Rudra Samhita - Parvati Khanda

Adhyaya - 15

Penance and reign of Taraka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ सा गर्भमाधत्त वरांगी तत्पुरादरात् ।। स ववर्द्धाभ्यंतरे हि बहुवर्षैः सुतेजसा।। १।।
atha sā garbhamādhatta varāṃgī tatpurādarāt || sa vavarddhābhyaṃtare hi bahuvarṣaiḥ sutejasā|| 1||

Samhita : 4

Adhyaya :   15

Shloka :   1

ततः सा समये पूर्णे वरांगी सुषुवे सुतम्।। महाकायं महावीर्यं प्रज्वलंतं दिशो दश।। २।।
tataḥ sā samaye pūrṇe varāṃgī suṣuve sutam|| mahākāyaṃ mahāvīryaṃ prajvalaṃtaṃ diśo daśa|| 2||

Samhita : 4

Adhyaya :   15

Shloka :   2

तदैव च महोत्पाता बभूवुर्दुःखहेतवः ।। जायमाने सुते तस्मिन्वरांग्यात्सुखदुःखदे ।। ३।।
tadaiva ca mahotpātā babhūvurduḥkhahetavaḥ || jāyamāne sute tasminvarāṃgyātsukhaduḥkhade || 3||

Samhita : 4

Adhyaya :   15

Shloka :   3

दिवि भुव्यंतरिक्षे च सर्वलोकभयंकराः ।। अनर्थसूचकास्तात त्रिविधास्तान्ब्रवीम्यहम् ।। ४ ।।
divi bhuvyaṃtarikṣe ca sarvalokabhayaṃkarāḥ || anarthasūcakāstāta trividhāstānbravīmyaham || 4 ||

Samhita : 4

Adhyaya :   15

Shloka :   4

सोल्काश्चाशनयः पेतुर्महाशब्दा भयंकराः ।। उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ।। ५ ।।
solkāścāśanayaḥ peturmahāśabdā bhayaṃkarāḥ || udayaṃ cakrurutkṛṣṭāḥ ketavo duḥkhadāyakāḥ || 5 ||

Samhita : 4

Adhyaya :   15

Shloka :   5

चचाल वसुधा साद्रिर्जज्वलुस्सकला दिशः ।। चुक्षुभुस्सरितस्सर्वाः सागराश्च विशेषतः ।। ६ ।।
cacāla vasudhā sādrirjajvalussakalā diśaḥ || cukṣubhussaritassarvāḥ sāgarāśca viśeṣataḥ || 6 ||

Samhita : 4

Adhyaya :   15

Shloka :   6

हूत्करानीरयन्धीरान्खरस्पर्शो मरुद्ववौ ।। उन्मूलयन्महावृक्षान्वात्यानीकोरजोध्वजः।। ७।।
hūtkarānīrayandhīrānkharasparśo marudvavau || unmūlayanmahāvṛkṣānvātyānīkorajodhvajaḥ|| 7||

Samhita : 4

Adhyaya :   15

Shloka :   7

सराह्वोस्सूर्य्यविध्वोस्तु मुहुः परिधयोऽभवन्।। महाभयस्य विप्रेन्द्र सूचकास्सुखहारकः ।। ८।।
sarāhvossūryyavidhvostu muhuḥ paridhayo'bhavan|| mahābhayasya viprendra sūcakāssukhahārakaḥ || 8||

Samhita : 4

Adhyaya :   15

Shloka :   8

महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः ।। रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ।। ९।।
mahīdhravivarebhyaśca nirghātā bhayasūcakāḥ || rathanirhrādatulyāśca jajñire'vasare tataḥ || 9||

Samhita : 4

Adhyaya :   15

Shloka :   9

सृगालोलूकटंकारैर्वमन्त्यो मुखतोऽनलम् ।। अंतर्ग्रामेषु विकटं प्रणेदुरशिवाश्शिवाः ।। 2.3.15.१० ।।
sṛgālolūkaṭaṃkārairvamantyo mukhato'nalam || aṃtargrāmeṣu vikaṭaṃ praṇeduraśivāśśivāḥ || 2.3.15.10 ||

Samhita : 4

Adhyaya :   15

Shloka :   10

यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् ।। संगीतवद्रोदनवद्व्यमुचन्विविधान्रवान् ।। ११।।
yatastato grāmasiṃhā unnamayya śirodharām || saṃgītavadrodanavadvyamucanvividhānravān || 11||

