| |
|

This overlay will guide you through the buttons:

।। नारद उवाच।।
ब्रह्मन्विधे महाभाग किं जातं तदनंतरम्॥ कथय त्वं प्रसादेन तां कथां पापनाशिनीम् ॥ १ ॥
brahmanvidhe mahābhāga kiṃ jātaṃ tadanaṃtaram.. kathaya tvaṃ prasādena tāṃ kathāṃ pāpanāśinīm .. 1 ..
।। ब्रह्मोवाच ।।
श्रूयतां सा कथा तात यज्जातं तदनंतरम् ॥ तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम् ॥ २ ॥
śrūyatāṃ sā kathā tāta yajjātaṃ tadanaṃtaram .. tava snehātpravakṣyāmi śivalīlāṃ mudāvahām .. 2 ..
धैर्यस्य व्यसनं दृष्ट्वा महायोगी महेश्वरः ॥ विचिंतितं मनस्येवं विस्मितोऽतिततः परम् ॥ ३ ॥
dhairyasya vyasanaṃ dṛṣṭvā mahāyogī maheśvaraḥ .. viciṃtitaṃ manasyevaṃ vismito'titataḥ param .. 3 ..
।। शिव उवाच ।।
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ॥ केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा ॥ ४ ॥
kimu vighnāḥ samutpannāḥ kurvatastapa uttamam .. kena me vikṛtaṃ cittaṃ kṛtamatra kukarmiṇā .. 4 ..
कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम् ॥ जातो धर्मविरोधोऽत्र श्रुतिसीमा विलंघिता ॥ ५ ॥
kuvarṇanaṃ mayā prītyā parastryupari vai kṛtam .. jāto dharmavirodho'tra śrutisīmā vilaṃghitā .. 5 ..
।। ब्रह्मोवाच ।।
विचिंत्येत्थं महायोगी परमेशस्सतां गतिः ॥ दिशो विलोकयामास परितश्शंकितस्तदा ॥ ६ ॥
viciṃtyetthaṃ mahāyogī parameśassatāṃ gatiḥ .. diśo vilokayāmāsa paritaśśaṃkitastadā .. 6 ..
वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् ॥ स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम् ॥ ७ ॥
vāmabhāge sthitaṃ kāmaṃ dadarśākṛṣṭabāṇakam .. svaśaraṃ kṣeptukāmaṃ hi garvitaṃ mūḍhacetasam .. 7 ..
तं दृष्ट्वा तादृशं कामं गिरीशस्य परात्मनः ॥ संजातः क्रोधसंमर्दस्तत्क्षणादपि नारद। ॥ ८ ॥
taṃ dṛṣṭvā tādṛśaṃ kāmaṃ girīśasya parātmanaḥ .. saṃjātaḥ krodhasaṃmardastatkṣaṇādapi nārada. .. 8 ..
कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः ॥ चिक्षेपास्त्रं दुर्निवारममोघं शंकरे मुने ॥ ९ ॥
kāmaḥ sthito'ntarikṣe sa dhṛtvā tatsaśaraṃ dhanuḥ .. cikṣepāstraṃ durnivāramamoghaṃ śaṃkare mune .. 9 ..
बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि ॥ समशाम्यत्ततस्तस्मिन्संकुद्धे परमेश्वरे ॥ 2.3.19.१० ॥
babhūvāmoghamastraṃ tu moghaṃ tatparamātmani .. samaśāmyattatastasminsaṃkuddhe parameśvare .. 2.3.19.10 ..
मोघीभूते शिवे स्वेस्त्रे भयमापाशु मन्मथः ॥ चकंपे च पुरः स्थित्वा दृष्ट्वा मृत्युंजयं प्रभुम् ॥ ११ ॥
moghībhūte śive svestre bhayamāpāśu manmathaḥ .. cakaṃpe ca puraḥ sthitvā dṛṣṭvā mṛtyuṃjayaṃ prabhum .. 11 ..
सस्मार त्रिदशान्सर्वान्शक्रादीन्भयविह्वलः ॥ स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके ॥ १२ ॥
sasmāra tridaśānsarvānśakrādīnbhayavihvalaḥ .. sa smaro muniśārdūla svaprayāse nirarthake .. 12 ..
कामेन सुस्मृता देवाश्शक्राद्यास्ते मुनीश्वर ॥ आययुः सकलास्ते हि शंभुं नत्वा च तुष्टुवुः ॥ १३ ॥
kāmena susmṛtā devāśśakrādyāste munīśvara .. āyayuḥ sakalāste hi śaṃbhuṃ natvā ca tuṣṭuvuḥ .. 13 ..
