| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
अथ ते निर्जरास्सर्वे सुप्रणम्य प्रजेश्वरम् ॥ तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः॥ १॥
atha te nirjarāssarve supraṇamya prajeśvaram .. tuṣṭuvuḥ parayā bhaktyā tārakeṇa prapīḍitāḥ.. 1..
अहं श्रुत्वामरनुतिं यथार्थां हृदयंगमा॥ सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः ॥ २॥
ahaṃ śrutvāmaranutiṃ yathārthāṃ hṛdayaṃgamā.. suprasannataro bhūtvā pratyavocaṃ divaukasaḥ .. 2..
स्वागतं स्वाधिकारा वै निर्विघ्नाः संति वस्तुतः ॥ किमर्थमागता यूयमत्र सर्वे वदंतु मे ॥ ३ ॥
svāgataṃ svādhikārā vai nirvighnāḥ saṃti vastutaḥ .. kimarthamāgatā yūyamatra sarve vadaṃtu me .. 3 ..
इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः ॥ मामूचुर्नतका दीनास्तारकेण प्रपीडिताः ॥ ४॥
iti śrutvā vaco me te natvā sarve divaukasaḥ .. māmūcurnatakā dīnāstārakeṇa prapīḍitāḥ .. 4..
देवा ऊचुः ।।
लोकेश तारको दैत्यो वरेण तव दर्पित ॥ निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात्स्वयम् ॥ ५॥
lokeśa tārako daityo vareṇa tava darpita .. nirasyāsmānhaṭhātsthānānyagrahīnno balātsvayam .. 5..
भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम् ॥ तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः ॥ ६॥
bhavataḥ kimu na jñātaṃ duḥkhaṃ yannaḥ upasthitam .. tadduḥkhaṃ nāśaya kṣipraṃ vayaṃ te śaraṇaṃ gatāḥ .. 6..
अहर्निशं बाधतेस्मान्यत्र तत्रास्थितान्स वै ॥ पलायमानाः पश्यामो यत्र तत्रापि तारकम् ॥ ७॥
aharniśaṃ bādhatesmānyatra tatrāsthitānsa vai .. palāyamānāḥ paśyāmo yatra tatrāpi tārakam .. 7..
तारकान्नश्च यद्दुःखं संभूतं सकलेश्वर ॥ तेन सर्वे वयं तात पीडिता विकला अति ॥ ८ ॥
tārakānnaśca yadduḥkhaṃ saṃbhūtaṃ sakaleśvara .. tena sarve vayaṃ tāta pīḍitā vikalā ati .. 8 ..
अग्निर्यमोथ वरुणो निर्ऋतिर्वायुरेव च॥ ॥ अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः ॥ ९॥
agniryamotha varuṇo nirṛtirvāyureva ca.. .. anye dikpatayaścāpi sarve yadvaśagāminaḥ .. 9..
सर्वे मनुष्यधर्माणस्सर्वेः परिकरैर्युताः॥ सेवंते तं महादैत्यं न स्वतंत्राः कदाचन ॥ 2.3.16.१० ॥
sarve manuṣyadharmāṇassarveḥ parikarairyutāḥ.. sevaṃte taṃ mahādaityaṃ na svataṃtrāḥ kadācana .. 2.3.16.10 ..
एवं तेनार्दिता देवा वशगास्तस्य सर्वदा ॥ तदिच्छाकार्य्यनिरतास्सर्वे तस्यानुजीविनः ॥ ११ ॥
evaṃ tenārditā devā vaśagāstasya sarvadā .. tadicchākāryyaniratāssarve tasyānujīvinaḥ .. 11 ..
यावत्यो वनितास्सर्वा ये चाप्यप्सरसां गणाः॥ सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली ॥ १२॥
yāvatyo vanitāssarvā ye cāpyapsarasāṃ gaṇāḥ.. sarvāṃstānagrahīddaityastārako'sau mahābalī .. 12..
