पंचैव मृदवो बाणास्ते च पुष्पमया मम ॥ चापस्त्रिधा पुष्पमयश्शिंजिनी भ्रमरार्ज्जिता ॥ बलं सुदयिता मे हि वसंतः सचिवस्स्मृतः ॥ २३ ॥
PADACHEDA
पंच एव मृदवः बाणाः ते च पुष्प-मयाः मम ॥ चापः त्रिधा पुष्पम् अयः शिंजिनी भ्रमर-अर्ज्जिता ॥ बलम् सु दयिता मे हि वसंतः सचिवः स्मृतः ॥ २३ ॥
TRANSLITERATION
paṃca eva mṛdavaḥ bāṇāḥ te ca puṣpa-mayāḥ mama .. cāpaḥ tridhā puṣpam ayaḥ śiṃjinī bhramara-arjjitā .. balam su dayitā me hi vasaṃtaḥ sacivaḥ smṛtaḥ .. 23 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.