स्तुतिं कुर्वत्सु देवेषु कुद्धस्याति हरस्य हि ॥ तृतीयात्तस्य नेत्राद्वै निस्ससार ततो महान् ॥ १४ ॥
stutiṃ kurvatsu deveṣu kuddhasyāti harasya hi .. tṛtīyāttasya netrādvai nissasāra tato mahān .. 14 ..
ललाट मध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः ॥ जज्वालोर्द्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः ॥ १५ ॥
lalāṭa madhyagāttasmātsavahnirdrutasambhavaḥ .. jajvālorddhvaśikho dīptaḥ pralayāgnisamaprabhaḥ .. 15 ..
उत्पत्य गगने तूर्णं निष्पत्य धरणी तले ॥ भ्रामंभ्रामं स्वपरितः पपात मेदनीं परि ॥ १६
utpatya gagane tūrṇaṃ niṣpatya dharaṇī tale .. bhrāmaṃbhrāmaṃ svaparitaḥ papāta medanīṃ pari .. 16
भस्मसात्कृतवान्साधो मदनं तावदेव हि ॥ यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति ॥ १७ ॥
bhasmasātkṛtavānsādho madanaṃ tāvadeva hi .. yāvacca marutāṃ vācaḥ kṣamyatāṃ kṣamyatāmiti .. 17 ..
हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः ॥ रुरुदुर्विह्वलाश्चातिक्रोशतः किमभूदिति ॥ १८ ॥ ॥
hate tasminsmare vīre deva duḥkhamupāgatāḥ .. rurudurvihvalāścātikrośataḥ kimabhūditi .. 18 .. ..
श्वेतांगा विकृतात्मा च गिरिराजसुता तदा ॥ जगाम मंदिरं स्वं च समादाय सखीजनम् ॥ १९ ॥
śvetāṃgā vikṛtātmā ca girirājasutā tadā .. jagāma maṃdiraṃ svaṃ ca samādāya sakhījanam .. 19 ..
क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा ॥ भर्तृमृत्युजदुःखेन पतिता सा मृता इव ॥ 2.3.19.२०॥
kṣaṇamātraṃ ratistatra visaṃjñā sābhavattadā .. bhartṛmṛtyujaduḥkhena patitā sā mṛtā iva .. 2.3.19.20..
जातायां चैव संज्ञायां रतिरत्यंतविह्वला॥ विललाप तदा तत्रोच्चरंती विविधं वचः ॥ २१ ॥
jātāyāṃ caiva saṃjñāyāṃ ratiratyaṃtavihvalā.. vilalāpa tadā tatroccaraṃtī vividhaṃ vacaḥ .. 21 ..
।। रतिरुवाच ।।
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ॥ मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् ॥ २२ ॥
kiṃ karomi kva gacchāmi kiṃ kṛtaṃ daivatairiha .. matsvāminaṃ samāhūya nāśayāmāsuruddhatam .. 22 ..
हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ॥ इदं तु किमभूदत्र हा हा प्रिय प्रियेति च ॥ २३ ॥
hā hā nātha smara svāminprāṇapriya sukhaprada .. idaṃ tu kimabhūdatra hā hā priya priyeti ca .. 23 ..
।। ब्रह्मोवाच ।।।
इत्थं विलपती सा तु वदंती बहुधा वचः ॥ हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा ॥ २४॥
itthaṃ vilapatī sā tu vadaṃtī bahudhā vacaḥ .. hastau pādau tadāsphālya keśānatroṭayattadā .. 24..
तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः ॥ अभवन्दुःखितास्सर्वे स्थावरा अपि नारद ॥ २५॥
tadvilāpaṃ tadā śrutvā tatra sarve vanecarāḥ .. abhavanduḥkhitāssarve sthāvarā api nārada .. 25..
एतस्मिन्नंतरे तत्र देवाश्शक्रादयोऽखिलाः ॥ रतिमूचुस्समाश्वास्य संस्मरंतो महेश्वरम् ॥ २६॥
etasminnaṃtare tatra devāśśakrādayo'khilāḥ .. ratimūcussamāśvāsya saṃsmaraṃto maheśvaram .. 26..
।। देवा ऊचुः ।।
किंचिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भयं त्यज॥ जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् ॥ २७ ॥
kiṃcidbhasma gṛhītvā tu rakṣa yatnādbhayaṃ tyaja.. jīvayiṣyati sa svāmī lapsyase tvaṃ punaḥ priyam .. 27 ..