Samhita : 4

Adhyaya :   15

Shloka :   11

खार्काररभसा मत्ताः सुरैर्घ्नंतो रसांखराः ।। वरूथशस्तदा तात पर्यधावन्नितस्ततः ।। १२।।
khārkārarabhasā mattāḥ surairghnaṃto rasāṃkharāḥ || varūthaśastadā tāta paryadhāvannitastataḥ || 12||

Samhita : 4

Adhyaya :   15

Shloka :   12

खगा उदपतन्नीडाद्रासभत्रस्तमानसः ।। क्रोशंतो व्यग्रचित्ताश्च स्थितमापुर्न कुत्रचित् ।। १३ ।।
khagā udapatannīḍādrāsabhatrastamānasaḥ || krośaṃto vyagracittāśca sthitamāpurna kutracit || 13 ||

Samhita : 4

Adhyaya :   15

Shloka :   13

शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलः ।। बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ।। १४।।
śakṛnmūtramakārṣuśca goṣṭhe'raṇye bhayākulaḥ || babhramuḥ sthitimāpurno paśavastāḍitā iva || 14||

Samhita : 4

Adhyaya :   15

Shloka :   14

गावोऽत्रसन्नसृग्दोहा वाष्पनेत्रा भयाकुलाः ।। तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ।। १५।।
gāvo'trasannasṛgdohā vāṣpanetrā bhayākulāḥ || toyadā abhavaṃstatra bhayadāḥ pūyavarṣiṇaḥ || 15||

Samhita : 4

Adhyaya :   15

Shloka :   15

व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः ।। विनाऽनिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ।। १६।।
vyarudanpratimāstatra devānāmutpatiṣṇavaḥ || vinā'nilaṃ drumāḥ peturgrahayuddhaṃ babhūva khe || 16||

Samhita : 4

Adhyaya :   15

Shloka :   16

इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम ।। अज्ञानिनो जनास्तत्र मेनिरे विश्वसंप्लवम् ।। १७ ।।
ityādikā bahūtpātā jajñire munisattama || ajñānino janāstatra menire viśvasaṃplavam || 17 ||

Samhita : 4

Adhyaya :   15

Shloka :   17

अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै ।। तारकेति विचार्यैव कश्यपो हि महौजसः ।। १८ ।।
atha prajāpatirnāmākarottasyāsurasya vai || tāraketi vicāryaiva kaśyapo hi mahaujasaḥ || 18 ||

Samhita : 4

Adhyaya :   15

Shloka :   18

महावीरस्य सहसा व्यज्यमानात्मपौरुषः ।। ववृधेत्यश्मसारेण कायेनाद्रिपतिर्यथा ।। १९ ।।
mahāvīrasya sahasā vyajyamānātmapauruṣaḥ || vavṛdhetyaśmasāreṇa kāyenādripatiryathā || 19 ||

Samhita : 4

Adhyaya :   15

Shloka :   19

अथो स तारको दैत्यो महाबलपराक्रमः ।। तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ।। 2.3.15.२०।।
atho sa tārako daityo mahābalaparākramaḥ || tapaḥ kartuṃ jananyāścājñāṃ yayāce mahāmanāḥ || 2.3.15.20||

Samhita : 4

Adhyaya :   15

Shloka :   20

प्राप्ताज्ञः स महामायी मायिनामपि मोहकः ।। सर्वदेवजयं कर्तुं तपोर्थं मन आदधे ।। २१ ।।
prāptājñaḥ sa mahāmāyī māyināmapi mohakaḥ || sarvadevajayaṃ kartuṃ taporthaṃ mana ādadhe || 21 ||

Samhita : 4

Adhyaya :   15

Shloka :   21

मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः ।। विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ।। २२।।
madhorvanamupāgamya gurvājñāpratipālakaḥ || vidhimuddiśya vidhivattapastepe sudāruṇam || 22||

Samhita : 4

Adhyaya :   15

Shloka :   22

ऊर्द्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा ।। शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ।। २३।।
ūrddhvabāhuścaikapādo raviṃ paśyansa cakṣuṣā || śatavarṣaṃ tapaścakre dṛḍhacitto dṛḍhavrataḥ || 23||

