पंचैव मृदवो बाणास्ते च पुष्पमया मम ॥ चापस्त्रिधा पुष्पमयश्शिंजिनी भ्रमरार्ज्जिता ॥ बलं सुदयिता मे हि वसंतः सचिवस्स्मृतः ॥ २३ ॥
PADACHEDA
पंच एव मृदवः बाणाः ते च पुष्प-मयाः मम ॥ चापः त्रिधा पुष्पम् अयः शिंजिनी भ्रमर-अर्ज्जिता ॥ बलम् सु दयिता मे हि वसंतः सचिवः स्मृतः ॥ २३ ॥
TRANSLITERATION
paṃca eva mṛdavaḥ bāṇāḥ te ca puṣpa-mayāḥ mama .. cāpaḥ tridhā puṣpam ayaḥ śiṃjinī bhramara-arjjitā .. balam su dayitā me hi vasaṃtaḥ sacivaḥ smṛtaḥ .. 23 ..