| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ॥ मोहकस्समधोश्चादौ धर्मं विस्तारयन्स्थितः ॥ १ ॥
tatra gatvā smaro garvī śivamāyāvimohitaḥ .. mohakassamadhoścādau dharmaṃ vistārayansthitaḥ .. 1 ..
वसंतस्य च यो धर्म्मः प्रससार स सर्वतः ॥ तपस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर ॥ २ ॥
vasaṃtasya ca yo dharmmaḥ prasasāra sa sarvataḥ .. tapasthāne maheśasyauṣadhiprasthe munīśvara .. 2 ..
वनानि च प्रफुल्लानि पादपानां महामुने ॥ आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर ॥ ३ ॥
vanāni ca praphullāni pādapānāṃ mahāmune .. āsanviśeṣatastatra tatprabhāvānmunīśvara .. 3 ..
पुष्पाणि सहकाराणामशोकवनिकासु वै ॥ विरेजुस्सुस्मरोद्दीपकाराणि सुरभीण्यपि ॥ ४॥
puṣpāṇi sahakārāṇāmaśokavanikāsu vai .. virejussusmaroddīpakārāṇi surabhīṇyapi .. 4..
कैरवाणि च पुष्पाणि भ्रमराकलितानि च ॥ बभूबुर्मदनावेशकराणि च विशेषतः ॥ ५ ॥
kairavāṇi ca puṣpāṇi bhramarākalitāni ca .. babhūburmadanāveśakarāṇi ca viśeṣataḥ .. 5 ..
सकामोद्दीपनकरं कोकिलाकलकूजितम् ॥ आसीदति सुरम्यं हि मनोहरमतिप्रियम् ॥ ६ ॥
sakāmoddīpanakaraṃ kokilākalakūjitam .. āsīdati suramyaṃ hi manoharamatipriyam .. 6 ..
भ्रमराणां तथा शब्दा विविधा अभवन्मुने ॥ मनोहराश्च सर्वेषां कामोद्दीपकरा अपि ॥ ७ ॥
bhramarāṇāṃ tathā śabdā vividhā abhavanmune .. manoharāśca sarveṣāṃ kāmoddīpakarā api .. 7 ..
चंद्रस्य विशदा कांतिर्विकीर्णा हि समंतत ॥ कामिनां कामिनीनां च दूतिका इव साभवत् ॥ ८ ॥
caṃdrasya viśadā kāṃtirvikīrṇā hi samaṃtata .. kāmināṃ kāminīnāṃ ca dūtikā iva sābhavat .. 8 ..
मानिनां प्रेरणायासीत्तत्काले कालदीपिका ॥ मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः ॥ ९ ॥
mānināṃ preraṇāyāsīttatkāle kāladīpikā .. mārutaśca sukhaḥ sādho vavau virahiṇo'priyaḥ .. 9 ..
एवं वसंतविस्तारो मदनावेशकारकः ॥ वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत् ॥ 2.3.18.१० ॥
evaṃ vasaṃtavistāro madanāveśakārakaḥ .. vanaukasāṃ tadā tatra munīnāṃ dussaho'tyabhūt .. 2.3.18.10 ..
अचेतसामपि तदा कामासक्तिरभून्मुने ॥ सुचेतासां हि जीवानां सेति किं वर्ण्यते कथा॥ १ १ ॥
acetasāmapi tadā kāmāsaktirabhūnmune .. sucetāsāṃ hi jīvānāṃ seti kiṃ varṇyate kathā.. 1 1 ..
एवं चकार स मधुस्स्वप्रभावं सुदुस्सहम्॥ सर्वेषा चैव जीवानां कामोद्दीपनकारकः ॥ १२॥
evaṃ cakāra sa madhussvaprabhāvaṃ sudussaham.. sarveṣā caiva jīvānāṃ kāmoddīpanakārakaḥ .. 12..
अकालनिमितं तात मधोर्वीक्ष्य हरस्तदा ॥ आश्चर्य्यं परमं मेने स्वलीलात्ततनुः प्रभुः ॥ १३ ॥
akālanimitaṃ tāta madhorvīkṣya harastadā .. āścaryyaṃ paramaṃ mene svalīlāttatanuḥ prabhuḥ .. 13 ..
अथ लीलाकरस्तत्र तपः परमदुष्करम् ॥ तताप स वशीशो हि हरो दुःखहरः प्रभुः ॥ १४ ॥
atha līlākarastatra tapaḥ paramaduṣkaram .. tatāpa sa vaśīśo hi haro duḥkhaharaḥ prabhuḥ .. 14 ..
वसंते प्रसृते तत्र कामो रतिसमन्वितः ॥ चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ॥ १५ ॥
vasaṃte prasṛte tatra kāmo ratisamanvitaḥ .. cūtaṃ bāṇaṃ samākṛṣya sthitastadvāmapārśvataḥ .. 15 ..