Samhita : 4

Adhyaya :   15

Shloka :   23

अंगुष्ठेन भुवं स्पृष्ट्वा शत वर्षं च तादृशः ।। तेपे तपो दृढात्मा स तारकोऽसुरराट्प्रभुः ।। २४।।
aṃguṣṭhena bhuvaṃ spṛṣṭvā śata varṣaṃ ca tādṛśaḥ || tepe tapo dṛḍhātmā sa tārako'surarāṭprabhuḥ || 24||

Samhita : 4

Adhyaya :   15

Shloka :   24

शतवर्षं जलं प्राश्नञ्च्छतवर्षं च वायुभुक्।। शतवर्ष जले तिष्ठञ्च्छतं च स्थंडिलेऽतपत् ।। २५।।
śatavarṣaṃ jalaṃ prāśnañcchatavarṣaṃ ca vāyubhuk|| śatavarṣa jale tiṣṭhañcchataṃ ca sthaṃḍile'tapat || 25||

Samhita : 4

Adhyaya :   15

Shloka :   25

शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः ।। शतवर्षं तु हस्तस्य तलेन च भुवं स्थित ।। २६।।
śatavarṣaṃ tathā cāgnau śatavarṣamadhomukhaḥ || śatavarṣaṃ tu hastasya talena ca bhuvaṃ sthita || 26||

Samhita : 4

Adhyaya :   15

Shloka :   26

शतवर्षं तु वृक्षस्य शाखामालब्य वै मुने ।। पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ।। २७।।
śatavarṣaṃ tu vṛkṣasya śākhāmālabya vai mune || pādābhyāṃ śucidhūmaṃ hi pibaṃścādhomukhastathā || 27||

Samhita : 4

Adhyaya :   15

Shloka :   27

एवं कष्टतरं तेपे सुतपस्स तु दैत्यराट्।। काममुद्दिश्य विधिवच्छृण्वतामपि दुस्सहम्।। २८।।
evaṃ kaṣṭataraṃ tepe sutapassa tu daityarāṭ|| kāmamuddiśya vidhivacchṛṇvatāmapi dussaham|| 28||

Samhita : 4

Adhyaya :   15

Shloka :   28

तत्रैवं तपतस्तस्य महत्तेजो विनिस्सृतम्।। शिरसस्सर्वंसंसर्पि महोपद्रवकृन्मुने।। २९।।
tatraivaṃ tapatastasya mahattejo vinissṛtam|| śirasassarvaṃsaṃsarpi mahopadravakṛnmune|| 29||

Samhita : 4

Adhyaya :   15

Shloka :   29

तेनैव देवलोकास्ते दग्धप्राया बभूविरे।। अभितो दुःखमापन्नास्सर्वे देवर्षयो मुने।। 2.3.15.३०।।
tenaiva devalokāste dagdhaprāyā babhūvire|| abhito duḥkhamāpannāssarve devarṣayo mune|| 2.3.15.30||

Samhita : 4

Adhyaya :   15

Shloka :   30

इंद्रश्च भयमापेदे ऽधिकं देवेश्वरस्तदा।। तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति ।। ३१ ।।
iṃdraśca bhayamāpede 'dhikaṃ deveśvarastadā|| tapasyatyadya kaścidvai matpadaṃ dharṣayiṣyati || 31 ||

Samhita : 4

Adhyaya :   15

Shloka :   31

अकांडे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभु ।। इति संशयमापन्ना निश्चयं नोपलेभिरे ।। ३२।।
akāṃḍe caiva brahmāṇḍaṃ saṃhariṣyatyayaṃ prabhu || iti saṃśayamāpannā niścayaṃ nopalebhire || 32||

Samhita : 4

Adhyaya :   15

Shloka :   32

ततस्सर्वे सुसंमन्त्र्य मिथस्ते निर्जरर्षयः ।। मल्लोकमगमन्भीता दीना मां समुपस्थिताः ।। ३३ ।।
tatassarve susaṃmantrya mithaste nirjararṣayaḥ || mallokamagamanbhītā dīnā māṃ samupasthitāḥ || 33 ||

Samhita : 4

Adhyaya :   15

Shloka :   33

मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः ।। कृतस्वंजलयो मह्यं वृत्तं सर्वं न्यवेदयन् ।। ३४ ।।
māṃ praṇamya susaṃstūya sarve te kliṣṭacetasaḥ || kṛtasvaṃjalayo mahyaṃ vṛttaṃ sarvaṃ nyavedayan || 34 ||