न यज्ञास्संप्रवर्तते न तपस्यंति तापसाः॥ दानधर्मादिकं किंचिन्न लोकेषु प्रवर्त्तते ॥ १३ ॥
na yajñāssaṃpravartate na tapasyaṃti tāpasāḥ.. dānadharmādikaṃ kiṃcinna lokeṣu pravarttate .. 13 ..
तस्य सेनापतिः क्रौंचो महापाप्यस्ति दानवः ॥ स पातालतलं गत्वा बाधते त्वनिशं प्रजाः ॥ १४ ॥
tasya senāpatiḥ krauṃco mahāpāpyasti dānavaḥ .. sa pātālatalaṃ gatvā bādhate tvaniśaṃ prajāḥ .. 14 ..
तेन नस्तारकेणेदं सकलं भुवनत्रयम् ॥ हृतं हठाज्जगद्धातः पापेनाकरुणात्मना ॥ १५ ॥
tena nastārakeṇedaṃ sakalaṃ bhuvanatrayam .. hṛtaṃ haṭhājjagaddhātaḥ pāpenākaruṇātmanā .. 15 ..
वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः ॥ स्वस्थास्तद्वारितास्तेन लोकनाथसुरारिणा ॥ १५ ॥
vayaṃ ca tatra yāsyāmo yatsthānaṃ tvaṃ vinirdiśeḥ .. svasthāstadvāritāstena lokanāthasurāriṇā .. 15 ..
त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि ॥ वयं सर्वे तारकाख्यवह्नौ दग्धास्सुविह्वलाः ॥ १७॥
tvaṃ no gatiśca śāstā ca dhātā trātā tvameva hi .. vayaṃ sarve tārakākhyavahnau dagdhāssuvihvalāḥ .. 17..
तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः॥ विकारे सांनिपाते वा वीर्यवंत्यौषधानि च ॥ १८॥
tena krūrā upāya naḥ sarve hatabalāḥ kṛtāḥ.. vikāre sāṃnipāte vā vīryavaṃtyauṣadhāni ca .. 18..
यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने ॥ उत्कुंठितमभूत्तस्य कंठे पुष्पमिवार्पितम् ॥ १९ ॥
yatrāsmākaṃ jayāśā hi haricakre sudarśane .. utkuṃṭhitamabhūttasya kaṃṭhe puṣpamivārpitam .. 19 ..
ब्रह्मोवाच ।।
इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ॥ प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ॥ 2.3.16.२०॥
ityetadvacanaṃ śrutvā nirjarāṇāmahaṃ mune .. pratyavocaṃ surānsarvāṃstatkālasadṛśaṃ vacaḥ .. 2.3.16.20..
ब्रह्मोवाच ।।
ममैव वचसा दैत्यस्तारकाख्यस्समेधितः॥ न मत्तस्तस्य हननं युज्यते हि दिवौकसः ॥ २१ ॥
mamaiva vacasā daityastārakākhyassamedhitaḥ.. na mattastasya hananaṃ yujyate hi divaukasaḥ .. 21 ..
ततो नैव वधो योग्यो यतो वृद्धिमुपागतः ॥ विष वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्॥ २२॥
tato naiva vadho yogyo yato vṛddhimupāgataḥ .. viṣa vṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam.. 22..
युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शंकरः॥ किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचो दितः॥ २३॥
yuṣmākaṃ cākhilaṃ kāryaṃ kartuṃ yogyo hi śaṃkaraḥ.. kintu svayaṃ na śakto hi pratikartuṃ praco ditaḥ.. 23..
तारकाख्यस्तु पापेन स्वयमेष्यति संक्षयम् ॥ यथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥ २४ ॥
tārakākhyastu pāpena svayameṣyati saṃkṣayam .. yathā yūyaṃ saṃvidadhvamupadeśakarastvaham .. 24 ..
न मया तारको वध्यो हरिणापि हरेण च॥ नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते॥ २५॥
na mayā tārako vadhyo hariṇāpi hareṇa ca.. nānyenāpi surairvāpi madvarātsatyamucyate.. 25..
