Rudra Samhita - Parvati Khanda

Adhyaya - 18

Kama causes perturbation in Shiva grove

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ।। मोहकस्समधोश्चादौ धर्मं विस्तारयन्स्थितः ।। १ ।।
tatra gatvā smaro garvī śivamāyāvimohitaḥ || mohakassamadhoścādau dharmaṃ vistārayansthitaḥ || 1 ||

Samhita : 4

Adhyaya :   18

Shloka :   1

वसंतस्य च यो धर्म्मः प्रससार स सर्वतः ।। तपस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर ।। २ ।।
vasaṃtasya ca yo dharmmaḥ prasasāra sa sarvataḥ || tapasthāne maheśasyauṣadhiprasthe munīśvara || 2 ||

Samhita : 4

Adhyaya :   18

Shloka :   2

वनानि च प्रफुल्लानि पादपानां महामुने ।। आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर ।। ३ ।।
vanāni ca praphullāni pādapānāṃ mahāmune || āsanviśeṣatastatra tatprabhāvānmunīśvara || 3 ||

Samhita : 4

Adhyaya :   18

Shloka :   3

पुष्पाणि सहकाराणामशोकवनिकासु वै ।। विरेजुस्सुस्मरोद्दीपकाराणि सुरभीण्यपि ।। ४।।
puṣpāṇi sahakārāṇāmaśokavanikāsu vai || virejussusmaroddīpakārāṇi surabhīṇyapi || 4||

Samhita : 4

Adhyaya :   18

Shloka :   4

कैरवाणि च पुष्पाणि भ्रमराकलितानि च ।। बभूबुर्मदनावेशकराणि च विशेषतः ।। ५ ।।
kairavāṇi ca puṣpāṇi bhramarākalitāni ca || babhūburmadanāveśakarāṇi ca viśeṣataḥ || 5 ||

Samhita : 4

Adhyaya :   18

Shloka :   5

सकामोद्दीपनकरं कोकिलाकलकूजितम् ।। आसीदति सुरम्यं हि मनोहरमतिप्रियम् ।। ६ ।।
sakāmoddīpanakaraṃ kokilākalakūjitam || āsīdati suramyaṃ hi manoharamatipriyam || 6 ||

Samhita : 4

Adhyaya :   18

Shloka :   6

भ्रमराणां तथा शब्दा विविधा अभवन्मुने ।। मनोहराश्च सर्वेषां कामोद्दीपकरा अपि ।। ७ ।।
bhramarāṇāṃ tathā śabdā vividhā abhavanmune || manoharāśca sarveṣāṃ kāmoddīpakarā api || 7 ||

Samhita : 4

Adhyaya :   18

Shloka :   7

चंद्रस्य विशदा कांतिर्विकीर्णा हि समंतत ।। कामिनां कामिनीनां च दूतिका इव साभवत् ।। ८ ।।
caṃdrasya viśadā kāṃtirvikīrṇā hi samaṃtata || kāmināṃ kāminīnāṃ ca dūtikā iva sābhavat || 8 ||

Samhita : 4

Adhyaya :   18

Shloka :   8

मानिनां प्रेरणायासीत्तत्काले कालदीपिका ।। मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः ।। ९ ।।
mānināṃ preraṇāyāsīttatkāle kāladīpikā || mārutaśca sukhaḥ sādho vavau virahiṇo'priyaḥ || 9 ||

Samhita : 4

Adhyaya :   18

Shloka :   9

एवं वसंतविस्तारो मदनावेशकारकः ।। वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत् ।। 2.3.18.१० ।।
evaṃ vasaṃtavistāro madanāveśakārakaḥ || vanaukasāṃ tadā tatra munīnāṃ dussaho'tyabhūt || 2.3.18.10 ||

Samhita : 4

Adhyaya :   18

Shloka :   10

अचेतसामपि तदा कामासक्तिरभून्मुने ।। सुचेतासां हि जीवानां सेति किं वर्ण्यते कथा।। १ १ ।।
acetasāmapi tadā kāmāsaktirabhūnmune || sucetāsāṃ hi jīvānāṃ seti kiṃ varṇyate kathā|| 1 1 ||

Samhita : 4

Adhyaya :   18

Shloka :   11

एवं चकार स मधुस्स्वप्रभावं सुदुस्सहम्।। सर्वेषा चैव जीवानां कामोद्दीपनकारकः ।। १२।।
evaṃ cakāra sa madhussvaprabhāvaṃ sudussaham|| sarveṣā caiva jīvānāṃ kāmoddīpanakārakaḥ || 12||

