४॥
abhiṣiktastadā rājye trailokyasyāsuraissaha.. śukreṇa daityaguruṇājñayā me sa mahāsuraḥ .. 44..
ततस्तु स महादैत्योऽभवस्त्रैलोक्यनायकः ॥ स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम्॥ ४५॥
tatastu sa mahādaityo'bhavastrailokyanāyakaḥ .. svājñāṃ pravartayāmāsa pīḍayansacarācaram.. 45..
राज्यं चकार विधिवस्त्रिलोकस्य स तारकः ॥ प्रजाश्च पालयामास पीडयन्निर्जरादिकान्॥ ४६॥
rājyaṃ cakāra vidhivastrilokasya sa tārakaḥ .. prajāśca pālayāmāsa pīḍayannirjarādikān.. 46..
ततस्स तारको दैत्यस्तेषां रत्नान्युपाददे ॥ इंद्रादिलोकपालानां स्वतो दत्तानि तद्भयात् ॥ ४७॥
tatassa tārako daityasteṣāṃ ratnānyupādade .. iṃdrādilokapālānāṃ svato dattāni tadbhayāt .. 47..
इंद्रेणैरावतस्तस्य भयात्तस्मै समर्पितः ॥ कुबेरेण तदा दत्ता निधयो नवसंख्यका ॥ ४८॥
iṃdreṇairāvatastasya bhayāttasmai samarpitaḥ .. kubereṇa tadā dattā nidhayo navasaṃkhyakā .. 48..
वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा ॥ सूर्येणोच्चैश्श्रवा दिव्यो भयात्तस्मै समर्पितः ॥ ४९॥
varuṇena hayāḥ śubhrā ṛṣibhiḥ kāmakṛttathā .. sūryeṇoccaiśśravā divyo bhayāttasmai samarpitaḥ .. 49..
यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि॥ तत्तद्गृहीतं तरसा निस्सारस्त्रिभवोऽभवत् ॥ 2.3.15.५०॥
yatra yatra śubhaṃ vastu dṛṣṭaṃ tenāsureṇa hi.. tattadgṛhītaṃ tarasā nissārastribhavo'bhavat .. 2.3.15.50..
समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने॥ अकृष्टपच्यासीत्पृथ्वी प्रजाः कामदुघाः खिलाः॥ ५१॥
samudrāśca tathā ratnānyadustasmai bhayānmune.. akṛṣṭapacyāsītpṛthvī prajāḥ kāmadughāḥ khilāḥ.. 51..
सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत् ॥ चंद्रस्तु प्रभया दृश्यो वायुस्सर्वानुकूलवान् ॥ ५२॥
sūryaśca tapate tadvattadduḥkhaṃ na yathā bhavet .. caṃdrastu prabhayā dṛśyo vāyussarvānukūlavān .. 52..
देवानां चैव यद्द्रव्यं पितॄणां च परस्य च ॥ तत्सर्वं समुपादत्तमसुरेण दुरात्मना ॥ ५३ ॥
devānāṃ caiva yaddravyaṃ pitṝṇāṃ ca parasya ca .. tatsarvaṃ samupādattamasureṇa durātmanā .. 53 ..
वशीकृत्य स लोकांस्त्रीन्स्वयमिंद्रो बभूव ह ॥ अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी॥ ५४॥
vaśīkṛtya sa lokāṃstrīnsvayamiṃdro babhūva ha .. advitīyaḥ prabhuścāsīdrājyaṃ cakre'dbhutaṃ vaśī.. 54..
निस्सार्य सकलान्देवान्दैत्यानस्थापयत्ततः॥ स्वयं नियोजयामास देवयोनिस्स्वकर्मणि॥ ५५॥
nissārya sakalāndevāndaityānasthāpayattataḥ.. svayaṃ niyojayāmāsa devayonissvakarmaṇi.. 55..
अथ तद्बाधिता देवास्सर्वे शक्रपुरोगमाः॥ मुने मां शरणं जग्मुरनाथा अतिविह्वलाः ॥ ५६॥ ॥
atha tadbādhitā devāssarve śakrapurogamāḥ.. mune māṃ śaraṇaṃ jagmuranāthā ativihvalāḥ .. 56.. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe tārakāsurataporājyavarṇanaṃnāma paṃcadaśo'dhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In