शिववीर्य्यसमुत्पन्नो यदि स्यात्तनयस्सुराः॥ स एव तारकाख्यस्य हंता दैत्यस्य नापरः॥ २६॥
śivavīryyasamutpanno yadi syāttanayassurāḥ.. sa eva tārakākhyasya haṃtā daityasya nāparaḥ.. 26..
यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ॥ महादेवप्रसादेन सिद्धिमेष्यति स धुवम्॥ २७॥
yamupāyamahaṃ vacmi taṃ kurudhvaṃ surottamāḥ .. mahādevaprasādena siddhimeṣyati sa dhuvam.. 27..
सती दाक्षा यिणी पूर्वं त्यक्तदेहा तु याभवत् ॥ सोत्पन्ना मेनकागर्भात्सा कथा विदिता हि वः ॥ २८॥
satī dākṣā yiṇī pūrvaṃ tyaktadehā tu yābhavat .. sotpannā menakāgarbhātsā kathā viditā hi vaḥ .. 28..
तस्या अवश्यं गिरिशः करिष्यति कर ग्रहम् ॥ तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ॥ २९॥
tasyā avaśyaṃ giriśaḥ kariṣyati kara graham .. tatkurudhvamupāyaṃ ca tathāpi tridivaukasaḥ .. 29..
तथा विदध्वं सुतरां तस्यां तु परियत्नतः ॥ पार्वत्यां मेनकाजायां रेतः प्रतिनिपातने ॥ 2.3.16.३० ॥
tathā vidadhvaṃ sutarāṃ tasyāṃ tu pariyatnataḥ .. pārvatyāṃ menakājāyāṃ retaḥ pratinipātane .. 2.3.16.30 ..
तमूर्द्ध्वरेतसं शंभुं सैव प्रच्युतरेतसम् ॥ कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् ॥ ३१ ॥
tamūrddhvaretasaṃ śaṃbhuṃ saiva pracyutaretasam .. kartuṃ samarthā nānyāsti tathā kāpyabalā balāt .. 31 ..
सा सुता गिरिराजस्य सांप्रतं प्रौढयौवना ॥ तपस्यते हिमगिरौ नित्यं संसेवते हरम् ॥ ३२॥
sā sutā girirājasya sāṃprataṃ prauḍhayauvanā .. tapasyate himagirau nityaṃ saṃsevate haram .. 32..
वाक्याद्धिमवतः कालीं स्वपितुर्हठतश्शिवा ॥ सखीभ्यां सेवते सार्द्धं ध्यानस्थं परमेश्वरम् ॥ ३३॥
vākyāddhimavataḥ kālīṃ svapiturhaṭhataśśivā .. sakhībhyāṃ sevate sārddhaṃ dhyānasthaṃ parameśvaram .. 33..
तामग्रतोऽर्च्चमानां वै त्रैलोक्ये वरवर्णिनीम् ॥ ध्यानसक्तो महेशो हि मनसापि न हीयते ॥ ३४॥
tāmagrato'rccamānāṃ vai trailokye varavarṇinīm .. dhyānasakto maheśo hi manasāpi na hīyate .. 34..
भार्य्यां समीहेत यथा स कालीं चन्द्रशेखरः ॥ तथा विधध्वं त्रिदशा न चिरादेव यत्नतः ॥ ३५॥
bhāryyāṃ samīheta yathā sa kālīṃ candraśekharaḥ .. tathā vidhadhvaṃ tridaśā na cirādeva yatnataḥ .. 35..
स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः ॥ निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः॥ ३६॥
sthānaṃ gatvātha daityasya tamahaṃ tārakaṃ tataḥ .. nivārayiṣye kuhaṭhātsvasthānaṃ gacchatāmarāḥ.. 36..
इत्युक्त्वाहं सुरान्शीघ्रं तारकाख्यासुरस्य वै ॥ उपसंगम्य सुप्रीत्या समाभाष्येदमब्रवम् ॥ ३७॥
ityuktvāhaṃ surānśīghraṃ tārakākhyāsurasya vai .. upasaṃgamya suprītyā samābhāṣyedamabravam .. 37..