Samhita : 4

Adhyaya :   18

Shloka :   12

अकालनिमितं तात मधोर्वीक्ष्य हरस्तदा ।। आश्चर्य्यं परमं मेने स्वलीलात्ततनुः प्रभुः ।। १३ ।।
akālanimitaṃ tāta madhorvīkṣya harastadā || āścaryyaṃ paramaṃ mene svalīlāttatanuḥ prabhuḥ || 13 ||

Samhita : 4

Adhyaya :   18

Shloka :   13

अथ लीलाकरस्तत्र तपः परमदुष्करम् ।। तताप स वशीशो हि हरो दुःखहरः प्रभुः ।। १४ ।।
atha līlākarastatra tapaḥ paramaduṣkaram || tatāpa sa vaśīśo hi haro duḥkhaharaḥ prabhuḥ || 14 ||

Samhita : 4

Adhyaya :   18

Shloka :   14

वसंते प्रसृते तत्र कामो रतिसमन्वितः ।। चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ।। १५ ।।
vasaṃte prasṛte tatra kāmo ratisamanvitaḥ || cūtaṃ bāṇaṃ samākṛṣya sthitastadvāmapārśvataḥ || 15 ||

Samhita : 4

Adhyaya :   18

Shloka :   15

स्वप्रभावं वितस्तार मोहयन्सकलाञ्जनान् ।। रत्यायुक्तं तदा कामं दृष्ट्वा को वा न मोहितः ।। १६ ।।
svaprabhāvaṃ vitastāra mohayansakalāñjanān || ratyāyuktaṃ tadā kāmaṃ dṛṣṭvā ko vā na mohitaḥ || 16 ||

Samhita : 4

Adhyaya :   18

Shloka :   16

एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैस्सह ।। हावभावयुतस्तत्र प्रविवेश हरांतिकम् ।। १७ ।।
evaṃ pravṛttasuratau śṛṃgāro'pi gaṇaissaha || hāvabhāvayutastatra praviveśa harāṃtikam || 17 ||

Samhita : 4

Adhyaya :   18

Shloka :   17

मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ।। न दृष्टवांस्तदा शंभोश्छिद्रं येन प्रविश्यते ।। १८।।
madanaḥ prakaṭastatra nyavasaccittago bahiḥ || na dṛṣṭavāṃstadā śaṃbhośchidraṃ yena praviśyate || 18||

Samhita : 4

Adhyaya :   18

Shloka :   18

यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ।। महादेवस्तदा सोऽभून्महाभयविमोहितः ।। १९ ।।
yadā cāprāptavivarastasminyogivare smaraḥ || mahādevastadā so'bhūnmahābhayavimohitaḥ || 19 ||

Samhita : 4

Adhyaya :   18

Shloka :   19

ज्वलज्ज्वालाग्निसंकाशं भालनेत्रसमन्वितम् ।। ध्यानस्थं शंकरं को वा समासादयितुं क्षमः ।। 2.3.18.२० ।।
jvalajjvālāgnisaṃkāśaṃ bhālanetrasamanvitam || dhyānasthaṃ śaṃkaraṃ ko vā samāsādayituṃ kṣamaḥ || 2.3.18.20 ||

Samhita : 4

Adhyaya :   18

Shloka :   20

एतस्मिन्नंतरे तत्र सखीभ्यां संयुता शिवा ।। जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः ।। २१ ।।
etasminnaṃtare tatra sakhībhyāṃ saṃyutā śivā || jagāma śivapūjārthaṃ nītvā puṣpāṇyanekaśaḥ || 21 ||

Samhita : 4

Adhyaya :   18

Shloka :   21

पृथिव्यां यादृशं लोकैस्सौंदर्यं वर्ण्यते महत् ।। तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ।। ।। २२ ।।
pṛthivyāṃ yādṛśaṃ lokaissauṃdaryaṃ varṇyate mahat || tatsarvamadhikaṃ tasyāṃ pārvatyāmasti niścitam || || 22 ||

Samhita : 4

Adhyaya :   18

Shloka :   22

आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ।। तत्सौंदर्यं कथं वर्ण्यमपि वर्षशतैरपि ।। २३।।
ārtavāṇi supuṣpāṇi dhṛtāni ca tayā yadā || tatsauṃdaryaṃ kathaṃ varṇyamapi varṣaśatairapi || 23||