सुखदाता न कोप्यस्ति दुःखदाता न कश्चन ॥ सर्वोऽपि स्वकृतं भुंक्ते देवाञ्शोचसि वै वृथा ॥ २८ ॥ ।
sukhadātā na kopyasti duḥkhadātā na kaścana .. sarvo'pi svakṛtaṃ bhuṃkte devāñśocasi vai vṛthā .. 28 .. .
।। ब्रह्मोवाच ।।
इत्याश्वास्य रतिं देवास्सर्वे शिवमुपागताः ॥ सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन् ॥ २९॥
ityāśvāsya ratiṃ devāssarve śivamupāgatāḥ .. suprasādya śivaṃ bhaktyā vacanaṃ cedamabruvan .. 29..
।। देवा ऊचुः ।।
भगवञ्छ्रूयतोमेतद्वचनं नश्शुभं प्रभो॥ कृपां कृत्वा महेशान शरणागतवत्सल ॥ 2.3.19.३०॥
bhagavañchrūyatometadvacanaṃ naśśubhaṃ prabho.. kṛpāṃ kṛtvā maheśāna śaraṇāgatavatsala .. 2.3.19.30..
सुविचारय सुप्रीत्या कृति कामस्य शंकर ॥ कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर ॥ ३१॥
suvicāraya suprītyā kṛti kāmasya śaṃkara .. kāmenaitatkṛtaṃ yatra na svārthaṃ tanmaheśvara .. 31..
दुष्टेन पीडितैर्देवैस्तारकेणाऽखिलैर्विभो ॥ कर्म तत्कारितं नाथ नान्यथा विद्धि शंकर ॥ ३२॥
duṣṭena pīḍitairdevaistārakeṇā'khilairvibho .. karma tatkāritaṃ nātha nānyathā viddhi śaṃkara .. 32..
रतिरेकाकिनी देव विलापं दुःखिता सती ॥ करोति गिरिश त्वं च तामाश्वासय सर्वदा ॥ ३३॥
ratirekākinī deva vilāpaṃ duḥkhitā satī .. karoti giriśa tvaṃ ca tāmāśvāsaya sarvadā .. 33..
संहारं कर्तुकामोऽसि क्रोधेनानेन शंकर ॥ दैवतैस्सह सर्वेषां हतवांस्तं यदि स्मरम्॥ ३४॥
saṃhāraṃ kartukāmo'si krodhenānena śaṃkara .. daivataissaha sarveṣāṃ hatavāṃstaṃ yadi smaram.. 34..
दुःखं तस्या रतेर्दृष्ट्वा नष्टप्रायाश्च देवताः॥ तस्मात्त्वया च कर्त्तव्यं रत्याशोकापनोदनम् ॥ ३५ ॥
duḥkhaṃ tasyā raterdṛṣṭvā naṣṭaprāyāśca devatāḥ.. tasmāttvayā ca karttavyaṃ ratyāśokāpanodanam .. 35 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवाञ्छिवः ॥ देवानां सकलानां च वचनं चेदमब्रवीत् ॥ ३६ ॥
ityākarṇya vacasteṣāṃ prasanno bhagavāñchivaḥ .. devānāṃ sakalānāṃ ca vacanaṃ cedamabravīt .. 36 ..
।। शिव उवाच ।। ।।
देवाश्च ऋषयस्सर्वे मद्वचश्शृणुतादरात् ॥ मत्कोपेन च यज्जातं तत्तथा नान्यथा भवत् ॥ ३७ ॥
devāśca ṛṣayassarve madvacaśśṛṇutādarāt .. matkopena ca yajjātaṃ tattathā nānyathā bhavat .. 37 ..
अनंगस्तावदेव स्यात्कामो रतिपतिः प्रभुः ॥ यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः ॥ ३८ ॥
anaṃgastāvadeva syātkāmo ratipatiḥ prabhuḥ .. yāvaccāvataretkṛṣṇo dharaṇyāṃ rukmiṇīpatiḥ .. 38 ..
द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति॥ तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति ॥ ३९॥
dvārakāyāṃ yadā sthitvā putrānutpādayiṣyati.. tadā kṛṣṇastu rukmiṇyāṃ kāmamutpādayiṣyati .. 39..