स्वप्रभावं वितस्तार मोहयन्सकलाञ्जनान् ॥ रत्यायुक्तं तदा कामं दृष्ट्वा को वा न मोहितः ॥ १६ ॥
svaprabhāvaṃ vitastāra mohayansakalāñjanān .. ratyāyuktaṃ tadā kāmaṃ dṛṣṭvā ko vā na mohitaḥ .. 16 ..
एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैस्सह ॥ हावभावयुतस्तत्र प्रविवेश हरांतिकम् ॥ १७ ॥
evaṃ pravṛttasuratau śṛṃgāro'pi gaṇaissaha .. hāvabhāvayutastatra praviveśa harāṃtikam .. 17 ..
मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ॥ न दृष्टवांस्तदा शंभोश्छिद्रं येन प्रविश्यते ॥ १८॥
madanaḥ prakaṭastatra nyavasaccittago bahiḥ .. na dṛṣṭavāṃstadā śaṃbhośchidraṃ yena praviśyate .. 18..
यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ॥ महादेवस्तदा सोऽभून्महाभयविमोहितः ॥ १९ ॥
yadā cāprāptavivarastasminyogivare smaraḥ .. mahādevastadā so'bhūnmahābhayavimohitaḥ .. 19 ..
ज्वलज्ज्वालाग्निसंकाशं भालनेत्रसमन्वितम् ॥ ध्यानस्थं शंकरं को वा समासादयितुं क्षमः ॥ 2.3.18.२० ॥
jvalajjvālāgnisaṃkāśaṃ bhālanetrasamanvitam .. dhyānasthaṃ śaṃkaraṃ ko vā samāsādayituṃ kṣamaḥ .. 2.3.18.20 ..
एतस्मिन्नंतरे तत्र सखीभ्यां संयुता शिवा ॥ जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः ॥ २१ ॥
etasminnaṃtare tatra sakhībhyāṃ saṃyutā śivā .. jagāma śivapūjārthaṃ nītvā puṣpāṇyanekaśaḥ .. 21 ..
पृथिव्यां यादृशं लोकैस्सौंदर्यं वर्ण्यते महत् ॥ तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ॥ ॥ २२ ॥
pṛthivyāṃ yādṛśaṃ lokaissauṃdaryaṃ varṇyate mahat .. tatsarvamadhikaṃ tasyāṃ pārvatyāmasti niścitam .. .. 22 ..
आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ॥ तत्सौंदर्यं कथं वर्ण्यमपि वर्षशतैरपि ॥ २३॥
ārtavāṇi supuṣpāṇi dhṛtāni ca tayā yadā .. tatsauṃdaryaṃ kathaṃ varṇyamapi varṣaśatairapi .. 23..
यदा शिवसमीपे तु गता सा पर्वतात्मजा ॥ तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः ॥ २४॥
yadā śivasamīpe tu gatā sā parvatātmajā .. tadaiva śaṃkaro dhyānaṃ tyaktvā kṣaṇamavasthitaḥ .. 24..
तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ॥ बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ॥ २५ ॥
tacchidraṃ prāpya madanaḥ prathamaṃ harṣaṇena tu .. bāṇena harṣayāmāsa pārśvasthaṃ candraśekharam .. 25 ..
शृंगारैश्च तदा भावैस्सहिता पार्वती हरम् ॥ जगाम कामसाहाय्ये मुने सुरभिणा सह ॥ २६ ॥
śṛṃgāraiśca tadā bhāvaissahitā pārvatī haram .. jagāma kāmasāhāyye mune surabhiṇā saha .. 26 ..
तदेवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ॥ द्रुतं पुष्पशरं तस्मै स्मरोऽमुंचत्सुसंयतः ॥ २७ ॥
tadevākṛṣya taccāpaṃ rucyarthaṃ śūladhāriṇaḥ .. drutaṃ puṣpaśaraṃ tasmai smaro'muṃcatsusaṃyataḥ .. 27 ..
यथा निरंतरं नित्यमागच्छति तथा शिवम् ॥ तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता ॥ २८॥
yathā niraṃtaraṃ nityamāgacchati tathā śivam .. tannamaskṛtya tatpūjāṃ kṛtvā tatpurataḥ sthitā .. 28..
सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ॥ विवृण्वती तदांगानि स्त्रीस्वभावात्सुलज्जया ॥ २९ ॥
sā dṛṣṭā pārvatī tatra prabhuṇā giriśena hi .. vivṛṇvatī tadāṃgāni strīsvabhāvātsulajjayā .. 29 ..
सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ॥ शिवोपि वर्णयामास तदंगानि मुदा मुने ॥ 2.3.18.३० ॥
susaṃsmṛtya varaṃ tasyā vidhidattaṃ purā prabhuḥ .. śivopi varṇayāmāsa tadaṃgāni mudā mune .. 2.3.18.30 ..
शिव उवाच ।।
कि मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ॥ भ्रुकुट्यौ धनुषी चैते कंदर्पस्य महात्मनः ॥ ३१ ॥
ki mukhaṃ kiṃ śaśāṃkaśca kiṃ netre cotpale ca kim .. bhrukuṭyau dhanuṣī caite kaṃdarpasya mahātmanaḥ .. 31 ..