Samhita : 4

Adhyaya :   18

Shloka :   23

यदा शिवसमीपे तु गता सा पर्वतात्मजा ।। तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः ।। २४।।
yadā śivasamīpe tu gatā sā parvatātmajā || tadaiva śaṃkaro dhyānaṃ tyaktvā kṣaṇamavasthitaḥ || 24||

Samhita : 4

Adhyaya :   18

Shloka :   24

तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ।। बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ।। २५ ।।
tacchidraṃ prāpya madanaḥ prathamaṃ harṣaṇena tu || bāṇena harṣayāmāsa pārśvasthaṃ candraśekharam || 25 ||

Samhita : 4

Adhyaya :   18

Shloka :   25

शृंगारैश्च तदा भावैस्सहिता पार्वती हरम् ।। जगाम कामसाहाय्ये मुने सुरभिणा सह ।। २६ ।।
śṛṃgāraiśca tadā bhāvaissahitā pārvatī haram || jagāma kāmasāhāyye mune surabhiṇā saha || 26 ||

Samhita : 4

Adhyaya :   18

Shloka :   26

तदेवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ।। द्रुतं पुष्पशरं तस्मै स्मरोऽमुंचत्सुसंयतः ।। २७ ।।
tadevākṛṣya taccāpaṃ rucyarthaṃ śūladhāriṇaḥ || drutaṃ puṣpaśaraṃ tasmai smaro'muṃcatsusaṃyataḥ || 27 ||

Samhita : 4

Adhyaya :   18

Shloka :   27

यथा निरंतरं नित्यमागच्छति तथा शिवम् ।। तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता ।। २८।।
yathā niraṃtaraṃ nityamāgacchati tathā śivam || tannamaskṛtya tatpūjāṃ kṛtvā tatpurataḥ sthitā || 28||

Samhita : 4

Adhyaya :   18

Shloka :   28

सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ।। विवृण्वती तदांगानि स्त्रीस्वभावात्सुलज्जया ।। २९ ।।
sā dṛṣṭā pārvatī tatra prabhuṇā giriśena hi || vivṛṇvatī tadāṃgāni strīsvabhāvātsulajjayā || 29 ||

Samhita : 4

Adhyaya :   18

Shloka :   29

सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ।। शिवोपि वर्णयामास तदंगानि मुदा मुने ।। 2.3.18.३० ।।
susaṃsmṛtya varaṃ tasyā vidhidattaṃ purā prabhuḥ || śivopi varṇayāmāsa tadaṃgāni mudā mune || 2.3.18.30 ||

Samhita : 4

Adhyaya :   18

Shloka :   30

शिव उवाच ।।
कि मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ।। भ्रुकुट्यौ धनुषी चैते कंदर्पस्य महात्मनः ।। ३१ ।।
ki mukhaṃ kiṃ śaśāṃkaśca kiṃ netre cotpale ca kim || bhrukuṭyau dhanuṣī caite kaṃdarpasya mahātmanaḥ || 31 ||

Samhita : 4

Adhyaya :   18

Shloka :   31

अधरः किं च बिंबं किं किं नासा शुकचंचुका ।। किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका ।। ३२ ।।
adharaḥ kiṃ ca biṃbaṃ kiṃ kiṃ nāsā śukacaṃcukā || kiṃ svaraḥ kokilālāpaḥ kiṃ madhyaṃ cātha vedikā || 32 ||

Samhita : 4

Adhyaya :   18

Shloka :   32

किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ।। पुष्पाणि किं च वर्ण्यंते वस्त्राणि च तथा पुनः ।। ३३।।
kiṃ gatirvarṇyate hyasyāḥ kiṃ rūpaṃ varṇyate muhuḥ || puṣpāṇi kiṃ ca varṇyaṃte vastrāṇi ca tathā punaḥ || 33||

Samhita : 4

Adhyaya :   18

Shloka :   33

लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् ।। सर्वथा रमणीयानि सर्वांगानि न संशयः ।। ३४।।
lālityaṃ cāru yatsṛṣṭau tadekatra vinirmitam || sarvathā ramaṇīyāni sarvāṃgāni na saṃśayaḥ || 34||

Samhita : 4

Adhyaya :   18

Shloka :   34

अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी ।। एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी।। ३५।।
aho dhanyatarā ceyaṃ pārvatyadbhutarūpiṇī || etatsamā na trailokye nārī kāpi surūpiṇī|| 35||