Samhita : 4

Adhyaya :   15

Shloka :   34

अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया ।। वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः ।। ३५ ।।
ahaṃ sarvaṃ suniścitya kāraṇaṃ tasya saddhiyā || varaṃ dātuṃ gatastatra yatra tapyati so'suraḥ || 35 ||

Samhita : 4

Adhyaya :   15

Shloka :   35

अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने ।। तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव ।। ३६ ।।
avocaṃ vacanaṃ taṃ vai varaṃ brūhītyahaṃ mune || tapastaptaṃ tvayā tīvraṃ nādeyaṃ vidyate tava || 36 ||

Samhita : 4

Adhyaya :   15

Shloka :   36

इत्येवं मद्वचः श्रुत्वा तारकस्स महासुरः ।। मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम् ।। ३७ ।।
ityevaṃ madvacaḥ śrutvā tārakassa mahāsuraḥ || māṃ praṇamya susaṃstūya varaṃ vavre'tidāruṇam || 37 ||

Samhita : 4

Adhyaya :   15

Shloka :   37

तारक उवाच ।।
त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम ।। अतो याचे वरं त्वत्तः शृणु तन्मे पितामह ।। ३८ ।।
tvayi prasanne varade kimasādhyaṃ bhavenmama || ato yāce varaṃ tvattaḥ śṛṇu tanme pitāmaha || 38 ||

Samhita : 4

Adhyaya :   15

Shloka :   38

यदि प्रसन्नो देवेश यदि देयो वरो मम ।। देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि ।। ३९।।
yadi prasanno deveśa yadi deyo varo mama || deyaṃ varadvayaṃ mahyaṃ kṛpāṃ kṛtvā mamopari || 39||

Samhita : 4

Adhyaya :   15

Shloka :   39

त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो ।। मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान् ।। 2.3.15.४० ।।
tvayā ca nirmite loke sakale'sminmahāprabho || mattulyo balavānnūnaṃ na bhavetko'pi vai pumān || 2.3.15.40 ||

Samhita : 4

Adhyaya :   15

Shloka :   40

शिववीर्यसमुत्पन्नः पुत्रस्सेनापतिर्यदा ।। भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत् ।। ४१ ।।
śivavīryasamutpannaḥ putrassenāpatiryadā || bhūtvā śastraṃ kṣipenmahyaṃ tadā me maraṇaṃ bhavet || 41 ||

Samhita : 4

Adhyaya :   15

Shloka :   41

इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर।। वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम्।। ४२।।
ityukto'tha tadā tena daityenāhaṃ munīśvara|| varaṃ ca tādṛśaṃ dattvā svalokamagamaṃ drutam|| 42||

Samhita : 4

Adhyaya :   15

Shloka :   42

दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम्।। सुप्रसन्नोतरो भूत्वा शोणिताख्यपुरं गतः।। ४३।।
daityo'pi sa varaṃ labdhvā manasepsitamuttamam|| suprasannotaro bhūtvā śoṇitākhyapuraṃ gataḥ|| 43||

Samhita : 4

Adhyaya :   15

Shloka :   43

अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैस्सह।। शुक्रेण दैत्यगुरुणाज्ञया मे स महासुरः ।। ४४।।
abhiṣiktastadā rājye trailokyasyāsuraissaha|| śukreṇa daityaguruṇājñayā me sa mahāsuraḥ || 44||

Samhita : 4

Adhyaya :   15

Shloka :   44

ततस्तु स महादैत्योऽभवस्त्रैलोक्यनायकः ।। स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम्।। ४५।।
tatastu sa mahādaityo'bhavastrailokyanāyakaḥ || svājñāṃ pravartayāmāsa pīḍayansacarācaram|| 45||

Samhita : 4

Adhyaya :   15

Shloka :   45

राज्यं चकार विधिवस्त्रिलोकस्य स तारकः ।। प्रजाश्च पालयामास पीडयन्निर्जरादिकान्।। ४६।।
rājyaṃ cakāra vidhivastrilokasya sa tārakaḥ || prajāśca pālayāmāsa pīḍayannirjarādikān|| 46||