अधरः किं च बिंबं किं किं नासा शुकचंचुका ॥ किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका ॥ ३२ ॥
adharaḥ kiṃ ca biṃbaṃ kiṃ kiṃ nāsā śukacaṃcukā .. kiṃ svaraḥ kokilālāpaḥ kiṃ madhyaṃ cātha vedikā .. 32 ..
किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ॥ पुष्पाणि किं च वर्ण्यंते वस्त्राणि च तथा पुनः ॥ ३३॥
kiṃ gatirvarṇyate hyasyāḥ kiṃ rūpaṃ varṇyate muhuḥ .. puṣpāṇi kiṃ ca varṇyaṃte vastrāṇi ca tathā punaḥ .. 33..
लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् ॥ सर्वथा रमणीयानि सर्वांगानि न संशयः ॥ ३४॥
lālityaṃ cāru yatsṛṣṭau tadekatra vinirmitam .. sarvathā ramaṇīyāni sarvāṃgāni na saṃśayaḥ .. 34..
अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी ॥ एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी॥ ३५॥
aho dhanyatarā ceyaṃ pārvatyadbhutarūpiṇī .. etatsamā na trailokye nārī kāpi surūpiṇī.. 35..
सुलावण्यानिधिश्चेयमद्भुतांगानि बिभ्रती ॥ विमोहिनी मुनीनां च महासुखविवर्द्धिनी ॥ ३६ ॥
sulāvaṇyānidhiśceyamadbhutāṃgāni bibhratī .. vimohinī munīnāṃ ca mahāsukhavivarddhinī .. 36 ..
।। ब्रह्मोवाच ।।
इत्येवं वर्णयित्वा तु तदंगानि मुहुर्मुहुः ॥ विधिदत्तवराध्यासाद्धरस्तु विरराम ह ॥ ३७॥
ityevaṃ varṇayitvā tu tadaṃgāni muhurmuhuḥ .. vidhidattavarādhyāsāddharastu virarāma ha .. 37..
हस्तं वस्त्रांतरे यावदचालयत शंकरः ॥ स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता ॥ ३८॥
hastaṃ vastrāṃtare yāvadacālayata śaṃkaraḥ .. strīsvabhāvācca sā tatra lajjitā dūrato gatā .. 38..
विवृण्वती निजांगानि पश्यंती च मुहुर्मुहुः ॥ सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने ॥ ३९॥
vivṛṇvatī nijāṃgāni paśyaṃtī ca muhurmuhuḥ .. suvīkṣaṇairmahāmodātsusmitābhūcchivā mune .. 39..
एवं चेष्टां तदा दृष्ट्वा शंभुर्मोहमुपागतः॥ उवाच वचनं चैवं महालीलो महेश्वरः ॥ 2.3.18.४०॥
evaṃ ceṣṭāṃ tadā dṛṣṭvā śaṃbhurmohamupāgataḥ.. uvāca vacanaṃ caivaṃ mahālīlo maheśvaraḥ .. 2.3.18.40..
अस्या दर्शनमात्रेण महानंदो भवत्यलम् ॥ यदालिंगनमेनस्याः कुर्य्यां किन्तु ततस्सुखम् ॥ ४१ ॥
asyā darśanamātreṇa mahānaṃdo bhavatyalam .. yadāliṃganamenasyāḥ kuryyāṃ kintu tatassukham .. 41 ..
क्षणमात्रं विचार्य्येत्थं संपूज्य गिरिजां ततः ॥ प्रबुद्धस्य महायोगी सुविरक्तो जगाविति ॥ ४२ ॥
kṣaṇamātraṃ vicāryyetthaṃ saṃpūjya girijāṃ tataḥ .. prabuddhasya mahāyogī suvirakto jagāviti .. 42 ..
किं जातं चरितं चित्रं किमहं मोहमागतः ॥ कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः ॥ ४३ ॥
kiṃ jātaṃ caritaṃ citraṃ kimahaṃ mohamāgataḥ .. kāmena vikṛtaścādya bhūtvāpi prabhurīśvaraḥ .. 43 ..
ईश्वरोहं यदीच्छेयं परांगस्पर्शनं खलु॥ तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ॥ ४४॥
īśvarohaṃ yadīccheyaṃ parāṃgasparśanaṃ khalu.. tarhi ko'nyo'kṣamaḥ kṣudraḥ kiṃ kiṃ naiva kariṣyati .. 44..
एवं वैराग्यमासाद्य पर्य्यंकासादनं च तत्॥ वारयामास सर्वात्मा परेशः किं पतेदिह ॥ ४५॥
evaṃ vairāgyamāsādya paryyaṃkāsādanaṃ ca tat.. vārayāmāsa sarvātmā pareśaḥ kiṃ patediha .. 45..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितान्तर्गततृतीये पार्वतीखण्डे कामकृतविकारवर्णननामाष्टादशोऽध्यायः॥ १८॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāntargatatṛtīye pārvatīkhaṇḍe kāmakṛtavikāravarṇananāmāṣṭādaśo'dhyāyaḥ.. 18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In