Samhita : 4

Adhyaya :   18

Shloka :   35

सुलावण्यानिधिश्चेयमद्भुतांगानि बिभ्रती ।। विमोहिनी मुनीनां च महासुखविवर्द्धिनी ।। ३६ ।।
sulāvaṇyānidhiśceyamadbhutāṃgāni bibhratī || vimohinī munīnāṃ ca mahāsukhavivarddhinī || 36 ||

Samhita : 4

Adhyaya :   18

Shloka :   36

।। ब्रह्मोवाच ।।
इत्येवं वर्णयित्वा तु तदंगानि मुहुर्मुहुः ।। विधिदत्तवराध्यासाद्धरस्तु विरराम ह ।। ३७।।
ityevaṃ varṇayitvā tu tadaṃgāni muhurmuhuḥ || vidhidattavarādhyāsāddharastu virarāma ha || 37||

Samhita : 4

Adhyaya :   18

Shloka :   37

हस्तं वस्त्रांतरे यावदचालयत शंकरः ।। स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता ।। ३८।।
hastaṃ vastrāṃtare yāvadacālayata śaṃkaraḥ || strīsvabhāvācca sā tatra lajjitā dūrato gatā || 38||

Samhita : 4

Adhyaya :   18

Shloka :   38

विवृण्वती निजांगानि पश्यंती च मुहुर्मुहुः ।। सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने ।। ३९।।
vivṛṇvatī nijāṃgāni paśyaṃtī ca muhurmuhuḥ || suvīkṣaṇairmahāmodātsusmitābhūcchivā mune || 39||

Samhita : 4

Adhyaya :   18

Shloka :   39

एवं चेष्टां तदा दृष्ट्वा शंभुर्मोहमुपागतः।। उवाच वचनं चैवं महालीलो महेश्वरः ।। 2.3.18.४०।।
evaṃ ceṣṭāṃ tadā dṛṣṭvā śaṃbhurmohamupāgataḥ|| uvāca vacanaṃ caivaṃ mahālīlo maheśvaraḥ || 2.3.18.40||

Samhita : 4

Adhyaya :   18

Shloka :   40

अस्या दर्शनमात्रेण महानंदो भवत्यलम् ।। यदालिंगनमेनस्याः कुर्य्यां किन्तु ततस्सुखम् ।। ४१ ।।
asyā darśanamātreṇa mahānaṃdo bhavatyalam || yadāliṃganamenasyāḥ kuryyāṃ kintu tatassukham || 41 ||

Samhita : 4

Adhyaya :   18

Shloka :   41

क्षणमात्रं विचार्य्येत्थं संपूज्य गिरिजां ततः ।। प्रबुद्धस्य महायोगी सुविरक्तो जगाविति ।। ४२ ।।
kṣaṇamātraṃ vicāryyetthaṃ saṃpūjya girijāṃ tataḥ || prabuddhasya mahāyogī suvirakto jagāviti || 42 ||

Samhita : 4

Adhyaya :   18

Shloka :   42

किं जातं चरितं चित्रं किमहं मोहमागतः ।। कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः ।। ४३ ।।
kiṃ jātaṃ caritaṃ citraṃ kimahaṃ mohamāgataḥ || kāmena vikṛtaścādya bhūtvāpi prabhurīśvaraḥ || 43 ||

Samhita : 4

Adhyaya :   18

Shloka :   43

ईश्वरोहं यदीच्छेयं परांगस्पर्शनं खलु।। तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ।। ४४।।
īśvarohaṃ yadīccheyaṃ parāṃgasparśanaṃ khalu|| tarhi ko'nyo'kṣamaḥ kṣudraḥ kiṃ kiṃ naiva kariṣyati || 44||

Samhita : 4

Adhyaya :   18

Shloka :   44

एवं वैराग्यमासाद्य पर्य्यंकासादनं च तत्।। वारयामास सर्वात्मा परेशः किं पतेदिह ।। ४५।।
evaṃ vairāgyamāsādya paryyaṃkāsādanaṃ ca tat|| vārayāmāsa sarvātmā pareśaḥ kiṃ patediha || 45||

Samhita : 4

Adhyaya :   18

Shloka :   45

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितान्तर्गततृतीये पार्वतीखण्डे कामकृतविकारवर्णननामाष्टादशोऽध्यायः।। १८।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāntargatatṛtīye pārvatīkhaṇḍe kāmakṛtavikāravarṇananāmāṣṭādaśo'dhyāyaḥ|| 18||

Samhita : 4

Adhyaya :   18

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In