Samhita : 4

Adhyaya :   15

Shloka :   46

ततस्स तारको दैत्यस्तेषां रत्नान्युपाददे ।। इंद्रादिलोकपालानां स्वतो दत्तानि तद्भयात् ।। ४७।।
tatassa tārako daityasteṣāṃ ratnānyupādade || iṃdrādilokapālānāṃ svato dattāni tadbhayāt || 47||

Samhita : 4

Adhyaya :   15

Shloka :   47

इंद्रेणैरावतस्तस्य भयात्तस्मै समर्पितः ।। कुबेरेण तदा दत्ता निधयो नवसंख्यका ।। ४८।।
iṃdreṇairāvatastasya bhayāttasmai samarpitaḥ || kubereṇa tadā dattā nidhayo navasaṃkhyakā || 48||

Samhita : 4

Adhyaya :   15

Shloka :   48

वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा ।। सूर्येणोच्चैश्श्रवा दिव्यो भयात्तस्मै समर्पितः ।। ४९।।
varuṇena hayāḥ śubhrā ṛṣibhiḥ kāmakṛttathā || sūryeṇoccaiśśravā divyo bhayāttasmai samarpitaḥ || 49||

Samhita : 4

Adhyaya :   15

Shloka :   49

यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि।। तत्तद्गृहीतं तरसा निस्सारस्त्रिभवोऽभवत् ।। 2.3.15.५०।।
yatra yatra śubhaṃ vastu dṛṣṭaṃ tenāsureṇa hi|| tattadgṛhītaṃ tarasā nissārastribhavo'bhavat || 2.3.15.50||

Samhita : 4

Adhyaya :   15

Shloka :   50

समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने।। अकृष्टपच्यासीत्पृथ्वी प्रजाः कामदुघाः खिलाः।। ५१।।
samudrāśca tathā ratnānyadustasmai bhayānmune|| akṛṣṭapacyāsītpṛthvī prajāḥ kāmadughāḥ khilāḥ|| 51||

Samhita : 4

Adhyaya :   15

Shloka :   51

सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत् ।। चंद्रस्तु प्रभया दृश्यो वायुस्सर्वानुकूलवान् ।। ५२।।
sūryaśca tapate tadvattadduḥkhaṃ na yathā bhavet || caṃdrastu prabhayā dṛśyo vāyussarvānukūlavān || 52||

Samhita : 4

Adhyaya :   15

Shloka :   52

देवानां चैव यद्द्रव्यं पितॄणां च परस्य च ।। तत्सर्वं समुपादत्तमसुरेण दुरात्मना ।। ५३ ।।
devānāṃ caiva yaddravyaṃ pitṝṇāṃ ca parasya ca || tatsarvaṃ samupādattamasureṇa durātmanā || 53 ||

Samhita : 4

Adhyaya :   15

Shloka :   53

वशीकृत्य स लोकांस्त्रीन्स्वयमिंद्रो बभूव ह ।। अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी।। ५४।।
vaśīkṛtya sa lokāṃstrīnsvayamiṃdro babhūva ha || advitīyaḥ prabhuścāsīdrājyaṃ cakre'dbhutaṃ vaśī|| 54||

Samhita : 4

Adhyaya :   15

Shloka :   54

निस्सार्य सकलान्देवान्दैत्यानस्थापयत्ततः।। स्वयं नियोजयामास देवयोनिस्स्वकर्मणि।। ५५।।
nissārya sakalāndevāndaityānasthāpayattataḥ|| svayaṃ niyojayāmāsa devayonissvakarmaṇi|| 55||

Samhita : 4

Adhyaya :   15

Shloka :   55

अथ तद्बाधिता देवास्सर्वे शक्रपुरोगमाः।। मुने मां शरणं जग्मुरनाथा अतिविह्वलाः ।। ५६।। ।।
atha tadbādhitā devāssarve śakrapurogamāḥ|| mune māṃ śaraṇaṃ jagmuranāthā ativihvalāḥ || 56|| ||

Samhita : 4

Adhyaya :   15

Shloka :   56

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनंनाम पंचदशोऽध्यायः ।। १५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe tārakāsurataporājyavarṇanaṃnāma paṃcadaśo'dhyāyaḥ || 15 ||

Samhita : 4

Adhyaya :   15

Shloka :   57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In