।। ब्रह्मोवाच ।।
तेजोसारमिदं स्वर्गं राज्यं त्वं परिपासि नः ॥ यदर्थं सुतपस्तप्तं वाञ्छसि त्वं ततोऽधिकम्॥ ३८॥
tejosāramidaṃ svargaṃ rājyaṃ tvaṃ paripāsi naḥ .. yadarthaṃ sutapastaptaṃ vāñchasi tvaṃ tato'dhikam.. 38..
वरश्चाप्यवरो दत्तो न मया स्वर्गराज्यता ॥ तस्मात्स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ॥ ३९॥
varaścāpyavaro datto na mayā svargarājyatā .. tasmātsvargaṃ parityajya kṣitau rājyaṃ samācara .. 39..
देवयोग्यानि तत्रैव कार्य्याणि निखिलान्यपि ॥ भविष्यत्यरसुरश्रेष्ठ नात्र कार्य्या विचारणा ॥ 2.3.16.४०॥
devayogyāni tatraiva kāryyāṇi nikhilānyapi .. bhaviṣyatyarasuraśreṣṭha nātra kāryyā vicāraṇā .. 2.3.16.40..
इत्युक्त्वाहं च संबोध्यासुरं तं सकलेश्वरः ॥ स्मृत्वा शिवं च सशिवं तत्रांतर्धानमागतः ॥ ४ १ ॥
ityuktvāhaṃ ca saṃbodhyāsuraṃ taṃ sakaleśvaraḥ .. smṛtvā śivaṃ ca saśivaṃ tatrāṃtardhānamāgataḥ .. 4 1 ..
तारकोऽपि परित्यज्य स्वर्गं क्षितिमथाभ्यगात्॥ शोणिताख्य पुरे स्थित्वा सर्वराज्यं चकार सः ॥ ४२॥
tārako'pi parityajya svargaṃ kṣitimathābhyagāt.. śoṇitākhya pure sthitvā sarvarājyaṃ cakāra saḥ .. 42..
देवास्सर्वेऽपि तच्छुत्वा मद्वाक्यं सुप्रणम्य माम् ॥ शक्रस्थानं ययुः प्रीत्या शक्रेण सुस माहिताः ॥ ४३॥
devāssarve'pi tacchutvā madvākyaṃ supraṇamya mām .. śakrasthānaṃ yayuḥ prītyā śakreṇa susa māhitāḥ .. 43..
तत्र गत्वा मिलित्वा च विचार्य्य च परस्परम् ॥ ते सर्वे मरुतः प्रीत्या मघवंतं वचोऽब्रुवन् ॥ ४४॥
tatra gatvā militvā ca vicāryya ca parasparam .. te sarve marutaḥ prītyā maghavaṃtaṃ vaco'bruvan .. 44..
देवा ऊचुः ।। ।।
शम्भोर्य्यथा शिवायां वै रुचिजायेत कामतः ॥ मघवंस्ते प्रकर्तव्यं ब्रह्मोक्तं सर्वमेव तत् ॥ ४५॥ ॥
śambhoryyathā śivāyāṃ vai rucijāyeta kāmataḥ .. maghavaṃste prakartavyaṃ brahmoktaṃ sarvameva tat .. 45.. ..
ब्रह्मोवाच।।
इत्येवं सर्ववृत्तांतं विनिवेद्य सुरेश्वरम् ॥ जग्मुस्ते सर्वतो देवाः स्वं स्वं स्थानं मुदान्विताः ॥ ४६॥
ityevaṃ sarvavṛttāṃtaṃ vinivedya sureśvaram .. jagmuste sarvato devāḥ svaṃ svaṃ sthānaṃ mudānvitāḥ .. 46..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्ड देवसांत्वनवर्णनं नाम षोडशोऽध्यायः ॥ १६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍa devasāṃtvanavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In