प्रद्युम्ननाम तस्यैव भविष्यति न संशयः ॥ जातमात्रं तु तं पुत्रं शंबरस्संहरिष्यति ॥ 2.3.19.४० ॥
pradyumnanāma tasyaiva bhaviṣyati na saṃśayaḥ .. jātamātraṃ tu taṃ putraṃ śaṃbarassaṃhariṣyati .. 2.3.19.40 ..
हृत्वा प्रास्य समुद्रं तं शंबरो दानवोत्तमः ॥ मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति ॥ ४१॥
hṛtvā prāsya samudraṃ taṃ śaṃbaro dānavottamaḥ .. mṛtaṃ jñātvā vṛthā mūḍho nagaraṃ svaṃ gamiṣyati .. 41..
तावच्च नगरं तस्य रते स्थेयं यथासुखम् ॥ तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति ॥ ४२ ॥
tāvacca nagaraṃ tasya rate stheyaṃ yathāsukham .. tatraiva svapateḥ prāptiḥ pradyumnasya bhaviṣyati .. 42 ..
तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे ॥ भविष्यति सुखी देवाः प्रद्युम्नाख्यस्स्वकामिनीम् ॥ ४३ ॥
tatra kāmo militvā taṃ hatvā śambaramāhave .. bhaviṣyati sukhī devāḥ pradyumnākhyassvakāminīm .. 43 ..
तदीयं चैव यद्द्रव्यं नीत्वा स नगरं पुनः ॥ गमिष्यति तया सार्द्धं देवास्सत्यं वचो मम ॥ ४४ ॥
tadīyaṃ caiva yaddravyaṃ nītvā sa nagaraṃ punaḥ .. gamiṣyati tayā sārddhaṃ devāssatyaṃ vaco mama .. 44 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचश्शंभोर्देवा ऊचुः प्रणम्य तम् ॥ किंचिदुच्छ्वसिताश्चित्ते करौ बद्ध्वा नतांगकाः ॥ ४५ ॥
iti śrutvā vacaśśaṃbhordevā ūcuḥ praṇamya tam .. kiṃciducchvasitāścitte karau baddhvā natāṃgakāḥ .. 45 ..
देवा ऊचुः ।।
देवदेव महादेव करुणासागर प्रभो ॥ शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर ॥ ४६॥
devadeva mahādeva karuṇāsāgara prabho .. śīghraṃ jīvaya kāmaṃ tvaṃ rakṣa prāṇān raterhara .. 46..
ब्रह्मोवाच।।
इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः॥ पुनर्बभाषे करुणासागरस्सकलेश्वरः ॥ ४७ ॥
ityākarṇyāmaravacaḥ prasannaḥ parameśvaraḥ.. punarbabhāṣe karuṇāsāgarassakaleśvaraḥ .. 47 ..
शिव उवाच ।।
हे देवास्सुप्रसन्नोऽस्मि जीवयिष्यामि चांतरे ॥ कामः स मद्गणो भूत्वा विहरिष्यति नित्यशः ॥ ४८ ॥
he devāssuprasanno'smi jīvayiṣyāmi cāṃtare .. kāmaḥ sa madgaṇo bhūtvā vihariṣyati nityaśaḥ .. 48 ..
नाख्येयमिदमाख्यानं कस्यचित्पुरतस्सुराः ॥ गच्छत स्वस्थलं दुखं नाशयिष्यामि सर्वतः ॥ ४९ ॥
nākhyeyamidamākhyānaṃ kasyacitpuratassurāḥ .. gacchata svasthalaṃ dukhaṃ nāśayiṣyāmi sarvataḥ .. 49 ..
ब्रह्मोवाच ।।
इत्युक्त्वांतर्दधे रुद्रो देवानां स्तुवतां तदा॥ सर्वे देवास्सुप्रस्सन्ना बभूवुर्गतविस्मयाः ॥ 2.3.19.५० ॥
ityuktvāṃtardadhe rudro devānāṃ stuvatāṃ tadā.. sarve devāssuprassannā babhūvurgatavismayāḥ .. 2.3.19.50 ..
ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः॥ उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने ॥ ५१॥
tatastāṃ ca samāśvāsya rudrasya vacane sthitāḥ.. uktvā vacastadīyaṃ ca svaṃ svaṃ dhāma yayurmune .. 51..
कामपत्नी समादिष्टं नगरं सा गता तदा ॥ प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर ॥ ५२ ॥ ॥
kāmapatnī samādiṣṭaṃ nagaraṃ sā gatā tadā .. pratīkṣamāṇā taṃ kālaṃ rudrādiṣṭaṃ munīśvara .. 52 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe kāmanāśavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In